Surah Sad - Nepali Translation by Ahl Al Hadith Central Society Of Nepal
صٓۚ وَٱلۡقُرۡءَانِ ذِي ٱلذِّكۡرِ
Sāda, kasama cha, tyasa kura'ānakō, juna upadēśa dinēvālā cha
Surah Sad, Verse 1
بَلِ ٱلَّذِينَ كَفَرُواْ فِي عِزَّةٖ وَشِقَاقٖ
Tara jō kāphira chan, unīharū ghamaṇḍa ra virōdhamā chan
Surah Sad, Verse 2
كَمۡ أَهۡلَكۡنَا مِن قَبۡلِهِم مِّن قَرۡنٖ فَنَادَواْ وَّلَاتَ حِينَ مَنَاصٖ
Hāmīlē unīharūbhandā pahilā dhērai samūhalā'ī naṣṭa garyauṁ, taba unīharūlē dhērai karā'ē tara tyō chuṭakārākō samaya thi'ēna
Surah Sad, Verse 3
وَعَجِبُوٓاْ أَن جَآءَهُم مُّنذِرٞ مِّنۡهُمۡۖ وَقَالَ ٱلۡكَٰفِرُونَ هَٰذَا سَٰحِرٞ كَذَّابٌ
Ra unīharūlē āścarya garē ki unīharūkō pāsamā unīharūmadhyēbāṭa ē'uṭā sacētakartā āyō ra (inkāra garnēharūlē) bhanna thālēḥ ki ‘‘yō ta jādūgara ra jhūṭhā hō.’’
Surah Sad, Verse 4
أَجَعَلَ ٱلۡأٓلِهَةَ إِلَٰهٗا وَٰحِدًاۖ إِنَّ هَٰذَا لَشَيۡءٌ عُجَابٞ
Kē usalē yati dhērai pūjya upāsyaharūlā'ī ēklō ē'uṭai upāsya banā'idiyō? Yō ta ṭhūlai āścaryajanaka kurā hō
Surah Sad, Verse 5
وَٱنطَلَقَ ٱلۡمَلَأُ مِنۡهُمۡ أَنِ ٱمۡشُواْ وَٱصۡبِرُواْ عَلَىٰٓ ءَالِهَتِكُمۡۖ إِنَّ هَٰذَا لَشَيۡءٞ يُرَادُ
Unakā nāyakaharūlē yō bhandai hiṇḍ'̔ihālē ki ‘‘hiṇḍa ra āphnā upāsyaharū (kō pūjā) mā ḍaṭī raha. Niḥsandēha yasa kurāmā kunai svārtha (nīhita) cha
Surah Sad, Verse 6
مَا سَمِعۡنَا بِهَٰذَا فِي ٱلۡمِلَّةِ ٱلۡأٓخِرَةِ إِنۡ هَٰذَآ إِلَّا ٱخۡتِلَٰقٌ
Yō kurā ta aghikā dharmamā pani hāmīlē kahilyai sunēnauṁ. Yō bilakulai managaḍhantē kurā hō
Surah Sad, Verse 7
أَءُنزِلَ عَلَيۡهِ ٱلذِّكۡرُ مِنۢ بَيۡنِنَاۚ بَلۡ هُمۡ فِي شَكّٖ مِّن ذِكۡرِيۚ بَل لَّمَّا يَذُوقُواْ عَذَابِ
Kē hāmī sabaimadhyēbāṭa yasaimāthi allāhakō ādēśa avatarita bha'ēkō hō? Vāstavamā unīharū mērō vahyakō viṣayamā sandēhamā chan?’’ Baru (satya yō hō ki) unīharūlē ajhaisam'ma mērō yātanākō svāda cākhēkā chainan?’’
Surah Sad, Verse 8
أَمۡ عِندَهُمۡ خَزَآئِنُ رَحۡمَةِ رَبِّكَ ٱلۡعَزِيزِ ٱلۡوَهَّابِ
Vā kē unīharūkō pāsamā timrō dinēvālā mahān pālanakartākō dayākā khajānāharū chana
Surah Sad, Verse 9
أَمۡ لَهُم مُّلۡكُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ وَمَا بَيۡنَهُمَاۖ فَلۡيَرۡتَقُواْ فِي ٱلۡأَسۡبَٰبِ
vā kē ākāśaharū ra jamina ra jējati unīharūkō bīcamā chan tī, (sabai) māthi unaikō ādhipatya cha, tyastō hō bhanē yinīharū ḍōrī tānēra caḍhihālun
Surah Sad, Verse 10
جُندٞ مَّا هُنَالِكَ مَهۡزُومٞ مِّنَ ٱلۡأَحۡزَابِ
Parājita samūhaharūmadhyē yō pani ē'uṭā (samūhakō) sēnā hō
Surah Sad, Verse 11
كَذَّبَتۡ قَبۡلَهُمۡ قَوۡمُ نُوحٖ وَعَادٞ وَفِرۡعَوۡنُ ذُو ٱلۡأَوۡتَادِ
Yinībhandā agāḍi pani ‘‘nūhakō’’ kauma ra ‘‘āda’’ ra mēkhavālā (killāvālā) phira'aunalē jhūṭhā bhanisakēkā thi'ē
Surah Sad, Verse 12
وَثَمُودُ وَقَوۡمُ لُوطٖ وَأَصۡحَٰبُ لۡـَٔيۡكَةِۚ أُوْلَـٰٓئِكَ ٱلۡأَحۡزَابُ
Ra samūda ra ‘‘lūtakā’’ kauma (jātibandhu) ra banakā bāsindā pani, yī nai tī samūha hun
Surah Sad, Verse 13
إِن كُلٌّ إِلَّا كَذَّبَ ٱلرُّسُلَ فَحَقَّ عِقَابِ
Tinīharū pratyēkalē rasūlaharūlā'ī ārōpa lagā'ē tasartha mērō sajāya unīmāthi niścita bhayō
Surah Sad, Verse 14
وَمَا يَنظُرُ هَـٰٓؤُلَآءِ إِلَّا صَيۡحَةٗ وَٰحِدَةٗ مَّا لَهَا مِن فَوَاقٖ
Yinīharū ta mātra ē'uṭā citkārakō pratīkṣāmā chan jasabāṭa alikati pani avakāśa hunēchaina
Surah Sad, Verse 15
وَقَالُواْ رَبَّنَا عَجِّل لَّنَا قِطَّنَا قَبۡلَ يَوۡمِ ٱلۡحِسَابِ
Ra unī bhanchanḥ ki ‘‘hē hāmrō pālanakartā! Hāmīlā'ī hāmrō bhāga hisābakō dinabhandā agāvai di'ihāla
Surah Sad, Verse 16
ٱصۡبِرۡ عَلَىٰ مَا يَقُولُونَ وَٱذۡكُرۡ عَبۡدَنَا دَاوُۥدَ ذَا ٱلۡأَيۡدِۖ إِنَّهُۥٓ أَوَّابٌ
(Hē paigambara!) Yinīharū jē bhandachan, tyasamāthi dhairya garnus ra hāmrō sēvaka ‘‘dā'ūdalā'ī’’ smaraṇa garnus jō śaktiśālī thi'ē. (Ra) niścaya nai unī (allāhatira) pravr̥tta thi'ē
Surah Sad, Verse 17
إِنَّا سَخَّرۡنَا ٱلۡجِبَالَ مَعَهُۥ يُسَبِّحۡنَ بِٱلۡعَشِيِّ وَٱلۡإِشۡرَاقِ
Hāmīlē parvataharūlā'ī unakō ādēśakō adhīna garidi'ēkā thiyauṁ ki prātaḥkāla ra sandhyākō samaya unakō sāthamā guṇagāna garirākhun
Surah Sad, Verse 18
وَٱلطَّيۡرَ مَحۡشُورَةٗۖ كُلّٞ لَّهُۥٓ أَوَّابٞ
Ra paṅkṣīharūlā'ī pani jō ēkatra hunthē. Sabai unakā ājñākārī thi'ē
Surah Sad, Verse 19
وَشَدَدۡنَا مُلۡكَهُۥ وَءَاتَيۡنَٰهُ ٱلۡحِكۡمَةَ وَفَصۡلَ ٱلۡخِطَابِ
Ra hāmīlē unakō rājyalā'ī sudr̥ḍha garidi'ēkā thiyauṁ ra unalā'ī tatvadarśītā pradāna garēkā thiyauṁ ra nirṇāyaka kurā bhannē kṣamatā pradāna garēkā thiyauṁ
Surah Sad, Verse 20
۞وَهَلۡ أَتَىٰكَ نَبَؤُاْ ٱلۡخَصۡمِ إِذۡ تَسَوَّرُواْ ٱلۡمِحۡرَابَ
Ra kē timīlā'ī vivāda garnēharūkō samācāra pani pugēkō cha? Jaba unīharū parkhāla caḍhī ēkānta kakṣamā ā'ipugē
Surah Sad, Verse 21
إِذۡ دَخَلُواْ عَلَىٰ دَاوُۥدَ فَفَزِعَ مِنۡهُمۡۖ قَالُواْ لَا تَخَفۡۖ خَصۡمَانِ بَغَىٰ بَعۡضُنَا عَلَىٰ بَعۡضٖ فَٱحۡكُم بَيۡنَنَا بِٱلۡحَقِّ وَلَا تُشۡطِطۡ وَٱهۡدِنَآ إِلَىٰ سَوَآءِ ٱلصِّرَٰطِ
Juna bēlā unīharū ‘‘dā'ūdakō’’ pāsamā ā'ē, tyatikhēra unī unīharūsita tarsihālē. Unīharūlē bhanē ki bhaya nagara, hāmī duvaikō ē'uṭā muddā cha ki, hāmīmadhyē ē'uṭālē arkōsita an'yāya garēkō cha, tasartha tapā'īnlē hāmrōbīcamā ṭhīka–ṭhīka nirṇaya garidinus. Ra an'yāya nagarnuhōlā ra hāmīlā'ī sōjhō bāṭō dēkhā'idinus
Surah Sad, Verse 22
إِنَّ هَٰذَآ أَخِي لَهُۥ تِسۡعٞ وَتِسۡعُونَ نَعۡجَةٗ وَلِيَ نَعۡجَةٞ وَٰحِدَةٞ فَقَالَ أَكۡفِلۡنِيهَا وَعَزَّنِي فِي ٱلۡخِطَابِ
(Kurā yō cha ki) yō mērō bhā'i hō. Yasakā unānsaya bhēṇḍ'̔īharū chin ra mērō pāsamā ē'uṭā dumbī mātra chē. Yasalē bhancha ki, yasalā'ī pani malā'ī sumpidē, ra kurāmā mamāthi jabarajastī gardacha
Surah Sad, Verse 23
قَالَ لَقَدۡ ظَلَمَكَ بِسُؤَالِ نَعۡجَتِكَ إِلَىٰ نِعَاجِهِۦۖ وَإِنَّ كَثِيرٗا مِّنَ ٱلۡخُلَطَآءِ لَيَبۡغِي بَعۡضُهُمۡ عَلَىٰ بَعۡضٍ إِلَّا ٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّـٰلِحَٰتِ وَقَلِيلٞ مَّا هُمۡۗ وَظَنَّ دَاوُۥدُ أَنَّمَا فَتَنَّـٰهُ فَٱسۡتَغۡفَرَ رَبَّهُۥ وَخَرَّۤ رَاكِعٗاۤ وَأَنَابَ۩
Unalē bhanēḥ kē ‘‘yasalē timrō dumbīlā'ī āphnō dumbīharūmā misā'inē kurā garēra, niḥsandēha timīmāthi an'yāya gardacha. Adhikatara sājhēdāraharū ēka arkāmāthi jyādati nai garnē gardachan. Hō, jasalē īmāna lyā'ē ra asala karma garē, tinīharū bāhēka, ra yastā nikai kama chan.’’ Ra ‘‘dā'ūdalē’’ ṭhānē ki (yasa ghaṭanābāṭa) hāmīlē unakō parīkṣā garēkā hauṁ taba unalē āphnō pālanakartāsita kṣamāyācanā garē ra paścātāpa gardai sajadā garē ra allāhatira pravr̥tta bha'ē
Surah Sad, Verse 24
فَغَفَرۡنَا لَهُۥ ذَٰلِكَۖ وَإِنَّ لَهُۥ عِندَنَا لَزُلۡفَىٰ وَحُسۡنَ مَـَٔابٖ
Taba hāmīlē pani unalā'ī kṣamā garyauṁ ra niścaya nai unī hāmrō najikakā ra uttama sthānavālā hun
Surah Sad, Verse 25
يَٰدَاوُۥدُ إِنَّا جَعَلۡنَٰكَ خَلِيفَةٗ فِي ٱلۡأَرۡضِ فَٱحۡكُم بَيۡنَ ٱلنَّاسِ بِٱلۡحَقِّ وَلَا تَتَّبِعِ ٱلۡهَوَىٰ فَيُضِلَّكَ عَن سَبِيلِ ٱللَّهِۚ إِنَّ ٱلَّذِينَ يَضِلُّونَ عَن سَبِيلِ ٱللَّهِ لَهُمۡ عَذَابٞ شَدِيدُۢ بِمَا نَسُواْ يَوۡمَ ٱلۡحِسَابِ
Hē dā'ūda! ‘‘Hāmīlē dharatīmā timīlā'ī uttarādhikārī banā'ēkā chauṁ. Ataḥ timīlē mānisaharūkō bīcamā satyatākō sātha phaisalā garnu ra āphnō vyaktigata icchākō anupālana nagarnu ki tyasalē timīlā'ī allāhakō mārgabāṭa vicalita garā'idinēcha, juna mānisaharū allāhakō mārgabāṭa vicalita hunchan, niścaya nai unīharūkō nimti kaṭhōra yātanā cha, kinabhanē unīharūlē hisābakō dinalā'ī birsidi'ē
Surah Sad, Verse 26
وَمَا خَلَقۡنَا ٱلسَّمَآءَ وَٱلۡأَرۡضَ وَمَا بَيۡنَهُمَا بَٰطِلٗاۚ ذَٰلِكَ ظَنُّ ٱلَّذِينَ كَفَرُواْۚ فَوَيۡلٞ لِّلَّذِينَ كَفَرُواْ مِنَ ٱلنَّارِ
Ra hāmīlē ākāśa ra dharatīlā'ī ra jē–jati unīharūkō bīcamā cha, vyarthamā sr̥ṣṭi garēkā hō'inauṁ. Yō unīharūkō sōcā'ī hō jō kāphira chan. Tasartha kāphiraharūkō lāgi narkakō yātanā cha
Surah Sad, Verse 27
أَمۡ نَجۡعَلُ ٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّـٰلِحَٰتِ كَٱلۡمُفۡسِدِينَ فِي ٱلۡأَرۡضِ أَمۡ نَجۡعَلُ ٱلۡمُتَّقِينَ كَٱلۡفُجَّارِ
Juna mānisaharūlē īmāna lyā'ē ra asala karma garirākhē, kē unīharūlā'ī hāmīlē tinīharū saraha garidinchauṁ jasalē dharatīmā upadrava gardachan, vā phēri sanyamīharūlā'ī durācārīharū jastō garidiyauṁ
Surah Sad, Verse 28
كِتَٰبٌ أَنزَلۡنَٰهُ إِلَيۡكَ مُبَٰرَكٞ لِّيَدَّبَّرُوٓاْ ءَايَٰتِهِۦ وَلِيَتَذَكَّرَ أُوْلُواْ ٱلۡأَلۡبَٰبِ
(yō) dhērai anugrahayukta kitāba hō, juna hāmīlē tapā'īmmāthi avatarita garēkā chauṁ. Tāki mānisaharūlē yasakā āyataharūmā sōcavicāra garun ra bud'dhivālāharūlē yasabāṭa śikṣā grahaṇa garun
Surah Sad, Verse 29
وَوَهَبۡنَا لِدَاوُۥدَ سُلَيۡمَٰنَۚ نِعۡمَ ٱلۡعَبۡدُ إِنَّهُۥٓ أَوَّابٌ
Ra hāmīlē ‘‘dā'ūdalā'ī’’ ‘‘sulaimāna’’ nāmakō chōrā pradāna garyauṁ. Unī dhērai rāmrō bandā (bhakta) thi'ē, niścaya nai unī allāhatira pravr̥tta hunēvālā thi'ē
Surah Sad, Verse 30
إِذۡ عُرِضَ عَلَيۡهِ بِٱلۡعَشِيِّ ٱلصَّـٰفِنَٰتُ ٱلۡجِيَادُ
(Smaraṇa gara) jaba sandhyākō samayamā unakā agāḍi rāmrā drutagāmī ghōḍ'̔āharū upasthita garā'i'ē
Surah Sad, Verse 31
فَقَالَ إِنِّيٓ أَحۡبَبۡتُ حُبَّ ٱلۡخَيۡرِ عَن ذِكۡرِ رَبِّي حَتَّىٰ تَوَارَتۡ بِٱلۡحِجَابِ
Taba bhanna thālē kiḥ ‘‘mailē pālanakartākō smaraṇabāṭa (bēvāstā bha'ī) yī ghōḍ'̔āharūsam̐gakō māyālā'ī rāmrō ṭhānēṁ.’’ Yahām̐sam'ma ki sūrya asta bha'isakyō
Surah Sad, Verse 32
رُدُّوهَا عَلَيَّۖ فَطَفِقَ مَسۡحَۢا بِٱلسُّوقِ وَٱلۡأَعۡنَاقِ
(Bhanē ki) ‘‘unīharūlā'ī mērō najikamā lyā'ū.’’ Ani unīharūkō gōḍā ra gardanamā hātalē musārna thālē
Surah Sad, Verse 33
وَلَقَدۡ فَتَنَّا سُلَيۡمَٰنَ وَأَلۡقَيۡنَا عَلَىٰ كُرۡسِيِّهِۦ جَسَدٗا ثُمَّ أَنَابَ
Ra hāmīlē sulaimāna (alaihis'salāma)kō parīkṣā garyauṁ, ra unakō sinhāsanamā ē'uṭā śarīra rākhidiyauṁ, ani unī allāhatira pravr̥tta bha'ē
Surah Sad, Verse 34
قَالَ رَبِّ ٱغۡفِرۡ لِي وَهَبۡ لِي مُلۡكٗا لَّا يَنۢبَغِي لِأَحَدٖ مِّنۢ بَعۡدِيٓۖ إِنَّكَ أَنتَ ٱلۡوَهَّابُ
Unalē bhanēḥ ‘‘hē mērō pālanakartā! Malā'ī kṣamā garidē'ū, ra malā'ī tyō rājya pradāna gara, juna ma bāhēka kasaikō lāgi upayukta nahōs. Niścaya nai timī ṭhūlō dātā hau.’’
Surah Sad, Verse 35
فَسَخَّرۡنَا لَهُ ٱلرِّيحَ تَجۡرِي بِأَمۡرِهِۦ رُخَآءً حَيۡثُ أَصَابَ
Taba hāmīlē vāyulā'ī unakō adhīnamā garidiyauṁ juna unakō ādēśānusāra, jahām̐ unī pugna cāhanthē, saralatāpūrvaka puryā'idinthyō
Surah Sad, Verse 36
وَٱلشَّيَٰطِينَ كُلَّ بَنَّآءٖ وَغَوَّاصٖ
Ra śaktiśālī jinnaharūlā'ī pani unakō adhīna garidiyauṁ, sabai bhavana banā'unēvālā ra gōtākhōra (ḍubakkī lagā'unēvālā) lā'ī
Surah Sad, Verse 37
وَءَاخَرِينَ مُقَرَّنِينَ فِي ٱلۡأَصۡفَادِ
Ra aru jinnaharūlā'ī pani jō jan̄jīramā jakaḍi'ēkā thi'ē
Surah Sad, Verse 38
هَٰذَا عَطَآؤُنَا فَٱمۡنُنۡ أَوۡ أَمۡسِكۡ بِغَيۡرِ حِسَابٖ
(Hāmīlē bhan'yauṁ) ‘‘yō hāmrō baksīśa hō, aba timī bhalā'ī gara vā rōkī rākha (timīsita) kunai hisāba hunēchaina.’’
Surah Sad, Verse 39
وَإِنَّ لَهُۥ عِندَنَا لَزُلۡفَىٰ وَحُسۡنَ مَـَٔابٖ
Ra unakō nimti hāmīkahām̐ dhērai sāmīpyatā ra uttama sthāna cha
Surah Sad, Verse 40
وَٱذۡكُرۡ عَبۡدَنَآ أَيُّوبَ إِذۡ نَادَىٰ رَبَّهُۥٓ أَنِّي مَسَّنِيَ ٱلشَّيۡطَٰنُ بِنُصۡبٖ وَعَذَابٍ
Ra hāmrā bhakta ‘‘ayyūba (alaihis'salāma) lā'ī’’ pani smaraṇa gara, jaba usalē āphnō pālanakartālā'ī pukāryō ki ‘‘śaitānalē malā'ī duḥkha ra pīḍā puryā'ēkō cha.’’
Surah Sad, Verse 41
ٱرۡكُضۡ بِرِجۡلِكَۖ هَٰذَا مُغۡتَسَلُۢ بَارِدٞ وَشَرَابٞ
(Hāmīlē bhan'yauṁ ki dharatīmāthi) āphnō lātalē hāna, (hēra), yō (mūla), nuhā'unakō nimti cisō ra pi'unakō nimti (miṭhō) pānī hō.’’
Surah Sad, Verse 42
وَوَهَبۡنَا لَهُۥٓ أَهۡلَهُۥ وَمِثۡلَهُم مَّعَهُمۡ رَحۡمَةٗ مِّنَّا وَذِكۡرَىٰ لِأُوْلِي ٱلۡأَلۡبَٰبِ
Ra hāmīlē unakā pūrai jahāna parivāra ra unakō sātha arulā'ī pani unalā'ī pradāna garyauṁ. (Yō) hāmrō tarphabāṭa dayālutā ra bud'dhivālāharūkō nimti śikṣākō rūpamā thiyō
Surah Sad, Verse 43
وَخُذۡ بِيَدِكَ ضِغۡثٗا فَٱضۡرِب بِّهِۦ وَلَا تَحۡنَثۡۗ إِنَّا وَجَدۡنَٰهُ صَابِرٗاۚ نِّعۡمَ ٱلۡعَبۡدُ إِنَّهُۥٓ أَوَّابٞ
Ra āphnō hātamā jhāḍū (kēhī jhārapāta) li'ēra tyasabāṭa hirkā'ū ra śapatha natōḍa.’’ Sām̐cō yō hō ki hāmīlē unalā'ī ṭhūlō dhairyavān bhakta pāyauṁ, unī dhērai rāmrō upāsaka thi'ē. Ra unī dhērai dhyāna rākhnēvālā thi'ē
Surah Sad, Verse 44
وَٱذۡكُرۡ عِبَٰدَنَآ إِبۡرَٰهِيمَ وَإِسۡحَٰقَ وَيَعۡقُوبَ أُوْلِي ٱلۡأَيۡدِي وَٱلۡأَبۡصَٰرِ
Hāmrā upāsakaharū ‘‘ibrāhīma’’, ‘‘is'hāka’’ ra ‘‘ya'akūbalā'ī’’ smaraṇa gara jō śaktivālā ra dr̥ṣṭivālā thi'ē
Surah Sad, Verse 45
إِنَّآ أَخۡلَصۡنَٰهُم بِخَالِصَةٖ ذِكۡرَى ٱلدَّارِ
Unīharūlā'ī hāmīlē ākhiratakō viśiṣṭa kurākō sātha sambandhita garidi'ēkā thiyauṁ
Surah Sad, Verse 46
وَإِنَّهُمۡ عِندَنَا لَمِنَ ٱلۡمُصۡطَفَيۡنَ ٱلۡأَخۡيَارِ
Yī sabai hāmrā najika rōji'ēkā ra asala mānisaharūmadhyēkā thi'ē
Surah Sad, Verse 47
وَٱذۡكُرۡ إِسۡمَٰعِيلَ وَٱلۡيَسَعَ وَذَا ٱلۡكِفۡلِۖ وَكُلّٞ مِّنَ ٱلۡأَخۡيَارِ
Ismā'īla ra ‘‘yasa'a’’ ra ‘‘julakiphlalā'ī’’ pani smaraṇa gara. Unīharū sabai asala mānisaharūmadhyēkā thi'ē
Surah Sad, Verse 48
هَٰذَا ذِكۡرٞۚ وَإِنَّ لِلۡمُتَّقِينَ لَحُسۡنَ مَـَٔابٖ
Yō upadēśa hō ra viśvāsa gara ki sanyamīharūkō nimti rāmrō ṭhā'um̐ cha
Surah Sad, Verse 49
جَنَّـٰتِ عَدۡنٖ مُّفَتَّحَةٗ لَّهُمُ ٱلۡأَبۡوَٰبُ
Arthāta (sadhaiṁ bāsakō nimti) jannataharū chan, jasakā dvāra unīharūkō nimti khullā rahanēchan
Surah Sad, Verse 50
مُتَّكِـِٔينَ فِيهَا يَدۡعُونَ فِيهَا بِفَٰكِهَةٖ كَثِيرَةٖ وَشَرَابٖ
Tyasamā unīharū ārāmakō sātha takiyāmā ṭēka lagā'ēra basēkā hunchan ra thuprai phalaphūla ra tharī–tharīkā pēyapadārthakō ādēśa garirahanēchan
Surah Sad, Verse 51
۞وَعِندَهُمۡ قَٰصِرَٰتُ ٱلطَّرۡفِ أَتۡرَابٌ
Ra unīharūkō pāsamā dr̥ṣṭi tala jhukā'irākhnē samāna umēravālī strīharū hunēchin
Surah Sad, Verse 52
هَٰذَا مَا تُوعَدُونَ لِيَوۡمِ ٱلۡحِسَابِ
Yī tī kurāharū hun jasakō vacana hisābakō dinakō nimti, timīsita gari'ēkō thiyō
Surah Sad, Verse 53
إِنَّ هَٰذَا لَرِزۡقُنَا مَا لَهُۥ مِن نَّفَادٍ
Yō hāmīlē pradāna garēkō jīvikā hō juna kahilyai samāpta hunēchaina
Surah Sad, Verse 54
هَٰذَاۚ وَإِنَّ لِلطَّـٰغِينَ لَشَرَّ مَـَٔابٖ
Yī (upahāraharū ta ājñākārīharūkō nimti) pratiphala hun ra ullaṅghanakārīharūkō nimti narāmrō sthāna cha
Surah Sad, Verse 55
جَهَنَّمَ يَصۡلَوۡنَهَا فَبِئۡسَ ٱلۡمِهَادُ
(Arthāta) narkacha, jasamā unīharū pravēśa garnēchan ra tyō ēkadama narāmrō viśrāma sthala hō
Surah Sad, Verse 56
هَٰذَا فَلۡيَذُوقُوهُ حَمِيمٞ وَغَسَّاقٞ
Yō umlirākhēkō tātō pānī ra pīpa (hō), aba tyasakō svāda cākhun
Surah Sad, Verse 57
وَءَاخَرُ مِن شَكۡلِهِۦٓ أَزۡوَٰجٌ
Ra yastai prakārakā an'ya dhērai yātanā (hunēchan)
Surah Sad, Verse 58
هَٰذَا فَوۡجٞ مُّقۡتَحِمٞ مَّعَكُمۡ لَا مَرۡحَبَۢا بِهِمۡۚ إِنَّهُمۡ صَالُواْ ٱلنَّارِ
‘‘Yō ē'uṭā samūha hō juna timrō sātha(āgō)mā pravēśa garnēcha. Unīharūkō nimti kunai āvabhagata hunēchaina, unīharū ta narkamā jānēvālā hun
Surah Sad, Verse 59
قَالُواْ بَلۡ أَنتُمۡ لَا مَرۡحَبَۢا بِكُمۡۖ أَنتُمۡ قَدَّمۡتُمُوهُ لَنَاۖ فَبِئۡسَ ٱلۡقَرَارُ
unīharūlē bhannē chanḥ ‘‘hō'ina, baru timīlā'ī nai kunai svāgata hunēchain. Timīlē nai ta yō (vipanā) hāmrō sāmu lyā'ēkā thiyau. Yō basnakō lāgi narāmrō ṭhā'um̐ hō.’’
Surah Sad, Verse 60
قَالُواْ رَبَّنَا مَن قَدَّمَ لَنَا هَٰذَا فَزِدۡهُ عَذَابٗا ضِعۡفٗا فِي ٱلنَّارِ
Unīharūlē bhannēchanḥ hē ‘‘hāmrō pālanakartā! Jasalē (kuphrakō kurā) pahilādēkhi hāmrō lāgi lyā'ēkō cha, usalā'ī narkamā dōbbara yātanā dinu.’’
Surah Sad, Verse 61
وَقَالُواْ مَا لَنَا لَا نَرَىٰ رِجَالٗا كُنَّا نَعُدُّهُم مِّنَ ٱلۡأَشۡرَارِ
Ra narkavālāharū bhannēchanḥ ‘‘kē kāraṇa cha ki hāmīlē tī vyaktiharūlā'ī dēkhdainauṁ, jasalā'ī hāmīlē narāmrāmadhyē ganthyauṁ?’’
Surah Sad, Verse 62
أَتَّخَذۡنَٰهُمۡ سِخۡرِيًّا أَمۡ زَاغَتۡ عَنۡهُمُ ٱلۡأَبۡصَٰرُ
Kē hāmīlē nai unakō upahāsa garēkā thiyauṁ, vā hāmrā ām̐khāharū unīharūtirabāṭa haṭēkā chan?’’
Surah Sad, Verse 63
إِنَّ ذَٰلِكَ لَحَقّٞ تَخَاصُمُ أَهۡلِ ٱلنَّارِ
Niścita jāna narkīharūkō yō āpasamā jhagaḍā ta avaśya hunēcha
Surah Sad, Verse 64
قُلۡ إِنَّمَآ أَنَا۠ مُنذِرٞۖ وَمَا مِنۡ إِلَٰهٍ إِلَّا ٱللَّهُ ٱلۡوَٰحِدُ ٱلۡقَهَّارُ
Bhanidinusḥ ki ‘‘ma ta mātra sacēta garnēvālā hūm̐ . Ra ēka allāha sarvaśaktimāna bāhēka aru kōhī satya pūjya chain
Surah Sad, Verse 65
رَبُّ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ وَمَا بَيۡنَهُمَا ٱلۡعَزِيزُ ٱلۡغَفَّـٰرُ
Jō pālanakartā hō ākāśaharū ra dharatīkō, ra jē tī du'īṭaikō bīcamā chan, sabaikō mālika hō, sarvaśaktimāna ra ṭhūlō kṣamādātā.’’
Surah Sad, Verse 66
قُلۡ هُوَ نَبَؤٌاْ عَظِيمٌ
Bhanidinus ki ‘‘yō ē'uṭā ṭhūlō khabara hō
Surah Sad, Verse 67
أَنتُمۡ عَنۡهُ مُعۡرِضُونَ
jasabāṭa timīlē lāparavāha bha'irākhēkā chau
Surah Sad, Verse 68
مَا كَانَ لِيَ مِنۡ عِلۡمِۭ بِٱلۡمَلَإِ ٱلۡأَعۡلَىٰٓ إِذۡ يَخۡتَصِمُونَ
Malā'ī, tī aglā phariśtāharūkō kunai jñāna thi'ēna jaba unīharū vivāda garirākhēkā thi'ē
Surah Sad, Verse 69
إِن يُوحَىٰٓ إِلَيَّ إِلَّآ أَنَّمَآ أَنَا۠ نَذِيرٞ مُّبِينٌ
Matira ta tyō vahya mātra garincha ki ma spaṣṭarūpalē sacēta garnēvālā hūm̐ .’’
Surah Sad, Verse 70
إِذۡ قَالَ رَبُّكَ لِلۡمَلَـٰٓئِكَةِ إِنِّي خَٰلِقُۢ بَشَرٗا مِّن طِينٖ
Jaba ki tapār'iṅkō pālanakartālē phariśtāharūsita bhan'yō ki ‘‘ma māṭōlē mānisakō sr̥ṣṭi garnēvālā chu
Surah Sad, Verse 71
فَإِذَا سَوَّيۡتُهُۥ وَنَفَخۡتُ فِيهِ مِن رُّوحِي فَقَعُواْ لَهُۥ سَٰجِدِينَ
Ta jaba mailē tyasalā'ī ṭhikaṭhāka garihālūm̐ ra tyasamā āphnō rūha (ātmā)phūm̐kihālūm̐ taba timīharū usakō agāḍi ḍhōgihālnu.’’
Surah Sad, Verse 72
فَسَجَدَ ٱلۡمَلَـٰٓئِكَةُ كُلُّهُمۡ أَجۡمَعُونَ
Taba sabai phariśtāharūlē ḍhōgē(sijdā garē)
Surah Sad, Verse 73
إِلَّآ إِبۡلِيسَ ٱسۡتَكۡبَرَ وَكَانَ مِنَ ٱلۡكَٰفِرِينَ
Tara śaitāna (ibalīsa)lē garēna. Usalē ghamaṇḍa garyō ra kāphiraharūmadhyēkō bha'ihālyō
Surah Sad, Verse 74
قَالَ يَـٰٓإِبۡلِيسُ مَا مَنَعَكَ أَن تَسۡجُدَ لِمَا خَلَقۡتُ بِيَدَيَّۖ أَسۡتَكۡبَرۡتَ أَمۡ كُنتَ مِنَ ٱلۡعَالِينَ
Allāhalē bhan'yōḥ ki ‘‘hē iblīsa! Juna vyaktilā'ī mailē āphnā hātaharūlē sr̥ṣṭi garēṁ, tyasakō agāḍi ḍhōgnabāṭa timīlā'ī kuna kurālē manāhī garyō, kē timīlē ghamaṇḍa garyau, vā timī ucca padavālāharūmadhyēkā hau?’’
Surah Sad, Verse 75
قَالَ أَنَا۠ خَيۡرٞ مِّنۡهُ خَلَقۡتَنِي مِن نَّارٖ وَخَلَقۡتَهُۥ مِن طِينٖ
Usalē javāpha diyō ki ‘‘ma yasabhandā uttama chu (kinaki) timīlē malā'ī āgōbāṭa banāyau ra yasalā'ī māṭōbāṭa sr̥ṣṭi garyau.’’
Surah Sad, Verse 76
قَالَ فَٱخۡرُجۡ مِنۡهَا فَإِنَّكَ رَجِيمٞ
Ādēśa bhayō tam̐ ‘‘yahām̐bāṭa ga'ihāla, tam̐ tiraskr̥ta chas
Surah Sad, Verse 77
وَإِنَّ عَلَيۡكَ لَعۡنَتِيٓ إِلَىٰ يَوۡمِ ٱلدِّينِ
Ra tam̐māthi kayāmata (kiyāmata)kō dinasam'ma mērō dhikkāra ra tiraskāra rahanēcha.’’
Surah Sad, Verse 78
قَالَ رَبِّ فَأَنظِرۡنِيٓ إِلَىٰ يَوۡمِ يُبۡعَثُونَ
Usalē bhan'yō, ‘‘hē mērō pālanakartā! Malā'ī tyasa dinasam'makō lāgi samaya pradāna gara jaba ki mānisaharū uṭhā'inēchan.’’
Surah Sad, Verse 79
قَالَ فَإِنَّكَ مِنَ ٱلۡمُنظَرِينَ
Allāhabāṭa ādēśa bhayōḥ ‘‘timīlā'ī mōhalata di'iyō
Surah Sad, Verse 80
إِلَىٰ يَوۡمِ ٱلۡوَقۡتِ ٱلۡمَعۡلُومِ
Tyasadinasam'ma jasakō samaya nirdhārita cha.’’
Surah Sad, Verse 81
قَالَ فَبِعِزَّتِكَ لَأُغۡوِيَنَّهُمۡ أَجۡمَعِينَ
Bhanna thālyō ki tyasō bha'ē ‘‘malā'ī timrō pratāpakō saugandha ma unīharū sabailā'ī vicalita garidinēchu?’’
Surah Sad, Verse 82
إِلَّا عِبَادَكَ مِنۡهُمُ ٱلۡمُخۡلَصِينَ
(Tara) tī bāhēka jō ki timrā manaparā'i'ēkā ra viśiṣṭa bhakta chan.’’
Surah Sad, Verse 83
قَالَ فَٱلۡحَقُّ وَٱلۡحَقَّ أَقُولُ
Ādēśa bhayō satya (cha) ra ma satya nai bhannē gardachu
Surah Sad, Verse 84
لَأَمۡلَأَنَّ جَهَنَّمَ مِنكَ وَمِمَّن تَبِعَكَ مِنۡهُمۡ أَجۡمَعِينَ
Ki ‘‘timī ra timrō anuśaraṇa garnēharū sabaibāṭa mailē pani narkalā'ī bharidinēchu.’’
Surah Sad, Verse 85
قُلۡ مَآ أَسۡـَٔلُكُمۡ عَلَيۡهِ مِنۡ أَجۡرٖ وَمَآ أَنَا۠ مِنَ ٱلۡمُتَكَلِّفِينَ
Hē paigambara! Bhanidinus ki ‘‘ma timīsita yasakō kunai badalākō icchuka chaina ra nata ma kunai dikhāvā (āḍambara) garnēmadhyēkō’’ hūm̐
Surah Sad, Verse 86
إِنۡ هُوَ إِلَّا ذِكۡرٞ لِّلۡعَٰلَمِينَ
Yō (kura'āna) ta samasta sansāravālāharūkō nimti upadēśa ra śikṣā hō
Surah Sad, Verse 87
وَلَتَعۡلَمُنَّ نَبَأَهُۥ بَعۡدَ حِينِۭ
Niścita cha timī yasakō vāstavikatā kēhī samayapachi jānī saknēchau
Surah Sad, Verse 88