UAE Prayer Times

  • Dubai
  • Abu Dhabi
  • Sharjah
  • Ajman
  • Fujairah
  • Umm Al Quwain
  • Ras Al Khaimah
  • Quran Translations

Surah Hud - Nepali Translation by Ahl Al Hadith Central Society Of Nepal


الٓرۚ كِتَٰبٌ أُحۡكِمَتۡ ءَايَٰتُهُۥ ثُمَّ فُصِّلَتۡ مِن لَّدُنۡ حَكِيمٍ خَبِيرٍ

Alipha. Lāma. Rā. . Yō yastō kitāba hō jasakā āyataharū ṭhōsa chan, ra bud'dhimattā sampanna sabai kurākō jñātākō tarphabāṭa spaṣṭarūpalē vyākhyā gari'ēkō cha
Surah Hud, Verse 1


أَلَّا تَعۡبُدُوٓاْ إِلَّا ٱللَّهَۚ إِنَّنِي لَكُم مِّنۡهُ نَذِيرٞ وَبَشِيرٞ

Yō ki allāha bāhēka kasaikō pūjā nagara. Ra ma usakō tarphabāṭa timīlā'ī sāvadhāna garnē ra śubha sandēśa dinēvālā hūm̐
Surah Hud, Verse 2


وَأَنِ ٱسۡتَغۡفِرُواْ رَبَّكُمۡ ثُمَّ تُوبُوٓاْ إِلَيۡهِ يُمَتِّعۡكُم مَّتَٰعًا حَسَنًا إِلَىٰٓ أَجَلٖ مُّسَمّٗى وَيُؤۡتِ كُلَّ ذِي فَضۡلٖ فَضۡلَهُۥۖ وَإِن تَوَلَّوۡاْ فَإِنِّيٓ أَخَافُ عَلَيۡكُمۡ عَذَابَ يَوۡمٖ كَبِيرٍ

Ra yō ki āphnō pālanakartāsita kṣamāyācanā gara ra usaikō sāmu prāyaścita gara, usalē timīlā'ī ēka niścita samayasam'ma rāmrō jindagī dinēcha, ra dhērai puṇya garnēharūlā'ī baḍhī pratiphala dinēcha. Ra yadi timī vimukha hunchau bhanē malā'ī timrō bārēmā kiÞyāmatakō sajāyakō bhaya cha
Surah Hud, Verse 3


إِلَى ٱللَّهِ مَرۡجِعُكُمۡۖ وَهُوَ عَلَىٰ كُلِّ شَيۡءٖ قَدِيرٌ

Timī (sabai) lā'ī allāhatirai (pharkēra) jānu cha ra ū pratyēka kurōmā sāmathryavāna cha
Surah Hud, Verse 4


أَلَآ إِنَّهُمۡ يَثۡنُونَ صُدُورَهُمۡ لِيَسۡتَخۡفُواْ مِنۡهُۚ أَلَا حِينَ يَسۡتَغۡشُونَ ثِيَابَهُمۡ يَعۡلَمُ مَا يُسِرُّونَ وَمَا يُعۡلِنُونَۚ إِنَّهُۥ عَلِيمُۢ بِذَاتِ ٱلصُّدُورِ

Yādarākha yinīharūlē āphnā hr̥dayalā'ī āvaraṇalē chōpchan, tāki allāhabāṭa tyasa bhitrakō kurā lukā'una sakun. Sunirākha, juna bēlā yinīharū lugāmā bēri'ēkā hunchan tyatibēlā pani tinīharūkō lukēkō ra prakaṭa kurāharū sabaikō usalā'ī jñāna huncha, niḥsandēha ū hr̥dayabhitra bha'ēkā sabai kurāharū jāndacha
Surah Hud, Verse 5


۞وَمَا مِن دَآبَّةٖ فِي ٱلۡأَرۡضِ إِلَّا عَلَى ٱللَّهِ رِزۡقُهَا وَيَعۡلَمُ مُسۡتَقَرَّهَا وَمُسۡتَوۡدَعَهَاۚ كُلّٞ فِي كِتَٰبٖ مُّبِينٖ

Pr̥thvīmā hilaḍula garnē jē jati pani prāṇīharū chan allāhamāthi sabaikō rōjī nirbhara cha. Uhī unakā basōbāsa garnē ṭhā'um̐ jāndacha. Ra tinalā'ī sumpinē ṭhā'um̐ pani. Sabai thōka kitābamā spaṣṭarūpamā chan
Surah Hud, Verse 6


وَهُوَ ٱلَّذِي خَلَقَ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَ فِي سِتَّةِ أَيَّامٖ وَكَانَ عَرۡشُهُۥ عَلَى ٱلۡمَآءِ لِيَبۡلُوَكُمۡ أَيُّكُمۡ أَحۡسَنُ عَمَلٗاۗ وَلَئِن قُلۡتَ إِنَّكُم مَّبۡعُوثُونَ مِنۢ بَعۡدِ ٱلۡمَوۡتِ لَيَقُولَنَّ ٱلَّذِينَ كَفَرُوٓاْ إِنۡ هَٰذَآ إِلَّا سِحۡرٞ مُّبِينٞ

Ra uhi nai (allāha) hō jasalē ākāśaharū ra pr̥thvīlā'ī ‘‘cha’’ 6 dinamā banāyō ra (tyasabēlā) usakō sinhāsana pānīmāthi thiyō. (Sr̥ṣṭikō uddēśya yō cha ki) usalē timrō parīkṣā garōs, ki karmakō dr̥ṣṭilē timīmadhyē kō rāmrō cha. Ra yadi tapā'ī bhannuhuncha ki mr̥tyu paścāta jīvita garēpachi uṭhā'inē chau, bhanē kāphiraharūlē javāpha dinēchan ki yō ta spaṣṭarūpalē jādū hō
Surah Hud, Verse 7


وَلَئِنۡ أَخَّرۡنَا عَنۡهُمُ ٱلۡعَذَابَ إِلَىٰٓ أُمَّةٖ مَّعۡدُودَةٖ لَّيَقُولُنَّ مَا يَحۡبِسُهُۥٓۗ أَلَا يَوۡمَ يَأۡتِيهِمۡ لَيۡسَ مَصۡرُوفًا عَنۡهُمۡ وَحَاقَ بِهِم مَّا كَانُواْ بِهِۦ يَسۡتَهۡزِءُونَ

Ra yadi ēka niścita avadhisam'ma hāmīlē tinīharūmāthikō sajāya rōkthyau ta bhannē chanḥ ki kuna kurālē sajāyalā'ī rōkirākhēkō cha. Hēra, juna dina sajāya tinīharūmāthi ā'unēcha tyō sardaina ra phēri juna kurākō upahāsa gardai garēkā thi'ē tyasalē tinalā'ī ghērihālnē cha
Surah Hud, Verse 8


وَلَئِنۡ أَذَقۡنَا ٱلۡإِنسَٰنَ مِنَّا رَحۡمَةٗ ثُمَّ نَزَعۡنَٰهَا مِنۡهُ إِنَّهُۥ لَيَـُٔوسٞ كَفُورٞ

Ra yadi hāmīlē mānisalā'ī āphnō kunai puraskārakō svāda cakhā'ēra tyasalā'ī vahām̐bāṭa khōschauṁ bhanē tyō (mānisa) dhērai nirāśa ra kr̥taghna bha'ihālcha
Surah Hud, Verse 9


وَلَئِنۡ أَذَقۡنَٰهُ نَعۡمَآءَ بَعۡدَ ضَرَّآءَ مَسَّتۡهُ لَيَقُولَنَّ ذَهَبَ ٱلسَّيِّـَٔاتُ عَنِّيٓۚ إِنَّهُۥ لَفَرِحٞ فَخُورٌ

Tara yadi tyasalā'ī duḥkha pugēpachi hāmī ārāma pradāna garchauṁ bhanē prasanna bha'ī, bhandachaḥ ki sabai narāmrā kurāharū hāmībāṭa haṭisakē. Niḥsandēha tyō khuśī hunē ra dhērai ātmāpraśansaka cha
Surah Hud, Verse 10


إِلَّا ٱلَّذِينَ صَبَرُواْ وَعَمِلُواْ ٱلصَّـٰلِحَٰتِ أُوْلَـٰٓئِكَ لَهُم مَّغۡفِرَةٞ وَأَجۡرٞ كَبِيرٞ

Hō, jasalē dhairya garē ra asala karma garē. Tinai hun jasakā lāgi kṣamā ra ṭhūlō pratiphala cha
Surah Hud, Verse 11


فَلَعَلَّكَ تَارِكُۢ بَعۡضَ مَا يُوحَىٰٓ إِلَيۡكَ وَضَآئِقُۢ بِهِۦ صَدۡرُكَ أَن يَقُولُواْ لَوۡلَآ أُنزِلَ عَلَيۡهِ كَنزٌ أَوۡ جَآءَ مَعَهُۥ مَلَكٌۚ إِنَّمَآ أَنتَ نَذِيرٞۚ وَٱللَّهُ عَلَىٰ كُلِّ شَيۡءٖ وَكِيلٌ

Sambhavataḥ timrō lāgi utāri'ēkō allāhakā kēhī ādēśa timīlē chāḍidinchau ra yasa kāraṇalē tapā'īkō hr̥daya saṅkucita huncha ki kāphiraharūlē bhanchan ki unīmāthi kunai khajānā kina utāri'ēna athavā tyasakō sāthamā kunai phariśtā (svargadūta) kina ā'ēna. (Sunnus) tapā'ī ta mātra sāvadhāna garnēvālā hau ra harēka kurākō jim'mēdārī allāhamāthi cha
Surah Hud, Verse 12


أَمۡ يَقُولُونَ ٱفۡتَرَىٰهُۖ قُلۡ فَأۡتُواْ بِعَشۡرِ سُوَرٖ مِّثۡلِهِۦ مُفۡتَرَيَٰتٖ وَٱدۡعُواْ مَنِ ٱسۡتَطَعۡتُم مِّن دُونِ ٱللَّهِ إِن كُنتُمۡ صَٰدِقِينَ

Kē yinīharūlē bhandachan ki usalē ‘‘kura'āna’’ āphailē racēkō hō ra bhanidinusḥ ki timīlē pani yastai daśavaṭā sūrahaharū racēra lyā'ū ra allāha bāhēka jasalā'ī cāhanchau āphnō sāthamā bōlā'ēra lyā'ū yadi timīharū āphnō kurāmā sām̐cō chau bhanē
Surah Hud, Verse 13


فَإِلَّمۡ يَسۡتَجِيبُواْ لَكُمۡ فَٱعۡلَمُوٓاْ أَنَّمَآ أُنزِلَ بِعِلۡمِ ٱللَّهِ وَأَن لَّآ إِلَٰهَ إِلَّا هُوَۖ فَهَلۡ أَنتُم مُّسۡلِمُونَ

Phēri yadi tinīharūlē tapā'īkō kurā svīkāra gardainan, bhanē ta jānirākha ki tyō kura'āna allāhakō jñānalē prakaṭa gari'ēkō hō, ra yō ki tyasabāhēka aru kōhī pūjanīya chaina, tasartha (hē muśrikaharū) kē timīlē pani islāma svīkāra gardachau
Surah Hud, Verse 14


مَن كَانَ يُرِيدُ ٱلۡحَيَوٰةَ ٱلدُّنۡيَا وَزِينَتَهَا نُوَفِّ إِلَيۡهِمۡ أَعۡمَٰلَهُمۡ فِيهَا وَهُمۡ فِيهَا لَا يُبۡخَسُونَ

juna mānisaharūlē sānsārika jīvana ra yasakā ākarṣaka kurāharūkō lāgi marimēṭachana hāmīlē unīharūkō sabai karmaharūkō pratiphala tinīharūlā'ī sansāramā nai dinchau ra yasamā hāmīlē kunai kamī gardainauṁ
Surah Hud, Verse 15


أُوْلَـٰٓئِكَ ٱلَّذِينَ لَيۡسَ لَهُمۡ فِي ٱلۡأٓخِرَةِ إِلَّا ٱلنَّارُۖ وَحَبِطَ مَا صَنَعُواْ فِيهَا وَبَٰطِلٞ مَّا كَانُواْ يَعۡمَلُونَ

Yīnai tī mānisaharū hun jasakā nimti paralōkamā narkakō āgō bāhēka aru kēhī chaina, ra juna karma tinīharūlē sansāramā garē sabai barbāda bha'ē, ra jējati tinīharūlē gardaigarē sabai nirarthaka hunēvālā chan
Surah Hud, Verse 16


أَفَمَن كَانَ عَلَىٰ بَيِّنَةٖ مِّن رَّبِّهِۦ وَيَتۡلُوهُ شَاهِدٞ مِّنۡهُ وَمِن قَبۡلِهِۦ كِتَٰبُ مُوسَىٰٓ إِمَامٗا وَرَحۡمَةًۚ أُوْلَـٰٓئِكَ يُؤۡمِنُونَ بِهِۦۚ وَمَن يَكۡفُرۡ بِهِۦ مِنَ ٱلۡأَحۡزَابِ فَٱلنَّارُ مَوۡعِدُهُۥۚ فَلَا تَكُ فِي مِرۡيَةٖ مِّنۡهُۚ إِنَّهُ ٱلۡحَقُّ مِن رَّبِّكَ وَلَٰكِنَّ أَكۡثَرَ ٱلنَّاسِ لَا يُؤۡمِنُونَ

Kē tyō mānisa jasalā'ī āphnō pālanakartākō tarphabāṭa spaṣṭa pramāṇa prāptacha ra usapachi allāhakō tarphabāṭa ā'ēkō sākṣī (jibarīla) pani cha ra tyōbhandā pahilā mūsākō kitāba mārgadarśaka ra varadāna ā'isakēkō hōs, (kē yastō vyakti pathabharaṣṭa huna sakdacha?) Yinīharū nai tyasamāthi īmāna rākhdachana. Ra yinī samudāyabāṭa jō yasakō inkāra gardacha, usakō antima bāsasthāna (narkakō) āgō hō. Tasartha timīlē yasa (kura'āna) kō sambandhamā kunai śaṅkā nagarnu, yō timrō pālanakartābāṭa ā'ēkō pūrṇa satya hō, tara adhikānśa mānisaharūlē īmāna lyā'um̐dainan
Surah Hud, Verse 17


وَمَنۡ أَظۡلَمُ مِمَّنِ ٱفۡتَرَىٰ عَلَى ٱللَّهِ كَذِبًاۚ أُوْلَـٰٓئِكَ يُعۡرَضُونَ عَلَىٰ رَبِّهِمۡ وَيَقُولُ ٱلۡأَشۡهَٰدُ هَـٰٓؤُلَآءِ ٱلَّذِينَ كَذَبُواْ عَلَىٰ رَبِّهِمۡۚ أَلَا لَعۡنَةُ ٱللَّهِ عَلَى ٱلظَّـٰلِمِينَ

Yasabhandā baḍhī atyācārīkō hōlā jasalē allāhabārē asatyakurā gardacha. Yastā mānisaharū allāhakō sāmu prastuta garinēchan ra sabai sākṣīharūlē bhannēchan ki yinai mānisa hun jasalē āphnō pālanakartābārē jhūṭhā kurā bhanēkā thi'ē, khabaradāra (sāvadhāna) atyācārīharūmāthi allāhakō dhikkāra cha
Surah Hud, Verse 18


ٱلَّذِينَ يَصُدُّونَ عَن سَبِيلِ ٱللَّهِ وَيَبۡغُونَهَا عِوَجٗا وَهُم بِٱلۡأٓخِرَةِ هُمۡ كَٰفِرُونَ

Juna mānisaharū allāhakō mārgabāṭa rōkdachan ra tyasamā vakratā khōjirākhachan tinīharū nai paralōka (ākhirata) kō inkāra gardachan
Surah Hud, Verse 19


أُوْلَـٰٓئِكَ لَمۡ يَكُونُواْ مُعۡجِزِينَ فِي ٱلۡأَرۡضِ وَمَا كَانَ لَهُم مِّن دُونِ ٱللَّهِ مِنۡ أَوۡلِيَآءَۘ يُضَٰعَفُ لَهُمُ ٱلۡعَذَابُۚ مَا كَانُواْ يَسۡتَطِيعُونَ ٱلسَّمۡعَ وَمَا كَانُواْ يُبۡصِرُونَ

Yinīharūlē na dhartīmā allāhalā'ī harā'una sakachan ra nata allāha bāhēka kōhī tinīharūkō samarthaka hunēcha. Tinīharūlā'ī dōbbara sajāya di'inēcha, kinaki yinīharūlē sunna sakdainathē ra nata dēkhna sakdathē
Surah Hud, Verse 20


أُوْلَـٰٓئِكَ ٱلَّذِينَ خَسِرُوٓاْ أَنفُسَهُمۡ وَضَلَّ عَنۡهُم مَّا كَانُواْ يَفۡتَرُونَ

Yinīharū nai hun jasalē ki āphūlā'ī hānimā pārē, ra yinīharūlē mānī ā'ēkā sabai managaḍhantē kurāharū yinīharūbāṭa harāyō
Surah Hud, Verse 21


لَا جَرَمَ أَنَّهُمۡ فِي ٱلۡأٓخِرَةِ هُمُ ٱلۡأَخۡسَرُونَ

Niḥsandēha yinīharū nai paralōkamā sabaibhandā dhērai hāni bhōgnēchan
Surah Hud, Verse 22


إِنَّ ٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّـٰلِحَٰتِ وَأَخۡبَتُوٓاْ إِلَىٰ رَبِّهِمۡ أُوْلَـٰٓئِكَ أَصۡحَٰبُ ٱلۡجَنَّةِۖ هُمۡ فِيهَا خَٰلِدُونَ

Juna mānisaharūlē īmāna lyā'ē ra satkarma garē ra āphnō pālanakartākō agāḍi kṣamāyācanā garē, yinai svargamā jānēharū hun, ra sadhaiṁ tyasamā rahanēchan
Surah Hud, Verse 23


۞مَثَلُ ٱلۡفَرِيقَيۡنِ كَٱلۡأَعۡمَىٰ وَٱلۡأَصَمِّ وَٱلۡبَصِيرِ وَٱلسَّمِيعِۚ هَلۡ يَسۡتَوِيَانِ مَثَلًاۚ أَفَلَا تَذَكَّرُونَ

Yī duvai samudāya (kāphira ra mōmina) kō udāharaṇa yastō cha, jastō ē'uṭā andhā ra bahirā hōs ra arkō dēkhnē sunnē, ta kē duvaikō avasthā barābara hunasakcha? Ani timīlē kina śikṣā lidainau
Surah Hud, Verse 24


وَلَقَدۡ أَرۡسَلۡنَا نُوحًا إِلَىٰ قَوۡمِهِۦٓ إِنِّي لَكُمۡ نَذِيرٞ مُّبِينٌ

Ra hāmīlē ‘‘nūhalā'ī’’ unakō kaumatira rasūla banā'ēra paṭhāyauṁ (unalē bhanē) ki mailē timīlā'ī khullamakhullā sāvadhāna garā'unē ā'ēkō hūm̐
Surah Hud, Verse 25


أَن لَّا تَعۡبُدُوٓاْ إِلَّا ٱللَّهَۖ إِنِّيٓ أَخَافُ عَلَيۡكُمۡ عَذَابَ يَوۡمٍ أَلِيمٖ

Ki timīharū allāha bāhēka kasaikō pūjā nagara. Malā'ī timrō bārēmā kaṣṭadāyaka sajāya hunē dinakō bhaya cha
Surah Hud, Verse 26


فَقَالَ ٱلۡمَلَأُ ٱلَّذِينَ كَفَرُواْ مِن قَوۡمِهِۦ مَا نَرَىٰكَ إِلَّا بَشَرٗا مِّثۡلَنَا وَمَا نَرَىٰكَ ٱتَّبَعَكَ إِلَّا ٱلَّذِينَ هُمۡ أَرَاذِلُنَا بَادِيَ ٱلرَّأۡيِ وَمَا نَرَىٰ لَكُمۡ عَلَيۡنَا مِن فَضۡلِۭ بَلۡ نَظُنُّكُمۡ كَٰذِبِينَ

Ani unakō samudāyakā kāphiraharūkō nāyakaharūlē bhanna thālēḥ ki hāmīlē timīlā'ī āphū jastai ē'uṭā mānisakō rūpamā dēkhchauṁ ra yō pani dēkhchauṁ ki timrā anuyāyīharū tallō śrēṇīkā mānisaharū bāhēka kōhī chaina jasalē najānī bujhīkana timrō anuyāyī bha'ēkā chan. Hāmīlē ta hāmīharūbhandā timīmā kēhī baḍhī viśēṣatā dēkhēkā chainauṁ baru timīlā'ī hāmīlē jhūṭhā ṭhāndachauṁ
Surah Hud, Verse 27


قَالَ يَٰقَوۡمِ أَرَءَيۡتُمۡ إِن كُنتُ عَلَىٰ بَيِّنَةٖ مِّن رَّبِّي وَءَاتَىٰنِي رَحۡمَةٗ مِّنۡ عِندِهِۦ فَعُمِّيَتۡ عَلَيۡكُمۡ أَنُلۡزِمُكُمُوهَا وَأَنتُمۡ لَهَا كَٰرِهُونَ

Nūhalē bhanē ki hē mērō sampradāyakā mānisaharū, batā'ū yadi ma āphnō pālanakartābāṭa (spaṣṭa) pramāṇa rākhdachu ra usalē malā'ī āphnō tarphabāṭa dayā pradāna garēkō cha, tyō timrō dr̥ṣṭimā pardaina bhanē ta kē hāmīlē yasakō nimti timīlā'ī bādhya garauṁ? Jabaki timī tyasabāṭa aprasanna chau
Surah Hud, Verse 28


وَيَٰقَوۡمِ لَآ أَسۡـَٔلُكُمۡ عَلَيۡهِ مَالًاۖ إِنۡ أَجۡرِيَ إِلَّا عَلَى ٱللَّهِۚ وَمَآ أَنَا۠ بِطَارِدِ ٱلَّذِينَ ءَامَنُوٓاْۚ إِنَّهُم مُّلَٰقُواْ رَبِّهِمۡ وَلَٰكِنِّيٓ أَرَىٰكُمۡ قَوۡمٗا تَجۡهَلُونَ

Ra hē mērō samudāyaharū! Ma yasa (sandēśa) bāpata timīsita dhanasampatti mām̐gdina, mērō puraskāra ta kēvala allāhakō jim'māmā cha, ra īmānavālā mānisaharūlā'ī ma lakhēṭana sakdinam̐, tinīharū āphnō pālanakartāsita sākṣātakāra prāpta garnēvālā chan, tara ma timīharūlā'ī ajñānatāpūrṇa kārya garirākhēkā dēkhdachu
Surah Hud, Verse 29


وَيَٰقَوۡمِ مَن يَنصُرُنِي مِنَ ٱللَّهِ إِن طَرَدتُّهُمۡۚ أَفَلَا تَذَكَّرُونَ

Ra hē mērō kaumakā mānisaharū yadi mailē tinīharūlā'ī nikālidi'ēm̐ bhanē allāhabāṭa kasalē mērō maddata garna sakdacha. Kē timī kēhī upadēśa grahaṇa gardainau
Surah Hud, Verse 30


وَلَآ أَقُولُ لَكُمۡ عِندِي خَزَآئِنُ ٱللَّهِ وَلَآ أَعۡلَمُ ٱلۡغَيۡبَ وَلَآ أَقُولُ إِنِّي مَلَكٞ وَلَآ أَقُولُ لِلَّذِينَ تَزۡدَرِيٓ أَعۡيُنُكُمۡ لَن يُؤۡتِيَهُمُ ٱللَّهُ خَيۡرًاۖ ٱللَّهُ أَعۡلَمُ بِمَا فِيٓ أَنفُسِهِمۡ إِنِّيٓ إِذٗا لَّمِنَ ٱلظَّـٰلِمِينَ

Ma timīsita yō bhandinam̐ ki masita allāhakō khajānā cha ra nata yō ki ma adr̥śya kurō jāndachu ra nata yō bhanchu ki ma phariśtā hūm̐ ra na tinīharūkō bārēmā kēhī bhandachu, jasalā'ī timīlē hēlākō dr̥ṣṭilē hērdaichau, ki allāhalē tinīharūlā'ī rāmrō pratiphala dinēchaina. Juna unakā hr̥dayamā chan, tyasalā'ī allāha jāndacha. Yadi ma yastō bhanchu bhanē niḥsandēha atyācārīharūmadhyēkō hunēchu
Surah Hud, Verse 31


قَالُواْ يَٰنُوحُ قَدۡ جَٰدَلۡتَنَا فَأَكۡثَرۡتَ جِدَٰلَنَا فَأۡتِنَا بِمَا تَعِدُنَآ إِن كُنتَ مِنَ ٱلصَّـٰدِقِينَ

Sampradāya vālālē bhanēḥ ki hē nūha! Timīlē hāmīsam̐ga dhērai vivāda garyau yadi timī sām̐cō hau bhanē juna kurōbāṭa hāmīlā'ī tarsā'irākhēkā chau tyō hāmrō agāḍi li'ēra ā'ū
Surah Hud, Verse 32


قَالَ إِنَّمَا يَأۡتِيكُم بِهِ ٱللَّهُ إِن شَآءَ وَمَآ أَنتُم بِمُعۡجِزِينَ

Nūha (alais'silāma) lē bhanē ki yasalā'ī ta allāhalē cāhē bhanē mātra lyā'una sakcha ra timīlē usalā'ī kunai prakāralē vivaśa garna sakdainau
Surah Hud, Verse 33


وَلَا يَنفَعُكُمۡ نُصۡحِيٓ إِنۡ أَرَدتُّ أَنۡ أَنصَحَ لَكُمۡ إِن كَانَ ٱللَّهُ يُرِيدُ أَن يُغۡوِيَكُمۡۚ هُوَ رَبُّكُمۡ وَإِلَيۡهِ تُرۡجَعُونَ

Ra yadi ma cāhanchu ki timrō bhalō garūm̐ ra allāha yō cāhancha ki timīlā'ī mārgavicalita garōs ta mērō śubhēkṣā timīlā'ī kunai phā'idā puryā'una sakdaina. Uhī nai timrō pālanakartā hō ra timīlā'ī usaitira pharkijānu parnēcha
Surah Hud, Verse 34


أَمۡ يَقُولُونَ ٱفۡتَرَىٰهُۖ قُلۡ إِنِ ٱفۡتَرَيۡتُهُۥ فَعَلَيَّ إِجۡرَامِي وَأَنَا۠ بَرِيٓءٞ مِّمَّا تُجۡرِمُونَ

Kē yinīharūlē bhandachanḥ ki yasalā'ī paigambara āphailē banā'ihālēkō cha ta bhanidinusḥ ki yadi mailē āphailē yasalā'ī banā'ēkō chu bhanē tyasakō aparādha mamāthi cha ra juna aparādha timīharūlē gardachau tyasakō jim'mēvārībāṭa ma mukta chu
Surah Hud, Verse 35


وَأُوحِيَ إِلَىٰ نُوحٍ أَنَّهُۥ لَن يُؤۡمِنَ مِن قَوۡمِكَ إِلَّا مَن قَدۡ ءَامَنَ فَلَا تَبۡتَئِسۡ بِمَا كَانُواْ يَفۡعَلُونَ

Nūhamāthī prakāśanā (vahya) garā'iyō ki timrō kaumamā jasalē īmāna lyā'ēkā chan, tinīharū bāhēka aru kōhī īmāna lyā'unē chaina, tasartha juna kāma yinīharūlē garirākhēkā chana tyasakō kāraṇalē duḥkhī nahunu
Surah Hud, Verse 36


وَٱصۡنَعِ ٱلۡفُلۡكَ بِأَعۡيُنِنَا وَوَحۡيِنَا وَلَا تُخَٰطِبۡنِي فِي ٱلَّذِينَ ظَلَمُوٓاْ إِنَّهُم مُّغۡرَقُونَ

Ra ē'uṭā ḍuṅgā hāmrō ām̐khā agāḍī hāmrō ādēśānusāra nirmāṇa gara ra juna mānisaharū atyācārī chan, tinīharūkō bārēmā hāmīsita kēhī nabhannu kinabhanē tinīharū avaśya nai ḍubā'inē chan
Surah Hud, Verse 37


وَيَصۡنَعُ ٱلۡفُلۡكَ وَكُلَّمَا مَرَّ عَلَيۡهِ مَلَأٞ مِّن قَوۡمِهِۦ سَخِرُواْ مِنۡهُۚ قَالَ إِن تَسۡخَرُواْ مِنَّا فَإِنَّا نَسۡخَرُ مِنكُمۡ كَمَا تَسۡخَرُونَ

Tasartha nūhalē ḍuṅgā nirmāṇa garna śurū garihālē. Ra jaba unakō kaumakā nā'ikēharū unakō chē'ubāṭa jānthē ta unakō upahāsa gardathē. Unī bhanthēḥ ‘‘ki yadi timīlē hāmrō upahāsa garchau bhanē, juna rūpamā yō upahāsa gardachau tyasatai kunai samayamā hāmīlē pani timrō hām̐sō garnēchauṁ.’’
Surah Hud, Verse 38


فَسَوۡفَ تَعۡلَمُونَ مَن يَأۡتِيهِ عَذَابٞ يُخۡزِيهِ وَيَحِلُّ عَلَيۡهِ عَذَابٞ مُّقِيمٌ

Timīlā'ī śīghra thāhā hunēcha, ki kasamāthi sajāya ā'um̐cha jasalē ki usalā'ī apamānita garnēcha, ra usamāthi sadhaiṁ sajāya bha'irākhnēcha
Surah Hud, Verse 39


حَتَّىٰٓ إِذَا جَآءَ أَمۡرُنَا وَفَارَ ٱلتَّنُّورُ قُلۡنَا ٱحۡمِلۡ فِيهَا مِن كُلّٖ زَوۡجَيۡنِ ٱثۡنَيۡنِ وَأَهۡلَكَ إِلَّا مَن سَبَقَ عَلَيۡهِ ٱلۡقَوۡلُ وَمَنۡ ءَامَنَۚ وَمَآ ءَامَنَ مَعَهُۥٓ إِلَّا قَلِيلٞ

yahām̐sam'ma ki jaba hāmrō ādēśa ā'ipugyō ra mūla phuṭnalāgyō hāmīlē bhan'yauṁ tyasa ḍuṅgāmā hara kisimakō jāndārakā ēka jōḍā (nara ra nārī) basālihāla, ra āphnō gharakā mānchēharūlā'ī pani tinīharū bāhēka jasamāthi allāhakō ādēśa pūrṇa bha'isakēkō cha ra sabai īmānavālāharūlā'ī pani, ra unīsam̐ga īmāna lyā'unēharū nikai kama thi'ē
Surah Hud, Verse 40


۞وَقَالَ ٱرۡكَبُواْ فِيهَا بِسۡمِ ٱللَّهِ مَجۡرٜىٰهَا وَمُرۡسَىٰهَآۚ إِنَّ رَبِّي لَغَفُورٞ رَّحِيمٞ

Nūhalē bhanēḥ ‘‘yasa ḍuṅgāmā basihāla, allāhakō nāmalē yō hiṇḍcha ra rōkincha. Niḥsandēha mērō pālanakartā ṭhūlō kṣamādātā, ra dayālu cha.’’
Surah Hud, Verse 41


وَهِيَ تَجۡرِي بِهِمۡ فِي مَوۡجٖ كَٱلۡجِبَالِ وَنَادَىٰ نُوحٌ ٱبۡنَهُۥ وَكَانَ فِي مَعۡزِلٖ يَٰبُنَيَّ ٱرۡكَب مَّعَنَا وَلَا تَكُن مَّعَ ٱلۡكَٰفِرِينَ

Tyasa ḍuṅgālē tinīharūlā'ī li'ēra pahāḍa jastā aglā chāla vā taruṅgaharūmā hiṇḍna thālyō. Tyasabēlā nūhalē āphnō chōrālā'ī, jō alaga ē'uṭā chē'umā thiyō, bhanēḥ ki hē mērō pyārō chōrō ‘‘hāmrō sāthamā savāra bha'ihāla, ra kāphiraharūmā śam'milita nahō'ū.’’
Surah Hud, Verse 42


قَالَ سَـَٔاوِيٓ إِلَىٰ جَبَلٖ يَعۡصِمُنِي مِنَ ٱلۡمَآءِۚ قَالَ لَا عَاصِمَ ٱلۡيَوۡمَ مِنۡ أَمۡرِ ٱللَّهِ إِلَّا مَن رَّحِمَۚ وَحَالَ بَيۡنَهُمَا ٱلۡمَوۡجُ فَكَانَ مِنَ ٱلۡمُغۡرَقِينَ

Usalē bhan'yōḥ ‘‘ki ma kunai pahāḍamāthi caḍhīhālchu jasalē malā'ī pānībāṭa bacā'ihālcha!’’ Uhām̐lē bhanēkiḥ ‘‘āja allāhakō ajābabāṭa kōhī pani bacā'unēvālā chaina, usabāhēka jasamāthi allāhakō kr̥pā huncha.’’ Yasaibīca duvaikō bīcamā tyatikhērai chāla ā'ēra avarōdha banihālyō ra tyō pani ḍubinēmadhyēkō bha'ihālyō
Surah Hud, Verse 43


وَقِيلَ يَـٰٓأَرۡضُ ٱبۡلَعِي مَآءَكِ وَيَٰسَمَآءُ أَقۡلِعِي وَغِيضَ ٱلۡمَآءُ وَقُضِيَ ٱلۡأَمۡرُ وَٱسۡتَوَتۡ عَلَى ٱلۡجُودِيِّۖ وَقِيلَ بُعۡدٗا لِّلۡقَوۡمِ ٱلظَّـٰلِمِينَ

Ādēśa di'iyōḥ ‘‘hē pr̥thvī āphnō pānī sōsihāla ra hē ākāśa rōkihāla,’’ ani tyatikhērai pānī rōkiyō ra sabai kāma samāpta gariyō ra ḍuṅgā jūdi pahāḍamā ga'ī aḍ'̔ihālyō ra bhaniyōḥ ‘‘ki an'yāyīharūmāthi tiraskāra (lānata) hōs.’’
Surah Hud, Verse 44


وَنَادَىٰ نُوحٞ رَّبَّهُۥ فَقَالَ رَبِّ إِنَّ ٱبۡنِي مِنۡ أَهۡلِي وَإِنَّ وَعۡدَكَ ٱلۡحَقُّ وَأَنتَ أَحۡكَمُ ٱلۡحَٰكِمِينَ

Nūhalē āphnō pālanakartālā'ī pukārē ra bhanēḥ ‘‘ki hē pālanakartā mērō chōrā pani mērai parivāramadhyēkō hō. Niḥsandēha timrō vacana pūrṇa satya cha ra timī sabaibhandā rāmrō hākima hau.’’
Surah Hud, Verse 45


قَالَ يَٰنُوحُ إِنَّهُۥ لَيۡسَ مِنۡ أَهۡلِكَۖ إِنَّهُۥ عَمَلٌ غَيۡرُ صَٰلِحٖۖ فَلَا تَسۡـَٔلۡنِ مَا لَيۡسَ لَكَ بِهِۦ عِلۡمٌۖ إِنِّيٓ أَعِظُكَ أَن تَكُونَ مِنَ ٱلۡجَٰهِلِينَ

Allāhalē ādēśa diyōḥ ‘‘ki hē nūha! Niḥsandēha ū timrō parivārabāṭa hō'ina, usakō kāma pūrṇarūpalē galata cha, timīlē kadāpi tyō vastu mām̐gnu hum̐daina, jasakō timīlā'ī pūrṇa jñāna chaina. Ma timīlā'ī upadēśa gardachu ki timī mūrkhaharūmadhyēbāṭa nahō'ū.’’
Surah Hud, Verse 46


قَالَ رَبِّ إِنِّيٓ أَعُوذُ بِكَ أَنۡ أَسۡـَٔلَكَ مَا لَيۡسَ لِي بِهِۦ عِلۡمٞۖ وَإِلَّا تَغۡفِرۡ لِي وَتَرۡحَمۡنِيٓ أَكُن مِّنَ ٱلۡخَٰسِرِينَ

Nūhalē bhanēḥ mērō pālanakartā! Ma timīsam̐ga śaraṇa mām̐gdachu tī kurāharūkō sambandhamā praśna garnēbārēmā jasakō ki malā'ī jñāna chaina. Yadi timīlē malā'ī kṣamā gardainau ra mamāthi dayā gardainau bhanē, ma ṭhūlō hānimā parnēchu.’’
Surah Hud, Verse 47


قِيلَ يَٰنُوحُ ٱهۡبِطۡ بِسَلَٰمٖ مِّنَّا وَبَرَكَٰتٍ عَلَيۡكَ وَعَلَىٰٓ أُمَمٖ مِّمَّن مَّعَكَۚ وَأُمَمٞ سَنُمَتِّعُهُمۡ ثُمَّ يَمَسُّهُم مِّنَّا عَذَابٌ أَلِيمٞ

Ādēśa bhayōḥ ‘‘ki nūha (ḍuṅgābāṭa) tala jharihāla, hāmrō taraphabāṭa śānti ra timī ra timrō sāthakā an'ya sāthīharūmāthi anugraha hunēcha! Ra anēka yastā samudāya hunēchan jasalā'ī hāmīlē (sansārakā) ānandaharū pradāna garnēchauṁ, tara tinīharūlā'ī hāmrō tarphabāṭa kaṣṭadāyaka sajāya pugnēcha
Surah Hud, Verse 48


تِلۡكَ مِنۡ أَنۢبَآءِ ٱلۡغَيۡبِ نُوحِيهَآ إِلَيۡكَۖ مَا كُنتَ تَعۡلَمُهَآ أَنتَ وَلَا قَوۡمُكَ مِن قَبۡلِ هَٰذَاۖ فَٱصۡبِرۡۖ إِنَّ ٱلۡعَٰقِبَةَ لِلۡمُتَّقِينَ

Yī (samācāraharū) adr̥śyakā khabaraharū hun juna ki hāmīlē tapā'ītira vahyamārphata paṭhā'um̐dachau ra tinakō jānakārī yasabhandā agāḍi na tapā'īlā'ī thiyō nata tapā'īkō samudāyalā'ī. Tasartha dhairya garnu, kina bhanē antimamā pariṇāma allāhasita ḍarnēharūkō rāmrō huncha
Surah Hud, Verse 49


وَإِلَىٰ عَادٍ أَخَاهُمۡ هُودٗاۚ قَالَ يَٰقَوۡمِ ٱعۡبُدُواْ ٱللَّهَ مَا لَكُم مِّنۡ إِلَٰهٍ غَيۡرُهُۥٓۖ إِنۡ أَنتُمۡ إِلَّا مُفۡتَرُونَ

Ra hāmīlē āda samudāyatira tinīharūkai bhā'i hūdalā'ī paṭhāyauṁ. Unalē bhanēḥ ki hē mērō samudāyakā mānisaharū! Allāhakai upāsanā gara, usabāhēka timrō aru kōhī satya pūjanīya chaina. Timīharū (ū sita arulā'ī dām̐jēra) mātra jālajhēla gardaichau.’’
Surah Hud, Verse 50


يَٰقَوۡمِ لَآ أَسۡـَٔلُكُمۡ عَلَيۡهِ أَجۡرًاۖ إِنۡ أَجۡرِيَ إِلَّا عَلَى ٱلَّذِي فَطَرَنِيٓۚ أَفَلَا تَعۡقِلُونَ

Hē mērā kaumakā mānisaharū! Ma yasa (sandēśa) bāpata timīsita kunai pāriśramika mām̐gdina. Mērō puraskāra ta usakō jim'māmā cha, jasalē malā'ī sr̥ṣṭi garēkō cha. Ani kē taipani timīlē yō kurā bujhdainau
Surah Hud, Verse 51


وَيَٰقَوۡمِ ٱسۡتَغۡفِرُواْ رَبَّكُمۡ ثُمَّ تُوبُوٓاْ إِلَيۡهِ يُرۡسِلِ ٱلسَّمَآءَ عَلَيۡكُم مِّدۡرَارٗا وَيَزِدۡكُمۡ قُوَّةً إِلَىٰ قُوَّتِكُمۡ وَلَا تَتَوَلَّوۡاْ مُجۡرِمِينَ

Hē mērō samudāyakā mānisaharū timī āphnō pālanakartāsita āphnō pāpakō lāgi kṣamāyācanā gara, ani usakō agāḍi prāyaścita gara. Jasabāṭa usalē timīmāthi ākāśabāṭa musaladhārē pānī varṣā'um̐nē bādala paṭhā'ī timrō śaktimā ajhai śaktikō br̥d'dhi garnēcha. Ra timī pāpa gardai vimukha nahō'ū
Surah Hud, Verse 52


قَالُواْ يَٰهُودُ مَا جِئۡتَنَا بِبَيِّنَةٖ وَمَا نَحۡنُ بِتَارِكِيٓ ءَالِهَتِنَا عَن قَوۡلِكَ وَمَا نَحۡنُ لَكَ بِمُؤۡمِنِينَ

Tinīharūlē bhanēḥ, ‘‘hē hūda! Timīlē hāmrō sāmu kunai spaṣṭa pramāṇa lyā'ēnau ra hāmīlē (mātra) timrō bhanā'īkō bharamā nata āphnā dēvatāharūlā'ī chāḍnē chauṁ nata timīmāthi viśvāsa garnēchauṁ.’’
Surah Hud, Verse 53


إِن نَّقُولُ إِلَّا ٱعۡتَرَىٰكَ بَعۡضُ ءَالِهَتِنَا بِسُوٓءٖۗ قَالَ إِنِّيٓ أُشۡهِدُ ٱللَّهَ وَٱشۡهَدُوٓاْ أَنِّي بَرِيٓءٞ مِّمَّا تُشۡرِكُونَ

Apitu hāmīlē ta yō ṭhāndachauṁ ki hāmrō kunai dēvatālē timīlā'ī narāmrō asara pāridi'ēkō cha. Unalē bhanēḥ ‘‘ki ma allāhalā'ī sākṣī rākhēra bhandachu ra timī pani sākṣī bana’’ ki jasalā'ī timīlē allāhakō sājhēdārī ṭhaharyā'um̐chau, mērō tinīharūsam̐ga kunai sambandha chaina
Surah Hud, Verse 54


مِن دُونِهِۦۖ فَكِيدُونِي جَمِيعٗا ثُمَّ لَا تُنظِرُونِ

Arthāta (jasakō allāha bāhēka pūjā gardachau,) timī sabai milēra mērō virud'dhamā jē ṣaḍyantra garna cāhanchau garihāla, ra yasamā malā'ī kunai avakāśa nadē'ū
Surah Hud, Verse 55


إِنِّي تَوَكَّلۡتُ عَلَى ٱللَّهِ رَبِّي وَرَبِّكُمۚ مَّا مِن دَآبَّةٍ إِلَّا هُوَ ءَاخِذُۢ بِنَاصِيَتِهَآۚ إِنَّ رَبِّي عَلَىٰ صِرَٰطٖ مُّسۡتَقِيمٖ

Ma allāhamāthi, jō mērō ra timrō sabaikō pālanakartā hō, bharōsā gardachu. Pr̥thvīmā rahēkā sabai praṇīharūkō ṭā'ukō usailē thāmēkō cha. Niḥsandēha mērō pālanakartā satya bāṭōmā cha
Surah Hud, Verse 56


فَإِن تَوَلَّوۡاْ فَقَدۡ أَبۡلَغۡتُكُم مَّآ أُرۡسِلۡتُ بِهِۦٓ إِلَيۡكُمۡۚ وَيَسۡتَخۡلِفُ رَبِّي قَوۡمًا غَيۡرَكُمۡ وَلَا تَضُرُّونَهُۥ شَيۡـًٔاۚ إِنَّ رَبِّي عَلَىٰ كُلِّ شَيۡءٍ حَفِيظٞ

Yadi timī vimukha hunchau bhanē juna sandēśa mērō hātabāṭa timītira paṭhā'i'ēkō cha, tyō mailē timīlā'ī puryā'isakēkō chu, ra mērō pālanakartālē timrō ṭhā'um̐mā aru mānisaharūlā'ī lyā'ī sthāpita garnēcha, ra timīlē allāhakō kēhī nōksānī garna sakdainau. Mērō pālanakartā ta pratyēka kurāmāthi sanrakṣaka cha
Surah Hud, Verse 57


وَلَمَّا جَآءَ أَمۡرُنَا نَجَّيۡنَا هُودٗا وَٱلَّذِينَ ءَامَنُواْ مَعَهُۥ بِرَحۡمَةٖ مِّنَّا وَنَجَّيۡنَٰهُم مِّنۡ عَذَابٍ غَلِيظٖ

Ra jaba hāmrō ādēśa ā'ipugyō, ta hāmīlē ‘‘hūdalā'ī’’ ra unakō mōmina sāthīharūlā'ī āphnō kr̥pālē bacā'ihālyauṁ, ra tinīharūlā'ī gambhīra sajāyabāṭa mukta garyauṁ
Surah Hud, Verse 58


وَتِلۡكَ عَادٞۖ جَحَدُواْ بِـَٔايَٰتِ رَبِّهِمۡ وَعَصَوۡاْ رُسُلَهُۥ وَٱتَّبَعُوٓاْ أَمۡرَ كُلِّ جَبَّارٍ عَنِيدٖ

Yō ādakō samudāya thiyō, jasalē allāhakā niśānīharūlā'ī inkāra garē, ra usakā rasūlaharūkō ājñā ullaṅghana garē, ra pratyēka ahaṅkārī ra aṭērīkō bhanā'ī mānē
Surah Hud, Verse 59


وَأُتۡبِعُواْ فِي هَٰذِهِ ٱلدُّنۡيَا لَعۡنَةٗ وَيَوۡمَ ٱلۡقِيَٰمَةِۗ أَلَآ إِنَّ عَادٗا كَفَرُواْ رَبَّهُمۡۗ أَلَا بُعۡدٗا لِّعَادٖ قَوۡمِ هُودٖ

Ra yasa sansāramā pani unīharū tiraskr̥ta rahē ra kiyāmatakō dinamā pani tinīharūkō sāthamā tiraskāra hunēcha. Hēraḥ ‘‘āda samudāyalē’’ āphnō pālanakartāsita kuphra garē. Sunirākha hūdakō jāti ādamāthi dhikkāra cha
Surah Hud, Verse 60


۞وَإِلَىٰ ثَمُودَ أَخَاهُمۡ صَٰلِحٗاۚ قَالَ يَٰقَوۡمِ ٱعۡبُدُواْ ٱللَّهَ مَا لَكُم مِّنۡ إِلَٰهٍ غَيۡرُهُۥۖ هُوَ أَنشَأَكُم مِّنَ ٱلۡأَرۡضِ وَٱسۡتَعۡمَرَكُمۡ فِيهَا فَٱسۡتَغۡفِرُوهُ ثُمَّ تُوبُوٓاْ إِلَيۡهِۚ إِنَّ رَبِّي قَرِيبٞ مُّجِيبٞ

Ra ‘‘samūda’’ kō samudāyatira tinīharūkō bhā'i ‘‘sālēhalā'ī’’ (paṭhāyauṁ) ta unalē bhanēḥ ‘‘hē mērō kaumakā mānisaharū! Timī allāhakai pūjā gara usa bāhēka timrō aru kōhī satya pūjanīya chaina, usailē dhartībāṭa timrō utpāta garyō ra tyasaimā sthāpita garyō, tasartha ūsita kṣamāyācanā gara ra usakō agāḍi prāyaścita gara. Niḥsandēha mērō pālanakartā najika pani cha ra (prārthanālā'ī) svīkāra garnēvālā (pani) cha.’’
Surah Hud, Verse 61


قَالُواْ يَٰصَٰلِحُ قَدۡ كُنتَ فِينَا مَرۡجُوّٗا قَبۡلَ هَٰذَآۖ أَتَنۡهَىٰنَآ أَن نَّعۡبُدَ مَا يَعۡبُدُ ءَابَآؤُنَا وَإِنَّنَا لَفِي شَكّٖ مِّمَّا تَدۡعُونَآ إِلَيۡهِ مُرِيبٖ

Tinīharūlē bhanēḥ hē ‘‘sālēha’’! Yasabhandā agāḍi hāmīlē timībāṭa dhērai āśā gardathyauṁ. Kē timīlē hāmīlā'ī tī kurāharūkō pūjābāṭa manāhī gardachau, juna hāmrā pūrvajaharūlē gardai ā'ēkā hun? Ra juna kurātira timīlē hāmīlā'ī āhvāna gardachau, yasamā hāmīlā'ī gambhīra śaṅkā cha.’’
Surah Hud, Verse 62


قَالَ يَٰقَوۡمِ أَرَءَيۡتُمۡ إِن كُنتُ عَلَىٰ بَيِّنَةٖ مِّن رَّبِّي وَءَاتَىٰنِي مِنۡهُ رَحۡمَةٗ فَمَن يَنصُرُنِي مِنَ ٱللَّهِ إِنۡ عَصَيۡتُهُۥۖ فَمَا تَزِيدُونَنِي غَيۡرَ تَخۡسِيرٖ

Sālēhalē bhanēḥ ‘‘hē mērō kauma! Yasa kurātira vicāra gara ki yadi masam̐ga āphnō pālanakartākō spaṣṭa pramāṇa cha ra usalē malā'ī āphnō tarphabāṭa rahamata pradāna garēkō cha, ra phēri mailē allāhakō ādēśa ullaṅghana garēṁ bhanē usakō agāḍi kasalē mērō sahāyatā garnēcha? Timīlē ta mērō hānimā vr̥d'dhi garirahēkā chau.’’
Surah Hud, Verse 63


وَيَٰقَوۡمِ هَٰذِهِۦ نَاقَةُ ٱللَّهِ لَكُمۡ ءَايَةٗۖ فَذَرُوهَا تَأۡكُلۡ فِيٓ أَرۡضِ ٱللَّهِۖ وَلَا تَمَسُّوهَا بِسُوٓءٖ فَيَأۡخُذَكُمۡ عَذَابٞ قَرِيبٞ

Ra hē mērō samudāyakā mānisaharū! Yō allāhakō ūm̐ṭanī timrō nimti paṭhā'i'ēkō ē'uṭā camatkāra hō tasartha yasalā'ī chāḍidē'ū, tāki allāhakō pr̥thvīmā carōs ra tyasalā'ī kunai prakārakō duḥkha nadinu, an'yathā timīlā'ī śīghra nai sajāya ā'isamātnē cha
Surah Hud, Verse 64


فَعَقَرُوهَا فَقَالَ تَمَتَّعُواْ فِي دَارِكُمۡ ثَلَٰثَةَ أَيَّامٖۖ ذَٰلِكَ وَعۡدٌ غَيۡرُ مَكۡذُوبٖ

Taipani tinīharūlē tyasakō gham̐uḍākō nasā kāṭēra mārihālē, ani sālēhalē bhanēḥ ‘‘ki āphnā gharaharūmā tīna dinasam'ma ānanda li'ihāla. (Tyasapachi timrō anta hunēcha) yō vacana asatya hō'ina.’’
Surah Hud, Verse 65


فَلَمَّا جَآءَ أَمۡرُنَا نَجَّيۡنَا صَٰلِحٗا وَٱلَّذِينَ ءَامَنُواْ مَعَهُۥ بِرَحۡمَةٖ مِّنَّا وَمِنۡ خِزۡيِ يَوۡمِئِذٍۚ إِنَّ رَبَّكَ هُوَ ٱلۡقَوِيُّ ٱلۡعَزِيزُ

Phēri jaba hāmrō ādēśa ā'ihālyō taba hāmīlē sālēha ra unakō sāthamā īmāna lyā'ēkāharūlā'ī āphnō kr̥pālē bacā'ihālyauṁ, ra tyasa dinakō tiraskārabāṭa pani. Niḥsandēha timrō pālanakartā ēkadama baliyō ra sarvaśaktimāna cha
Surah Hud, Verse 66


وَأَخَذَ ٱلَّذِينَ ظَلَمُواْ ٱلصَّيۡحَةُ فَأَصۡبَحُواْ فِي دِيَٰرِهِمۡ جَٰثِمِينَ

Ra atyācārīharūlā'ī śaktiśālī visphōṭalē samātihālyō ani tinī āphnai gharaharūmā ghōpṭō parirahē
Surah Hud, Verse 67


كَأَن لَّمۡ يَغۡنَوۡاْ فِيهَآۗ أَلَآ إِنَّ ثَمُودَاْ كَفَرُواْ رَبَّهُمۡۗ أَلَا بُعۡدٗا لِّثَمُودَ

Yasarī jastō ki tinīharū kahilyai tyasamā basēkai thi'ēnan. Sunirākhaḥ ‘‘ki samūda samudāyalē āphnō pālanakartālā'ī inkāra garē.’’ Sunirākhaḥ ki samūdajāti tiraskr̥ta bha'ē.’’
Surah Hud, Verse 68


وَلَقَدۡ جَآءَتۡ رُسُلُنَآ إِبۡرَٰهِيمَ بِٱلۡبُشۡرَىٰ قَالُواْ سَلَٰمٗاۖ قَالَ سَلَٰمٞۖ فَمَا لَبِثَ أَن جَآءَ بِعِجۡلٍ حَنِيذٖ

Ra hāmrā phariśtāharū ibrāhīmakō sāmu śubhasandēśa li'ēra pugē ra ‘‘salāma’’ bhanē unalē pani javāphamā ‘‘salāma’’ bhanē. Ra ēkachina pani bitna napā'um̐dai ibrāhīmalē ē'uṭā pōli'ēkō bāchō lyā'ē
Surah Hud, Verse 69


فَلَمَّا رَءَآ أَيۡدِيَهُمۡ لَا تَصِلُ إِلَيۡهِ نَكِرَهُمۡ وَأَوۡجَسَ مِنۡهُمۡ خِيفَةٗۚ قَالُواْ لَا تَخَفۡ إِنَّآ أُرۡسِلۡنَآ إِلَىٰ قَوۡمِ لُوطٖ

Tara jaba unalē dēkhē ki tinīharūkā hāta agāḍi baḍhirākhēkā chainan ta unalē tinīharūlā'ī aparicita ṭhānēra manamā ḍarakō anubhava garna lāgē. (Svargadūtalē) bhanē ki naḍarnus, hāmī ta ‘‘lūtakō’’ kaumatira paṭhā'i'ēkā hauṁ
Surah Hud, Verse 70


وَٱمۡرَأَتُهُۥ قَآئِمَةٞ فَضَحِكَتۡ فَبَشَّرۡنَٰهَا بِإِسۡحَٰقَ وَمِن وَرَآءِ إِسۡحَٰقَ يَعۡقُوبَ

Ra unakō (ibrāhīmakī) śrīmatī (najikai) ubhēkī thi'in hām̐sna thālin, ta hāmīlē tinalā'ī is'hākakō ra is'hākapachi ya'akūbakō (janmahunē) śubhasamācāra diyauṁ
Surah Hud, Verse 71


قَالَتۡ يَٰوَيۡلَتَىٰٓ ءَأَلِدُ وَأَنَا۠ عَجُوزٞ وَهَٰذَا بَعۡلِي شَيۡخًاۖ إِنَّ هَٰذَا لَشَيۡءٌ عَجِيبٞ

Tinalē bhaninḥ malā'ī aphasōcakō kurā cha! Kē mailē baccā janma dinēchu? Ma ta br̥d'dhā hūm̐ ra yinī mērō pati pani br̥d'dha chan. Yō ta sāhrai āścarya lāgdō kurā hō
Surah Hud, Verse 72


قَالُوٓاْ أَتَعۡجَبِينَ مِنۡ أَمۡرِ ٱللَّهِۖ رَحۡمَتُ ٱللَّهِ وَبَرَكَٰتُهُۥ عَلَيۡكُمۡ أَهۡلَ ٱلۡبَيۡتِۚ إِنَّهُۥ حَمِيدٞ مَّجِيدٞ

Tinīharūlē bhanēḥ, ‘‘kē timīlā'ī allāhakō icchāmā āścarya lāgdacha?’’ Hē yasa gharakā mānisaharū! Timīmāthi allāhakō kr̥pā ra usakā varadānaharū chan. Tyō praśansākō yōgya ra gauravapūrṇa cha
Surah Hud, Verse 73


فَلَمَّا ذَهَبَ عَنۡ إِبۡرَٰهِيمَ ٱلرَّوۡعُ وَجَآءَتۡهُ ٱلۡبُشۡرَىٰ يُجَٰدِلُنَا فِي قَوۡمِ لُوطٍ

Jaba ibrāhīmakō hr̥dayabāṭa ḍara samāpta bhayō ra unalā'ī śubhasandēśa pani prāpta bha'ihālyō ta ‘‘lūtakō’’ kaumakō bārēmā hāmīsita kurākānī garnathālē
Surah Hud, Verse 74


إِنَّ إِبۡرَٰهِيمَ لَحَلِيمٌ أَوَّـٰهٞ مُّنِيبٞ

Niḥsandēha ibrāhīma nikai dhairyadhārī, dayāvāna ra (allāhatarpha) ati jhuknēvālā thi'ē
Surah Hud, Verse 75


يَـٰٓإِبۡرَٰهِيمُ أَعۡرِضۡ عَنۡ هَٰذَآۖ إِنَّهُۥ قَدۡ جَآءَ أَمۡرُ رَبِّكَۖ وَإِنَّهُمۡ ءَاتِيهِمۡ عَذَابٌ غَيۡرُ مَرۡدُودٖ

Hē ibrāhīma yasa kurāmā nalāga. Timrō pālanakartākō ādēśa ā'ipugēkō cha. Ra niḥsandēha tinīharūmāthi nahaṭnē daṇḍa ā'unēcha
Surah Hud, Verse 76


وَلَمَّا جَآءَتۡ رُسُلُنَا لُوطٗا سِيٓءَ بِهِمۡ وَضَاقَ بِهِمۡ ذَرۡعٗا وَقَالَ هَٰذَا يَوۡمٌ عَصِيبٞ

Jaba hāmrā phariśtāharū (svargadūtaharū) ‘‘lūtakō’’ chē'umā pugē ta unī tyasabāṭa dhērai duḥkhī bha'ē ra manaimanamā asajilō māndai bhanna thālē ki ājakō dina baḍō gāhrō dina cha
Surah Hud, Verse 77


وَجَآءَهُۥ قَوۡمُهُۥ يُهۡرَعُونَ إِلَيۡهِ وَمِن قَبۡلُ كَانُواْ يَعۡمَلُونَ ٱلسَّيِّـَٔاتِۚ قَالَ يَٰقَوۡمِ هَـٰٓؤُلَآءِ بَنَاتِي هُنَّ أَطۡهَرُ لَكُمۡۖ فَٱتَّقُواْ ٱللَّهَ وَلَا تُخۡزُونِ فِي ضَيۡفِيٓۖ أَلَيۡسَ مِنكُمۡ رَجُلٞ رَّشِيدٞ

Ra lūtakō kaumakā mānisaharū unītarpha dauḍēra ā'ē. Ra yinīharū aghi dēkhinai aślīlakarma garnē garthē. Lūtalē bhanēḥ ‘‘ki hē mērō kaumakā mānisaharū yī mērō chōrīharū hun jō timrā nimti pavitra chin, tasartha allāhasita ḍara ra mērā pāhunāharūkō bārēmā malā'ī apamānita nagara. Kē timīharūmadhyē kōhī pani bhalō mānchē chaina
Surah Hud, Verse 78


قَالُواْ لَقَدۡ عَلِمۡتَ مَا لَنَا فِي بَنَاتِكَ مِنۡ حَقّٖ وَإِنَّكَ لَتَعۡلَمُ مَا نُرِيدُ

tinīharūlē bhanēḥ, ‘‘timīlā'ī rāmrarī thāhā cha ki hāmīlā'ī timrō chōrīharūkō kunai haka–adhikāra chaina, ra juna hāmrō vāstavika uddēśya cha tyasasita timī rāmrarī avagata chau.’’
Surah Hud, Verse 79


قَالَ لَوۡ أَنَّ لِي بِكُمۡ قُوَّةً أَوۡ ءَاوِيٓ إِلَىٰ رُكۡنٖ شَدِيدٖ

Lūtalē bhanēḥ kāśa! Mamā timīsam̐ga mukābilā garnē śakti bha'idi'ē athavā mailē kunai baliyōkō śaraṇamā bha'idi'ēkō bha'ē (rāmrō hunē thiyō)
Surah Hud, Verse 80


قَالُواْ يَٰلُوطُ إِنَّا رُسُلُ رَبِّكَ لَن يَصِلُوٓاْ إِلَيۡكَۖ فَأَسۡرِ بِأَهۡلِكَ بِقِطۡعٖ مِّنَ ٱلَّيۡلِ وَلَا يَلۡتَفِتۡ مِنكُمۡ أَحَدٌ إِلَّا ٱمۡرَأَتَكَۖ إِنَّهُۥ مُصِيبُهَا مَآ أَصَابَهُمۡۚ إِنَّ مَوۡعِدَهُمُ ٱلصُّبۡحُۚ أَلَيۡسَ ٱلصُّبۡحُ بِقَرِيبٖ

Aba phariśtāharūlē bhanēḥ ‘‘hē lūta! Hāmī timrō pālanakartālē paṭhā'ēkā phariśtāharū hauṁ. Yī mānisaharū kahilyai pani timrō samīpamā pugna saknē chainan, tasartha rātakō kēhī bhāga bām̐kī raham̐dā timrō svāsnī bāhēka, āphnā gharavālālā'ī li'ēra bāhira niskihāla, ra timīmadhyē kunai pani vyaktilē, pachāḍitira nahērnu. Kina bhanē yasalā'ī pani tyahī ā'unēvālā cha jō yī sabaisam'ma pugnē cha. Yinakō (ajābakō) nirdhārita samaya prātaḥ hō ra kē prātaḥ najika chaina?’’
Surah Hud, Verse 81


فَلَمَّا جَآءَ أَمۡرُنَا جَعَلۡنَا عَٰلِيَهَا سَافِلَهَا وَأَمۡطَرۡنَا عَلَيۡهَا حِجَارَةٗ مِّن سِجِّيلٖ مَّنضُودٖ

Tasartha jaba hāmrō ādēśa āyō, ta hāmīlē tyasa bastīlā'ī, māthikō bhāga tala garidiyau, ra tinīharūmāthi patra–patra garī ḍhuṅgā barsāyauṁ
Surah Hud, Verse 82


مُّسَوَّمَةً عِندَ رَبِّكَۖ وَمَا هِيَ مِنَ ٱلظَّـٰلِمِينَ بِبَعِيدٖ

Tī sabai ḍhuṅgāmāthi timrō pālanakartākō tarphabāṭa niśāna lagā'i'ēkō thiyō ra tyō (śahara makkākō) atyācārīharūbāṭa kēhī ṭāḍhā pani chaina
Surah Hud, Verse 83


۞وَإِلَىٰ مَدۡيَنَ أَخَاهُمۡ شُعَيۡبٗاۚ قَالَ يَٰقَوۡمِ ٱعۡبُدُواْ ٱللَّهَ مَا لَكُم مِّنۡ إِلَٰهٍ غَيۡرُهُۥۖ وَلَا تَنقُصُواْ ٱلۡمِكۡيَالَ وَٱلۡمِيزَانَۖ إِنِّيٓ أَرَىٰكُم بِخَيۡرٖ وَإِنِّيٓ أَخَافُ عَلَيۡكُمۡ عَذَابَ يَوۡمٖ مُّحِيطٖ

Ra madayanatira unakō bhā'i ‘‘śu'aibalā'ī’’ paṭhāyauṁ, ta unalē bhanēḥ ‘‘hē mērō samudāya! Allāhakai upāsanā gara, usa bāhēka aru kōhī satya pūjanīya chaina. Ra nāpa taulamā pani kamī nagara. Mailē ta timīlā'ī samr̥d'dha dēkhdachu ra malā'ī timrō bārēmā ē'uṭā yastō dinakō sajāyakō bhaya cha juna timīlā'ī ā'ēra ghērihālcha.’’
Surah Hud, Verse 84


وَيَٰقَوۡمِ أَوۡفُواْ ٱلۡمِكۡيَالَ وَٱلۡمِيزَانَ بِٱلۡقِسۡطِۖ وَلَا تَبۡخَسُواْ ٱلنَّاسَ أَشۡيَآءَهُمۡ وَلَا تَعۡثَوۡاْ فِي ٱلۡأَرۡضِ مُفۡسِدِينَ

Ra hē mērō kauma! Nāpa ra taula n'yāyapūrṇarūpalē gardaigara ra mānisaharūlā'ī tinīharūkō kurāharūmā kamī nagara ra pr̥thvīmā upadrava ra utpāta namacā'ū
Surah Hud, Verse 85


بَقِيَّتُ ٱللَّهِ خَيۡرٞ لَّكُمۡ إِن كُنتُم مُّؤۡمِنِينَۚ وَمَآ أَنَا۠ عَلَيۡكُم بِحَفِيظٖ

Allāhad'dhārā halāla bhani'ēkō jē cha timrō lāgi dhērai rāmrō cha, yadi timī īmānavālā hau. Ra ma timīmāthi sanrakṣaka hō'ina
Surah Hud, Verse 86


قَالُواْ يَٰشُعَيۡبُ أَصَلَوٰتُكَ تَأۡمُرُكَ أَن نَّتۡرُكَ مَا يَعۡبُدُ ءَابَآؤُنَآ أَوۡ أَن نَّفۡعَلَ فِيٓ أَمۡوَٰلِنَا مَا نَشَـٰٓؤُاْۖ إِنَّكَ لَأَنتَ ٱلۡحَلِيمُ ٱلرَّشِيدُ

Tinīharūlē javāpha di'ē hē śu'aiba! ‘‘Kē timrō namājalē timīlā'ī yō ādēśa dincha ki jasalā'ī hāmrā pūrvajaharūlē pūjdai ā'ēkā chan, hāmīlē tinalā'ī chaḍidi'auṁ, ra āphnō sampattibāṭa juna kāma hāmī lina cāhanchau tyō garna pani chaḍidi'auṁ, . Timī ta sāhrai kōmala hr̥dayakā ra satyaniṣṭha mānisa hau.’’
Surah Hud, Verse 87


قَالَ يَٰقَوۡمِ أَرَءَيۡتُمۡ إِن كُنتُ عَلَىٰ بَيِّنَةٖ مِّن رَّبِّي وَرَزَقَنِي مِنۡهُ رِزۡقًا حَسَنٗاۚ وَمَآ أُرِيدُ أَنۡ أُخَالِفَكُمۡ إِلَىٰ مَآ أَنۡهَىٰكُمۡ عَنۡهُۚ إِنۡ أُرِيدُ إِلَّا ٱلۡإِصۡلَٰحَ مَا ٱسۡتَطَعۡتُۚ وَمَا تَوۡفِيقِيٓ إِلَّا بِٱللَّهِۚ عَلَيۡهِ تَوَكَّلۡتُ وَإِلَيۡهِ أُنِيبُ

Unalē bhanēḥ ‘‘ki hē mērō kauma! Hēra, ta yadi masam̐ga āphnō pālanakartābāṭa spaṣṭa pramāṇa prāpta cha bhanē, ra usalē malā'ī āphnō tarphabāṭa pavitra jīvikā di'ēkō cha. Ra ma cāhanna ki juna kurōbāṭa timīlā'ī manāhī garchu svayam mailē nai tyō garna thālūm̐ . Mata jahām̐sam'ma hunasakcha (timrō) sudhāra cāhanchu. Ra mērō kṣamatā allāhakai kr̥pālē cha, ma usaimāthi bharōsā rākhdachu ra usaitira pravr̥tta hunchu.’’
Surah Hud, Verse 88


وَيَٰقَوۡمِ لَا يَجۡرِمَنَّكُمۡ شِقَاقِيٓ أَن يُصِيبَكُم مِّثۡلُ مَآ أَصَابَ قَوۡمَ نُوحٍ أَوۡ قَوۡمَ هُودٍ أَوۡ قَوۡمَ صَٰلِحٖۚ وَمَا قَوۡمُ لُوطٖ مِّنكُم بِبَعِيدٖ

Ra hē mērō kaumakā mānisaharū! Katai mērō virōdha timīlā'ī tyastō sajāyakō hakadāra nabanā'ōs juna nūhakō kauma vā hūdakō kauma vā sālēhakō kaumalā'ī bha'ēkō thiyō. Ra lūtakō kauma ta timībāṭa kēhī ṭāḍhā chaina
Surah Hud, Verse 89


وَٱسۡتَغۡفِرُواْ رَبَّكُمۡ ثُمَّ تُوبُوٓاْ إِلَيۡهِۚ إِنَّ رَبِّي رَحِيمٞ وَدُودٞ

Timī āphnō pālanakartāsita kṣamā mām̐ga ra usakō agāḍi prāyaścita gara. Niścitarūpamā mērō pālanakartā dayāvāna (ra) māyā garnēvālā cha
Surah Hud, Verse 90


قَالُواْ يَٰشُعَيۡبُ مَا نَفۡقَهُ كَثِيرٗا مِّمَّا تَقُولُ وَإِنَّا لَنَرَىٰكَ فِينَا ضَعِيفٗاۖ وَلَوۡلَا رَهۡطُكَ لَرَجَمۡنَٰكَۖ وَمَآ أَنتَ عَلَيۡنَا بِعَزِيزٖ

Tinīharūlē bhanēḥ hē śu'aiba! Timrā dhērai jasō kurāharū hāmīlē bujhdainauṁ ra hāmīlē dēkhdachau timī dhērai kamajōra pani chau, ra yadi timrō khānadānakō khyāla nabha'ēkō bha'ē hāmīlē timīlā'ī ḍhuṅgā hānēra naṣṭa pāridinthyauṁ, ra timīlā'ī hāmīvirudgha śakti pani chaina
Surah Hud, Verse 91


قَالَ يَٰقَوۡمِ أَرَهۡطِيٓ أَعَزُّ عَلَيۡكُم مِّنَ ٱللَّهِ وَٱتَّخَذۡتُمُوهُ وَرَآءَكُمۡ ظِهۡرِيًّاۖ إِنَّ رَبِّي بِمَا تَعۡمَلُونَ مُحِيطٞ

Unalē bhanēḥ ki ‘‘hē mērō kaumakā mānisaharū! Kē mērō dājubhā'iharūkō sam'māna timrō lāgi allāhabhandā dhērai cha, ra yasakāraṇa timīlē usalā'ī āphnō pachāḍi rākhēkā chau. Niḥsandēha mērō pālanakartālē ta timrā sampūrṇa kriyākalāpalā'ī ghērēkō cha.’’
Surah Hud, Verse 92


وَيَٰقَوۡمِ ٱعۡمَلُواْ عَلَىٰ مَكَانَتِكُمۡ إِنِّي عَٰمِلٞۖ سَوۡفَ تَعۡلَمُونَ مَن يَأۡتِيهِ عَذَابٞ يُخۡزِيهِ وَمَنۡ هُوَ كَٰذِبٞۖ وَٱرۡتَقِبُوٓاْ إِنِّي مَعَكُمۡ رَقِيبٞ

Ra hē mērō kaumakā mānisaharū timī āphnō ṭhā'um̐mā kāma gardai jā'ū, ma (āphnō ṭhā'um̐mā) gardai jānchu. Timīlā'ī chiṭṭai thāhā bha'ihālnēcha ki tiraskārapūrṇa sajāya kasamāthi ā'um̐cha ra jhūṭhā kō cha? Timī pratīkṣā gara, ma pani timrō sāthamā pratīkṣā garchu
Surah Hud, Verse 93


وَلَمَّا جَآءَ أَمۡرُنَا نَجَّيۡنَا شُعَيۡبٗا وَٱلَّذِينَ ءَامَنُواْ مَعَهُۥ بِرَحۡمَةٖ مِّنَّا وَأَخَذَتِ ٱلَّذِينَ ظَلَمُواْ ٱلصَّيۡحَةُ فَأَصۡبَحُواْ فِي دِيَٰرِهِمۡ جَٰثِمِينَ

Ra jaba hāmrō sajāya ā'īpugyō, ta hāmīlē ‘‘śu'aibalā'ī’’ ra tī mānisaharū jasalē unakō sāthamā īmāna lā'ēkā thi'ē, āphnō kr̥pālē bacā'ihālyauṁ ra jō atyācārī thi'ē tinalā'ī pracanḍa visphōṭanalē āphnō capēṭāmā li'ihālyō, jasalēgardā tinīharū āphnō gharamā lampasāra parihālē
Surah Hud, Verse 94


كَأَن لَّمۡ يَغۡنَوۡاْ فِيهَآۗ أَلَا بُعۡدٗا لِّمَدۡيَنَ كَمَا بَعِدَتۡ ثَمُودُ

Yastō ki tyasamā kahilyai basēkai thi'ēnan. Jānirākhaḥ ki ‘‘madayana’’ māthi tyastai tiraskāra cha, juna prakārakō tiraskāra ‘‘samūda’’ māthi thiyō
Surah Hud, Verse 95


وَلَقَدۡ أَرۡسَلۡنَا مُوسَىٰ بِـَٔايَٰتِنَا وَسُلۡطَٰنٖ مُّبِينٍ

Ra niḥsandēha hāmīlē mūsālā'ī āphnā niśānīharū ra spaṣṭa pramāṇa di'ēra paṭhā'ēkā thiyauṁ
Surah Hud, Verse 96


إِلَىٰ فِرۡعَوۡنَ وَمَلَإِيْهِۦ فَٱتَّبَعُوٓاْ أَمۡرَ فِرۡعَوۡنَۖ وَمَآ أَمۡرُ فِرۡعَوۡنَ بِرَشِيدٖ

Phira'auna ra usakā nāyakaharūtira, tara tinīharūlē phira'aunakai ādēśalā'ī mānē, ra phira'aunakō kunai ādēśa ṭhīka thi'ēna
Surah Hud, Verse 97


يَقۡدُمُ قَوۡمَهُۥ يَوۡمَ ٱلۡقِيَٰمَةِ فَأَوۡرَدَهُمُ ٱلنَّارَۖ وَبِئۡسَ ٱلۡوِرۡدُ ٱلۡمَوۡرُودُ

Usalē kiyāmatakō dina āphnō kaumakō aghi–aghi hiṇḍēra tinīharūlā'ī narkamā lagnēcha, ra juna ṭhā'um̐mā tinīharū laginēchan tyō atyantai narāmrō cha
Surah Hud, Verse 98


وَأُتۡبِعُواْ فِي هَٰذِهِۦ لَعۡنَةٗ وَيَوۡمَ ٱلۡقِيَٰمَةِۚ بِئۡسَ ٱلرِّفۡدُ ٱلۡمَرۡفُودُ

Yinīharūlā'ī ta yasa sansāramā pani tiraskāra cha, ra kiyāmatakō dina pani. Unalā'ī narāmrō puraskāra prāpta hunēcha
Surah Hud, Verse 99


ذَٰلِكَ مِنۡ أَنۢبَآءِ ٱلۡقُرَىٰ نَقُصُّهُۥ عَلَيۡكَۖ مِنۡهَا قَآئِمٞ وَحَصِيدٞ

Yī (purānā) bastīharūkā saṅkṣipta varṇanaharū hun, juna hāmīlē timīsita varṇana gardachauṁ yīmadhyē kēhī bām̐kī chan ra kēhī tahasa–nahasa bha'ihālē
Surah Hud, Verse 100


وَمَا ظَلَمۡنَٰهُمۡ وَلَٰكِن ظَلَمُوٓاْ أَنفُسَهُمۡۖ فَمَآ أَغۡنَتۡ عَنۡهُمۡ ءَالِهَتُهُمُ ٱلَّتِي يَدۡعُونَ مِن دُونِ ٱللَّهِ مِن شَيۡءٖ لَّمَّا جَآءَ أَمۡرُ رَبِّكَۖ وَمَا زَادُوهُمۡ غَيۡرَ تَتۡبِيبٖ

Ra hāmīlē tinīharūmāthi kunai atyācāra garēkā hō'inauṁ baru tinīharūlē āphai āphūmāthi atyācāra garēkā hun, jaba timrō pālanakartākō ādēśa ā'ipugyō ta juna dēvatāharūlā'ī tinīharūlē allāha bāhēka pukārdathē tinīharū unīharūkō kunai pani kāma ā'ēnan. Apitu unīharūkō nōksānī nai baḍhā'idi'ē
Surah Hud, Verse 101


وَكَذَٰلِكَ أَخۡذُ رَبِّكَ إِذَآ أَخَذَ ٱلۡقُرَىٰ وَهِيَ ظَٰلِمَةٌۚ إِنَّ أَخۡذَهُۥٓ أَلِيمٞ شَدِيدٌ

Timrō pālanakartālē jaba ullaṅghana garnē bastīharūlā'ī samātcha ta usakō pakaḍa yasai prakārakō huncha. Niḥsandēha usakō pakaḍa kaṣṭadāyaka (ra) kaṭhōra cha
Surah Hud, Verse 102


إِنَّ فِي ذَٰلِكَ لَأٓيَةٗ لِّمَنۡ خَافَ عَذَابَ ٱلۡأٓخِرَةِۚ ذَٰلِكَ يَوۡمٞ مَّجۡمُوعٞ لَّهُ ٱلنَّاسُ وَذَٰلِكَ يَوۡمٞ مَّشۡهُودٞ

Niḥsandēha yasamā tī vyaktiharūkō nimti, jō ki ākhiratakō dina sajāyasita ḍarā'um̐chan ē'uṭā pāṭha cha. Yō tyō dina hunēcha jasamā sabai mānisaharū ēkatrita garinēchan ra yahi tyō dina hunēcha jasamā sabai (hisāba–kitābakō lāgi) upasthita garinēchan
Surah Hud, Verse 103


وَمَا نُؤَخِّرُهُۥٓ إِلَّا لِأَجَلٖ مَّعۡدُودٖ

Ra hāmīlē tyasalā'ī lyā'unamā nirdhārita samayasam'ma vilamba garirākhēkā chau
Surah Hud, Verse 104


يَوۡمَ يَأۡتِ لَا تَكَلَّمُ نَفۡسٌ إِلَّا بِإِذۡنِهِۦۚ فَمِنۡهُمۡ شَقِيّٞ وَسَعِيدٞ

Juna samaya tyō dina ā'unēcha, kunai vyakti allāhakō ādēśabinā bōlna pani saknē chaina. Ani tinīharūmā kēhī abhāgī hunēchan ra kēhī bhāgyavāna
Surah Hud, Verse 105


فَأَمَّا ٱلَّذِينَ شَقُواْ فَفِي ٱلنَّارِ لَهُمۡ فِيهَا زَفِيرٞ وَشَهِيقٌ

Ta jō abhāgī hunēchan tinīharū narkamā hālinēchan tyasamā unīharū vilāpa garnēchan ra karā'unchan
Surah Hud, Verse 106


خَٰلِدِينَ فِيهَا مَا دَامَتِ ٱلسَّمَٰوَٰتُ وَٱلۡأَرۡضُ إِلَّا مَا شَآءَ رَبُّكَۚ إِنَّ رَبَّكَ فَعَّالٞ لِّمَا يُرِيدُ

(Ra) jabasam'ma ākāśa ra pr̥thvī chan tinīharū sadhaiṁ tyasamā rahanēchan tara jati timrō pālanakartālē cāhancha tyati bāhēka. Niḥsandēha timrō pālanakartālē jē cāhancha tyō garihālcha
Surah Hud, Verse 107


۞وَأَمَّا ٱلَّذِينَ سُعِدُواْ فَفِي ٱلۡجَنَّةِ خَٰلِدِينَ فِيهَا مَا دَامَتِ ٱلسَّمَٰوَٰتُ وَٱلۡأَرۡضُ إِلَّا مَا شَآءَ رَبُّكَۖ عَطَآءً غَيۡرَ مَجۡذُوذٖ

Ra jō varadānaprāpta hunēchan, tinīharū svargamā hunēchan jabasam'ma ākāśa ra pr̥thvī chan sadhaiṁ yasaimā rahanēchan, tara jati timrō pālanakartākō icchā huncha. Yō puraskāra hō junaki kahilyai samāpta hunēchaina
Surah Hud, Verse 108


فَلَا تَكُ فِي مِرۡيَةٖ مِّمَّا يَعۡبُدُ هَـٰٓؤُلَآءِۚ مَا يَعۡبُدُونَ إِلَّا كَمَا يَعۡبُدُ ءَابَآؤُهُم مِّن قَبۡلُۚ وَإِنَّا لَمُوَفُّوهُمۡ نَصِيبَهُمۡ غَيۡرَ مَنقُوصٖ

Yasartha tapā'ī yastā kurāharūbāṭa kunai śaṅkāmā naparnusa yī mānisaharū jasakō pūjā gardachan, yinīharūlē yasai prakāralē pūjā gardachan, juna prakāralē pahilā yinakā pūrvajaharūlē gardai ā'ēkā chan. Ra hāmī tinīharūlā'ī tinīharūkō bhāga pūrṇarūpalē kēhī naghaṭā'ī nabaḍhā'ī dinēvālā chauṁ
Surah Hud, Verse 109


وَلَقَدۡ ءَاتَيۡنَا مُوسَى ٱلۡكِتَٰبَ فَٱخۡتُلِفَ فِيهِۚ وَلَوۡلَا كَلِمَةٞ سَبَقَتۡ مِن رَّبِّكَ لَقُضِيَ بَيۡنَهُمۡۚ وَإِنَّهُمۡ لَفِي شَكّٖ مِّنۡهُ مُرِيبٖ

Ra niḥsandēha hāmīlē mūsālā'ī kitāba pradāna garyauṁ, taba tyasamā vivāda gariyō ra yadi timrō pālanakartākō tarphabāṭa ē'uṭā kurā aghinai nabha'isakēkō bha'ē tinīharūkō bīcamā nai nirṇaya garihālinthyō ra tinīharū ta yasamā ṭhūlō śaṅkāmā parēkā chan
Surah Hud, Verse 110


وَإِنَّ كُلّٗا لَّمَّا لَيُوَفِّيَنَّهُمۡ رَبُّكَ أَعۡمَٰلَهُمۡۚ إِنَّهُۥ بِمَا يَعۡمَلُونَ خَبِيرٞ

Niḥsandēha pratyēkalē jaba unakō sāmu jānēcha taba tapā'īkō pālanakartālē sabailā'ī tinīharūkō kriyākalāpakō pūrā–pūrā pratiphala dinēcha. Niḥsandēha juna kriyākalāpa yinalē gardachan ū tyasalā'ī jāndacha
Surah Hud, Verse 111


فَٱسۡتَقِمۡ كَمَآ أُمِرۡتَ وَمَن تَابَ مَعَكَ وَلَا تَطۡغَوۡاْۚ إِنَّهُۥ بِمَا تَعۡمَلُونَ بَصِيرٞ

Tasartha (hē paigambara!) Tapā'īlā'ī jastō ādēśa di'i'ēkōcha tapā'ī ra tapā'īkō sātha prāyaścita garisakēkā mānisaharūlē dr̥ḍha rahanu, ra sīmābhandā agāḍi najā'ū, usalē timrā sārā kriyākalāpa dēkhirākhēkō cha
Surah Hud, Verse 112


وَلَا تَرۡكَنُوٓاْ إِلَى ٱلَّذِينَ ظَلَمُواْ فَتَمَسَّكُمُ ٱلنَّارُ وَمَا لَكُم مِّن دُونِ ٱللَّهِ مِنۡ أَوۡلِيَآءَ ثُمَّ لَا تُنصَرُونَ

Hēra jō atyācārīharū chan unīharūtira kadāpi pravr̥tta nahō'ū, natra narkakō āgōlē timīlā'ī pani samātihālcha, ra allāha bāhēka timrō kōhī sanrakṣaka chaina ra kōhībāṭa maddata prāpta hunasaknē chaina
Surah Hud, Verse 113


وَأَقِمِ ٱلصَّلَوٰةَ طَرَفَيِ ٱلنَّهَارِ وَزُلَفٗا مِّنَ ٱلَّيۡلِۚ إِنَّ ٱلۡحَسَنَٰتِ يُذۡهِبۡنَ ٱلسَّيِّـَٔاتِۚ ذَٰلِكَ ذِكۡرَىٰ لِلذَّـٰكِرِينَ

Dinakō duvai bhāgamā (prātaḥ ra sandhyā) namāja paḍhnē gara, ra rātīkō kēhī bēlāmā pani. Niḥsandēha satkarmaharūlē gunāhaharūlā'ī khatama pāridinchan. Yō tinīharūkō nimti pāṭha hō jō pāṭha svīkāra garnēvālā chan
Surah Hud, Verse 114


وَٱصۡبِرۡ فَإِنَّ ٱللَّهَ لَا يُضِيعُ أَجۡرَ ٱلۡمُحۡسِنِينَ

Tapā'īlē dhairyadhāraṇa garirākhnus niścaya nai allāha satkarmīharūkō pratiphala khēra phāldaina
Surah Hud, Verse 115


فَلَوۡلَا كَانَ مِنَ ٱلۡقُرُونِ مِن قَبۡلِكُمۡ أُوْلُواْ بَقِيَّةٖ يَنۡهَوۡنَ عَنِ ٱلۡفَسَادِ فِي ٱلۡأَرۡضِ إِلَّا قَلِيلٗا مِّمَّنۡ أَنجَيۡنَا مِنۡهُمۡۗ وَٱتَّبَعَ ٱلَّذِينَ ظَلَمُواْ مَآ أُتۡرِفُواْ فِيهِ وَكَانُواْ مُجۡرِمِينَ

Tasartha juna kauma timībhandā aghi bitisakēkā chan, tinīharūmā yastā bud'dhimānī kina bha'ēnan, jasalē ki mulukamā upadrava hunabāṭa rōkdathē, hō, kēhī (thi'ē), jasalā'ī hāmīlē tinīharūmadhyēbāṭa bacāyauṁ ra jō atyācārī thi'ē, yinai kurākō pachāḍi lāgirahē, jasamā ki tinīharūlā'ī ānanda ra vilāsitā di'i'ēkō thiyō, ra tinīharū aparādhī thi'ē
Surah Hud, Verse 116


وَمَا كَانَ رَبُّكَ لِيُهۡلِكَ ٱلۡقُرَىٰ بِظُلۡمٖ وَأَهۡلُهَا مُصۡلِحُونَ

Ra timrō pālanakartā yastō chaina ki, kunai bastīlā'ī akāraṇa naṣṭa garihālōs, jaba ki tyahām̐kā bāsindāharū sukarmamā lāgirahun
Surah Hud, Verse 117


وَلَوۡ شَآءَ رَبُّكَ لَجَعَلَ ٱلنَّاسَ أُمَّةٗ وَٰحِدَةٗۖ وَلَا يَزَالُونَ مُخۡتَلِفِينَ

Yadi timrō pālanakartālē cāhēkō bha'ē thuprai mānisaharūlā'ī ē'uṭai bāṭōmā ē'uṭai samūha banā'unē thiyō tara tinīharūlē sam̐dhai vivāda garirākhnē nai chan
Surah Hud, Verse 118


إِلَّا مَن رَّحِمَ رَبُّكَۚ وَلِذَٰلِكَ خَلَقَهُمۡۗ وَتَمَّتۡ كَلِمَةُ رَبِّكَ لَأَمۡلَأَنَّ جَهَنَّمَ مِنَ ٱلۡجِنَّةِ وَٱلنَّاسِ أَجۡمَعِينَ

Tara tī bāhēka jasamāthi tapā'īkō pālanakartālē kr̥pā garōs ra yasailē usalē yinīharūlā'ī sr̥ṣṭi garēkō cha, ra timrō pālanakartākō yō vacana pūrā bha'isakēkō cha, ki ma narkalā'ī jinna ra mānisaharūbāṭa bharidinēchu
Surah Hud, Verse 119


وَكُلّٗا نَّقُصُّ عَلَيۡكَ مِنۡ أَنۢبَآءِ ٱلرُّسُلِ مَا نُثَبِّتُ بِهِۦ فُؤَادَكَۚ وَجَآءَكَ فِي هَٰذِهِ ٱلۡحَقُّ وَمَوۡعِظَةٞ وَذِكۡرَىٰ لِلۡمُؤۡمِنِينَ

Hē (muham'mada!) Paigambaraharūkā tī sabai kurāharū hāmīlē tapā'ī sāmu tapā'īkō manakō śām̐tikō lāgi varṇana gardachauṁ, tapā'īsam'ma yō sūraḥ (anśa) mā pani satya pugisakyō juna mōminaharūkō nimti upadēśa ra pāṭha hō
Surah Hud, Verse 120


وَقُل لِّلَّذِينَ لَا يُؤۡمِنُونَ ٱعۡمَلُواْ عَلَىٰ مَكَانَتِكُمۡ إِنَّا عَٰمِلُونَ

Ra juna mānisaharūlē īmāna lyā'ēkā chainan, tinīharūlā'ī bhanidinus ki timī āphnō ṭhā'um̐mā karma gardai jā'ū, hāmī āphnō ṭhā'um̐mā garnē gardachauṁ
Surah Hud, Verse 121


وَٱنتَظِرُوٓاْ إِنَّا مُنتَظِرُونَ

Ra timī pani pratīkṣā gara, hāmī pani pratīkṣā gardachauṁ
Surah Hud, Verse 122


وَلِلَّهِ غَيۡبُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ وَإِلَيۡهِ يُرۡجَعُ ٱلۡأَمۡرُ كُلُّهُۥ فَٱعۡبُدۡهُ وَتَوَكَّلۡ عَلَيۡهِۚ وَمَا رَبُّكَ بِغَٰفِلٍ عَمَّا تَعۡمَلُونَ

Ākāśaharū ra pr̥thvīmā adr̥śya kurāharūkō jñāna allāhalā'ī nai cha, ra thuprai kurāharū usaitira nirṇayakō lāgi pharkanchan tasartha usaikō pūjā gara, ra usaimāthi bharōsā rākha, ra jē jati timīlē garirākhēkā chau timrō pālanakartā tyasabāṭa anabhijña chaina
Surah Hud, Verse 123


Author: Ahl Al Hadith Central Society Of Nepal


<< Surah 10
>> Surah 12

Nepali Translations by other Authors


Nepali Translation By Ahl Al Hadith Central Society Of Nepal
Nepali Translation By Ahl Al Hadith Central Society Of Nepal
Nepali Translation By Ahl Al Hadith Central Society Of Nepal
Popular Areas
Apartments for rent in Dubai Apartments for rent Abu Dhabi Villas for rent in Dubai House for rent Abu Dhabi Apartments for sale in Dubai Apartments for sale in Abu Dhabi Flat for rent Sharjah
Popular Searches
Studios for rent in UAE Apartments for rent in UAE Villas for rent in UAE Apartments for sale in UAE Villas for sale in UAE Land for sale in UAE Dubai Real Estate
Trending Areas
Apartments for rent in Dubai Marina Apartments for sale in Dubai Marina Villa for rent in Sharjah Villa for sale in Dubai Flat for rent in Ajman Studio for rent in Abu Dhabi Villa for rent in Ajman
Trending Searches
Villa for rent in Abu Dhabi Shop for rent in Dubai Villas for sale in Ajman Studio for rent in Sharjah 1 Bedroom Apartment for rent in Dubai Property for rent in Abu Dhabi Commercial properties for sale
© Copyright Dubai Prayer Time. All Rights Reserved
Designed by Prayer Time In Dubai