Surah Taha - Sinhala Translation by Naseem Ismail And Masoor Maulana, Kaleel
طه
tā. hā
Surah Taha, Verse 1
مَآ أَنزَلۡنَا عَلَيۡكَ ٱلۡقُرۡءَانَ لِتَشۡقَىٰٓ
oba duk vin̆dīma san̆dahā mema kurānaya api oba kerehi pahaḷa kaḷē næta
Surah Taha, Verse 2
إِلَّا تَذۡكِرَةٗ لِّمَن يَخۡشَىٰ
(nabiyē! deviyanṭa) biya vannan (bhaya bhaktikayin)ṭa ek hon̆da ovadanak vaśayenma (meya pahaḷa kara ættēya misa)
Surah Taha, Verse 3
تَنزِيلٗا مِّمَّنۡ خَلَقَ ٱلۡأَرۡضَ وَٱلسَّمَٰوَٰتِ ٱلۡعُلَى
usas ahasda, bhūmiyada nirmāṇaya kaḷa aya visinma (meya) pahaḷa kara ættēya
Surah Taha, Verse 4
ٱلرَّحۡمَٰنُ عَلَى ٱلۡعَرۡشِ ٱسۡتَوَىٰ
(ēvā utpādanaya kaḷa) rahmān, arṣ mata tama rājyaya pihiṭevvēya
Surah Taha, Verse 5
لَهُۥ مَا فِي ٱلسَّمَٰوَٰتِ وَمَا فِي ٱلۡأَرۡضِ وَمَا بَيۡنَهُمَا وَمَا تَحۡتَ ٱلثَّرَىٰ
ahashida, bhūmiyehida, æti dæyada, mēvā madhyayehi æti dæyada, bhūmiyehi væḷalī æti dæyada ohuṭama ayatya
Surah Taha, Verse 6
وَإِن تَجۡهَرۡ بِٱلۡقَوۡلِ فَإِنَّهُۥ يَعۡلَمُ ٱلسِّرَّ وَأَخۡفَى
(nabiyē!) oba (pahat han̆ḍin, nætahot) śabda nagā pævasuvā vuvada, (dekama ohuṭa eka samānaya. mandayat) niyata vaśayenma ohu rahasada dannēya. īṭat vaḍā sæn̆gavī (manasehi) æti dæyada dannēya
Surah Taha, Verse 7
ٱللَّهُ لَآ إِلَٰهَ إِلَّا هُوَۖ لَهُ ٱلۡأَسۡمَآءُ ٱلۡحُسۡنَىٰ
allāh! ohu hæra næmadumaṭa yutu vena kisima deviyeku næta. ohuṭa alaṁkāravat (bohō) śuddha vū nāmayan æta. (evāyen kumak bhāvitā karamin hō ohuva ārādhanā karanu)
Surah Taha, Verse 8
وَهَلۡ أَتَىٰكَ حَدِيثُ مُوسَىٰٓ
(nabiyē!) mūsāgē itihāsaya oba veta pæmiṇa ættēda
Surah Taha, Verse 9
إِذۡ رَءَا نَارٗا فَقَالَ لِأَهۡلِهِ ٱمۡكُثُوٓاْ إِنِّيٓ ءَانَسۡتُ نَارٗا لَّعَلِّيٓ ءَاتِيكُم مِّنۡهَا بِقَبَسٍ أَوۡ أَجِدُ عَلَى ٱلنَّارِ هُدٗى
(ohu tama pavulē udaviya samaga giya avasthāvēdī, taman yā yutu mārgaya nodænuvatva siṭiyadī tūr namæti kanda mata) ohu ginnak duṭu viṭa, tama pavulē udaviyaṭa “oba (mehi poḍiyak) natara vī siṭinu. ættenma mā gindara dakinnemi. eyin ek gini peṇellak hō gena, oba veta ennemi. nætahot ginnehi (eḷiya) magin (api yā yutu) mārgaya dæna gannemi” yayi kīvēya
Surah Taha, Verse 10
فَلَمَّآ أَتَىٰهَا نُودِيَ يَٰمُوسَىٰٓ
ohu etænaṭa pæmiṇi vahāma (ohuṭa) “ō mūsā!” yayi śabda nagā āmantraṇaya kara, (mā mesē pævasuvemi)
Surah Taha, Verse 11
إِنِّيٓ أَنَا۠ رَبُّكَ فَٱخۡلَعۡ نَعۡلَيۡكَ إِنَّكَ بِٱلۡوَادِ ٱلۡمُقَدَّسِ طُوٗى
“niyata vaśayenma mā obagē deviyanya. obagē pāvahan yuvaḷa galavā damanu. niyata vaśayenma oba tuvā miṭiyāvata vana pariśuddha vū talayehi siṭinnehiya”
Surah Taha, Verse 12
وَأَنَا ٱخۡتَرۡتُكَ فَٱسۡتَمِعۡ لِمَا يُوحَىٰٓ
“mā obava (magē dūtayā vaśayen) tōrāgena ættemi. ebævin vahī magin (obaṭa) dænum denu labana dæyaṭa oba savan denu”
Surah Taha, Verse 13
إِنَّنِيٓ أَنَا ٱللَّهُ لَآ إِلَٰهَ إِلَّآ أَنَا۠ فَٱعۡبُدۡنِي وَأَقِمِ ٱلصَّلَوٰةَ لِذِكۡرِيٓ
“niyata vaśayenma mā allāhya. mā hæra vena kisima deviyeku næta. māvama oba namadinu. māva sihipat karamin siṭinu piṇisa salātaya nokaḍavā iṭu karanu”
Surah Taha, Verse 14
إِنَّ ٱلسَّاعَةَ ءَاتِيَةٌ أَكَادُ أُخۡفِيهَا لِتُجۡزَىٰ كُلُّ نَفۡسِۭ بِمَا تَسۡعَىٰ
“niyata vaśayenma viniścaya dina anivāryayenma pæmiṇennēya. sǣma ātmayakma tama kriyāvanṭa sarilana phalavipāka at kara gænīma piṇisa eya, mā (minisunṭa) san̆gavā tæbīmaṭa adahas karami”
Surah Taha, Verse 15
فَلَا يَصُدَّنَّكَ عَنۡهَا مَن لَّا يُؤۡمِنُ بِهَا وَٱتَّبَعَ هَوَىٰهُ فَتَرۡدَىٰ
“ebævin eya viśvāsa nokara tama (śarīra) suvaya anugamanaya karannā, (ē dinaya gæna oba duk novīmaṭa) obava vaḷakvā nogata yutuya. esē vuvahot oba vināśa vannehiya! (yayi pavasā)”
Surah Taha, Verse 16
وَمَا تِلۡكَ بِيَمِينِكَ يَٰمُوسَىٰ
“ō mūsā! obagē dakuṇu atē kumak nam ættēda?”yi vimasuvēya
Surah Taha, Verse 17
قَالَ هِيَ عَصَايَ أَتَوَكَّؤُاْ عَلَيۡهَا وَأَهُشُّ بِهَا عَلَىٰ غَنَمِي وَلِيَ فِيهَا مَـَٔارِبُ أُخۡرَىٰ
eyaṭa ohu “meya magē særayaṭiyayi. mē mata mā æla vannemi. memagin magē eḷuvanṭa (koḷa) atu ādiya kaḍā gannemi. tavada mehi venat vividha prayōjanayan æta” yayi pævasuvēya
Surah Taha, Verse 18
قَالَ أَلۡقِهَا يَٰمُوسَىٰ
eyaṭa (deviyan) “ō mūsā! oba eya (bimaṭa) vīsi kara damanu” yayi pævasuvēya
Surah Taha, Verse 19
فَأَلۡقَىٰهَا فَإِذَا هِيَ حَيَّةٞ تَسۡعَىٰ
ohu eya vīsi kaḷa vahāma eya viśāla nāgayek bavaṭa pat vī baḍa gānnaṭa viya
Surah Taha, Verse 20
قَالَ خُذۡهَا وَلَا تَخَفۡۖ سَنُعِيدُهَا سِيرَتَهَا ٱلۡأُولَىٰ
(eyaṭa deviyan) “oba eya allanu. biya novanu. evelēma eya pera men (særayaṭiya) bavaṭa pat karannemi” yayi kīvēya
Surah Taha, Verse 21
وَٱضۡمُمۡ يَدَكَ إِلَىٰ جَنَاحِكَ تَخۡرُجۡ بَيۡضَآءَ مِنۡ غَيۡرِ سُوٓءٍ ءَايَةً أُخۡرَىٰ
“obagē ata obagē kihillehi ruvā (piṭataṭa ganu). eya itāmat ālōkavatva napuren tora sudu varṇayen bæbalemin eḷiyaṭa enu æta. (eya) tavat sādhakayak vanu æta”
Surah Taha, Verse 22
لِنُرِيَكَ مِنۡ ءَايَٰتِنَا ٱلۡكُبۡرَى
“(mesē) apagē imahat sādhakayangen samaharak obaṭa penvīmaṭa (adahas) karamu”
Surah Taha, Verse 23
ٱذۡهَبۡ إِلَىٰ فِرۡعَوۡنَ إِنَّهُۥ طَغَىٰ
“oba firavn veta yanu. niyata vaśayenma ohu (mā haṭa) venaskam karamin siṭinnēya” (yayida pævasuvēya)
Surah Taha, Verse 24
قَالَ رَبِّ ٱشۡرَحۡ لِي صَدۡرِي
(eyaṭa mūsā) mesē pævasuvēya: “magē deviyanē! magē hṛdaya (śaktimat kara), vistīraṇaya kara tabanu”
Surah Taha, Verse 25
وَيَسِّرۡ لِيٓ أَمۡرِي
“(mā kaḷa yutu) magē kāraṇāvan maṭa pahasu kara denu”
Surah Taha, Verse 26
وَٱحۡلُلۡ عُقۡدَةٗ مِّن لِّسَانِي
“magē divehi æti gæṭa gæsīma lehā damanu”
Surah Taha, Verse 27
يَفۡقَهُواْ قَوۡلِي
“magē vadana (janatāva) pæhædiliva dæna gannā sē pat karanu mænava!”
Surah Taha, Verse 28
وَٱجۡعَل لِّي وَزِيرٗا مِّنۡ أَهۡلِي
“magē pavulē kenekuva samīpa sahāyayeku vaśayen pat karanu”
Surah Taha, Verse 29
هَٰرُونَ أَخِي
“ohu magē sahōdarayā vana hārūn vaśayenma vannē nam mænavi”
Surah Taha, Verse 30
ٱشۡدُدۡ بِهِۦٓ أَزۡرِي
“ohu magin māva sthīra kara tabanu (mænava!)”
Surah Taha, Verse 31
وَأَشۡرِكۡهُ فِيٓ أَمۡرِي
“magē kāraṇāvanhi ohuva mitureku bavaṭa pat karanu (mænava!)”
Surah Taha, Verse 32
كَيۡ نُسَبِّحَكَ كَثِيرٗا
“api obava adhika vaśayen suvi śuddha karamin praśaṁsā karamu”
Surah Taha, Verse 33
وَنَذۡكُرَكَ كَثِيرًا
“(pasuvat) obava adhika vaśayenma menehi karamin namadinnemu”
Surah Taha, Verse 34
إِنَّكَ كُنتَ بِنَا بَصِيرٗا
“oba apiva avadhānayen yutuva balanneku vaśayen siṭinnehuya” (yayi mūsā nabi prārthanā kaḷēya)
Surah Taha, Verse 35
قَالَ قَدۡ أُوتِيتَ سُؤۡلَكَ يَٰمُوسَىٰ
(eyaṭa deviyan) “ō mūsā! oba illu siyalla niyata vaśayenma obaṭa labā dī ættēya” yayida
Surah Taha, Verse 36
وَلَقَدۡ مَنَنَّا عَلَيۡكَ مَرَّةً أُخۡرَىٰٓ
“(mīṭa pera) venat vatāvakda niyata vaśayenma api obaṭa imahat varaprasādayan dī ættemu”. (enam)
Surah Taha, Verse 37
إِذۡ أَوۡحَيۡنَآ إِلَىٰٓ أُمِّكَ مَا يُوحَىٰٓ
“obagē mavaṭa vahī magin api dænum dun avasthāvēdī”
Surah Taha, Verse 38
أَنِ ٱقۡذِفِيهِ فِي ٱلتَّابُوتِ فَٱقۡذِفِيهِ فِي ٱلۡيَمِّ فَلۡيُلۡقِهِ ٱلۡيَمُّ بِٱلسَّاحِلِ يَأۡخُذۡهُ عَدُوّٞ لِّي وَعَدُوّٞ لَّهُۥۚ وَأَلۡقَيۡتُ عَلَيۡكَ مَحَبَّةٗ مِّنِّي وَلِتُصۡنَعَ عَلَىٰ عَيۡنِيٓ
“(obagē vārgikayingen pirimi daruvanva firavn vada dī marā dæmuvēya. ebævin oba gæna obagē mava duk vemin siṭiyāya. ebævin kuḍā ḷadaruveku vū obava) ‘peṭṭiyaka bahā (nayil) nadiyehi vīsi kara damanu. ema nadiya veraḷaṭa sēndu karanu æta. maṭat æyaṭat saturā vaśayen siṭinnāma eya æraganu æta’ yayida (obagē mavaṭa dænum dunnemu). oba magē bælmehi pōṣaṇaya vīma san̆dahāma, oba kerehi magē karuṇāva dayāva pahaḷa kara, (obava duṭuvan kæmati vana bavaṭa pat) kaḷemu”
Surah Taha, Verse 39
إِذۡ تَمۡشِيٓ أُخۡتُكَ فَتَقُولُ هَلۡ أَدُلُّكُمۡ عَلَىٰ مَن يَكۡفُلُهُۥۖ فَرَجَعۡنَٰكَ إِلَىٰٓ أُمِّكَ كَيۡ تَقَرَّ عَيۡنُهَا وَلَا تَحۡزَنَۚ وَقَتَلۡتَ نَفۡسٗا فَنَجَّيۡنَٰكَ مِنَ ٱلۡغَمِّ وَفَتَنَّـٰكَ فُتُونٗاۚ فَلَبِثۡتَ سِنِينَ فِيٓ أَهۡلِ مَدۡيَنَ ثُمَّ جِئۡتَ عَلَىٰ قَدَرٖ يَٰمُوسَىٰ
“obagē sahōdariya (nadiyē pāvemin giya oba samaga veraḷa digē) payin gos (obava æragat aya veta) ‘mema daruvāṭa (kiri dena) vaga kīma bāra gata hæki (kiri) mavaku mā obaṭa dænum dennada?’yi pavasana lesaṭa salasvā, (obagē) mava duk novī æyagē æs pinā yāma piṇisa obagē mava vetama obava genævit (sēndu) kaḷemu. (min) pasuva oba minisekuva ghātanaya kara dæmuvehiya. (ē san̆dahā) oba mærū duken obava bērāgena, obava vividha ākārayen piriksumaṭa lak kaḷemu. madiyanvāsīn vetada oba avurudu gaṇanāvak ræn̆dī siṭiyehiya. ō mūsā! (min) pasuvama oba (apagē dūtayā vana) sudusu tatvayakaṭa pat vūvehiya”
Surah Taha, Verse 40
وَٱصۡطَنَعۡتُكَ لِنَفۡسِي
“mā venuven obava mā tōrāgena ættemi”
Surah Taha, Verse 41
ٱذۡهَبۡ أَنتَ وَأَخُوكَ بِـَٔايَٰتِي وَلَا تَنِيَا فِي ذِكۡرِي
“(ebævin obat obagē sahōdarayāt, magē prātihāryayan gena yanu. oba dedenā mā menehi kara næmadīmehi kammæli novanu”)
Surah Taha, Verse 42
ٱذۡهَبَآ إِلَىٰ فِرۡعَوۡنَ إِنَّهُۥ طَغَىٰ
“oba dedenāma firavn veta yanu. niyata vaśayenma ohu itāmat sīmāva ikmavā giyēya”
Surah Taha, Verse 43
فَقُولَا لَهُۥ قَوۡلٗا لَّيِّنٗا لَّعَلَّهُۥ يَتَذَكَّرُ أَوۡ يَخۡشَىٰ
“oba ohuṭa hon̆da sumudu lesama dēśanā karanu. emagin ohu hon̆da væṭahīmak at kara gata hækiya. nætahot vevlannaṭada puḷuvana” yayida pævasuvemu
Surah Taha, Verse 44
قَالَا رَبَّنَآ إِنَّنَا نَخَافُ أَن يَفۡرُطَ عَلَيۡنَآ أَوۡ أَن يَطۡغَىٰ
eyaṭa ovun dedenā “apagē deviyanē! ohu apa kerehi (sīmāva) ikmavā vada dī vēdanā kaḷa hækiya. nætahot napurak karāvi yayi api biya vannemu” yayi pævasūha
Surah Taha, Verse 45
قَالَ لَا تَخَافَآۖ إِنَّنِي مَعَكُمَآ أَسۡمَعُ وَأَرَىٰ
(eyaṭa) ohu (deviyan) mesē pævasīya: “niyata vaśayenma biya novanu. mā oba samaga siṭimin (siyalla) savan deminda, balaminda siṭinnemi”
Surah Taha, Verse 46
فَأۡتِيَاهُ فَقُولَآ إِنَّا رَسُولَا رَبِّكَ فَأَرۡسِلۡ مَعَنَا بَنِيٓ إِسۡرَـٰٓءِيلَ وَلَا تُعَذِّبۡهُمۡۖ قَدۡ جِئۡنَٰكَ بِـَٔايَةٖ مِّن رَّبِّكَۖ وَٱلسَّلَٰمُ عَلَىٰ مَنِ ٱتَّبَعَ ٱلۡهُدَىٰٓ
“ebævin oba dedenā ohu veta gos mesē pavasanu: ‘api obagē deviyangē dūtayin. isrāyīl paramparāvē daruvanva apa samaga yavanu. ovunṭa vēdanā nokaranu. ættenma api oba deviyangē sādhakayan oba veta genævit ættemu. ṛju mārgaya anugamanaya karannan kerehi śāntiya at vanu æta”
Surah Taha, Verse 47
إِنَّا قَدۡ أُوحِيَ إِلَيۡنَآ أَنَّ ٱلۡعَذَابَ عَلَىٰ مَن كَذَّبَ وَتَوَلَّىٰ
“(obava) kavurun boru kara, pratikṣēpa karannēda, ohu kerehi ættenma dan̆ḍuvam æti vanu ætæyi apaṭa vahī magin dænum denu læba ættēya”
Surah Taha, Verse 48
قَالَ فَمَن رَّبُّكُمَا يَٰمُوسَىٰ
(ovun esē firavn veta gos pævasū vahāma, eyaṭa) ohu “ō mūsā! (hārūn!) obagē deviyan kavarekda?”yi vimasuvēya
Surah Taha, Verse 49
قَالَ رَبُّنَا ٱلَّذِيٓ أَعۡطَىٰ كُلَّ شَيۡءٍ خَلۡقَهُۥ ثُمَّ هَدَىٰ
eyaṭa mūsā “kavurun sǣma vastuvakaṭama eyaṭa ayat svabhāvaya dī, (eyaṭa ayat) mārgayada dænum dunnēda, ohuya apagē deviyan” yayi kīvēya
Surah Taha, Verse 50
قَالَ فَمَا بَالُ ٱلۡقُرُونِ ٱلۡأُولَىٰ
eyaṭa ohu “pera ikutva giya (piḷirū ārādhanā karamin siṭi) bohomayak samūhayangē iraṇama kumak viya hækidæ?”yi vimasuvēya
Surah Taha, Verse 51
قَالَ عِلۡمُهَا عِندَ رَبِّي فِي كِتَٰبٖۖ لَّا يَضِلُّ رَبِّي وَلَا يَنسَى
eyaṭa ohu “eya magē deviyan veta tikheṇa saṭahan pustakayehi ættēya. magē deviyan (ehi kisivak) væradī athæra damannē næta. amataka kara damannēda næta” yayi pavasā
Surah Taha, Verse 52
ٱلَّذِي جَعَلَ لَكُمُ ٱلۡأَرۡضَ مَهۡدٗا وَسَلَكَ لَكُمۡ فِيهَا سُبُلٗا وَأَنزَلَ مِنَ ٱلسَّمَآءِ مَآءٗ فَأَخۡرَجۡنَا بِهِۦٓ أَزۡوَٰجٗا مِّن نَّبَاتٖ شَتَّىٰ
“ohuma bhūmiya obaṭa vāsasthānayak vaśayen nirmāṇaya kara, (obaṭa yā hæki) mārgayada ehi nirmāṇaya kara, valākuḷen varṣāvada vasinnaṭa salasvannēya” (yayi piḷituru dunha. tavada deviyan pævasuvēya yayi mesē pævasūha: “mā pahaḷa kara tabana ekama ākārayē varṣā) jalaya magin (guṇayenda, rasayenda) vividha vargayē gas væl (pirimi, gæhæṇu) jōḍu jōḍu vaśayen api ikut karannemu”
Surah Taha, Verse 53
كُلُواْ وَٱرۡعَوۡاْ أَنۡعَٰمَكُمۡۚ إِنَّ فِي ذَٰلِكَ لَأٓيَٰتٖ لِّأُوْلِي ٱلنُّهَىٰ
“(mēvā) obat anubhava kara, obagē (eḷu, gava ādī) gamē satunvada ulā kǣmaṭa iḍa harinu. dænuma ættanṭa niyata vaśayenma mehi bohomayak sādhakayan æta”
Surah Taha, Verse 54
۞مِنۡهَا خَلَقۡنَٰكُمۡ وَفِيهَا نُعِيدُكُمۡ وَمِنۡهَا نُخۡرِجُكُمۡ تَارَةً أُخۡرَىٰ
“bhūmiyenma api obava utpādanaya kaḷemu. pasuva ehima api obava sēndu kara harinnemu. tavat varakda (obaṭa paṇa dī) eyinma api obava ikut karannemu” (yayi pævasuvēya yayi ohuṭa pavasana lesaṭa sælæssuvemu)
Surah Taha, Verse 55
وَلَقَدۡ أَرَيۡنَٰهُ ءَايَٰتِنَا كُلَّهَا فَكَذَّبَ وَأَبَىٰ
mesē apagē sādhakayan siyalla ohuṭa penvūvemu. ehet ohu nam, (mēvā siyalla) boru yayi kiyā (viśvāsa nokara) ǣt vūvēya
Surah Taha, Verse 56
قَالَ أَجِئۡتَنَا لِتُخۡرِجَنَا مِنۡ أَرۡضِنَا بِسِحۡرِكَ يَٰمُوسَىٰ
(tavada) “ō mūsā! oba, obagē sūniyama magin apava apagē raṭin piṭamaṁ kirīmaṭada apa veta pæmiṇiyē?”
Surah Taha, Verse 57
فَلَنَأۡتِيَنَّكَ بِسِحۡرٖ مِّثۡلِهِۦ فَٱجۡعَلۡ بَيۡنَنَا وَبَيۡنَكَ مَوۡعِدٗا لَّا نُخۡلِفُهُۥ نَحۡنُ وَلَآ أَنتَ مَكَانٗا سُوٗى
“mevæni sūniyamak apit obaṭa kara penvannemu. apa hō nætahot oba hō væradī novī siṭīmaṭa hæki vana sē ek madhyastha sthānayaka apaṭat obaṭat atarē ek niyamita kālayak san̆dahan karanu” yayi pævasuvēya
Surah Taha, Verse 58
قَالَ مَوۡعِدُكُمۡ يَوۡمُ ٱلزِّينَةِ وَأَن يُحۡشَرَ ٱلنَّاسُ ضُحٗى
(eyaṭa mūsā “obagē) utsava dinayama obaṭa niyamita kālaya vannēya. namut janatāva siyalla peravaruvēma ræsviya yutuya” yayi pævasuvēya
Surah Taha, Verse 59
فَتَوَلَّىٰ فِرۡعَوۡنُ فَجَمَعَ كَيۡدَهُۥ ثُمَّ أَتَىٰ
pasuva firavn ohugen ven vī āpasu hærī (tamangē vāsasthānayaṭa gos sūniyamaṭa avaśya) tamangē (siyalūma) kumantraṇada ekræs karagena, (niyamita dina, niyamita sthānayaṭa) pæmiṇiyēya
Surah Taha, Verse 60
قَالَ لَهُم مُّوسَىٰ وَيۡلَكُمۡ لَا تَفۡتَرُواْ عَلَى ٱللَّهِ كَذِبٗا فَيُسۡحِتَكُم بِعَذَابٖۖ وَقَدۡ خَابَ مَنِ ٱفۡتَرَىٰ
mūsā (ehi vāsaya kaḷa) ovunṭa “obaṭa kumana vinnæhiyakda? allāh mata amūlika boru gotā manakkalpita kara nopavasanu. (esē pævasuvahot) ohu (tama) dan̆ḍuvama magin obava vināśa kara damanu æta. boru kiyū siyalla vināśa vī giyaha” yayi pævasuvēya
Surah Taha, Verse 61
فَتَنَٰزَعُوٓاْ أَمۡرَهُم بَيۡنَهُمۡ وَأَسَرُّواْ ٱلنَّجۡوَىٰ
(meya æsū) ovun, taman tuḷa mē gæna tarka karamin rahasinma sākacchā kara, (ek tīraṇayakaṭa) eḷam̆bunāha
Surah Taha, Verse 62
قَالُوٓاْ إِنۡ هَٰذَٰنِ لَسَٰحِرَٰنِ يُرِيدَانِ أَن يُخۡرِجَاكُم مِّنۡ أَرۡضِكُم بِسِحۡرِهِمَا وَيَذۡهَبَا بِطَرِيقَتِكُمُ ٱلۡمُثۡلَىٰ
ovun (janatāvaṭa) “niyata vaśayenma mē dedenāma sūniyamkaruvanya! tamangē sūniyama magin obava obagē mema raṭa athæra piṭamaṁ kara damanu æta. obagē usas dharmaya vināśa kara damannaṭa adahas karannāha”
Surah Taha, Verse 63
فَأَجۡمِعُواْ كَيۡدَكُمۡ ثُمَّ ٱئۡتُواْ صَفّٗاۚ وَقَدۡ أَفۡلَحَ ٱلۡيَوۡمَ مَنِ ٱسۡتَعۡلَىٰ
“ebævin obagē sūniyam siyalla ēkarāśī karagena, (ohuṭa erehiva) kaṇḍāyam kaṇḍāyam vaśayen enu. ada dina kavurungē kāraṇāvan jayagrahaṇaya karannēda, ohuma niyata vaśayenma jayagrahaṇaya karannēya” yayi pævasūha
Surah Taha, Verse 64
قَالُواْ يَٰمُوسَىٰٓ إِمَّآ أَن تُلۡقِيَ وَإِمَّآ أَن نَّكُونَ أَوَّلَ مَنۡ أَلۡقَىٰ
pasuva (sūniyam idiripat kirīmaṭa pæmiṇi) ovun (mūsāṭa) “ō mūsā! oba vīsi karanavāda? nætahot paḷamuven api vīsi karannada?”yi vimasūha
Surah Taha, Verse 65
قَالَ بَلۡ أَلۡقُواْۖ فَإِذَا حِبَالُهُمۡ وَعِصِيُّهُمۡ يُخَيَّلُ إِلَيۡهِ مِن سِحۡرِهِمۡ أَنَّهَا تَسۡعَىٰ
eyaṭa ohu “oba (paḷamuven) vīsi karanu” yayi pævasuvēya. (ovun vīsi kaḷa vahāma, vīsi kaḷa) ovungē kam̆bada, ovungē polūda ovungē sūniyamehi hētuven ættenma ēvā (nāgayin bavaṭa pat vī) duvannāk men mohuṭa dis viya
Surah Taha, Verse 66
فَأَوۡجَسَ فِي نَفۡسِهِۦ خِيفَةٗ مُّوسَىٰ
ebævin mūsāgē manasehi biya holman karannaṭa viya
Surah Taha, Verse 67
قُلۡنَا لَا تَخَفۡ إِنَّكَ أَنتَ ٱلۡأَعۡلَىٰ
(ē atara ohuṭa) api mesē kīvemu: “oba biya novanu. niyata vaśayenma oba mehidī idiriyaṭa ennehiya”
Surah Taha, Verse 68
وَأَلۡقِ مَا فِي يَمِينِكَ تَلۡقَفۡ مَا صَنَعُوٓاْۖ إِنَّمَا صَنَعُواْ كَيۡدُ سَٰحِرٖۖ وَلَا يُفۡلِحُ ٱلسَّاحِرُ حَيۡثُ أَتَىٰ
“obagē dakuṇatehi æti dæya oba vīsi karanu. ovun kaḷa (sūniyam) siyalla eya gila damanu æta. ovun kaḷa dǣ siyalla sūniyamkaruvangē (puhu) kumantraṇa (misa, ættak nova). sūniyamkaruvan kohē giyā vuvada, jayagrahaṇaya karannēma næta” (yayida pævasuvemu)
Surah Taha, Verse 69
فَأُلۡقِيَ ٱلسَّحَرَةُ سُجَّدٗا قَالُوٓاْ ءَامَنَّا بِرَبِّ هَٰرُونَ وَمُوسَىٰ
(mūsā tama særayaṭiya vīsi kaḷa vahāma, eya viśāla nāgayek bavaṭa pat vī, ovun kara tibū sūniyam siyalla gila dæmuvēya. eya dæka ætta vaṭahā gat) ema sūniyamkaruvan sujūd karannan vaśayen bima æda væṭī “apit mūsā, hārūn ādī mē dedenāgē deviyanva viśvāsa kaḷemu” yayi pævasūha
Surah Taha, Verse 70
قَالَ ءَامَنتُمۡ لَهُۥ قَبۡلَ أَنۡ ءَاذَنَ لَكُمۡۖ إِنَّهُۥ لَكَبِيرُكُمُ ٱلَّذِي عَلَّمَكُمُ ٱلسِّحۡرَۖ فَلَأُقَطِّعَنَّ أَيۡدِيَكُمۡ وَأَرۡجُلَكُم مِّنۡ خِلَٰفٖ وَلَأُصَلِّبَنَّكُمۡ فِي جُذُوعِ ٱلنَّخۡلِ وَلَتَعۡلَمُنَّ أَيُّنَآ أَشَدُّ عَذَابٗا وَأَبۡقَىٰ
(meya duṭu firavn) “mā obaṭa anumætiya labā dīmaṭa kaḷinma oba ohuva viśvāsa kaḷehiya. niyata vaśayenma ohu obaṭa sūniyam uganvā dun obagē pradhāniyā (men hæen̆gannēya). ebævin obagē at hā pā māruven māruvaṭa kapā, niyata vaśayenma obalāva in̆dī gasvala ellā damannemi. sthīra vū dan̆ḍuvam dīmehi apagen daruṇu tænættā kavurunda yannada niyata vaśayenma oba dæna gannehuya” yayi pævasuvēya
Surah Taha, Verse 71
قَالُواْ لَن نُّؤۡثِرَكَ عَلَىٰ مَا جَآءَنَا مِنَ ٱلۡبَيِّنَٰتِ وَٱلَّذِي فَطَرَنَاۖ فَٱقۡضِ مَآ أَنتَ قَاضٍۖ إِنَّمَا تَقۡضِي هَٰذِهِ ٱلۡحَيَوٰةَ ٱلدُّنۡيَآ
eyaṭa ovuna (firavnṭa) “apa veta pæhædili sādhakayan pæmiṇi pasu, apava nirmāṇaya kaḷa ayava pratikṣēpa kara damā obaṭa api kisi kaleka kæmati vannēma næta. obaṭa puḷuvan dæyak oba kara ganu. oba karana sǣma dæyakma melova jīvitayehi pamaṇaki”
Surah Taha, Verse 72
إِنَّآ ءَامَنَّا بِرَبِّنَا لِيَغۡفِرَ لَنَا خَطَٰيَٰنَا وَمَآ أَكۡرَهۡتَنَا عَلَيۡهِ مِنَ ٱلسِّحۡرِۗ وَٱللَّهُ خَيۡرٞ وَأَبۡقَىٰٓ
“niyata vaśayenma api (satya) apagē deviyanvama viśvāsa karamu. apagē væradida obagē bala kirīma magin api kaḷa sūniyam (sūniyamē væradi valaṭa)da ohu apaṭa samāva denu æta. allāhma (obaṭat vaḍā) itāmat usasvantayeku yayida, sthīravantayeku vannēya” yayida pævasūha
Surah Taha, Verse 73
إِنَّهُۥ مَن يَأۡتِ رَبَّهُۥ مُجۡرِمٗا فَإِنَّ لَهُۥ جَهَنَّمَ لَا يَمُوتُ فِيهَا وَلَا يَحۡيَىٰ
ættenma kavurun væradikaruveku vaśayen tama deviyan veta pæmiṇennēda, ohuṭa niyata vaśayenma nirayama (phalavipāka vanu æta). ehi ohu mærennēda næta. (suvayen yutuva) jīvat vannēda næta. (dan̆ḍuvama hā dahaduka vin̆diminma siṭinu æta)
Surah Taha, Verse 74
وَمَن يَأۡتِهِۦ مُؤۡمِنٗا قَدۡ عَمِلَ ٱلصَّـٰلِحَٰتِ فَأُوْلَـٰٓئِكَ لَهُمُ ٱلدَّرَجَٰتُ ٱلۡعُلَىٰ
kavurun viśvāsaya tæbūvan vaśayenda, dæhæmi kriyāvan karannan vaśayenda, (tama deviyan veta) pæmiṇennōda evænnanṭa usas padavīn ættēya
Surah Taha, Verse 75
جَنَّـٰتُ عَدۡنٖ تَجۡرِي مِن تَحۡتِهَا ٱلۡأَنۡهَٰرُ خَٰلِدِينَ فِيهَاۚ وَذَٰلِكَ جَزَآءُ مَن تَزَكَّىٰ
(paralovadī nam, ovunṭa) sthīra vū svargayan æta. ēvāyehi diya daharā sadākal galā basiminma æta. ēvāyehi sadākal ræn̆dī siṭinu æta. meya pariśuddhavantayingē phalavipāka vanu æta
Surah Taha, Verse 76
وَلَقَدۡ أَوۡحَيۡنَآ إِلَىٰ مُوسَىٰٓ أَنۡ أَسۡرِ بِعِبَادِي فَٱضۡرِبۡ لَهُمۡ طَرِيقٗا فِي ٱلۡبَحۡرِ يَبَسٗا لَّا تَخَٰفُ دَرَكٗا وَلَا تَخۡشَىٰ
niyata vaśayenma api mūsāṭa vahī magin mesē dænum dunnemu: “oba apagē vahalūnva kæn̆davāgena, rātriydīma piṭatva yanu. (magadī harasvana) muhudehi (obagē særayaṭiyen) gasā viyaḷī giya mārgaya ovunṭa æti karanu. (obava saturan) ḷan̆gā vēvi yayi oba biya novanu. (ema muhudehi obagē janatāva gilī yanu ætæyida) oba biya novanu” (yayida dænum dunnemu)
Surah Taha, Verse 77
فَأَتۡبَعَهُمۡ فِرۡعَوۡنُ بِجُنُودِهِۦ فَغَشِيَهُم مِّنَ ٱلۡيَمِّ مَا غَشِيَهُمۡ
(ē andamaṭama mūsā nabi isrāyīlvarunva kæn̆davāgena giya vahāma) firavn tama sēnāva samaga ovun pasupasa giyēya. muhudu (jalaya movungen kisivekut nobērena sē) ovunva gilvā dæmiya yutu andamaṭa gilvā dæmīya
Surah Taha, Verse 78
وَأَضَلَّ فِرۡعَوۡنُ قَوۡمَهُۥ وَمَا هَدَىٰ
firavn tama janatāva ṛju mārgayehi ætuḷu nokara, væradi mārgayehima ætuḷu kaḷēya
Surah Taha, Verse 79
يَٰبَنِيٓ إِسۡرَـٰٓءِيلَ قَدۡ أَنجَيۡنَٰكُم مِّنۡ عَدُوِّكُمۡ وَوَٰعَدۡنَٰكُمۡ جَانِبَ ٱلطُّورِ ٱلۡأَيۡمَنَ وَنَزَّلۡنَا عَلَيۡكُمُ ٱلۡمَنَّ وَٱلسَّلۡوَىٰ
isrāyīla paramparāvē daruvani! niyata vaśayenma api obava obagē saturangen bērāgena, tūr namæti kanen̆dahi dakuṇu desaṭa (pæmiṇiyahot obaṭa tavrāt) dharmaya (labā dena bavaṭa) porondu dī, (āhāra nolækheṇa kāntārayehi) obaṭa mannu salvā da pahaḷa kaḷemu
Surah Taha, Verse 80
كُلُواْ مِن طَيِّبَٰتِ مَا رَزَقۡنَٰكُمۡ وَلَا تَطۡغَوۡاْ فِيهِ فَيَحِلَّ عَلَيۡكُمۡ غَضَبِيۖ وَمَن يَحۡلِلۡ عَلَيۡهِ غَضَبِي فَقَدۡ هَوَىٰ
“api obaṭa labā dun dæyen hon̆da dæya anubhava karamin siṭinu. ehi oba sīmāva ikmavā noyanu. (sīmāva ikmavavuvahot) oba kerehi magē kōpaya pahaḷa vanu æta. kavurun kerehi magē kōpaya pahaḷa vannēda, ohu niyata vaśayenma vināśa vī yanu æta”
Surah Taha, Verse 81
وَإِنِّي لَغَفَّارٞ لِّمَن تَابَ وَءَامَنَ وَعَمِلَ صَٰلِحٗا ثُمَّ ٱهۡتَدَىٰ
“ehet kavurun pasutævili vī (pāpayangen) ǣt vī viśvāsa kara, dæhæmi kriyāvan kara, ṛju mārgayehi sthīrava siṭinnēda, ohuṭa mā itāmat samāva denneku vaśayenma siṭinnemi”
Surah Taha, Verse 82
۞وَمَآ أَعۡجَلَكَ عَن قَوۡمِكَ يَٰمُوسَىٰ
(mūsā tūr, sināyi kann̆daṭa pæmiṇi avasthāvēdī ohuṭa deviyan) “ō mūsā! oba, obagē janatāva athæra damā metaram ikman kaḷē kimekda?”yi (vimasuvēya)
Surah Taha, Verse 83
قَالَ هُمۡ أُوْلَآءِ عَلَىٰٓ أَثَرِي وَعَجِلۡتُ إِلَيۡكَ رَبِّ لِتَرۡضَىٰ
eyaṭa ohu “ovun menna, mā pasupasinma ennāha. magē deviyanē! obava tṛptiyaṭa pat kirīma san̆dahā itāmat ikmanin oba veta (kaḷinma) pæmaṇiyemi”
Surah Taha, Verse 84
قَالَ فَإِنَّا قَدۡ فَتَنَّا قَوۡمَكَ مِنۢ بَعۡدِكَ وَأَضَلَّهُمُ ٱلسَّامِرِيُّ
eyaṭa (deviyan) “oba pæmiṇi pasu api obagē janatāva ek piriksumakaṭa lak kaḷemu. sāmirī namættā ovunva mārgaya værada yāmaṭa sælæssuvēya” yayi pævasuvēya
Surah Taha, Verse 85
فَرَجَعَ مُوسَىٰٓ إِلَىٰ قَوۡمِهِۦ غَضۡبَٰنَ أَسِفٗاۚ قَالَ يَٰقَوۡمِ أَلَمۡ يَعِدۡكُمۡ رَبُّكُمۡ وَعۡدًا حَسَنًاۚ أَفَطَالَ عَلَيۡكُمُ ٱلۡعَهۡدُ أَمۡ أَرَدتُّمۡ أَن يَحِلَّ عَلَيۡكُمۡ غَضَبٞ مِّن رَّبِّكُمۡ فَأَخۡلَفۡتُم مَّوۡعِدِي
(evelēma) mūsā itāmat duken hā kōpayaṭa pat vū keneku vaśayen tamangē janatāva veta āpasu pæmiṇa “magē janatāveni! obagē deviyan obaṭa (tavrāt namæti dharmaya labā dena bavaṭa) alaṁkāravat poronduvak labā dunnē nædda? ohu poronduvak dī adhika dina saṁkhyāvak gata vūyēda? nætahot oba kerehi obagē deviyangē kōpaya pahaḷa viya yutuya yayi oba kæmættenma oba maṭa labā dun poronduvaṭa venaskam kaḷehuda?”yi vimasuvēya
Surah Taha, Verse 86
قَالُواْ مَآ أَخۡلَفۡنَا مَوۡعِدَكَ بِمَلۡكِنَا وَلَٰكِنَّا حُمِّلۡنَآ أَوۡزَارٗا مِّن زِينَةِ ٱلۡقَوۡمِ فَقَذَفۡنَٰهَا فَكَذَٰلِكَ أَلۡقَى ٱلسَّامِرِيُّ
eyaṭa ovun “obaṭa labā dun poronduvaṭa apagē kæmættaṭa api venaskam kaḷē næta. namut api usuḷāgena pæmiṇi (firavngē) janatatāvagē raṇ ābharaṇa (ginnehi vīsi karana men bala karanu læba), ehi ēvā api vīsi kaḷemu. ē ākārayaṭama sāmirīda (taman veta tibū ābharaṇa) vīsi kaḷēya”
Surah Taha, Verse 87
فَأَخۡرَجَ لَهُمۡ عِجۡلٗا جَسَدٗا لَّهُۥ خُوَارٞ فَقَالُواْ هَٰذَآ إِلَٰهُكُمۡ وَإِلَٰهُ مُوسَىٰ فَنَسِيَ
“pasuva ohu, vasu pæṭavekugē piḷiruvak (janatāva idiriyē) eḷidækvūvēya. eyaṭa (vasu pæṭavekugē śabdayaṭa samāna arthayak næti) śabdayakda tibuṇi. (meya duṭu) samaharek ‘meya obagēda, mūsāgēda deviyan vannēya. (meya) amataka vī (mūsā kann̆daṭa) giyēya” yayi pævasūha
Surah Taha, Verse 88
أَفَلَا يَرَوۡنَ أَلَّا يَرۡجِعُ إِلَيۡهِمۡ قَوۡلٗا وَلَا يَمۡلِكُ لَهُمۡ ضَرّٗا وَلَا نَفۡعٗا
(mona pudumayakda!) ovunṭa (ovungē praśnavalaṭa) eya kisima piḷiturak nodī tibīmada, ovunṭa hon̆dak hō narakak hō kirīmaṭa śaktiyak nomætiva tibīmada ovun avadhānaya kara bæliya yutu novēda
Surah Taha, Verse 89
وَلَقَدۡ قَالَ لَهُمۡ هَٰرُونُ مِن قَبۡلُ يَٰقَوۡمِ إِنَّمَا فُتِنتُم بِهِۦۖ وَإِنَّ رَبَّكُمُ ٱلرَّحۡمَٰنُ فَٱتَّبِعُونِي وَأَطِيعُوٓاْ أَمۡرِي
meyaṭa perama hārūn ovunṭa “magē janatāveni! (mema piḷiruva næmada) oba mārgaya værada giyehuya. niyata vaśayenma obagē deviyan rahmānya. (meya nova), māva anugamanaya karanu. magē niyōgayaṭa avanata vanu” yayi pævasuvēya
Surah Taha, Verse 90
قَالُواْ لَن نَّبۡرَحَ عَلَيۡهِ عَٰكِفِينَ حَتَّىٰ يَرۡجِعَ إِلَيۡنَا مُوسَىٰ
eyaṭa ovun “mūsā apa veta āpasu pæmiṇena turu mema ārādhanāva api atharinnē næta” yayi pævasūha
Surah Taha, Verse 91
قَالَ يَٰهَٰرُونُ مَا مَنَعَكَ إِذۡ رَأَيۡتَهُمۡ ضَلُّوٓاْ
(mūsā pæmiṇi pasu hārūnṭa) “ō hārūn! movun mārgaya værada giyaha yayi oba dæna gat avasthāvēdī, māva oba anugamanaya kara kaṭayutu kirīma, obava væḷækvūyē kumakinda
Surah Taha, Verse 92
أَلَّا تَتَّبِعَنِۖ أَفَعَصَيۡتَ أَمۡرِي
oba magē aṇaṭa venaskam kirīmaṭa idiripat vūvehida?”yi (pavasā, ohugē yaṭi rævulada, hisa kesda allā æddēya)
Surah Taha, Verse 93
قَالَ يَبۡنَؤُمَّ لَا تَأۡخُذۡ بِلِحۡيَتِي وَلَا بِرَأۡسِيٓۖ إِنِّي خَشِيتُ أَن تَقُولَ فَرَّقۡتَ بَيۡنَ بَنِيٓ إِسۡرَـٰٓءِيلَ وَلَمۡ تَرۡقُبۡ قَوۡلِي
eyaṭa ohu “magē mavagē putunē! magē hisada yaṭi rævulada allā (no)adinu. (mā ē avasthāvēdī ovungen ǣt vī tibuṇē nam), ‘isrāyīla paramparāvē daruvan atarē oba khedīmak æti kara dæmuvehiya. oba magē vadanaṭa sælakuvē næta’ yayi oba mā samaga kōpa vanu ætæyi niyata vaśayenma biya vī (ovun samaga) siṭiyemi” yayi pævasuvēya
Surah Taha, Verse 94
قَالَ فَمَا خَطۡبُكَ يَٰسَٰمِرِيُّ
(pasuva mūsā sāmirīṭa) “ō sāmirī! obagē kāraṇāva kumakda? (kumak nisā oba mesē kaḷehida?)”yi vimasuvēya
Surah Taha, Verse 95
قَالَ بَصُرۡتُ بِمَا لَمۡ يَبۡصُرُواْ بِهِۦ فَقَبَضۡتُ قَبۡضَةٗ مِّنۡ أَثَرِ ٱلرَّسُولِ فَنَبَذۡتُهَا وَكَذَٰلِكَ سَوَّلَتۡ لِي نَفۡسِي
eyaṭa ohu “ovun noduṭu dæyak mā duṭuvemi. dūtayāgē pādayaṭa yaṭin (væli) miṭak gena, ehi vīsi kaḷemi. mesē (karana men) magē manasa māva peḷam̆bavūvēya” yayi pævasuvēya
Surah Taha, Verse 96
قَالَ فَٱذۡهَبۡ فَإِنَّ لَكَ فِي ٱلۡحَيَوٰةِ أَن تَقُولَ لَا مِسَاسَۖ وَإِنَّ لَكَ مَوۡعِدٗا لَّن تُخۡلَفَهُۥۖ وَٱنظُرۡ إِلَىٰٓ إِلَٰهِكَ ٱلَّذِي ظَلۡتَ عَلَيۡهِ عَاكِفٗاۖ لَّنُحَرِّقَنَّهُۥ ثُمَّ لَنَنسِفَنَّهُۥ فِي ٱلۡيَمِّ نَسۡفًا
eyaṭa mūsā (ohuṭa “metænin) ǣt vanu. niyata vaśayenma oba (kavurunva duṭuvā vuvada) “mā haṭa ḷaṁ novanu. (maṭa ḷaṁ novanu. maṭa ḷaṁ vuvahot obaṭat maṭat uṇa væḷen̆danu æta)’ yayi pavasamin ē mē ata særi særīmama melovehi obaṭa ayat dan̆ḍuvama vannēya. (paralovehi nam), niyata vaśayenma obaṭa porondu dena lada dan̆ḍuvama æta. oba eyin bērennēma næta. menna oba ārādhanā karamin siṭi deviyanva balanu. niyata vaśayenma mā eya ginnehi davā (uṇu kara aḷu kara) muhudehi visiruvā harinnemi” yayida
Surah Taha, Verse 97
إِنَّمَآ إِلَٰهُكُمُ ٱللَّهُ ٱلَّذِي لَآ إِلَٰهَ إِلَّا هُوَۚ وَسِعَ كُلَّ شَيۡءٍ عِلۡمٗا
“obagē deviyan allāh ek keneki. ohu hæra, næmadumaṭa yutteku vena kisivekut næta. ohu siyalla dæna gata hæki imahat dænumak ætteki” yayida pævasuvēya
Surah Taha, Verse 98
كَذَٰلِكَ نَقُصُّ عَلَيۡكَ مِنۡ أَنۢبَآءِ مَا قَدۡ سَبَقَۚ وَقَدۡ ءَاتَيۡنَٰكَ مِن لَّدُنَّا ذِكۡرٗا
(nabiyē!) mesēma (obaṭa) pera ikut vī giya ayagen vū itihāsayan (nævatat) api obaṭa pavasannemu. apa vetin hon̆da ovadan (valin yut mema dharmaya) niyata vaśayenma api obaṭa labā dunnemu
Surah Taha, Verse 99
مَّنۡ أَعۡرَضَ عَنۡهُ فَإِنَّهُۥ يَحۡمِلُ يَوۡمَ ٱلۡقِيَٰمَةِ وِزۡرًا
kavurun eya pratikṣēpa karannēda, ohu viniścaya dinadī niyata vaśayenma (viśāla vū) pāpayakma usuḷanu æta
Surah Taha, Verse 100
خَٰلِدِينَ فِيهِۖ وَسَآءَ لَهُمۡ يَوۡمَ ٱلۡقِيَٰمَةِ حِمۡلٗا
ehi ohu sæmadā (eya usuḷāgenama) siṭinu æta. viniścaya dinadī ovun usuḷana mema bara, itāmat napuruya
Surah Taha, Verse 101
يَوۡمَ يُنفَخُ فِي ٱلصُّورِۚ وَنَحۡشُرُ ٱلۡمُجۡرِمِينَ يَوۡمَئِذٖ زُرۡقٗا
kumana kālayakadī (sūr namæti nalāva) pim̆biṇu læba, væradikaruvanva api ēkarāśī karana dinadī (biyen) ovungē æs nil vī yanu æta
Surah Taha, Verse 102
يَتَخَٰفَتُونَ بَيۡنَهُمۡ إِن لَّبِثۡتُمۡ إِلَّا عَشۡرٗا
ovun taman tuḷa itāmat pahat han̆ḍin (katā karamin) “oba ek (dina) dahayakaṭa adhika vaśayen (lovehi) ræn̆dī siṭiyē næta” (yayi pavasanu æta)
Surah Taha, Verse 103
نَّحۡنُ أَعۡلَمُ بِمَا يَقُولُونَ إِذۡ يَقُولُ أَمۡثَلُهُمۡ طَرِيقَةً إِن لَّبِثۡتُمۡ إِلَّا يَوۡمٗا
ovun kumak katā karannōda yanna api hon̆din dannemu. ovungen itāmat vinīta pradhāniyā (ovunṭa) “ekama davasak misa, oba ræn̆dī siṭiyē næta” yayi pavasanu æta
Surah Taha, Verse 104
وَيَسۡـَٔلُونَكَ عَنِ ٱلۡجِبَالِ فَقُلۡ يَنسِفُهَا رَبِّي نَسۡفٗا
(nabiyē!) oba vetin ovun kan̆du gæna (lōka vināśayēdī ehi iraṇama kumak sidu vannēdæyi) vimasannāha. (eyaṭa) oba mesē pavasanu: “magē deviyan ēvā suṇu visuṇu kara, (sī sīkaḍa visuruvā) harinu æta”
Surah Taha, Verse 105
فَيَذَرُهَا قَاعٗا صَفۡصَفٗا
“ēvā samatalā kara harinu æta”
Surah Taha, Verse 106
لَّا تَرَىٰ فِيهَا عِوَجٗا وَلَآ أَمۡتٗا
“ēvāyehi poḍiyak hō kan̆du pallam oba nodakinnehuya”
Surah Taha, Verse 107
يَوۡمَئِذٖ يَتَّبِعُونَ ٱلدَّاعِيَ لَا عِوَجَ لَهُۥۖ وَخَشَعَتِ ٱلۡأَصۡوَاتُ لِلرَّحۡمَٰنِ فَلَا تَسۡمَعُ إِلَّا هَمۡسٗا
“edinadī (siyallanma, sæmadā) kæn̆davannāgē śabdayama anugamanaya kara yannāha. ehi kisima varadak æti vannē næta. rahmānṭa biya vī siyalū śabdayan aḍu vī yanu æta. (pahat han̆ḍin vū) aḍi śabdaya misa, (vena kisivak) oba noasannehiya”
Surah Taha, Verse 108
يَوۡمَئِذٖ لَّا تَنفَعُ ٱلشَّفَٰعَةُ إِلَّا مَنۡ أَذِنَ لَهُ ٱلرَّحۡمَٰنُ وَرَضِيَ لَهُۥ قَوۡلٗا
edinadī rahmān kavurun haṭa anumætiya dī ovungē vadana asannaṭa adahas karannēda, ovunva hæra, vena kisivekugē mædihat vīma prayōjanayak at kara dennē næta
Surah Taha, Verse 109
يَعۡلَمُ مَا بَيۡنَ أَيۡدِيهِمۡ وَمَا خَلۡفَهُمۡ وَلَا يُحِيطُونَ بِهِۦ عِلۡمٗا
ovunṭa idiriyen æti dæyada, pasupasin æti dæyada, ohu hon̆din dannēya. ehet ovunṭa ohuva (tamangē) adhyāpana dænuma magin dæna gata nohækiya
Surah Taha, Verse 110
۞وَعَنَتِ ٱلۡوُجُوهُ لِلۡحَيِّ ٱلۡقَيُّومِۖ وَقَدۡ خَابَ مَنۡ حَمَلَ ظُلۡمٗا
(edinadī) sadā amaraṇīya sthīra vannā vū (deviyan) idiriyē siyallangē muhuṇuda bimaṭa pahat vanu æta. kavurun aparādhaya usuḷā gattēda, ohu parājita vannēya
Surah Taha, Verse 111
وَمَن يَعۡمَلۡ مِنَ ٱلصَّـٰلِحَٰتِ وَهُوَ مُؤۡمِنٞ فَلَا يَخَافُ ظُلۡمٗا وَلَا هَضۡمٗا
kavurun viśvāsaya tæbūvan vaśayen siṭimin dæhæmi kriyāvan karannēda, ohu (tamangē hon̆da phalavipāka poḍiyak hō) vināśa vī yanu ætæyi hō aḍu vī yanu ætæyi hō biya novannēya
Surah Taha, Verse 112
وَكَذَٰلِكَ أَنزَلۡنَٰهُ قُرۡءَانًا عَرَبِيّٗا وَصَرَّفۡنَا فِيهِ مِنَ ٱلۡوَعِيدِ لَعَلَّهُمۡ يَتَّقُونَ أَوۡ يُحۡدِثُ لَهُمۡ ذِكۡرٗا
(mehi æti) mē andamaṭama mema kurānaya arābi bhāṣāven api pahaḷa kara tæbuvemu. ovun hon̆da væṭahīm at karagena, (pāpayangen) ǣt vanu piṇisa, mehi api (apagē) dan̆ḍuvama gæna ovunṭa biya ganvā anaturu an̆gavannemu
Surah Taha, Verse 113
فَتَعَٰلَى ٱللَّهُ ٱلۡمَلِكُ ٱلۡحَقُّۗ وَلَا تَعۡجَلۡ بِٱلۡقُرۡءَانِ مِن قَبۡلِ أَن يُقۡضَىٰٓ إِلَيۡكَ وَحۡيُهُۥۖ وَقُل رَّبِّ زِدۡنِي عِلۡمٗا
satya raju vana allāhma itāmat usasvantayeki. (nabiyē!) kurānaya gæna obaṭa vahī dænum denu læba, eya avasan vīmaṭa perama (eya samudīraṇaya kirīmaṭa) oba ikman novanu. ehet “magē deviyanē! magē adhyāpana dænuma nævata (nævatat) væḍi karanu” yayi oba prārthanā karanu mænava
Surah Taha, Verse 114
وَلَقَدۡ عَهِدۡنَآ إِلَىٰٓ ءَادَمَ مِن قَبۡلُ فَنَسِيَ وَلَمۡ نَجِدۡ لَهُۥ عَزۡمٗا
meyaṭa (bohō kalakaṭa) pera ādam vetin niyata vaśayenma api porondu labāgena tibuṇemu. ehet (eya) ohu amataka kara dæmuvēya. namut eyaṭa venaskam karana adahasa api ohugen duṭuvē næta
Surah Taha, Verse 115
وَإِذۡ قُلۡنَا لِلۡمَلَـٰٓئِكَةِ ٱسۡجُدُواْ لِأٓدَمَ فَسَجَدُوٓاْ إِلَّآ إِبۡلِيسَ أَبَىٰ
malāyikāvarunṭa “oba ādamṭa sujūd karanu” yayi api pævasū avasthāvēdī iblīs hæra, ovun siyallanma sujūd kaḷaha. ohu (sujūd nokara) ǣt vūvēya
Surah Taha, Verse 116
فَقُلۡنَا يَـٰٓـَٔادَمُ إِنَّ هَٰذَا عَدُوّٞ لَّكَ وَلِزَوۡجِكَ فَلَا يُخۡرِجَنَّكُمَا مِنَ ٱلۡجَنَّةِ فَتَشۡقَىٰٓ
(ebævin api ādamṭa) “ō ādam! niyata vaśayenma mohu obaṭat obagē birin̆daṭat satureku vanu æta. oba dedenāvama mema uyan vatten ohu piṭamaṁ nokara siṭīmaṭa oba (pravēsamen) siṭinu. nætahot oba amāruvē væṭennehuya” yayi pævasuvemu
Surah Taha, Verse 117
إِنَّ لَكَ أَلَّا تَجُوعَ فِيهَا وَلَا تَعۡرَىٰ
“niyata vaśayenma oba mehi kusa ginnen hō nirvastrava hō nosiṭinnehuya”
Surah Taha, Verse 118
وَأَنَّكَ لَا تَظۡمَؤُاْ فِيهَا وَلَا تَضۡحَىٰ
“niyata vaśayenma oba mehi pipāsayak nomativada, avven pahara novædīda siṭinnehuya” (yayi pævasuvemu)
Surah Taha, Verse 119
فَوَسۡوَسَ إِلَيۡهِ ٱلشَّيۡطَٰنُ قَالَ يَـٰٓـَٔادَمُ هَلۡ أَدُلُّكَ عَلَىٰ شَجَرَةِ ٱلۡخُلۡدِ وَمُلۡكٖ لَّا يَبۡلَىٰ
ehet ṣeyitān ovunva sasaḷa kara “ō ādam! vināśayak næti rājyayakda, (amaraṇīya jīvitayakaṭada avaśya) nitya jīvayada mā obaṭa dænum dennada?”yi vimasuvēya
Surah Taha, Verse 120
فَأَكَلَا مِنۡهَا فَبَدَتۡ لَهُمَا سَوۡءَٰتُهُمَا وَطَفِقَا يَخۡصِفَانِ عَلَيۡهِمَا مِن وَرَقِ ٱلۡجَنَّةِۚ وَعَصَىٰٓ ءَادَمُ رَبَّهُۥ فَغَوَىٰ
(avasānayēdī) ē dedenāma (tahanam karanu læbū) eya anubhava kaḷaha. evelēma (ē dedenāma nirvastra vī) ē dedenāgē rahas avayavayan eḷidarav vīmat samagama ema uyanē koḷa atu magin tamanva āvaraṇaya kara gænīmaṭa idiripat vūha. ebævin ādam (iblīsgē ugulaṭa pæṭaḷī væradi kara), tama deviyanṭa venaskam kara, mārgaya værada giyēya
Surah Taha, Verse 121
ثُمَّ ٱجۡتَبَٰهُ رَبُّهُۥ فَتَابَ عَلَيۡهِ وَهَدَىٰ
pasuva (ohu samāva illā siṭi viṭa), ohugē deviyan ohugē væradi valaṭa samāva dī ohuva tōrāgena, ṛju mārgayehi ætuḷu kaḷēya
Surah Taha, Verse 122
قَالَ ٱهۡبِطَا مِنۡهَا جَمِيعَۢاۖ بَعۡضُكُمۡ لِبَعۡضٍ عَدُوّٞۖ فَإِمَّا يَأۡتِيَنَّكُم مِّنِّي هُدٗى فَمَنِ ٱتَّبَعَ هُدَايَ فَلَا يَضِلُّ وَلَا يَشۡقَىٰ
(tavada mē dedenāṭa) “oba dedenā metænin piṭamaṁ vanu. oba (obagē paramparāvē daruvan)gen samaharek samaharekuṭa saturan vaśayen pat vannāha. ē atara niyata vaśayenma magē ṛju mārgaya oba veta pæmiṇenu æta. kavurun magē ṛju mārgaya anugamanaya karannēda, ohu mārgaya værada yannēma næta. parājita vannēda næta”
Surah Taha, Verse 123
وَمَنۡ أَعۡرَضَ عَن ذِكۡرِي فَإِنَّ لَهُۥ مَعِيشَةٗ ضَنكٗا وَنَحۡشُرُهُۥ يَوۡمَ ٱلۡقِيَٰمَةِ أَعۡمَىٰ
“kavurun magē hon̆da ovadan pratkaṣēpa karannēda, ohugē jīvitaya niyata vahayenma itāmat duk gæhæṭa valin piri ekak vaśayenma tikheṇu æta. viniścaya dinadī nam, api ohuva andhayeku vaśayenma nægiṭṭavannemu” yayi pævasuvēya
Surah Taha, Verse 124
قَالَ رَبِّ لِمَ حَشَرۡتَنِيٓ أَعۡمَىٰ وَقَدۡ كُنتُ بَصِيرٗا
(esē viniścaya dinadī andhayeku vaśayen nægiṭṭavanu labana) ohu “magē deviyanē! oba kumak nisā māva andhayeku vaśayen nægiṭṭevvehida? me(lovehi) æs penenneku vaśayen siṭiyā noveda!”yi vimasanu æta
Surah Taha, Verse 125
قَالَ كَذَٰلِكَ أَتَتۡكَ ءَايَٰتُنَا فَنَسِيتَهَاۖ وَكَذَٰلِكَ ٱلۡيَوۡمَ تُنسَىٰ
(eyaṭa) “mesē (andhayeku vaśayenma obagē kāraṇāvan siyalla tibuṇi). apagē āyāvan oba veta pæmiṇiyēya. oba ēvā (sæḷakillehi notabā) amataka kara dæmuvēya. ē andamaṭama ada dina obavat (sælakillaṭa nogena) amataka karanu læbīya” yayi pavasanu æta
Surah Taha, Verse 126
وَكَذَٰلِكَ نَجۡزِي مَنۡ أَسۡرَفَ وَلَمۡ يُؤۡمِنۢ بِـَٔايَٰتِ رَبِّهِۦۚ وَلَعَذَابُ ٱلۡأٓخِرَةِ أَشَدُّ وَأَبۡقَىٰٓ
ebævin kavurun sīmāva ikmavā tama deviyangē āyāvan viśvāsa nokara (sīmāva ikmavā) kaṭayutu karannēda, ohuṭat mē andamaṭama api phalavipāka dennemu. (ohuṭa lækheṇa) paralova dan̆ḍuvama nam, itāmat daruṇu hā sthīravada vannēya
Surah Taha, Verse 127
أَفَلَمۡ يَهۡدِ لَهُمۡ كَمۡ أَهۡلَكۡنَا قَبۡلَهُم مِّنَ ٱلۡقُرُونِ يَمۡشُونَ فِي مَسَٰكِنِهِمۡۚ إِنَّ فِي ذَٰلِكَ لَأٓيَٰتٖ لِّأُوْلِي ٱلنُّهَىٰ
movunṭa pera visū kopamaṇadō samūhayanva api vināśa kara dæmuvemu yana kāraṇāva movunva ṛju mārgayehi ætuḷu kaḷē nædda? (vināśa vī giya) ovun vāsaya kaḷa sthānayanṭa samīpayenma movunda gaman karannāha. buddhiya æti ayaṭa niyata vaśayenma ehi sādhakayan bohomayak æta
Surah Taha, Verse 128
وَلَوۡلَا كَلِمَةٞ سَبَقَتۡ مِن رَّبِّكَ لَكَانَ لِزَامٗا وَأَجَلٞ مُّسَمّٗى
(nabiyē! ovungē dan̆ḍuvamaṭa ayat kālaya viniścaya dinaya yayi) ek kāla avakāśayak gæna san̆dahan karanu læba æti obagē deviyangē poronduva kaḷinma æti vī notibuṇē nam, (ē avasthāvēdīma) dan̆ḍuvama ovunva allā ganu læba ættēya
Surah Taha, Verse 129
فَٱصۡبِرۡ عَلَىٰ مَا يَقُولُونَ وَسَبِّحۡ بِحَمۡدِ رَبِّكَ قَبۡلَ طُلُوعِ ٱلشَّمۡسِ وَقَبۡلَ غُرُوبِهَاۖ وَمِنۡ ءَانَآيِٕ ٱلَّيۡلِ فَسَبِّحۡ وَأَطۡرَافَ ٱلنَّهَارِ لَعَلَّكَ تَرۡضَىٰ
ebævin ovun (obava avaman kara) katā kirīma gæna oba ivasīmen yutuva vin̆da darā ganu (mænava!). sūrya udāvaṭa perada , sūyya_ asthamayaṭa perada rātrī kālayanhida , obagē deviyanva praśaṁsā kara, suviśuddha karamin siṭinu mænava! (mesē) dahavalē dekeḷavarehida (deviyanva praśaṁsā kara, suviśuddha karamin siṭinu mænava! memagin) obaṭa (ādhyātmik) tṛptiyak at kara gata hækiya
Surah Taha, Verse 130
وَلَا تَمُدَّنَّ عَيۡنَيۡكَ إِلَىٰ مَا مَتَّعۡنَا بِهِۦٓ أَزۡوَٰجٗا مِّنۡهُمۡ زَهۡرَةَ ٱلۡحَيَوٰةِ ٱلدُّنۡيَا لِنَفۡتِنَهُمۡ فِيهِۚ وَرِزۡقُ رَبِّكَ خَيۡرٞ وَأَبۡقَىٰ
(nabiyē!) ovungen samaharekuṭa suvaya vin̆dīmaṭa api labā dī æti dæya desaṭa oba, obagē bælma noheḷanu. (mēvā siyalla) melova jīvitayehi alaṁkārayanya! ovunva piriksumaṭa lak kirīma san̆dahāma (api ēvā ovunṭa labā dī ættemu). namut obagē deviyan (obaṭa) labā dī tikheṇa dæya nam, itāmat usas hā sthīravat dæyayi
Surah Taha, Verse 131
وَأۡمُرۡ أَهۡلَكَ بِٱلصَّلَوٰةِ وَٱصۡطَبِرۡ عَلَيۡهَاۖ لَا نَسۡـَٔلُكَ رِزۡقٗاۖ نَّحۡنُ نَرۡزُقُكَۗ وَٱلۡعَٰقِبَةُ لِلتَّقۡوَىٰ
(nabiyē!) salāt karamin siṭina men oba, obagē pavulē udaviya poḷam̆bavanu (mænava!) obat ē kerehi sthīrava siṭinu (mænava!) api obagen kisivak illūvē næta. ehet obaṭa avaśyaya sǣma dæyakma apima labā demin siṭinnemu. avasāna yahapata, pariśuddha gati guṇaya udesāya
Surah Taha, Verse 132
وَقَالُواْ لَوۡلَا يَأۡتِينَا بِـَٔايَةٖ مِّن رَّبِّهِۦٓۚ أَوَلَمۡ تَأۡتِهِم بَيِّنَةُ مَا فِي ٱلصُّحُفِ ٱلۡأُولَىٰ
“tamangē deviyangen (api āśā karana andamaṭa) ek sādhakayak (prātihāryayak) ohu apa veta gena ā yutu novēda?”yi ovun pavasannāha. kimekda, pera dharmayanhi vū pæhædili sādhakayan ovun veta pæmiṇiyē nædda? (pæmiṇa ættēya)
Surah Taha, Verse 133
وَلَوۡ أَنَّآ أَهۡلَكۡنَٰهُم بِعَذَابٖ مِّن قَبۡلِهِۦ لَقَالُواْ رَبَّنَا لَوۡلَآ أَرۡسَلۡتَ إِلَيۡنَا رَسُولٗا فَنَتَّبِعَ ءَايَٰتِكَ مِن قَبۡلِ أَن نَّذِلَّ وَنَخۡزَىٰ
(apagē dūtayā vana) mohu pæmiṇīmaṭa perama api movunva dan̆ḍuvam kara vināśa kara tibunē nam, “apagē deviyanē! oba apaṭa ek dūtayeku yæviya yutu novēda? (esē yavā tibunē nam) api mema avamānayaṭada, nindāvaṭada lak vīmaṭa kaḷinma obagē āyāvan anugamanaya kara ættemu” yayi pavasannāha
Surah Taha, Verse 134
قُلۡ كُلّٞ مُّتَرَبِّصٞ فَتَرَبَّصُواْۖ فَسَتَعۡلَمُونَ مَنۡ أَصۡحَٰبُ ٱلصِّرَٰطِ ٱلسَّوِيِّ وَمَنِ ٱهۡتَدَىٰ
(nabiyē!) oba mesē pavasanu: “sǣma kenekuma balāporottuven siṭinnanya! ebævin obat, (obaṭa pæmiṇiya yutu dæya gæna) balāporottuven siṭinu. ṛju mārgayehi siṭinnan kavarekda? (durmārgayehi siṭinnan kavarekda?) ṛju mārgaya at kara gat aya kavarekda? yanna pasuva oba niyata vaśayenma hon̆din dænagannehuya”
Surah Taha, Verse 135