UAE Prayer Times

  • Dubai
  • Abu Dhabi
  • Sharjah
  • Ajman
  • Fujairah
  • Umm Al Quwain
  • Ras Al Khaimah
  • Quran Translations

Surah Al-Kahf - Nepali Translation by Ahl Al Hadith Central Society Of Nepal


ٱلۡحَمۡدُ لِلَّهِ ٱلَّذِيٓ أَنزَلَ عَلَىٰ عَبۡدِهِ ٱلۡكِتَٰبَ وَلَمۡ يَجۡعَل لَّهُۥ عِوَجَاۜ

Sabai praśansāharū allāhakā lāgi nai chan, jasalē āphnō bhakta (muham'mada) māthi kitāba utāryō ra yasamā kunai prakārakō kami bām̐kī rākhēkō chaina
Surah Al-Kahf, Verse 1


قَيِّمٗا لِّيُنذِرَ بَأۡسٗا شَدِيدٗا مِّن لَّدُنۡهُ وَيُبَشِّرَ ٱلۡمُؤۡمِنِينَ ٱلَّذِينَ يَعۡمَلُونَ ٱلصَّـٰلِحَٰتِ أَنَّ لَهُمۡ أَجۡرًا حَسَنٗا

Apitu hara prakāralē ṭhīka ṭhāka rākhyō jasabāṭa āphanō gambhīra sajāyabāṭa sāvadhāna garōs ra mōminaharūlā'ī jō asala kāma gardachan, śubhasandēśa sunā'ōs, ki tinīharūkō nimti rāmrō puraskāra (bahiśta) cha
Surah Al-Kahf, Verse 2


مَّـٰكِثِينَ فِيهِ أَبَدٗا

Jasamā tinīharū sam̐dhai bāsa garnēchan
Surah Al-Kahf, Verse 3


وَيُنذِرَ ٱلَّذِينَ قَالُواْ ٱتَّخَذَ ٱللَّهُ وَلَدٗا

Ra tinīharūlā'ī pani ḍarā'ōs jasalē bhandachan ki allāhalē santāna dhāraṇa garēkō cha
Surah Al-Kahf, Verse 4


مَّا لَهُم بِهِۦ مِنۡ عِلۡمٖ وَلَا لِأٓبَآئِهِمۡۚ كَبُرَتۡ كَلِمَةٗ تَخۡرُجُ مِنۡ أَفۡوَٰهِهِمۡۚ إِن يَقُولُونَ إِلَّا كَذِبٗا

Vāstavamā tinīharūlā'ī yasa kurākō nakēhī jñāna cha ra nata tinakā bābubājēlā'ī nai thāhā thiyō, yō sāhrai narāmrō ārōpa hō, juna unīharūkō mukhabāṭa niskancha ra yinīharūlē jē jati bhandachan, mātra asatya hō
Surah Al-Kahf, Verse 5


فَلَعَلَّكَ بَٰخِعٞ نَّفۡسَكَ عَلَىٰٓ ءَاثَٰرِهِمۡ إِن لَّمۡ يُؤۡمِنُواْ بِهَٰذَا ٱلۡحَدِيثِ أَسَفًا

(Hē paigambara!) Yadi yinīharūlē yasa sandēśamāthi viśvāsa gardainan bhanē kē tapā'ī unīharūkō pachāḍi duḥkhī bha'ī śāyada (kadācita) āphūlā'ī samāpta garihālnē chau
Surah Al-Kahf, Verse 6


إِنَّا جَعَلۡنَا مَا عَلَى ٱلۡأَرۡضِ زِينَةٗ لَّهَا لِنَبۡلُوَهُمۡ أَيُّهُمۡ أَحۡسَنُ عَمَلٗا

juna kurō dhartīmā cha, hāmīlē tyasalā'ī dhartīkō nimti śōbhākō kurō banā'ēkā chauṁ, tāki mānisaharūkō parīkṣā garna sakauṁ, ki tinīharūmadhyē kō rāmrō karma garnēvālā cha
Surah Al-Kahf, Verse 7


وَإِنَّا لَجَٰعِلُونَ مَا عَلَيۡهَا صَعِيدٗا جُرُزًا

Ra yasamāthi jō jati cha hāmīlē unīlā'ī saphā garī maidāna banā'unēvālā chauṁ
Surah Al-Kahf, Verse 8


أَمۡ حَسِبۡتَ أَنَّ أَصۡحَٰبَ ٱلۡكَهۡفِ وَٱلرَّقِيمِ كَانُواْ مِنۡ ءَايَٰتِنَا عَجَبًا

Kē timīlē ṭhāndachau ki guphā ra śilālēkhaharū hāmrā ṭhūlā niśānīharūmadhyē kunai dhērai anōṭhō niśānī thiyō
Surah Al-Kahf, Verse 9


إِذۡ أَوَى ٱلۡفِتۡيَةُ إِلَى ٱلۡكَهۡفِ فَقَالُواْ رَبَّنَآ ءَاتِنَا مِن لَّدُنكَ رَحۡمَةٗ وَهَيِّئۡ لَنَا مِنۡ أَمۡرِنَا رَشَدٗا

Jaba kēhī yuvakaharūlē guphāmā śaraṇa li'ē ani prārthanā garnathālēḥ ki hē hāmrō pālanakartā hāmīmāthi āphnō tarphabāṭa dayā gara, ra hāmrō kāmamā hāmrō lāgi bāṭō dēkhā'idē'ū
Surah Al-Kahf, Verse 10


فَضَرَبۡنَا عَلَىٰٓ ءَاذَانِهِمۡ فِي ٱلۡكَهۡفِ سِنِينَ عَدَدٗا

Ani hāmīlē guphāmā kaiyauṁ varṣasam'ma tinīharūkā kānamāthi āvaraṇaharūlē (sunā'ībāṭa) bancita rākhyauṁ
Surah Al-Kahf, Verse 11


ثُمَّ بَعَثۡنَٰهُمۡ لِنَعۡلَمَ أَيُّ ٱلۡحِزۡبَيۡنِ أَحۡصَىٰ لِمَا لَبِثُوٓاْ أَمَدٗا

Ani hāmīlē tinīharūlā'ī bi'um̐jhāyauṁ tāki pattā lagā'auṁ juna avadhimā unīharū guphāmā rahē duvai samūhaharūmadhyē tyasa avadhibārē kasalā'ī rāmrarī thāhā cha
Surah Al-Kahf, Verse 12


نَّحۡنُ نَقُصُّ عَلَيۡكَ نَبَأَهُم بِٱلۡحَقِّۚ إِنَّهُمۡ فِتۡيَةٌ ءَامَنُواْ بِرَبِّهِمۡ وَزِدۡنَٰهُمۡ هُدٗى

hāmīlē tinīharūkō satya ghaṭanākō varṇana timīharū samakṣa gardachauṁ. Yī gintīkā kēhī yuvakaharūlē āphnō pālanakartāmāthi īmāna lyā'ēkā thi'ē ra hāmīlē tinīharūkō īmānalā'ī sudr̥ḍha garēkā thiyauṁ
Surah Al-Kahf, Verse 13


وَرَبَطۡنَا عَلَىٰ قُلُوبِهِمۡ إِذۡ قَامُواْ فَقَالُواْ رَبُّنَا رَبُّ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ لَن نَّدۡعُوَاْ مِن دُونِهِۦٓ إِلَٰهٗاۖ لَّقَدۡ قُلۡنَآ إِذٗا شَطَطًا

Hāmīlē tinīharūkō hr̥dayalā'ī baliyō banāyauṁ jaba tinīharū ubhi'ē ra bhanna thālēḥ ki hāmrō pālanakartā timī uhī hau jō ākāśaharū ra dhartīkō svāmī hau, hāmīlē usa bāhēka an'ya kasailā'ī pukārnu asambhava cha. Yadi yastō garyauṁ bhanē hāmīlē dhērai galata kurā garyauṁ
Surah Al-Kahf, Verse 14


هَـٰٓؤُلَآءِ قَوۡمُنَا ٱتَّخَذُواْ مِن دُونِهِۦٓ ءَالِهَةٗۖ لَّوۡلَا يَأۡتُونَ عَلَيۡهِم بِسُلۡطَٰنِۭ بَيِّنٖۖ فَمَنۡ أَظۡلَمُ مِمَّنِ ٱفۡتَرَىٰ عَلَى ٱللَّهِ كَذِبٗا

Yō hō hāmrō samudāya jasalē usa bāhēka arulā'ī pūjāyōgya banā'ēkā chan, yinīharūlē tinīharū pūjanīya bha'ēkō kunai spaṣṭa pramāṇa kina pēśa gardainan, tyasabhandā atyācārī kō hōlā jō allāhamāthi jhūṭhō kurā gardacha
Surah Al-Kahf, Verse 15


وَإِذِ ٱعۡتَزَلۡتُمُوهُمۡ وَمَا يَعۡبُدُونَ إِلَّا ٱللَّهَ فَأۡوُۥٓاْ إِلَى ٱلۡكَهۡفِ يَنشُرۡ لَكُمۡ رَبُّكُم مِّن رَّحۡمَتِهِۦ وَيُهَيِّئۡ لَكُم مِّنۡ أَمۡرِكُم مِّرۡفَقٗا

jaba timī yīnīharūsam̐ga ra jasalā'ī yinīharūlē allāha bāhēka pūjya māndachan, tinīharūsam̐ga kunai sambandha rākhdainauṁ bhanē āphū kunai guphāmā ga'ēra basa. Timrō pālanakartālē timīmāthi praśasta dayā garnēcha ra timrō lāgi timrō kāmamā sahuliyata upalabdha garnēcha
Surah Al-Kahf, Verse 16


۞وَتَرَى ٱلشَّمۡسَ إِذَا طَلَعَت تَّزَٰوَرُ عَن كَهۡفِهِمۡ ذَاتَ ٱلۡيَمِينِ وَإِذَا غَرَبَت تَّقۡرِضُهُمۡ ذَاتَ ٱلشِّمَالِ وَهُمۡ فِي فَجۡوَةٖ مِّنۡهُۚ ذَٰلِكَ مِنۡ ءَايَٰتِ ٱللَّهِۗ مَن يَهۡدِ ٱللَّهُ فَهُوَ ٱلۡمُهۡتَدِۖ وَمَن يُضۡلِلۡ فَلَن تَجِدَ لَهُۥ وَلِيّٗا مُّرۡشِدٗا

Tapā'īlē hērnuhunēcha ki sūrya udā'unē bēlā tinīharūkō guphādēkhi dāhinētira jhukincha, ra jaba astā'um̐cha taba tinīharūbāṭa dēbrētira jhukincha, ra tinīharū yasa guphākō vistr̥ta ṭhā'um̐mā thi'ē. Yō allāhakā niśānīharū madhyēkō hō, jasalā'ī allāhalē mārganirdēśana garyō, ū sahī mārgamā lāgyō ra jasalā'ī usalē vicalita garyō ta usakō nimti tapā'īlē na kōhī patha pradarśaka ra na kōhī mitra pā'unē chau
Surah Al-Kahf, Verse 17


وَتَحۡسَبُهُمۡ أَيۡقَاظٗا وَهُمۡ رُقُودٞۚ وَنُقَلِّبُهُمۡ ذَاتَ ٱلۡيَمِينِ وَذَاتَ ٱلشِّمَالِۖ وَكَلۡبُهُم بَٰسِطٞ ذِرَاعَيۡهِ بِٱلۡوَصِيدِۚ لَوِ ٱطَّلَعۡتَ عَلَيۡهِمۡ لَوَلَّيۡتَ مِنۡهُمۡ فِرَارٗا وَلَمُلِئۡتَ مِنۡهُمۡ رُعۡبٗا

Tapā'ī ṭhānnuhuncha ki tinīharū bi'um̐jhirākhēkā chan, tara tinīharū nidā'irākhēkā hunthē svayam hāmīlē tinīharūlā'ī dāyām̐ ra bām̐yā kōlṭē pharkā'unē gardathyauṁ ra tinīharūkō ‘‘kukura’’ pani dailōmā agāḍikō khuṭṭā phailā'ēra basēkō thiyō yadi tapā'īlē tinīharūlā'ī ciyā'ēra hērēkō bha'ē piṭhyum̐ pharkā'ēra bhāgnu pathryō ra tinīharūkō ḍaralē tapā'īmā bhayakō sr̥janā hunē thiyō
Surah Al-Kahf, Verse 18


وَكَذَٰلِكَ بَعَثۡنَٰهُمۡ لِيَتَسَآءَلُواْ بَيۡنَهُمۡۚ قَالَ قَآئِلٞ مِّنۡهُمۡ كَمۡ لَبِثۡتُمۡۖ قَالُواْ لَبِثۡنَا يَوۡمًا أَوۡ بَعۡضَ يَوۡمٖۚ قَالُواْ رَبُّكُمۡ أَعۡلَمُ بِمَا لَبِثۡتُمۡ فَٱبۡعَثُوٓاْ أَحَدَكُم بِوَرِقِكُمۡ هَٰذِهِۦٓ إِلَى ٱلۡمَدِينَةِ فَلۡيَنظُرۡ أَيُّهَآ أَزۡكَىٰ طَعَامٗا فَلۡيَأۡتِكُم بِرِزۡقٖ مِّنۡهُ وَلۡيَتَلَطَّفۡ وَلَا يُشۡعِرَنَّ بِكُمۡ أَحَدًا

Ra yastai prakāralē hāmīlē tinīharūlā'ī byūm̐jhā'ēra uṭhāyauṁ ki āpasamā ēka arkāsam̐ga pūchatācha garun. Tinīharūmadhyē ē'uṭālē bhan'yō ki timī yahām̐ kati bērasam'ma basyau? Tinīharūlē javāpha di'ē ki ēkadina vā yasabhandā pani kama, tinīharūlē bhanē ki juna avadhisam'ma timī yahām̐ basyō tyō timrō pālanakartālā'ī nai rāmrarī thāhā cha. Aba timīlē āphūmadhyē kasailā'ī yō cām̐dīkō rūpaiyām̐ di'ēra śahara paṭhā'ū, usalē rāmrōsam̐ga pattā lagā'ōs, ki śaharamā pavitra ra rāmrō khānā kuna cāhim̐ cha, ani tyasaimadhyēbāṭa timrō lāgi khānā lyā'ōs ra usalē dhērai satarka bha'ēra ā'unē jānē garōs ra timrō khabara kasailā'ī thāhā nahōs
Surah Al-Kahf, Verse 19


إِنَّهُمۡ إِن يَظۡهَرُواْ عَلَيۡكُمۡ يَرۡجُمُوكُمۡ أَوۡ يُعِيدُوكُمۡ فِي مِلَّتِهِمۡ وَلَن تُفۡلِحُوٓاْ إِذًا أَبَدٗا

Yadi yī kāphiraharū timīmāthi adhipatya pā'um̐chan bhanē timīlā'ī ḍhuṅgā hāni–hāni mārihālnēchan athavā phēri āphnō dharmamā śam'milita garihālnēchan, ra tyasa avasthāmā timī kahilyai pani saphalatā pā'unēchainau
Surah Al-Kahf, Verse 20


وَكَذَٰلِكَ أَعۡثَرۡنَا عَلَيۡهِمۡ لِيَعۡلَمُوٓاْ أَنَّ وَعۡدَ ٱللَّهِ حَقّٞ وَأَنَّ ٱلسَّاعَةَ لَا رَيۡبَ فِيهَآ إِذۡ يَتَنَٰزَعُونَ بَيۡنَهُمۡ أَمۡرَهُمۡۖ فَقَالُواْ ٱبۡنُواْ عَلَيۡهِم بُنۡيَٰنٗاۖ رَّبُّهُمۡ أَعۡلَمُ بِهِمۡۚ قَالَ ٱلَّذِينَ غَلَبُواْ عَلَىٰٓ أَمۡرِهِمۡ لَنَتَّخِذَنَّ عَلَيۡهِم مَّسۡجِدٗا

Yastai kisimalē hāmīlē mānisaharūlā'ī tinīharūkō hālabāṭa khabaradāra garēkā chauṁ tāki tinīharūlē thāhā pā'un, ki allāhakō vacana pūrai satya cha, ra kiyāmatakō dinamā kunai śaṅkā chaina, tyasabēlā jaba mānisaharūlē tinakō sambandhamā āpasamā vivāda garirahēkā thi'ē ta kēhīlē bhanna thālē ki tinīharūkō guphāmāthi ē'uṭā bhavana banā'ihāla. Tinīharūkō pālanakartā nai tinīharūkō hāla rāmrarī jāndacha. Juna mānisaharūlē tinīharūmāthi varcasva pā'ē, bhanna thālē ki hāmīlē tinīharūkō sthānamāthi masjidakō nirmāṇa garnēchauṁ
Surah Al-Kahf, Verse 21


سَيَقُولُونَ ثَلَٰثَةٞ رَّابِعُهُمۡ كَلۡبُهُمۡ وَيَقُولُونَ خَمۡسَةٞ سَادِسُهُمۡ كَلۡبُهُمۡ رَجۡمَۢا بِٱلۡغَيۡبِۖ وَيَقُولُونَ سَبۡعَةٞ وَثَامِنُهُمۡ كَلۡبُهُمۡۚ قُل رَّبِّيٓ أَعۡلَمُ بِعِدَّتِهِم مَّا يَعۡلَمُهُمۡ إِلَّا قَلِيلٞۗ فَلَا تُمَارِ فِيهِمۡ إِلَّا مِرَآءٗ ظَٰهِرٗا وَلَا تَسۡتَفۡتِ فِيهِم مِّنۡهُمۡ أَحَدٗا

Kēhī mānisaharūlē aḍkalabāji garnēchan ki tinīharū tīna thi'ē ra cauthō tinīharūkō kukura thiyō, ra kēhilē bhannēchan ki tinīharū pām̐ca thi'ē ra chaṭhāēṁ unakō kukura thiyō. Gōpya kurāmā yō aḍkalabājī gardachan. Kēhilē bhannē chan ki tinīharū sāta thi'ē ra āṭhauṁ unakō kukura thiyō. Tapā'ī bhanidinus ki mērō pālanakartālā'ī tinīharūkō gantī rāmrarī thāhā cha. Tinīharūlā'ī thōrailē mātra jāndachan, tasartha tapā'īlē unīharūkō sambandhamā juna spaṣṭa cha tyō kurōbāhēka aru kunaitarka nagarnus ra tinīharūkō sambandhamā tinīharūmadhyē kasaisam̐ga kēhī sōdhapūcha nagarnus
Surah Al-Kahf, Verse 22


وَلَا تَقُولَنَّ لِشَاْيۡءٍ إِنِّي فَاعِلٞ ذَٰلِكَ غَدًا

Ra kunai kāmakō bārēmā yō kadāpi nabhannuḥ ki ma yasalā'ī bhōli garidinēchu
Surah Al-Kahf, Verse 23


إِلَّآ أَن يَشَآءَ ٱللَّهُۚ وَٱذۡكُر رَّبَّكَ إِذَا نَسِيتَ وَقُلۡ عَسَىٰٓ أَن يَهۡدِيَنِ رَبِّي لِأَقۡرَبَ مِنۡ هَٰذَا رَشَدٗا

Tara inśā allāha bhanēra mātra, (yadi allāhalē cāhyō bhanē garidinēchu). Ra jaba allāhakō nāma lina birsanchau bhanē yāda ā'ēpachi nāma li'ihāla, ra bhandai gara ki āśā cha ki mērō pālanakartālē malā'ī yasabhandā pani baḍhī mārganirdēśana garnēcha
Surah Al-Kahf, Verse 24


وَلَبِثُواْ فِي كَهۡفِهِمۡ ثَلَٰثَ مِاْئَةٖ سِنِينَ وَٱزۡدَادُواْ تِسۡعٗا

Tinīharūlē āphnō guphāmā tīnasaya varṣa rahē ra tyasamā nau varṣa br̥d'dhi garē
Surah Al-Kahf, Verse 25


قُلِ ٱللَّهُ أَعۡلَمُ بِمَا لَبِثُواْۖ لَهُۥ غَيۡبُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۖ أَبۡصِرۡ بِهِۦ وَأَسۡمِعۡۚ مَا لَهُم مِّن دُونِهِۦ مِن وَلِيّٖ وَلَا يُشۡرِكُ فِي حُكۡمِهِۦٓ أَحَدٗا

Tapā'ī bhanidinus ki juna avadhisam'ma tinīharū basē tyasalā'ī allāha rāmrarī jāndacha. Usailā'ī ākāśaharū ra jaminakā adr̥śya kurāharū thāhā cha. Ū kati rāmrō dēkhnēvālā ra kati rāmrō sunnēvālā cha. Allāha bāhēka tinīharūkō an'ya kōhī maddata garnēvālā chaina, allāha āphnō nirdēśanamā an'ya kasailā'ī bhāgīdāra banā'um̐daina
Surah Al-Kahf, Verse 26


وَٱتۡلُ مَآ أُوحِيَ إِلَيۡكَ مِن كِتَابِ رَبِّكَۖ لَا مُبَدِّلَ لِكَلِمَٰتِهِۦ وَلَن تَجِدَ مِن دُونِهِۦ مُلۡتَحَدٗا

Timīharūtarpha juna timrō pālanakartākō kitāba paṭhā'i'ēkō cha tyasalā'ī paḍhnē gara, tyasakō kurālā'ī kasailē parivartana garna sakdaina, ra tyasa bāhēka timīlē kadāpi aru kēhī śaraṇa linē ṭhā'um̐ pā'unēchainau
Surah Al-Kahf, Verse 27


وَٱصۡبِرۡ نَفۡسَكَ مَعَ ٱلَّذِينَ يَدۡعُونَ رَبَّهُم بِٱلۡغَدَوٰةِ وَٱلۡعَشِيِّ يُرِيدُونَ وَجۡهَهُۥۖ وَلَا تَعۡدُ عَيۡنَاكَ عَنۡهُمۡ تُرِيدُ زِينَةَ ٱلۡحَيَوٰةِ ٱلدُّنۡيَاۖ وَلَا تُطِعۡ مَنۡ أَغۡفَلۡنَا قَلۡبَهُۥ عَن ذِكۡرِنَا وَٱتَّبَعَ هَوَىٰهُ وَكَانَ أَمۡرُهُۥ فُرُطٗا

Ra juna mānisaharūlē vihāna ra sām̐jha āphnō pālanakartālā'ī pukārdachan ra usaikō prasannatā cāhanchan tinīharūkō sāthamā āphūlā'ī rākhnē gara, khabaradāra timrā ām̐khāharū tinīharūbāṭa an'yatra najā'un, tāki sansārika jīvanakō vaibhavakō icchā garna thāla, ra hēra juna mānisakō hr̥dayalā'ī hāmīlē āphnō smaraṇabāṭa bēvāstā garidi'ēkā chauṁ, ra tyō āphnō icchākō pūrtitira lāgcha, ra tyasakō kāmalē sīmā nāghisakēkō cha, tyasakō bhanā'ī namānnu
Surah Al-Kahf, Verse 28


وَقُلِ ٱلۡحَقُّ مِن رَّبِّكُمۡۖ فَمَن شَآءَ فَلۡيُؤۡمِن وَمَن شَآءَ فَلۡيَكۡفُرۡۚ إِنَّآ أَعۡتَدۡنَا لِلظَّـٰلِمِينَ نَارًا أَحَاطَ بِهِمۡ سُرَادِقُهَاۚ وَإِن يَسۡتَغِيثُواْ يُغَاثُواْ بِمَآءٖ كَٱلۡمُهۡلِ يَشۡوِي ٱلۡوُجُوهَۚ بِئۡسَ ٱلشَّرَابُ وَسَآءَتۡ مُرۡتَفَقًا

Ra ghōṣaṇā garnus ki yō kura'āna timrō pālanakartākō tarphabāṭa sampūrṇa satya cha, tasartha jasalē cāhancha īmāna lyā'ōs ra jō cāhancha kāphira rahōs hāmīlē atyācārīharūkō nimti (narkakō) tyō āgō tayāra garēkā chauṁ, jasakō parkhāla ra jvālāharūlē tyasalā'ī ghērirākhnē chan. Ra yadi tinīharūlē maddatakō yācanā garnēchan bhanē yastō pānībāṭa maddata garinēcha juna ki umlēkō tēla jastai ati garama hunēcha, ra jasalē anuhāralā'ī pōlidinēcha. Tyō atyanta narāmrō pānī ra atyanta narāmrā basnē ṭhā'um̐ pani hō
Surah Al-Kahf, Verse 29


إِنَّ ٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّـٰلِحَٰتِ إِنَّا لَا نُضِيعُ أَجۡرَ مَنۡ أَحۡسَنَ عَمَلًا

Niścitarūpalē jasalē īmāna lyā'ē ra asala karma pani garē, bhanē hāmīlē satkarma garnēharūkō puraskāra khēra jāna dindainauṁ
Surah Al-Kahf, Verse 30


أُوْلَـٰٓئِكَ لَهُمۡ جَنَّـٰتُ عَدۡنٖ تَجۡرِي مِن تَحۡتِهِمُ ٱلۡأَنۡهَٰرُ يُحَلَّوۡنَ فِيهَا مِنۡ أَسَاوِرَ مِن ذَهَبٖ وَيَلۡبَسُونَ ثِيَابًا خُضۡرٗا مِّن سُندُسٖ وَإِسۡتَبۡرَقٖ مُّتَّكِـِٔينَ فِيهَا عَلَى ٱلۡأَرَآئِكِۚ نِعۡمَ ٱلثَّوَابُ وَحَسُنَتۡ مُرۡتَفَقٗا

Yastā mānisaharūkō nimti sadhaiṁṁ bāsa garnakō lāgi svargakā bagain̄cā chan, jasamā tinīharūmuni naharaharū bagirahanē chan. Tinīharūlā'ī tyahām̐ sunakā kaṅgana pahirā'inēcha. Ra tinīharūlē rāmrō rēśamakā bāklō hariyā lugā lagā'unēchan. Tyahām̐ āsanaharūmāthi takiyā lagā'ēra basnēchan. Āhā kati rāmrō puraskāra cha ra kati rāmrō bāsasthāna pani
Surah Al-Kahf, Verse 31


۞وَٱضۡرِبۡ لَهُم مَّثَلٗا رَّجُلَيۡنِ جَعَلۡنَا لِأَحَدِهِمَا جَنَّتَيۡنِ مِنۡ أَعۡنَٰبٖ وَحَفَفۡنَٰهُمَا بِنَخۡلٖ وَجَعَلۡنَا بَيۡنَهُمَا زَرۡعٗا

Ra tinīharūlā'ī tī du'ījanā mānisaharūkō kathā pani sunā'idinus, jasamadhyē ē'uṭālā'ī hāmīlē aṅgūrakā du'īṭā bagain̄cā pradāna garēkā thiyauṁ ra tinīharūkā cāraitira hāmīlē khajūrakā rukhaharūbāṭa ghērirākhēkā thiyauṁ, ra duvaikō mājhamā khētī lagā'irākhēkā thiyauṁ
Surah Al-Kahf, Verse 32


كِلۡتَا ٱلۡجَنَّتَيۡنِ ءَاتَتۡ أُكُلَهَا وَلَمۡ تَظۡلِم مِّنۡهُ شَيۡـٔٗاۚ وَفَجَّرۡنَا خِلَٰلَهُمَا نَهَرٗا

Duvai bagain̄cālē (rāmrā) phala di'ē ra tinakō paidāvāramā kunai prakārakō kamī bha'ēna, ra duvaikō mājhabāṭa hāmīlē ē'uṭā nahara bagā'ēkā thiyauṁ
Surah Al-Kahf, Verse 33


وَكَانَ لَهُۥ ثَمَرٞ فَقَالَ لِصَٰحِبِهِۦ وَهُوَ يُحَاوِرُهُۥٓ أَنَا۠ أَكۡثَرُ مِنكَ مَالٗا وَأَعَزُّ نَفَرٗا

(Bhanā'īkō) tātparya yō cha ki tinīharūkō pāsamā mēvāharū thi'ē, ani ēkadina jabaki usalē āphnō mitrasam̐ga kurai kurāmā bhanna thālyō ki ma timībhandā dhērai dhanī chu, ra maryādā ra śaktikō dr̥ṣṭilē pani baḍhī chu
Surah Al-Kahf, Verse 34


وَدَخَلَ جَنَّتَهُۥ وَهُوَ ظَالِمٞ لِّنَفۡسِهِۦ قَالَ مَآ أَظُنُّ أَن تَبِيدَ هَٰذِهِۦٓ أَبَدٗا

Ra (ghamaṇḍalē) ū āphnō bagaim̐cāmā gayō ra āphanō hakamā atyācāra gardai bhanna thālyō ki malā'ī lāgdaina, ki yō bagain̄cā kahilē pani naṣṭa hunēcha
Surah Al-Kahf, Verse 35


وَمَآ أَظُنُّ ٱلسَّاعَةَ قَآئِمَةٗ وَلَئِن رُّدِدتُّ إِلَىٰ رَبِّي لَأَجِدَنَّ خَيۡرٗا مِّنۡهَا مُنقَلَبٗا

Ra na yō samjhanchuḥ ki kiyāmata hunēcha, ra yadi ma āphnō pālanakartātira pharkā'i'ē pani avaśya rāmrō ṭhā'um̐ pā'unēchu
Surah Al-Kahf, Verse 36


قَالَ لَهُۥ صَاحِبُهُۥ وَهُوَ يُحَاوِرُهُۥٓ أَكَفَرۡتَ بِٱلَّذِي خَلَقَكَ مِن تُرَابٖ ثُمَّ مِن نُّطۡفَةٖ ثُمَّ سَوَّىٰكَ رَجُلٗا

Ani usakō mitralē usam̐ga kurākānī gardai bhan'yō ki kē timīlē usa allāhasam̐ga kuphra gardachau, jasalē timīlā'ī māṭōlē sr̥ṣṭi garyō ani pānīkō thōpābāṭa, phēri timīlā'ī pūrā mānchē banāyō
Surah Al-Kahf, Verse 37


لَّـٰكِنَّا۠ هُوَ ٱللَّهُ رَبِّي وَلَآ أُشۡرِكُ بِرَبِّيٓ أَحَدٗا

Tara mērō ta yō āsthā chaḥ ki uhī allāha nai mērō pālanakartā hō ra ma āphnō pālanakartāsam̐ga aru kasailā'ī sājhēdāra ṭhaharā'unē chaina
Surah Al-Kahf, Verse 38


وَلَوۡلَآ إِذۡ دَخَلۡتَ جَنَّتَكَ قُلۡتَ مَا شَآءَ ٱللَّهُ لَا قُوَّةَ إِلَّا بِٱللَّهِۚ إِن تَرَنِ أَنَا۠ أَقَلَّ مِنكَ مَالٗا وَوَلَدٗا

Jaba timī āphnō bagain̄cāmā pravēśa garyau, ta timīlē kina bhanēnau ki allāhalē cāhēkō hunēvālā cha (aru) kunai śakti hō'ina, baru allāhakō maddatabāṭa, yadi timīlē malā'ī sampatti ra santānamā āphūbhandā kama dēkhirahēkā chau
Surah Al-Kahf, Verse 39


فَعَسَىٰ رَبِّيٓ أَن يُؤۡتِيَنِ خَيۡرٗا مِّن جَنَّتِكَ وَيُرۡسِلَ عَلَيۡهَا حُسۡبَانٗا مِّنَ ٱلسَّمَآءِ فَتُصۡبِحَ صَعِيدٗا زَلَقًا

Sambhava cha ki mērō pālanakartālē malā'ī timrō bagain̄cābhandā rāmrō pradāna garōs ra timrō bagain̄cāmāthi ākāśabāṭa prakōpa paṭhā'idē'ōs, ani yō ē'uṭā gaira'ābāda maidānakō rūpamā pariṇata bha'ihālōs
Surah Al-Kahf, Verse 40


أَوۡ يُصۡبِحَ مَآؤُهَا غَوۡرٗا فَلَن تَسۡتَطِيعَ لَهُۥ طَلَبٗا

Athavā yasakō pānī dhērai tala ga'ihālōs ra timīlē tyasalā'ī khōjēra lyā'una nasaka
Surah Al-Kahf, Verse 41


وَأُحِيطَ بِثَمَرِهِۦ فَأَصۡبَحَ يُقَلِّبُ كَفَّيۡهِ عَلَىٰ مَآ أَنفَقَ فِيهَا وَهِيَ خَاوِيَةٌ عَلَىٰ عُرُوشِهَا وَيَقُولُ يَٰلَيۡتَنِي لَمۡ أُشۡرِكۡ بِرَبِّيٓ أَحَدٗا

Ra yasakā sabai phalaharūlā'ī (vināśalē) ghērihālyō, ra tyasalē juna kharca āphnō sampattimāthi garēkō thiyō, tyasamā duḥkha ra aphaśōcalē hāta malna thālyō ra tyō bagaicā ta ulaṭapalaṭa bha'isakēkō thiyō ra usalē bhanna thālyō ki kāśa mailē āphnō pālanakartāsam̐ga aru kasailā'ī sājhēdāra naṭhaharā'ēkō bha'ē
Surah Al-Kahf, Verse 42


وَلَمۡ تَكُن لَّهُۥ فِئَةٞ يَنصُرُونَهُۥ مِن دُونِ ٱللَّهِ وَمَا كَانَ مُنتَصِرًا

(Tara) allāha bāhēka kunai samūha usakō sahāyatā garnē bha'ēna ra na'usalē āphnō ud'dhāra āphai garna sakyō
Surah Al-Kahf, Verse 43


هُنَالِكَ ٱلۡوَلَٰيَةُ لِلَّهِ ٱلۡحَقِّۚ هُوَ خَيۡرٞ ثَوَابٗا وَخَيۡرٌ عُقۡبٗا

Yahām̐bāṭa pramāṇita bhayō, ki akhtiyārī sabai allāhakai hō, puraskāra dinē sababhandā ṭhūlō uhī cha ra saphalatā dinē sababhandā ṭhūlō pani uhī hō
Surah Al-Kahf, Verse 44


وَٱضۡرِبۡ لَهُم مَّثَلَ ٱلۡحَيَوٰةِ ٱلدُّنۡيَا كَمَآءٍ أَنزَلۡنَٰهُ مِنَ ٱلسَّمَآءِ فَٱخۡتَلَطَ بِهِۦ نَبَاتُ ٱلۡأَرۡضِ فَأَصۡبَحَ هَشِيمٗا تَذۡرُوهُ ٱلرِّيَٰحُۗ وَكَانَ ٱللَّهُ عَلَىٰ كُلِّ شَيۡءٖ مُّقۡتَدِرًا

Yinīharū samakṣa sansārakō jindagīkō udāharaṇa pani varṇana garnus (tyō yastō cha) jastai pānī jasalā'ī hāmī ākāśabāṭa varṣāyauṁ ta yasabāṭa pr̥thvīkō vanaspati umrayō phēri ṭuṭaphuṭa bha'ēra ghanā bha'ī paraspara guthihālē tara tyasalā'ī hāvālē uḍā'idincha allāha nai harēka kurōmāthi sāmathryavāna cha
Surah Al-Kahf, Verse 45


ٱلۡمَالُ وَٱلۡبَنُونَ زِينَةُ ٱلۡحَيَوٰةِ ٱلدُّنۡيَاۖ وَٱلۡبَٰقِيَٰتُ ٱلصَّـٰلِحَٰتُ خَيۡرٌ عِندَ رَبِّكَ ثَوَابٗا وَخَيۡرٌ أَمَلٗا

Dhana–sampati ra santāna ta sānsārika jīvanakō śōbhā ra maryādā hun ra satkarma jō bām̐kī rahīranēchan, tinīharū puṇyakō dr̥ṣṭilē timrō pālanakartākahām̐ dhērai rāmrō ra āśākō dr̥ṣṭilē nikai uttama chan
Surah Al-Kahf, Verse 46


وَيَوۡمَ نُسَيِّرُ ٱلۡجِبَالَ وَتَرَى ٱلۡأَرۡضَ بَارِزَةٗ وَحَشَرۡنَٰهُمۡ فَلَمۡ نُغَادِرۡ مِنۡهُمۡ أَحَدٗا

Ra juna dina hāmīlē pahāḍaharūlā'ī calā'unēchauṁ ra timīlē dhartīlā'ī samathara phām̐ṭakō rūpamā dēkhnēchau, ra tī sabai mānisaharūlā'ī hāmīlē ēkatrita garnēchauṁ ta tinīharūmadhyē ēkajanālā'ī pani bām̐kī chāḍnē chainauṁ
Surah Al-Kahf, Verse 47


وَعُرِضُواْ عَلَىٰ رَبِّكَ صَفّٗا لَّقَدۡ جِئۡتُمُونَا كَمَا خَلَقۡنَٰكُمۡ أَوَّلَ مَرَّةِۭۚ بَلۡ زَعَمۡتُمۡ أَلَّن نَّجۡعَلَ لَكُم مَّوۡعِدٗا

Ra sabai timrō pālanakartākō agāḍi paṅktivad'dha rūpamā lyā'inēchan, niścitarūpalē timīharū hāmī samakṣa ustai āyau juna prakāralē hāmīlē timīlā'ī pahilōpalṭa sr̥ṣṭi garēkā thiyauṁ, tara timīlē ta bhannaṭhānēthyau ki hāmīlē timrō nimti (kiyāmatakō) kunai samaya nirdhārita garnēchainauṁ
Surah Al-Kahf, Verse 48


وَوُضِعَ ٱلۡكِتَٰبُ فَتَرَى ٱلۡمُجۡرِمِينَ مُشۡفِقِينَ مِمَّا فِيهِ وَيَقُولُونَ يَٰوَيۡلَتَنَا مَالِ هَٰذَا ٱلۡكِتَٰبِ لَا يُغَادِرُ صَغِيرَةٗ وَلَا كَبِيرَةً إِلَّآ أَحۡصَىٰهَاۚ وَوَجَدُواْ مَا عَمِلُواْ حَاضِرٗاۗ وَلَا يَظۡلِمُ رَبُّكَ أَحَدٗا

Ra karmapatra mājhamā rākhinēcha, taba timīlē tyasabāṭa pāpīharūlā'ī bhayabhīta bha'ēkō dēkhnēchau ra tinīharūlē bhannēchan kastō aphaśōca yō kastō kitāba hō ki na sānō kurōlā'ī chōḍēcha na ṭhūlōlā'ī, ra jō karma garēkā hunchan sabailā'ī tyasamā pā'unēchan, ra timrō pālanakartālē kasaimāthi an'yāya vā atyācāra garnēchaina
Surah Al-Kahf, Verse 49


وَإِذۡ قُلۡنَا لِلۡمَلَـٰٓئِكَةِ ٱسۡجُدُواْ لِأٓدَمَ فَسَجَدُوٓاْ إِلَّآ إِبۡلِيسَ كَانَ مِنَ ٱلۡجِنِّ فَفَسَقَ عَنۡ أَمۡرِ رَبِّهِۦٓۗ أَفَتَتَّخِذُونَهُۥ وَذُرِّيَّتَهُۥٓ أَوۡلِيَآءَ مِن دُونِي وَهُمۡ لَكُمۡ عَدُوُّۢۚ بِئۡسَ لِلظَّـٰلِمِينَ بَدَلٗا

Ra jaba hāmīlē phariśtāharūlā'ī ādēśa garyauṁ ki ādamalā'ī ḍhōga, ta sabailē ḍhōgē tara iblīsalē ḍhōgēna. Tyō jinnaharūmadhyēkō thiyō, ra tyasalē āphnō pālanakartākō ādēśakō ullaṅghana garyō. Kē phēri pani timīlē tyasalā'ī ra tyasakō santānalā'ī ma bāhēka mitra banā'um̐chau, jabaki tinīharū timrā śatru hun. Yastā atyācārīharūkō nimti narāmrō pratiphala cha
Surah Al-Kahf, Verse 50


۞مَّآ أَشۡهَدتُّهُمۡ خَلۡقَ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ وَلَا خَلۡقَ أَنفُسِهِمۡ وَمَا كُنتُ مُتَّخِذَ ٱلۡمُضِلِّينَ عَضُدٗا

Mailē unīharūlā'ī nata ākāśaharū ra na pr̥thvīkō sr̥ṣṭi garnē bēlāmā bōlā'ēkō thi'ēm̐ ra na svayaṁ tinīharūkō sr̥ṣṭi garnēbēlāmā, ra ma mārgabāṭa vicalita garā'unēharūlā'ī āphnō maddatagāra banā'um̐nēvālā pani thi'ēna
Surah Al-Kahf, Verse 51


وَيَوۡمَ يَقُولُ نَادُواْ شُرَكَآءِيَ ٱلَّذِينَ زَعَمۡتُمۡ فَدَعَوۡهُمۡ فَلَمۡ يَسۡتَجِيبُواْ لَهُمۡ وَجَعَلۡنَا بَيۡنَهُم مَّوۡبِقٗا

Ra junadina allāhalē ādēśa garnēcha. Ki (aba) timrō vicāramā bha'ēkō mērā sājhēdāraharūlā'ī bōlā'ū, ani tinīharūlē unalā'ī bōlā'unē chan, tara tinīharūmadhyē kasailē kunai javāpha dinēchaina, ra hāmīlē unīharūkō bīcamā barbādīkō mādhyama banā'idinēchauṁ
Surah Al-Kahf, Verse 52


وَرَءَا ٱلۡمُجۡرِمُونَ ٱلنَّارَ فَظَنُّوٓاْ أَنَّهُم مُّوَاقِعُوهَا وَلَمۡ يَجِدُواْ عَنۡهَا مَصۡرِفٗا

Ra pāpīharūlē narkalā'ī dēkhēra bujhihālnēchan ki tinīharū tyasamā hālinēvālā chan tara tyasabāṭa mukta hunē kunai bāṭō pā'unē chainan
Surah Al-Kahf, Verse 53


وَلَقَدۡ صَرَّفۡنَا فِي هَٰذَا ٱلۡقُرۡءَانِ لِلنَّاسِ مِن كُلِّ مَثَلٖۚ وَكَانَ ٱلۡإِنسَٰنُ أَكۡثَرَ شَيۡءٖ جَدَلٗا

Hāmīlē yasa ‘‘kura'ānamā’’ mānisaharūkō lāgi vibhinna prakārakā udāharaṇaharū varṇana garēkā chauṁ, tara mānisa sababhandā baḍhī jhagaḍālu cha
Surah Al-Kahf, Verse 54


وَمَا مَنَعَ ٱلنَّاسَ أَن يُؤۡمِنُوٓاْ إِذۡ جَآءَهُمُ ٱلۡهُدَىٰ وَيَسۡتَغۡفِرُواْ رَبَّهُمۡ إِلَّآ أَن تَأۡتِيَهُمۡ سُنَّةُ ٱلۡأَوَّلِينَ أَوۡ يَأۡتِيَهُمُ ٱلۡعَذَابُ قُبُلٗا

Mānisaharūsam'ma mārgadarśana ā'isakēpachi tinīharūlā'ī īmāna lyā'unubāṭa ra āphnō pālanakartābāṭa kṣamāyācanā garnubāṭa yasa kurālē mātra rōkēkō thiyō ki aghikā mānisaharūkō jastō kurāharū unakō sāmu pani ā'ōs vā unakō agāḍi khullārūpamā sajāya ā'ihālōs
Surah Al-Kahf, Verse 55


وَمَا نُرۡسِلُ ٱلۡمُرۡسَلِينَ إِلَّا مُبَشِّرِينَ وَمُنذِرِينَۚ وَيُجَٰدِلُ ٱلَّذِينَ كَفَرُواْ بِٱلۡبَٰطِلِ لِيُدۡحِضُواْ بِهِ ٱلۡحَقَّۖ وَٱتَّخَذُوٓاْ ءَايَٰتِي وَمَآ أُنذِرُواْ هُزُوٗا

Hāmīlē ta āphnā rasūlaharūlā'ī mātra yasakāraṇa paṭhā'um̐chauṁ, ki tinīharūlē śubhasandēśa sunā'un ra ḍarā'un, tara kāphiraharūlē asatyakō sahārā li'ī jhagaḍā gardachan, ra cāhanchan ki tyasabāṭa satyalā'ī ḍagamagā'idi'un, tinīharūlē mērā āyataharūlā'ī ra juna kurālē ḍarā'incha tyasalā'ī upahāsa banā'ihālēkā chan
Surah Al-Kahf, Verse 56


وَمَنۡ أَظۡلَمُ مِمَّن ذُكِّرَ بِـَٔايَٰتِ رَبِّهِۦ فَأَعۡرَضَ عَنۡهَا وَنَسِيَ مَا قَدَّمَتۡ يَدَاهُۚ إِنَّا جَعَلۡنَا عَلَىٰ قُلُوبِهِمۡ أَكِنَّةً أَن يَفۡقَهُوهُ وَفِيٓ ءَاذَانِهِمۡ وَقۡرٗاۖ وَإِن تَدۡعُهُمۡ إِلَى ٱلۡهُدَىٰ فَلَن يَهۡتَدُوٓاْ إِذًا أَبَدٗا

Tyasabhandā ṭhūlō atyācārīkō cha, jasalā'ī usakō pālanakartākā kalāma (śabdaharū) bāṭa upadēśa garincha, taipani tyō vimukha bha'irahōs, ra juna karmaharū usalē agāḍi paṭhā'isakēkō cha, tyasalā'ī birsidē'ōs. Niḥsandēha hāmīlē tinīharūkō hr̥dayamāthi āvaraṇa hālidi'ēkā chauṁ, tāki yasalā'ī bujhna nasakun ra kānaharūmā bōjha (paidā garidi'ēkā chauṁ ki sunna nasakun) ra yadyapi tapā'īlē unīharūlā'ī rāmrō bāṭōtira bōlā'um̐chau taipani tinī kahilyai sahī bāṭōmā ā'unē chainan
Surah Al-Kahf, Verse 57


وَرَبُّكَ ٱلۡغَفُورُ ذُو ٱلرَّحۡمَةِۖ لَوۡ يُؤَاخِذُهُم بِمَا كَسَبُواْ لَعَجَّلَ لَهُمُ ٱلۡعَذَابَۚ بَل لَّهُم مَّوۡعِدٞ لَّن يَجِدُواْ مِن دُونِهِۦ مَوۡئِلٗا

Ra timrō pālanakartā ṭhūlō kṣamādātā ra dayāvāna cha. Yadi usalē unīharūkō kriyākalāpakō lāgi sajāyakō nimti tinīharūlā'ī samātna thālnē hō bhanē tinīharūmāthi turuntai sajāya paṭhā'una sakcha tara tinīharūkō nimti ē'uṭā samaya (nirdhārita) cha jasabāṭa tinīharū kahilyai phutkana pā'unēchainan
Surah Al-Kahf, Verse 58


وَتِلۡكَ ٱلۡقُرَىٰٓ أَهۡلَكۡنَٰهُمۡ لَمَّا ظَلَمُواْ وَجَعَلۡنَا لِمَهۡلِكِهِم مَّوۡعِدٗا

Yī tī bastīharū hun, jasalā'ī tinīharūkō atyācārakō kāraṇa hāmīlē naṣṭa garihālyauṁ, ra tinīharūkō vidhvasaṅkō nimti pani hāmīlē ē'uṭā samaya niścita garēkā thiyauṁ
Surah Al-Kahf, Verse 59


وَإِذۡ قَالَ مُوسَىٰ لِفَتَىٰهُ لَآ أَبۡرَحُ حَتَّىٰٓ أَبۡلُغَ مَجۡمَعَ ٱلۡبَحۡرَيۡنِ أَوۡ أَمۡضِيَ حُقُبٗا

Jaba mūsālē āphnō yuvakasita bhanē ki ma ta du'ī samudrakō dōbhānamā napuguñjēla hiṇḍi nai rākhnēchu, cāhē kaiyau varṣasam'ma kina calna naparōs
Surah Al-Kahf, Verse 60


فَلَمَّا بَلَغَا مَجۡمَعَ بَيۡنِهِمَا نَسِيَا حُوتَهُمَا فَٱتَّخَذَ سَبِيلَهُۥ فِي ٱلۡبَحۡرِ سَرَبٗا

Jaba unī duvai samudrakō saṅgamamā pugē ta tyahām̐ āphnō māchā birsihālē, jasalē samudramā surum̐ga jastō āphnō bāṭō banā'ihālyō
Surah Al-Kahf, Verse 61


فَلَمَّا جَاوَزَا قَالَ لِفَتَىٰهُ ءَاتِنَا غَدَآءَنَا لَقَدۡ لَقِينَا مِن سَفَرِنَا هَٰذَا نَصَبٗا

jaba yī duvai tyahām̐bāṭa agāḍi baḍhē taba mūsālē āphnō yuvakasita bhanē ki hāmrō bhōjana lyā'ū, yasa yātrābāṭa hāmīlā'ī baḍō kaṣṭa uṭhā'unu parēkō cha
Surah Al-Kahf, Verse 62


قَالَ أَرَءَيۡتَ إِذۡ أَوَيۡنَآ إِلَى ٱلصَّخۡرَةِ فَإِنِّي نَسِيتُ ٱلۡحُوتَ وَمَآ أَنسَىٰنِيهُ إِلَّا ٱلشَّيۡطَٰنُ أَنۡ أَذۡكُرَهُۥۚ وَٱتَّخَذَ سَبِيلَهُۥ فِي ٱلۡبَحۡرِ عَجَبٗا

Usalē javāpha diyō ki kē tapā'īlē hērnubha'ēna? Jaba hāmī ḍhuṅgāmā aḍēsa li'ī viśrāma garirākhēkā thiyauṁ tyahīṁ nai mailē māchā birsihālēkō thi'ēm̐ . Vāstavamā malā'ī (tapā'īsita) tyasakō carcā garnubāṭa śaitānalē birsā'idiyō. Tyasalē anauṭhō tarikālē samudramā āphnō bāṭō banā'ihālyō
Surah Al-Kahf, Verse 63


قَالَ ذَٰلِكَ مَا كُنَّا نَبۡغِۚ فَٱرۡتَدَّا عَلَىٰٓ ءَاثَارِهِمَا قَصَصٗا

Mūsālē bhanē yahī thiyō jasakō talāśamā hāmī thiyauṁ. Yasartha tyahīmbāṭa āphnō khuṭṭākā cinhaharū hērdai pharkihālē
Surah Al-Kahf, Verse 64


فَوَجَدَا عَبۡدٗا مِّنۡ عِبَادِنَآ ءَاتَيۡنَٰهُ رَحۡمَةٗ مِّنۡ عِندِنَا وَعَلَّمۡنَٰهُ مِن لَّدُنَّا عِلۡمٗا

Yasarī unalē hāmrā bhaktaharūmadhyē ē'uṭā bhakta bhēṭṭā'ē, jasalā'ī hāmīlē āphūkahām̐bāṭa viśēṣa dayā pradāna garēkā thiyauṁ ra āphnō tarphabāṭa usalā'ī viśēṣa jñāna pradāna garēkā thiyauṁ
Surah Al-Kahf, Verse 65


قَالَ لَهُۥ مُوسَىٰ هَلۡ أَتَّبِعُكَ عَلَىٰٓ أَن تُعَلِّمَنِ مِمَّا عُلِّمۡتَ رُشۡدٗا

Mūsālē usasita (khijrasita) bhanēḥ ki juna asala jñāna tapā'īlā'ī sikā'i'ēkō cha, yadi tapā'īlē tyasabāṭa malā'ī sikhā'unuhuncha bhanē ma tapā'īkō sēvā garirahanchu
Surah Al-Kahf, Verse 66


قَالَ إِنَّكَ لَن تَسۡتَطِيعَ مَعِيَ صَبۡرٗا

Usalē (khijralē) bhanē ki timī mērō sāthamā rahēra kadāpi dhairya garna sakdainau
Surah Al-Kahf, Verse 67


وَكَيۡفَ تَصۡبِرُ عَلَىٰ مَا لَمۡ تُحِطۡ بِهِۦ خُبۡرٗا

Ra juna kurākō timīlā'ī jñāna nai chaina, tyasakō hakamā dhairya pani kasarī garna sakdachau
Surah Al-Kahf, Verse 68


قَالَ سَتَجِدُنِيٓ إِن شَآءَ ٱللَّهُ صَابِرٗا وَلَآ أَعۡصِي لَكَ أَمۡرٗا

Mūsālē bhanē allāhalē cāhyō bhanē, tapā'īlē malā'ī dhairyavāna pā'unuhunēcha ra kunai kurāmā mailē tapā'īkō ājñā ullaghanna garnēchaina
Surah Al-Kahf, Verse 69


قَالَ فَإِنِ ٱتَّبَعۡتَنِي فَلَا تَسۡـَٔلۡنِي عَن شَيۡءٍ حَتَّىٰٓ أُحۡدِثَ لَكَ مِنۡهُ ذِكۡرٗا

Usalē (khijralē) bhanēḥ yadi timī mērō sāthamā rahanai cāhanchau bhanē śarta yō cha ki, masita kunai kurākō bārēmā praśna nasōdhnu jabasam'ma ki mailē svayaṁ tyasakō carcā timīsita nagarūm̐
Surah Al-Kahf, Verse 70


فَٱنطَلَقَا حَتَّىٰٓ إِذَا رَكِبَا فِي ٱلسَّفِينَةِ خَرَقَهَاۖ قَالَ أَخَرَقۡتَهَا لِتُغۡرِقَ أَهۡلَهَا لَقَدۡ جِئۡتَ شَيۡـًٔا إِمۡرٗا

Ani duvai him̐ḍē, jaba ē'uṭā ḍuṅgāmā savāra bha'ē, taba usalē (khijralē) ḍuṅgākō paṭarī tōḍidi'ē (pvāla pāridi'ē). Mūsālē bhanēḥ kē tapā'īlē tyasalā'ī yasakāraṇalē tōḍnubha'ēkō cha ki savāraharūlā'ī ḍubā'ihālnuhōs. Yō ta tapā'īlē baḍō khataranāka kurā garnubhō
Surah Al-Kahf, Verse 71


قَالَ أَلَمۡ أَقُلۡ إِنَّكَ لَن تَسۡتَطِيعَ مَعِيَ صَبۡرٗا

Uhām̐lē (khijralē) bhanē, kē mailē pahilā nai timīlā'ī bhanēkō thi'ēna, ki timīlē mērō sāthamā kadāpi dhairya dhāraṇa garna sakdainau
Surah Al-Kahf, Verse 72


قَالَ لَا تُؤَاخِذۡنِي بِمَا نَسِيتُ وَلَا تُرۡهِقۡنِي مِنۡ أَمۡرِي عُسۡرٗا

Mūsālē bhanē ki juna truṭi mabāṭa bha'ēkō cha, tyasabāpata malā'ī nasamātnuhōs, ra mērō kurāmā malā'ī saṅkaṭamā napārnuhōs
Surah Al-Kahf, Verse 73


فَٱنطَلَقَا حَتَّىٰٓ إِذَا لَقِيَا غُلَٰمٗا فَقَتَلَهُۥ قَالَ أَقَتَلۡتَ نَفۡسٗا زَكِيَّةَۢ بِغَيۡرِ نَفۡسٖ لَّقَدۡ جِئۡتَ شَيۡـٔٗا نُّكۡرٗا

Phēri duvai agāḍi baḍhē, ani ē'uṭā kēṭō bhēṭṭā'ē, taba (khijralē) usalā'ī māridinubhayō. Mūsālē bhanē ki tapā'īlē ē'uṭā nirdōṣa mānisa kina mārihālnubhō jaba ki tyasalē kasaikō jyāna li'ēkō thi'ēna. Tapā'īlē ēkadamai narāmrō kāma garnubhayō
Surah Al-Kahf, Verse 74


۞قَالَ أَلَمۡ أَقُل لَّكَ إِنَّكَ لَن تَسۡتَطِيعَ مَعِيَ صَبۡرٗا

Unalē bhanē kē mailē timīlā'ī bhanēkō thi'ēna ki timī mērō sāthamā rahēra dhairya rākhnasakdainau
Surah Al-Kahf, Verse 75


قَالَ إِن سَأَلۡتُكَ عَن شَيۡءِۭ بَعۡدَهَا فَلَا تُصَٰحِبۡنِيۖ قَدۡ بَلَغۡتَ مِن لَّدُنِّي عُذۡرٗا

mūsālē bhanē ki yadi ma yasapachi tapā'īsita kunai kurābārē praśna garēṁ bhanē tapā'īlē malā'ī āphnō sāthamā narākhnuhōlā, niścaya nai tapā'ī matirabāṭa kṣamāyācanākō sīmāsam'ma pugisaknubhō
Surah Al-Kahf, Verse 76


فَٱنطَلَقَا حَتَّىٰٓ إِذَآ أَتَيَآ أَهۡلَ قَرۡيَةٍ ٱسۡتَطۡعَمَآ أَهۡلَهَا فَأَبَوۡاْ أَن يُضَيِّفُوهُمَا فَوَجَدَا فِيهَا جِدَارٗا يُرِيدُ أَن يَنقَضَّ فَأَقَامَهُۥۖ قَالَ لَوۡ شِئۡتَ لَتَّخَذۡتَ عَلَيۡهِ أَجۡرٗا

Phēri duvai agāḍi hiṇḍē, ani ēka gā'um̐kā mānisaharūchē'u pugī tinīharūsita khānā mām̐gnu bhayō tara tinīharūlē unīharūkō atithi satkāra garnubāṭa spaṣṭarūpamā inkāra garidi'ē, ani unīharūlē tyahām̐ ē'uṭā bhittālā'ī dēkhē juna ḍhalna lāgēkō thiyō, taba usalē tyasalā'ī ṭhīka pāridi'ē. (Mūsālē) bhanē ki yadi tapā'īlē cāhēkō bha'ē tinīharūsam̐ga tyasakō majadūrī linasaknu hunthyō
Surah Al-Kahf, Verse 77


قَالَ هَٰذَا فِرَاقُ بَيۡنِي وَبَيۡنِكَۚ سَأُنَبِّئُكَ بِتَأۡوِيلِ مَا لَمۡ تَسۡتَطِع عَّلَيۡهِ صَبۡرًا

Unalē bhanē ki aba yō bichōḍa hō timrō ra mērō bīcamā, aba ma timīlā'ī tī kurāharūkō vāstavikatā batā'um̐chu jasabārē timīlē dhairya garna sakēkā thi'ēnau
Surah Al-Kahf, Verse 78


أَمَّا ٱلسَّفِينَةُ فَكَانَتۡ لِمَسَٰكِينَ يَعۡمَلُونَ فِي ٱلۡبَحۡرِ فَأَرَدتُّ أَنۡ أَعِيبَهَا وَكَانَ وَرَآءَهُم مَّلِكٞ يَأۡخُذُ كُلَّ سَفِينَةٍ غَصۡبٗا

Tyō juna ḍuṅgā thiyō, tyō (kēhī) garibaharūkō(daridraharūkō) thiyō, jasalē samudramā ḍuṅgā sañcālana garī pariśramalē jīvikā calā'um̐dathē, mailē tyasamā kēhī tōḍaphōḍa garēṁ kina bhanē tinīharūkō agāḍi ē'uṭā rājā thiyō jasalē pratyēka (rāmrō) ḍuṅgālā'ī jabarajastī āphnō adhīnamā pārdathyō
Surah Al-Kahf, Verse 79


وَأَمَّا ٱلۡغُلَٰمُ فَكَانَ أَبَوَاهُ مُؤۡمِنَيۡنِ فَخَشِينَآ أَن يُرۡهِقَهُمَا طُغۡيَٰنٗا وَكُفۡرٗا

Ra tyō juna kēṭō thiyō tyasakō āmā bābu duvai mōmina thi'ē, hāmīlā'ī ḍara lāgyō ki tyasalē āphnō haṭhapūrṇa vidrōha ra kuphrabāṭa, unīharūlā'ī hairāna napārōs
Surah Al-Kahf, Verse 80


فَأَرَدۡنَآ أَن يُبۡدِلَهُمَا رَبُّهُمَا خَيۡرٗا مِّنۡهُ زَكَوٰةٗ وَأَقۡرَبَ رُحۡمٗا

Tasartha hāmīlē cāhyauṁ ki unīharūlā'ī tyasakō saṭṭāmā unīharūkō pālanakartālē tyōbhandā pavitra ācaraṇakō ra tyasabhandā baḍhī māyāgarnē chōrā pradāna garōs
Surah Al-Kahf, Verse 81


وَأَمَّا ٱلۡجِدَارُ فَكَانَ لِغُلَٰمَيۡنِ يَتِيمَيۡنِ فِي ٱلۡمَدِينَةِ وَكَانَ تَحۡتَهُۥ كَنزٞ لَّهُمَا وَكَانَ أَبُوهُمَا صَٰلِحٗا فَأَرَادَ رَبُّكَ أَن يَبۡلُغَآ أَشُدَّهُمَا وَيَسۡتَخۡرِجَا كَنزَهُمَا رَحۡمَةٗ مِّن رَّبِّكَۚ وَمَا فَعَلۡتُهُۥ عَنۡ أَمۡرِيۚ ذَٰلِكَ تَأۡوِيلُ مَا لَمۡ تَسۡطِع عَّلَيۡهِ صَبۡرٗا

Bhittākō bhēda yō hō ki yasa śaharamā du'īvaṭā anātha bālakaharū chan jasakā khajānā yasa bhittāmuni gāḍi'ēkā chan, ra tinīharūkō bābu baḍō asala mānisa thiyō. Tasartha timrō pālanakartākō icchā thiyō ki duvai anāthaharūlē āphnō tannērī avasthāmā ā'ēra āphnō yō sampatti timrō pālanakartākō kr̥pā ra dayālē jhikun. Mailē āphnō svēcchālē tyō kāma garēkō hō'ina. Yō thiyō yī ghaṭanāharūkō vāstavika tathya jasabārē tapā'īlē dhairya garna saknubha'ēna
Surah Al-Kahf, Verse 82


وَيَسۡـَٔلُونَكَ عَن ذِي ٱلۡقَرۡنَيۡنِۖ قُلۡ سَأَتۡلُواْ عَلَيۡكُم مِّنۡهُ ذِكۡرًا

Tapā'īsita yinīharūlē ‘‘julakaranainakō’’ bārēmā sōdhirākhēkā chan. Tapā'īlē bhanidinusḥ ki mailē tinakō bārēmā alikati paḍhēra sunā'um̐dachu
Surah Al-Kahf, Verse 83


إِنَّا مَكَّنَّا لَهُۥ فِي ٱلۡأَرۡضِ وَءَاتَيۡنَٰهُ مِن كُلِّ شَيۡءٖ سَبَبٗا

Hāmīlē tinalā'ī dharatīmā ṭhūlō śakti pradāna garēkā thiyauṁ ra hāmīlē unalā'ī harēka sāmagrīkō sādhana di'ēkā thiyauṁ
Surah Al-Kahf, Verse 84


فَأَتۡبَعَ سَبَبًا

Ū ē'uṭā bāṭōmā lāgyō
Surah Al-Kahf, Verse 85


حَتَّىٰٓ إِذَا بَلَغَ مَغۡرِبَ ٱلشَّمۡسِ وَجَدَهَا تَغۡرُبُ فِي عَيۡنٍ حَمِئَةٖ وَوَجَدَ عِندَهَا قَوۡمٗاۖ قُلۡنَا يَٰذَا ٱلۡقَرۡنَيۡنِ إِمَّآ أَن تُعَذِّبَ وَإِمَّآ أَن تَتَّخِذَ فِيهِمۡ حُسۡنٗا

Yahām̐sam'ma ki sūrya astā'unē ṭhā'um̐mā pugyō ra tyasalā'ī ē'uṭā dhamilō pānīkō jharanākō muhānamā astā'irākhēkō pāyō ra tyasa jharanākō samīpamā mānisaharūkō ē'uṭā samūha pani phēlā pāryō. Hāmīlē bhan'yauṁ ki hē julakaranaina timīlē cāhē tinīharūlā'ī kaṣṭa puryā'ū athavā tinīharūsita rāmrō vyavahāra gara. (Yī duvai kurāharūmā timī adhikāra prāpta chau)
Surah Al-Kahf, Verse 86


قَالَ أَمَّا مَن ظَلَمَ فَسَوۡفَ نُعَذِّبُهُۥ ثُمَّ يُرَدُّ إِلَىٰ رَبِّهِۦ فَيُعَذِّبُهُۥ عَذَابٗا نُّكۡرٗا

Unalē bhanē ki jasalē atyācāra gardacha tyasalā'ī ta hāmīlē pani sajāya dinēchauṁ, ani āphnō pālanakartātira pharkā'inē cha ra jasalē usalā'ī kaṭhōra sajāya dinēcha
Surah Al-Kahf, Verse 87


وَأَمَّا مَنۡ ءَامَنَ وَعَمِلَ صَٰلِحٗا فَلَهُۥ جَزَآءً ٱلۡحُسۡنَىٰۖ وَسَنَقُولُ لَهُۥ مِنۡ أَمۡرِنَا يُسۡرٗا

Hō jasalē īmāna lyā'ē ra asala karma garē, tyasakō lāgi dhērai rāmrō puraskāra cha ra hāmīlē āphnō māmilāmā tyasamāthi kunai prakārakō kaṭhōratā garnē chainauṁ, ra hāmī āphnō ādēśamā sahuliyata pradāna garnēchauṁ
Surah Al-Kahf, Verse 88


ثُمَّ أَتۡبَعَ سَبَبًا

Ani tyō arkai bāṭōtira lāgyō
Surah Al-Kahf, Verse 89


حَتَّىٰٓ إِذَا بَلَغَ مَطۡلِعَ ٱلشَّمۡسِ وَجَدَهَا تَطۡلُعُ عَلَىٰ قَوۡمٖ لَّمۡ نَجۡعَل لَّهُم مِّن دُونِهَا سِتۡرٗا

Ani antataḥ jaba sūrya udā'unē ṭhā'um̐mā pugyō, ta dēkhyō ki tyō mānisakō yastō samūhamāthi udā'irākhēkō cha, jasakā lāgi hāmīlē tyasabāṭa aru kunai ōṭa banā'ēkā chainauṁ
Surah Al-Kahf, Verse 90


كَذَٰلِكَۖ وَقَدۡ أَحَطۡنَا بِمَا لَدَيۡهِ خُبۡرٗا

Ghaṭanā yastai cha ra jē jati usakō sambandhamā cha, hāmīlā'ī sabaikō jānakārī cha
Surah Al-Kahf, Verse 91


ثُمَّ أَتۡبَعَ سَبَبًا

Ani ū arkai yātrātira lāgyō
Surah Al-Kahf, Verse 92


حَتَّىٰٓ إِذَا بَلَغَ بَيۡنَ ٱلسَّدَّيۡنِ وَجَدَ مِن دُونِهِمَا قَوۡمٗا لَّا يَكَادُونَ يَفۡقَهُونَ قَوۡلٗا

Ani du'īṭā parkhālaharūkō bīcamā pugyō, ta dēkhyō ki tyasakō arkōpaṭṭi kēhī mānisaharū chan jasalē kēhī kurā bujhna saktainan
Surah Al-Kahf, Verse 93


قَالُواْ يَٰذَا ٱلۡقَرۡنَيۡنِ إِنَّ يَأۡجُوجَ وَمَأۡجُوجَ مُفۡسِدُونَ فِي ٱلۡأَرۡضِ فَهَلۡ نَجۡعَلُ لَكَ خَرۡجًا عَلَىٰٓ أَن تَجۡعَلَ بَيۡنَنَا وَبَيۡنَهُمۡ سَدّٗا

Tinīharūlē bhanē hē julkaranaina. Yājūja ra mājūja yasa pr̥thvīmā nikai upadrava garirākhēkā chan. Kē hāmīlē tapā'īkō lāgi kēhī kharcakō vyavasthā milā'idi'auṁ, ki tapā'īlē hāmrō ra tinīharūkō bīcamā ē'uṭā parkhāla banā'idinu huncha
Surah Al-Kahf, Verse 94


قَالَ مَا مَكَّنِّي فِيهِ رَبِّي خَيۡرٞ فَأَعِينُونِي بِقُوَّةٍ أَجۡعَلۡ بَيۡنَكُمۡ وَبَيۡنَهُمۡ رَدۡمًا

(julakaranainalē) bhanē ki mērō pālanakartālē malā'ī sāmathryakō rūpamā jē pradāna garēkō cha, tyahī nai praśasta cha, timīlē mātra āphnō śakti sāmagrībāṭa mērō maddata gara tāki ma timīharū ra unīharūkō bīcamā ē'uṭā baliyō parkhāla khaṛā garūm̐
Surah Al-Kahf, Verse 95


ءَاتُونِي زُبَرَ ٱلۡحَدِيدِۖ حَتَّىٰٓ إِذَا سَاوَىٰ بَيۡنَ ٱلصَّدَفَيۡنِ قَالَ ٱنفُخُواْۖ حَتَّىٰٓ إِذَا جَعَلَهُۥ نَارٗا قَالَ ءَاتُونِيٓ أُفۡرِغۡ عَلَيۡهِ قِطۡرٗا

Timīlē phalāmakō pātā lyā'idē'ū. Duvai pahāḍakō bīcakō ṭhā'um̐mā parkhāla banā'isakēpachi ādēśa garē ki āgōlā'i tīvra pāra, jasabāṭa tī phalāmakā pātāharū pūrṇarūpalē āgōkō rūpamā pariṇita bha'ē, tyasapachi bhanē ki mērō pāsamā lyā'ū tyasamāthi paglēkō tāmbā hālidi'ūm̐
Surah Al-Kahf, Verse 96


فَمَا ٱسۡطَٰعُوٓاْ أَن يَظۡهَرُوهُ وَمَا ٱسۡتَطَٰعُواْ لَهُۥ نَقۡبٗا

Ani tyasapachi tinīharūmā na tyasa parkhālamāthi caḍhnē kṣamatā thiyō nata tyasamā kunai prakārakō pvāla pārna sakdathē
Surah Al-Kahf, Verse 97


قَالَ هَٰذَا رَحۡمَةٞ مِّن رَّبِّيۖ فَإِذَا جَآءَ وَعۡدُ رَبِّي جَعَلَهُۥ دَكَّآءَۖ وَكَانَ وَعۡدُ رَبِّي حَقّٗا

Bhanē ki yō mērō pālanakartākō kr̥pā hō. Jaba mērō pālanakartākō vacana ā'um̐cha taba tyasalē yasalā'ī dhvasta pāridinē cha. Ra mērō pālanakartākō vacana satya ra yathārtha cha
Surah Al-Kahf, Verse 98


۞وَتَرَكۡنَا بَعۡضَهُمۡ يَوۡمَئِذٖ يَمُوجُ فِي بَعۡضٖۖ وَنُفِخَ فِي ٱلصُّورِ فَجَمَعۡنَٰهُمۡ جَمۡعٗا

Tyasa dina hāmīlē tinīharūlā'ī ēka'āpasamā ākramaṇa garna chāḍī dinēchauṁ ra sūra (turahī) phūm̐kinēcha, ani hāmīlē sabailā'ī ēkatrita garī ēka ṭhā'um̐mā jam'mā garihālnē chauṁ
Surah Al-Kahf, Verse 99


وَعَرَضۡنَا جَهَنَّمَ يَوۡمَئِذٖ لِّلۡكَٰفِرِينَ عَرۡضًا

Tyasa dina hāmīlē narkalā'ī kāphiraharūkō agāḍi lyā'idinē chauṁ
Surah Al-Kahf, Verse 100


ٱلَّذِينَ كَانَتۡ أَعۡيُنُهُمۡ فِي غِطَآءٍ عَن ذِكۡرِي وَكَانُواْ لَا يَسۡتَطِيعُونَ سَمۡعًا

Jasakā ām̐khāharū mērō smaraṇabāṭa ōjhalamā thi'ē, jō ki sunna pani saktainathē
Surah Al-Kahf, Verse 101


أَفَحَسِبَ ٱلَّذِينَ كَفَرُوٓاْ أَن يَتَّخِذُواْ عِبَادِي مِن دُونِيٓ أَوۡلِيَآءَۚ إِنَّآ أَعۡتَدۡنَا جَهَنَّمَ لِلۡكَٰفِرِينَ نُزُلٗا

Kē kāphiraharūlē yō ṭhānirākhēkā chan? Ki ma bāhēka, tinīharūlē mērā bhaktaharūlā'ī āphnō samarthaka banā'ihālnē chan? (Sunirākha) hāmīlē ta yī kuphphāraharūkō ātithyakō nimti narkalā'ī tayāra garisakēkā chauṁ
Surah Al-Kahf, Verse 102


قُلۡ هَلۡ نُنَبِّئُكُم بِٱلۡأَخۡسَرِينَ أَعۡمَٰلًا

Bhanidinus kiḥ ma timīlā'ī batā'idinchu ki karmaharūkō dr̥ṣṭilē sabaibhandā baḍhī ghāṭāmā kō chan
Surah Al-Kahf, Verse 103


ٱلَّذِينَ ضَلَّ سَعۡيُهُمۡ فِي ٱلۡحَيَوٰةِ ٱلدُّنۡيَا وَهُمۡ يَحۡسَبُونَ أَنَّهُمۡ يُحۡسِنُونَ صُنۡعًا

tinīharū hun jasakā sānsārika jīvanakā sampūrṇa prayāsaharū khēra ga'ihālē ra tinīharūlē yō ṭhānirākhēchan ki tinīharūlē dhērai asala kāma garirākhēkā chan
Surah Al-Kahf, Verse 104


أُوْلَـٰٓئِكَ ٱلَّذِينَ كَفَرُواْ بِـَٔايَٰتِ رَبِّهِمۡ وَلِقَآئِهِۦ فَحَبِطَتۡ أَعۡمَٰلُهُمۡ فَلَا نُقِيمُ لَهُمۡ يَوۡمَ ٱلۡقِيَٰمَةِ وَزۡنٗا

Yī tinai mānisaharū hun, jasalē ki āphnō pālanakartākā āyataharū ra usakō sākṣātkāralā'ī inkāra garē, tasartha tinīharūkā karmaharū khēra ga'ihālē, ataḥ kiyāmatakō dina hāmīlē tinīharūlā'ī kunai vajana dinē chainauṁ
Surah Al-Kahf, Verse 105


ذَٰلِكَ جَزَآؤُهُمۡ جَهَنَّمُ بِمَا كَفَرُواْ وَٱتَّخَذُوٓاْ ءَايَٰتِي وَرُسُلِي هُزُوًا

Tyahī narka tinīharūkō pratiphala hō kinabhanē tinīharūlē kuphra garē ra hāmrā āyata ra paigambaraharūkō upahāsa garē
Surah Al-Kahf, Verse 106


إِنَّ ٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّـٰلِحَٰتِ كَانَتۡ لَهُمۡ جَنَّـٰتُ ٱلۡفِرۡدَوۡسِ نُزُلًا

Niḥsandēha jasalē īmāna lyā'ē ra asala karmaharū garē niḥsandēha tinīharūkō ātithyasatkāra svargakā bagain̄cāharūmā hunēcha
Surah Al-Kahf, Verse 107


خَٰلِدِينَ فِيهَا لَا يَبۡغُونَ عَنۡهَا حِوَلٗا

Tinīharū sadhaiṁ tyasamā rahanēchan, ra unīharū tyahām̐bāṭa bāsasthāna parivartana garna kahilē pani cāhanē chainan
Surah Al-Kahf, Verse 108


قُل لَّوۡ كَانَ ٱلۡبَحۡرُ مِدَادٗا لِّكَلِمَٰتِ رَبِّي لَنَفِدَ ٱلۡبَحۡرُ قَبۡلَ أَن تَنفَدَ كَلِمَٰتُ رَبِّي وَلَوۡ جِئۡنَا بِمِثۡلِهِۦ مَدَدٗا

Bhanidinus ki yadi mērō pālanakartākā kurāharū lēkhnakō nimti samudra masī banihālōs tai pani mērō pālanakartākā kurāharū sid'dhinubhandā agāḍi nai tyō sukisaknē cha, yadyapi tyō jastai arkō samudra pani hāmīlē tyasakō sahayōgamā kina nalyā'auṁ
Surah Al-Kahf, Verse 109


قُلۡ إِنَّمَآ أَنَا۠ بَشَرٞ مِّثۡلُكُمۡ يُوحَىٰٓ إِلَيَّ أَنَّمَآ إِلَٰهُكُمۡ إِلَٰهٞ وَٰحِدٞۖ فَمَن كَانَ يَرۡجُواْ لِقَآءَ رَبِّهِۦ فَلۡيَعۡمَلۡ عَمَلٗا صَٰلِحٗا وَلَا يُشۡرِكۡ بِعِبَادَةِ رَبِّهِۦٓ أَحَدَۢا

Tapā'ī bhanidinus ki ma ta timīharū jastai ē'uṭā mānisa hūm̐ tara hō, matira ‘‘vahya’’ avatarita garincha ki sabaikō pūjā yōgya tyahī ē'uṭai pūjanīya cha. Ani juna mānisalē āphnō ārādhyasam̐ga sākṣātkārakō āśā rākhdacha tyasalā'ī āvaśyaka cha ki asala karma garōs ra āphnō pālanakartākō pūjāmā aru kasailā'ī sājhēdāra nabanō'ōs
Surah Al-Kahf, Verse 110


Author: Ahl Al Hadith Central Society Of Nepal


<< Surah 17
>> Surah 19

Nepali Translations by other Authors


Nepali Translation By Ahl Al Hadith Central Society Of Nepal
Nepali Translation By Ahl Al Hadith Central Society Of Nepal
Nepali Translation By Ahl Al Hadith Central Society Of Nepal
Popular Areas
Apartments for rent in Dubai Apartments for rent Abu Dhabi Villas for rent in Dubai House for rent Abu Dhabi Apartments for sale in Dubai Apartments for sale in Abu Dhabi Flat for rent Sharjah
Popular Searches
Studios for rent in UAE Apartments for rent in UAE Villas for rent in UAE Apartments for sale in UAE Villas for sale in UAE Land for sale in UAE Dubai Real Estate
Trending Areas
Apartments for rent in Dubai Marina Apartments for sale in Dubai Marina Villa for rent in Sharjah Villa for sale in Dubai Flat for rent in Ajman Studio for rent in Abu Dhabi Villa for rent in Ajman
Trending Searches
Villa for rent in Abu Dhabi Shop for rent in Dubai Villas for sale in Ajman Studio for rent in Sharjah 1 Bedroom Apartment for rent in Dubai Property for rent in Abu Dhabi Commercial properties for sale
© Copyright Dubai Prayer Time. All Rights Reserved
Designed by Prayer Time In Dubai