Surah Al-Anbiya - Sinhala Translation by Naseem Ismail And Masoor Maulana, Kaleel
ٱقۡتَرَبَ لِلنَّاسِ حِسَابُهُمۡ وَهُمۡ فِي غَفۡلَةٖ مُّعۡرِضُونَ
minisunṭa ovungē praśna gaṇanaya kirīmē (dinaya) ḷan̆gā veminma ættēya. ehet ovun nam, eya pratikṣēpa kara, kisi dukak næti aya vaśayenma siṭinnāha
Surah Al-Anbiya, Verse 1
مَا يَأۡتِيهِم مِّن ذِكۡرٖ مِّن رَّبِّهِم مُّحۡدَثٍ إِلَّا ٱسۡتَمَعُوهُ وَهُمۡ يَلۡعَبُونَ
tamangē deviyangē sannidhānayen aḷutin yamkisi hon̆da ovadanak pæmiṇena sǣma viṭama eya ovun (viśvāsa nokara samaccal kara), sellam karaminma savan dunha
Surah Al-Anbiya, Verse 2
لَاهِيَةٗ قُلُوبُهُمۡۗ وَأَسَرُّواْ ٱلنَّجۡوَى ٱلَّذِينَ ظَلَمُواْ هَلۡ هَٰذَآ إِلَّا بَشَرٞ مِّثۡلُكُمۡۖ أَفَتَأۡتُونَ ٱلسِّحۡرَ وَأَنتُمۡ تُبۡصِرُونَ
ovungē hṛdayan (satyaya) sitannēma næta. tavada mevæni aparādhakārayin (apagē dūtayā gæna) “mohu oba væni miniseku misa, vena kimekda? oba balā siṭiyadīma (ohugē) sūniyamehi (pæṭaḷennaṭa) pæmiṇennehuda?”yi taman tuḷa rahasin katā kara gannāha
Surah Al-Anbiya, Verse 3
قَالَ رَبِّي يَعۡلَمُ ٱلۡقَوۡلَ فِي ٱلسَّمَآءِ وَٱلۡأَرۡضِۖ وَهُوَ ٱلسَّمِيعُ ٱلۡعَلِيمُ
“ahashi hō bhūmiyehi hō (rahasinda, prasiddhiyēda æti) siyalū vadan magē deviyan hon̆din dannēya yayi (genahæra dakvana men nabivarayā veta) ohu kīvēya. (mandayat) ohu (siyalla) savan denneku vaśayen hā hon̆din danneku vaśayenda siṭinnēya
Surah Al-Anbiya, Verse 4
بَلۡ قَالُوٓاْ أَضۡغَٰثُ أَحۡلَٰمِۭ بَلِ ٱفۡتَرَىٰهُ بَلۡ هُوَ شَاعِرٞ فَلۡيَأۡتِنَا بِـَٔايَةٖ كَمَآ أُرۡسِلَ ٱلۡأَوَّلُونَ
(apagē āyāvan gæna) “mēvā visirī æti situvili noveda! ohuma mēvā boruvaṭa manakkalpita kara gattēya. ohu kivin̆diyeki. (tama kavi nirmāṇaya kirīmē śaktiyen nirmāṇaya kaḷa vadanya mēvā” yayi pavasana atara) “pera kālayēdī pæmiṇi dūtayin (gena ā dæya) men, mohuda (api kæmati andamaṭa) ek sādhakayak apa veta gena ā yutuya” yayida pavasannāha
Surah Al-Anbiya, Verse 5
مَآ ءَامَنَتۡ قَبۡلَهُم مِّن قَرۡيَةٍ أَهۡلَكۡنَٰهَآۖ أَفَهُمۡ يُؤۡمِنُونَ
movunṭa pera api vināśa kara dæmū raṭavæsiyangen kisivekut (sādhakayan duṭu pasu) viśvāsa kaḷē næta. (esē tibiyadī) movunda viśvāsa karannaṭa yannē
Surah Al-Anbiya, Verse 6
وَمَآ أَرۡسَلۡنَا قَبۡلَكَ إِلَّا رِجَالٗا نُّوحِيٓ إِلَيۡهِمۡۖ فَسۡـَٔلُوٓاْ أَهۡلَ ٱلذِّكۡرِ إِن كُنتُمۡ لَا تَعۡلَمُونَ
(nabiyē!) obaṭa perat (oba væni) piriminma misa api, apagē dūtayin vaśayen yævvē næta. (obaṭa dænum dena andamaṭama apagē niyōgayan) ovunṭa vahī (magin) dænum dunnemu. ebævin (movunṭa oba mesē pavasanu: “meya) oba nodannē nam, pera tikheṇa dharmaya himi ayagenvat vimasā dæna ganu”
Surah Al-Anbiya, Verse 7
وَمَا جَعَلۡنَٰهُمۡ جَسَدٗا لَّا يَأۡكُلُونَ ٱلطَّعَامَ وَمَا كَانُواْ خَٰلِدِينَ
tavada ovunṭa api kisima āhārayak anubhava nokarannaṭa hæki śarīrayak labā dunnē næta. tavada ovun (bhūmiyehi) sæmadā jīvat vannan vaśayen sthīravatva siṭiyēda næta
Surah Al-Anbiya, Verse 8
ثُمَّ صَدَقۡنَٰهُمُ ٱلۡوَعۡدَ فَأَنجَيۡنَٰهُمۡ وَمَن نَّشَآءُ وَأَهۡلَكۡنَا ٱلۡمُسۡرِفِينَ
pasuva (ovunva bērā gannā bavaṭa api) ovunṭa dun poronduva satyaya kirīma piṇisa, ovunvada api kæmati vū (anit) ayavada bērāgena, sīmāva ikmavū ayava api vināśa kara dæmuvemu
Surah Al-Anbiya, Verse 9
لَقَدۡ أَنزَلۡنَآ إِلَيۡكُمۡ كِتَٰبٗا فِيهِ ذِكۡرُكُمۡۚ أَفَلَا تَعۡقِلُونَ
obaṭa (pramāṇavat) hon̆da ovadan æti dharmayama niyata vaśayenma api obaṭa pahaḷa kara ættemu. (min pasuva hō) oba dæna gata yutu novēda
Surah Al-Anbiya, Verse 10
وَكَمۡ قَصَمۡنَا مِن قَرۡيَةٖ كَانَتۡ ظَالِمَةٗ وَأَنشَأۡنَا بَعۡدَهَا قَوۡمًا ءَاخَرِينَ
aparādhakārayin vāsaya kaḷa kopamaṇadō raṭaval api vināśa kara, suṇu visuṇu kara dæmuvemu. ovungen pasu (ē sthānayanhi) venat janatāvan utpādanaya kaḷemu
Surah Al-Anbiya, Verse 11
فَلَمَّآ أَحَسُّواْ بَأۡسَنَآ إِذَا هُم مِّنۡهَا يَرۡكُضُونَ
ovunda dan̆ḍuvamē śabdaya æsū sæṇin (tamangē raṭa gama athæra damā) duvannaṭa paṭan gatha
Surah Al-Anbiya, Verse 12
لَا تَرۡكُضُواْ وَٱرۡجِعُوٓاْ إِلَىٰ مَآ أُتۡرِفۡتُمۡ فِيهِ وَمَسَٰكِنِكُمۡ لَعَلَّكُمۡ تُسۡـَٔلُونَ
(ē atara api ovunṭa) “oba noduvanu. oba itāmat āḍambarava (sæpa sampat vin̆dimin) vāsaya kaḷa obagē nives valaṭama oba āpasu yanu. ehi obaṭa hon̆din satkāra karanu læbiya hækiya!” (yayi pævasuvemu)
Surah Al-Anbiya, Verse 13
قَالُواْ يَٰوَيۡلَنَآ إِنَّا كُنَّا ظَٰلِمِينَ
eyaṭa ovun “apagē vināśayayi! niyata vaśayenma api sīmāva ikmavū (pāpatarayan bavaṭa) pat vūvemu” yayi kǣgæsūha
Surah Al-Anbiya, Verse 14
فَمَا زَالَت تِّلۡكَ دَعۡوَىٰهُمۡ حَتَّىٰ جَعَلۡنَٰهُمۡ حَصِيدًا خَٰمِدِينَ
ovungē ema kǣgæsīma kapā ganu læbū kum̆burak men (ovunva vināśa kara damā) noseḷavana sē vāḍi karavana turu dīrgha vanu æta
Surah Al-Anbiya, Verse 15
وَمَا خَلَقۡنَا ٱلسَّمَآءَ وَٱلۡأَرۡضَ وَمَا بَيۡنَهُمَا لَٰعِبِينَ
ahasda, bhūmiyada, ēvā atara æti dæyada (puhu) sellamak sa`dahā api nirmāṇaya kaḷē næta
Surah Al-Anbiya, Verse 16
لَوۡ أَرَدۡنَآ أَن نَّتَّخِذَ لَهۡوٗا لَّٱتَّخَذۡنَٰهُ مِن لَّدُنَّآ إِن كُنَّا فَٰعِلِينَ
api (puhu) sellakkārayeku vaśayen siṭa (sellam kaḷa yutuya yayi) api adahas kara siṭiyē nam, apa veta æti (apaṭa sudusu) dæya api gena ættemu
Surah Al-Anbiya, Verse 17
بَلۡ نَقۡذِفُ بِٱلۡحَقِّ عَلَى ٱلۡبَٰطِلِ فَيَدۡمَغُهُۥ فَإِذَا هُوَ زَاهِقٞۚ وَلَكُمُ ٱلۡوَيۡلُ مِمَّا تَصِفُونَ
esē nova! satyaya asatyaya mata vīsi karannemu. eya, (eyagē hisa) kaḍā bin̆da damannēya. pasuva eya vināśa vī yannēya. (mesē deviyan gæna ohuṭa bhāryayāvan æta yayida, daruvan æta yayida) oba pævasīmē hētuven obaṭa vināśayayi
Surah Al-Anbiya, Verse 18
وَلَهُۥ مَن فِي ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۚ وَمَنۡ عِندَهُۥ لَا يَسۡتَكۡبِرُونَ عَنۡ عِبَادَتِهِۦ وَلَا يَسۡتَحۡسِرُونَ
ahashida, bhūmiyehida æti siyalla ohuṭa ayat dæyayi! ohugē sannidhānayehi siṭiya hæki (malāyikāvarun vuvada kam næta, ovunda ohugē vahalūnya!) ovun ohuva nonæmada āḍambara bas edāḍannaṭa hō kammæli hō novannāha
Surah Al-Anbiya, Verse 19
يُسَبِّحُونَ ٱلَّيۡلَ وَٱلنَّهَارَ لَا يَفۡتُرُونَ
ovun rātriya dahavala nobalā (sǣma vēlāvanhidīma) ohuva suvi śuddha kara, praśaṁsā karaminma siṭinnāha
Surah Al-Anbiya, Verse 20
أَمِ ٱتَّخَذُوٓاْ ءَالِهَةٗ مِّنَ ٱلۡأَرۡضِ هُمۡ يُنشِرُونَ
bhūmiyehi æti dæya, movun devivarun vaśayen æra gannehu noveda! ēvā (maraṇayaṭa pat vūvanṭa) paṇa dennehuda
Surah Al-Anbiya, Verse 21
لَوۡ كَانَ فِيهِمَآ ءَالِهَةٌ إِلَّا ٱللَّهُ لَفَسَدَتَاۚ فَسُبۡحَٰنَ ٱللَّهِ رَبِّ ٱلۡعَرۡشِ عَمَّا يَصِفُونَ
ahashida, bhūmiyehida allāh hæra, venat devivarun siṭiyehu nam, ē dekama (bhēda binna vī) vināśa vī yannaṭa iḍa tibuṇi. arṣhi adhipati vana allāh, ovun varṇanā karana (mevæni) gatiguṇayangen itāmat pariśuddhavantayeki
Surah Al-Anbiya, Verse 22
لَا يُسۡـَٔلُ عَمَّا يَفۡعَلُ وَهُمۡ يُسۡـَٔلُونَ
ohu karana dæya gæna (æyi kaḷē? kumak nisā kaḷehidæyi?) kisivekuṭat ohugen praśna kaḷa nohækiya. (etaram nidahas, nivahal, balasampannayeki). ehet ohu nam, siyallanvama (ovungē kriyākārakam gæna) praśna kaḷa hækkeki
Surah Al-Anbiya, Verse 23
أَمِ ٱتَّخَذُواْ مِن دُونِهِۦٓ ءَالِهَةٗۖ قُلۡ هَاتُواْ بُرۡهَٰنَكُمۡۖ هَٰذَا ذِكۡرُ مَن مَّعِيَ وَذِكۡرُ مَن قَبۡلِيۚ بَلۡ أَكۡثَرُهُمۡ لَا يَعۡلَمُونَ ٱلۡحَقَّۖ فَهُم مُّعۡرِضُونَ
(nabiyē!) movun allāh novana dæya devivarun vaśayen gena ættehuda? (esē nam, ovunṭa) “mā samaga siṭinnangen dharmayada, maṭa pera siṭiyavungē dharmayanda (enam kurān, injīl, tavrāt) menna mē ættēya. (allāh novana dæya næmadīmaṭa) obagē sākṣīn oba gena enu” yayi kiyanu. ehet ovungen væḍi deneku satyaya nodæna pratiṣēpa karannāha
Surah Al-Anbiya, Verse 24
وَمَآ أَرۡسَلۡنَا مِن قَبۡلِكَ مِن رَّسُولٍ إِلَّا نُوحِيٓ إِلَيۡهِ أَنَّهُۥ لَآ إِلَٰهَ إِلَّآ أَنَا۠ فَٱعۡبُدُونِ
obaṭa pera api yævū dūtayinṭa “niyata vaśayenma māva misa, vena deviyeku næta. ebævin māvama oba namadinu” yayi api vahī dænum nodī næta
Surah Al-Anbiya, Verse 25
وَقَالُواْ ٱتَّخَذَ ٱلرَّحۡمَٰنُ وَلَدٗاۗ سُبۡحَٰنَهُۥۚ بَلۡ عِبَادٞ مُّكۡرَمُونَ
(esē tibiyadī) movun rahmān (malāyikāvarunva tamanṭa gæhænu) daruvan vaśayen æra gattēya yayi pavasannāha. ohu nam, itāmat pariśuddhavantayeki. (malāyikāvarun ohugē daruvan) nova; (ovun ohugē) gauravaṇīya vahalūnya
Surah Al-Anbiya, Verse 26
لَا يَسۡبِقُونَهُۥ بِٱلۡقَوۡلِ وَهُم بِأَمۡرِهِۦ يَعۡمَلُونَ
(ohugē sannidhānayehi) movun kisima vacanayak hō viruddhava katā nokarannāha. ohu kaḷa niyōgayan movun iṭu karaminma siṭinnāha
Surah Al-Anbiya, Verse 27
يَعۡلَمُ مَا بَيۡنَ أَيۡدِيهِمۡ وَمَا خَلۡفَهُمۡ وَلَا يَشۡفَعُونَ إِلَّا لِمَنِ ٱرۡتَضَىٰ وَهُم مِّنۡ خَشۡيَتِهِۦ مُشۡفِقُونَ
ovun idiriyē æti dæyada, pasupasin æti dæyada ohu hon̆din dannēya. ohu kæmati ayaṭa misa, vena kisivekuṭat movun mædihatva katā nokarannāha. ohuṭa biyen vevlaminma siṭinnāha
Surah Al-Anbiya, Verse 28
۞وَمَن يَقُلۡ مِنۡهُمۡ إِنِّيٓ إِلَٰهٞ مِّن دُونِهِۦ فَذَٰلِكَ نَجۡزِيهِ جَهَنَّمَۚ كَذَٰلِكَ نَجۡزِي ٱلظَّـٰلِمِينَ
ovungen kisivekut “allāh hæra, niyata vaśayenma mamat ek deviyeki” yayi pævasuvahot ohuṭa nirayama api phalavipāka bavaṭa dennemu. aparādhakaruvanṭa (ovun kavurun vuvada) mē andamaṭama api phalavipāka dennemu
Surah Al-Anbiya, Verse 29
أَوَلَمۡ يَرَ ٱلَّذِينَ كَفَرُوٓاْ أَنَّ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَ كَانَتَا رَتۡقٗا فَفَتَقۡنَٰهُمَاۖ وَجَعَلۡنَا مِنَ ٱلۡمَآءِ كُلَّ شَيۡءٍ حَيٍّۚ أَفَلَا يُؤۡمِنُونَ
ārambhayēdī ekaṭa ekkāsu vī tibuṇu ahasda, bhūmiyada apima venkara tæbuvemu yannada, paṇa æti sǣma dæyakma jalayen utpādanaya kaḷemu yannada, mema pratikṣēpa karannan avadhānaya kaḷa yutu novēda? (meya) ovun viśvāsa nokarannehuda
Surah Al-Anbiya, Verse 30
وَجَعَلۡنَا فِي ٱلۡأَرۡضِ رَوَٰسِيَ أَن تَمِيدَ بِهِمۡ وَجَعَلۡنَا فِيهَا فِجَاجٗا سُبُلٗا لَّعَلَّهُمۡ يَهۡتَدُونَ
bhūmiya minisun samaga æla novī siṭinu piṇisa, ehi kan̆du apima siṭevvemu. ovun (kæmati sthānayakaṭa) yanu piṇisa, ehi viśālavat pāravalda api æti kaḷemu
Surah Al-Anbiya, Verse 31
وَجَعَلۡنَا ٱلسَّمَآءَ سَقۡفٗا مَّحۡفُوظٗاۖ وَهُمۡ عَنۡ ءَايَٰتِهَا مُعۡرِضُونَ
ahasa ārakṣā sahita uḍuviyanak menda api nirmāṇaya kaḷemu. (mesē tibiyadī) ēvāyē æti sādhakayanda ovun pratikṣēpa karannāha
Surah Al-Anbiya, Verse 32
وَهُوَ ٱلَّذِي خَلَقَ ٱلَّيۡلَ وَٱلنَّهَارَ وَٱلشَّمۡسَ وَٱلۡقَمَرَۖ كُلّٞ فِي فَلَكٖ يَسۡبَحُونَ
ohuma rātriyada, dahavalada (æti kaḷēya). sūryayāda, candrayāda utpādanaya kaḷēya. mēvā ahasehi (tamangē sīmāvan tuḷa) pihinā yannēya
Surah Al-Anbiya, Verse 33
وَمَا جَعَلۡنَا لِبَشَرٖ مِّن قَبۡلِكَ ٱلۡخُلۡدَۖ أَفَإِيْن مِّتَّ فَهُمُ ٱلۡخَٰلِدُونَ
(nabiyē!) obaṭa pera, kisima minisekuṭa api maraṇayen tora jīvitayak æti kaḷē næta. ebævin oba maraṇayaṭa pat vū pasu movun sæmadā jīvatva siṭinnaṭa yannehuda
Surah Al-Anbiya, Verse 34
كُلُّ نَفۡسٖ ذَآئِقَةُ ٱلۡمَوۡتِۗ وَنَبۡلُوكُم بِٱلشَّرِّ وَٱلۡخَيۡرِ فِتۡنَةٗۖ وَإِلَيۡنَا تُرۡجَعُونَ
sǣma ātmayakma maraṇaya anivāryayenma at vin̆dinnāha. pin pav karana tatvayehi api obava (tabā) piriksannemu. pasuva oba apa vetama gena enu labannehuya
Surah Al-Anbiya, Verse 35
وَإِذَا رَءَاكَ ٱلَّذِينَ كَفَرُوٓاْ إِن يَتَّخِذُونَكَ إِلَّا هُزُوًا أَهَٰذَا ٱلَّذِي يَذۡكُرُ ءَالِهَتَكُمۡ وَهُم بِذِكۡرِ ٱلرَّحۡمَٰنِ هُمۡ كَٰفِرُونَ
(nabiyē!) pratikṣēpa karannan obava duṭuvahot “obagē devivarungē aḍupāḍukam pavasannā mohuda?”yi obava (genahæra dakvā taman tuḷa oba gæna) samaccal nokara siṭinnē næta. tavada ovun nam, rahmān (deviyan)gē nāmaya pævasīmada piḷikul karannāha
Surah Al-Anbiya, Verse 36
خُلِقَ ٱلۡإِنسَٰنُ مِنۡ عَجَلٖۚ سَأُوْرِيكُمۡ ءَايَٰتِي فَلَا تَسۡتَعۡجِلُونِ
minisā ikman vanneku vaśayenma utpādanaya karanu læba ættēya. (ebævin ovunṭa nabiyē! oba mesē pavasanu: “dan̆ḍuvama gæna vū) magē sādhakayan itāmat ikmanin obaṭa penvannemi. oba mā veta ikman novanu”
Surah Al-Anbiya, Verse 37
وَيَقُولُونَ مَتَىٰ هَٰذَا ٱلۡوَعۡدُ إِن كُنتُمۡ صَٰدِقِينَ
(ema pratikṣēpa karannan viśvāsavantayinṭa “dan̆ḍuvama pæmiṇēvi yayi) oba pævasīmehi satyavantayin nam, mema poronduva kavadā ennēda?”yi ovun vimasannāha
Surah Al-Anbiya, Verse 38
لَوۡ يَعۡلَمُ ٱلَّذِينَ كَفَرُواْ حِينَ لَا يَكُفُّونَ عَن وُجُوهِهِمُ ٱلنَّارَ وَلَا عَن ظُهُورِهِمۡ وَلَا هُمۡ يُنصَرُونَ
tamangē muhuṇuda, tamangē piṭa kon̆duda nirā ginnen ārakṣā kara gænīmaṭa nohækivada, tamanṭa udavvaṭa kisivekut nolæbīda, yana (ema avasthāva) mema pratikṣēpa karannan sthīra vaśayen viśvāsa kaḷa yutu novēda
Surah Al-Anbiya, Verse 39
بَلۡ تَأۡتِيهِم بَغۡتَةٗ فَتَبۡهَتُهُمۡ فَلَا يَسۡتَطِيعُونَ رَدَّهَا وَلَا هُمۡ يُنظَرُونَ
eya movun veta itāmat hadisiyenma pæmiṇa ovunva kaḷabalayaṭa pat karanu æta. eya etaram gaṇanayaṭa nogena athæra dæmīmaṭada ovunṭa nohækiya. movunṭa poḍiyak hō avakāśayakda denu nolæbē
Surah Al-Anbiya, Verse 40
وَلَقَدِ ٱسۡتُهۡزِئَ بِرُسُلٖ مِّن قَبۡلِكَ فَحَاقَ بِٱلَّذِينَ سَخِرُواْ مِنۡهُم مَّا كَانُواْ بِهِۦ يَسۡتَهۡزِءُونَ
(nabiyē!) obaṭa pera pæmiṇi (apagē) dūtayinda (mē andamaṭama saturan visin) samaccal karanu læbūha. ebævin ovun samaccal karamin siṭi dan̆ḍuvama ovunva vaṭa kara gatha
Surah Al-Anbiya, Verse 41
قُلۡ مَن يَكۡلَؤُكُم بِٱلَّيۡلِ وَٱلنَّهَارِ مِنَ ٱلرَّحۡمَٰنِۚ بَلۡ هُمۡ عَن ذِكۡرِ رَبِّهِم مُّعۡرِضُونَ
(nabiyē! movunṭa) “rātriyehi hō dahavalehi hō pæmiṇiya hæki rahmāngē dan̆ḍuvamen obava bērā gannē kavarekda?”yi oba vimasanu. ehet movun nam, tamangē deviyanva sihi kirīma sampūrṇayenma pratikṣēpa kara dæmūha
Surah Al-Anbiya, Verse 42
أَمۡ لَهُمۡ ءَالِهَةٞ تَمۡنَعُهُم مِّن دُونِنَاۚ لَا يَسۡتَطِيعُونَ نَصۡرَ أَنفُسِهِمۡ وَلَا هُم مِّنَّا يُصۡحَبُونَ
movunva (apagē dan̆ḍuvamen) væḷækvīmaṭa (śaktiyak æti) devivarun, apava hæra (vena kisivekut) ættēda? ovun (movunṭa udav kirima kesē vetat), tamanṭa tamanma udav kara gannaṭa hō śaktiyak næti dæyayi. ebævin apaṭa viruddhava ovunṭa udav kirīmaṭa hō nohæka
Surah Al-Anbiya, Verse 43
بَلۡ مَتَّعۡنَا هَـٰٓؤُلَآءِ وَءَابَآءَهُمۡ حَتَّىٰ طَالَ عَلَيۡهِمُ ٱلۡعُمُرُۗ أَفَلَا يَرَوۡنَ أَنَّا نَأۡتِي ٱلۡأَرۡضَ نَنقُصُهَا مِنۡ أَطۡرَافِهَآۚ أَفَهُمُ ٱلۡغَٰلِبُونَ
movunvada, movungē mutun mittanvada (dīrgha kālayak dakvā) suvaya vin̆dīmaṭa sælæssuvemu. ebævin movungē āyuṣa kālayada væḍi viya. (ebævin movun uṅa `gu vūvehuda?) niyata vaśayenma api movun vaṭā æti bhūmiya (krama kramayen) aḍu kara, (movunva sira kara)genama pæmiṇīma, movun duṭuvē nædda? movun apagen jayagrahaṇaya karannehuda
Surah Al-Anbiya, Verse 44
قُلۡ إِنَّمَآ أُنذِرُكُم بِٱلۡوَحۡيِۚ وَلَا يَسۡمَعُ ٱلصُّمُّ ٱلدُّعَآءَ إِذَا مَا يُنذَرُونَ
(nabiyē! ovunṭa “dan̆ḍuvama magin) mā obaṭa biya ganvā anaturu an̆gavannē vahī magin mā haṭa dænum dun dæyayi! (mā svayaṁva kisivak kīvē næta)” yayi oba pavasanu. (movun nam bihiran men siṭinnāha. ebævin) mema bihiranṭa biya ganvā anaturu æn̆gavūvada, eya ovun (savan) nodennāha
Surah Al-Anbiya, Verse 45
وَلَئِن مَّسَّتۡهُمۡ نَفۡحَةٞ مِّنۡ عَذَابِ رَبِّكَ لَيَقُولُنَّ يَٰوَيۡلَنَآ إِنَّا كُنَّا ظَٰلِمِينَ
obagē deviyangē dan̆ḍuvamehi tigæssīmak movunva sparśa kaḷā vuvada “apaṭa vināśayayi! (vināśayayi!) niyata vaśayenma apima apaṭa hāniyak kara gattemu!” yayi kǣgasanu æta
Surah Al-Anbiya, Verse 46
وَنَضَعُ ٱلۡمَوَٰزِينَ ٱلۡقِسۡطَ لِيَوۡمِ ٱلۡقِيَٰمَةِ فَلَا تُظۡلَمُ نَفۡسٞ شَيۡـٔٗاۖ وَإِن كَانَ مِثۡقَالَ حَبَّةٖ مِّنۡ خَرۡدَلٍ أَتَيۡنَا بِهَاۗ وَكَفَىٰ بِنَا حَٰسِبِينَ
viniścaya dinadī niværadi tarādiyakma api siṭuvannemu. kisima ātmayakaṭa (yamkisivak aḍu kara hō væḍi kara hō) aparādhayak karanu nolæbē. (pin, pav) ek aba æṭayaka pramāṇayak tibuṇā vuvada, eyada (kirā bælīmaṭa) gena ennemu. gaṇanaya kirīmaṭa apima pramāṇavatya. (vena kisivekugē udavvak apaṭa avaśya næta)
Surah Al-Anbiya, Verse 47
وَلَقَدۡ ءَاتَيۡنَا مُوسَىٰ وَهَٰرُونَ ٱلۡفُرۡقَانَ وَضِيَآءٗ وَذِكۡرٗا لِّلۡمُتَّقِينَ
(pin, pav deka) venkara dænviya hæki dharmayama mūsāṭada, hārūnṭada api dī tibunemu. eya ālōkamatvada, bhaya bhaktikayinṭa hon̆da ovadanak vaśayenda tibuni
Surah Al-Anbiya, Verse 48
ٱلَّذِينَ يَخۡشَوۡنَ رَبَّهُم بِٱلۡغَيۡبِ وَهُم مِّنَ ٱلسَّاعَةِ مُشۡفِقُونَ
(bhaya bhaktikayin) abhyantarayenda tamangē deviyanṭa biya vana atara paralova gænada ovun biya vī vēvalaminma siṭinu æta
Surah Al-Anbiya, Verse 49
وَهَٰذَا ذِكۡرٞ مُّبَارَكٌ أَنزَلۡنَٰهُۚ أَفَأَنتُمۡ لَهُۥ مُنكِرُونَ
meya (mema kurānaya) itāmat bhāgyavanta hon̆da ovadanak vannēya. meya apima pahaḷa kaḷemu. meya oba pratikṣēpa kara damannehuda
Surah Al-Anbiya, Verse 50
۞وَلَقَدۡ ءَاتَيۡنَآ إِبۡرَٰهِيمَ رُشۡدَهُۥ مِن قَبۡلُ وَكُنَّا بِهِۦ عَٰلِمِينَ
niyata vaśayenma api ibrāhīmṭa dænaṭamat hon̆da buddhiyak dī tibuṇemu. (eyaṭa ayat) ohugē gatiguṇa api hon̆din dæna siṭiyemu
Surah Al-Anbiya, Verse 51
إِذۡ قَالَ لِأَبِيهِ وَقَوۡمِهِۦ مَا هَٰذِهِ ٱلتَّمَاثِيلُ ٱلَّتِيٓ أَنتُمۡ لَهَا عَٰكِفُونَ
ohu tama piyāṭada tama janatāvaṭada “oba (itāmat unanduven) namadimin siṭina mema piḷirū kimekda? (kumak san̆dahā oba mēvā namadinnehuda?)”yi vimasū viṭa
Surah Al-Anbiya, Verse 52
قَالُواْ وَجَدۡنَآ ءَابَآءَنَا لَهَا عَٰبِدِينَ
ovun “apagē mutun mittan mēvā namadimin siṭinu api duṭuvemu. (ebævin apida ēvā namadinnemu)” yayi pævasūha
Surah Al-Anbiya, Verse 53
قَالَ لَقَدۡ كُنتُمۡ أَنتُمۡ وَءَابَآؤُكُمۡ فِي ضَلَٰلٖ مُّبِينٖ
(eyaṭa) ohu “niyata vaśayenma obat, obagē mutun mittanda pæhædili durmārgayehima siṭiyehuya” yayi pævasuvēya
Surah Al-Anbiya, Verse 54
قَالُوٓاْ أَجِئۡتَنَا بِٱلۡحَقِّ أَمۡ أَنتَ مِنَ ٱللَّـٰعِبِينَ
eyaṭa ovun “oba kumak hō satyaya vū puvatak apa veta genævit siṭinnehida? nætahot oba sellam karannehida?”yi vimasūha
Surah Al-Anbiya, Verse 55
قَالَ بَل رَّبُّكُمۡ رَبُّ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ ٱلَّذِي فَطَرَهُنَّ وَأَنَا۠ عَلَىٰ ذَٰلِكُم مِّنَ ٱلشَّـٰهِدِينَ
eyaṭa ohu “(esē) nova! ahasda bhūmiyada utpādanaya kaḷa deviyanma obagē (satyaya vū) deviyanya. ohuma ēvā siyalla (pera nidasunak nomætivama) utpādanaya kaḷa ayayi. meyaṭa mama ma obaṭa sākṣi vaśayen siṭinnemi” yayi pævasuvēya
Surah Al-Anbiya, Verse 56
وَتَٱللَّهِ لَأَكِيدَنَّ أَصۡنَٰمَكُم بَعۡدَ أَن تُوَلُّواْ مُدۡبِرِينَ
(tavada mehi siṭa) “oba āpasu hærī giya pasu, allāh mata sattakinma! obagē piḷirū valaṭa upakramayak kara harinnemi” (yayi pævasuvēya)
Surah Al-Anbiya, Verse 57
فَجَعَلَهُمۡ جُذَٰذًا إِلَّا كَبِيرٗا لَّهُمۡ لَعَلَّهُمۡ إِلَيۡهِ يَرۡجِعُونَ
(ē andamaṭama ovun giya pasu) ēvāyen viśāla piḷiruva hæra, (anit) siyalla kǣli kǣli valaṭa kaḍā bin̆da dæmuvēya. ovun (āpasu pæmiṇi pasu mē sambandhayen vibhāga kirīma san̆dahā) viśāla piḷiruva veta yanu æta (yayi eya pamaṇak kaḍā dæmuvē næta)
Surah Al-Anbiya, Verse 58
قَالُواْ مَن فَعَلَ هَٰذَا بِـَٔالِهَتِنَآ إِنَّهُۥ لَمِنَ ٱلظَّـٰلِمِينَ
(āpasu hærī pæmiṇa mema siddhiya duṭu) ovun “apagē devivarunva mē andamaṭama kaḷē kavarekda? niyata vaśayenma ohu imahat aparādhakaruveki” yayi pævasūha
Surah Al-Anbiya, Verse 59
قَالُواْ سَمِعۡنَا فَتٗى يَذۡكُرُهُمۡ يُقَالُ لَهُۥٓ إِبۡرَٰهِيمُ
eyaṭa (ovungen samaharek) “ek taruṇayeku mēvā gæna (edās) kiyamin siṭinu api savan dī ættemu. ohuṭa ibrāhīm yana namin han̆dunvanu læbē” yayi pævasūha
Surah Al-Anbiya, Verse 60
قَالُواْ فَأۡتُواْ بِهِۦ عَلَىٰٓ أَعۡيُنِ ٱلنَّاسِ لَعَلَّهُمۡ يَشۡهَدُونَ
eyaṭa ovun “esē nam, ohuva janatāva idiriyaṭa pamuṇuvanu. (ohu pavasana piḷituraṭa) siyallanma sākṣi vaśayen siṭiya yutuya” yayi pævasūha
Surah Al-Anbiya, Verse 61
قَالُوٓاْ ءَأَنتَ فَعَلۡتَ هَٰذَا بِـَٔالِهَتِنَا يَـٰٓإِبۡرَٰهِيمُ
(esē ibrāhīmva genævit ohuṭa) “ō ibrāhīm! apagē devivarunva mesē kaḷa aya obada?”yi vimasūha
Surah Al-Anbiya, Verse 62
قَالَ بَلۡ فَعَلَهُۥ كَبِيرُهُمۡ هَٰذَا فَسۡـَٔلُوهُمۡ إِن كَانُواْ يَنطِقُونَ
eyaṭa ohu “næta. mēvāyē viśāla piḷiruva menna mehi tikhenavā noveda, meyayi karannaṭa ættē! (kæḍī tikhena) mēvāṭa katā karannaṭa hæki dæya bavaṭa ættē nam, ēvāgenma vimasanu!” yayi pævasuvēya
Surah Al-Anbiya, Verse 63
فَرَجَعُوٓاْ إِلَىٰٓ أَنفُسِهِمۡ فَقَالُوٓاْ إِنَّكُمۡ أَنتُمُ ٱلظَّـٰلِمُونَ
ovun (meyaṭa piḷituru dīmaṭa nohækiva amihiriva) taman tuḷa (keneku anekāṭa) “niyata vaśayenma obamaya (mevāṭa devivarun yayi pavasā) aparādha kaḷē” yayi kiyā gatha
Surah Al-Anbiya, Verse 64
ثُمَّ نُكِسُواْ عَلَىٰ رُءُوسِهِمۡ لَقَدۡ عَلِمۡتَ مَا هَـٰٓؤُلَآءِ يَنطِقُونَ
pasuva (læjjāvaṭa patva ṭika velāvak) hisa pahataṭa heḷā siṭimin (ibrāhīmṭa) “mēvā katā nokarannēya yanna niyata vaśayenma oba dannehiya! (esē tibiyadī mēvāyen vimasana men apa veta kesē nam pavasannehida?)”yi pævasūha
Surah Al-Anbiya, Verse 65
قَالَ أَفَتَعۡبُدُونَ مِن دُونِ ٱللَّهِ مَا لَا يَنفَعُكُمۡ شَيۡـٔٗا وَلَا يَضُرُّكُمۡ
eyaṭa ohu “obaṭa kisima hon̆dak hō narakak hō kirīmaṭa śaktiyak næti allāh novana (mē) dæyada oba namadinnē
Surah Al-Anbiya, Verse 66
أُفّٖ لَّكُمۡ وَلِمَا تَعۡبُدُونَ مِن دُونِ ٱللَّهِۚ أَفَلَا تَعۡقِلُونَ
“cī, cī, cī! obaṭa vināśayayi! oba namadina allāh novana mē dæyaṭada vināśayayi! (kimekda, mepamaṇa dæyakvat) oba dæna gata yutu novēda?”yi pævasuvēya
Surah Al-Anbiya, Verse 67
قَالُواْ حَرِّقُوهُ وَٱنصُرُوٓاْ ءَالِهَتَكُمۡ إِن كُنتُمۡ فَٰعِلِينَ
eyaṭa ovun (tamangē minisunṭa) “oba kumak hō dæyak karannehu nam, mohuva ginnē damā puḷussā, obagē devivarun venuven paḷi ganu” yayi pævasūha
Surah Al-Anbiya, Verse 68
قُلۡنَا يَٰنَارُ كُونِي بَرۡدٗا وَسَلَٰمًا عَلَىٰٓ إِبۡرَٰهِيمَ
(ē andamaṭama ovun ibrāhīmva gini valakaṭa vīsi kaḷa viṭa, ginnaṭa) “ō ginna! ibrāhīmṭa suvaya dena andamaṭa oba sisil vanu!” yayi api kīvemu
Surah Al-Anbiya, Verse 69
وَأَرَادُواْ بِهِۦ كَيۡدٗا فَجَعَلۡنَٰهُمُ ٱلۡأَخۡسَرِينَ
ovun ibrāhīmṭa hāniyak kirīmaṭa adahas kaḷaha. ehet api ovunvama parājitayin bavaṭa pat kaḷemu
Surah Al-Anbiya, Verse 70
وَنَجَّيۡنَٰهُ وَلُوطًا إِلَى ٱلۡأَرۡضِ ٱلَّتِي بَٰرَكۡنَا فِيهَا لِلۡعَٰلَمِينَ
api ohuvada (ohugē sahōdarayāgē put) lutvada bērāgena, melovadīma imahat bhāgyaya lat (bayitul mukaddas namæti) raṭaṭa genævit sēndu kaḷemu
Surah Al-Anbiya, Verse 71
وَوَهَبۡنَا لَهُۥٓ إِسۡحَٰقَ وَيَعۡقُوبَ نَافِلَةٗۖ وَكُلّٗا جَعَلۡنَا صَٰلِحِينَ
tavada api ohuṭa (ohugē) illīmak nomætivama ishākṭada yākūbṭada dayāva pahaḷa kaḷemu. movun siyallanvama hon̆da vahalūn bavaṭada api pat kaḷemu
Surah Al-Anbiya, Verse 72
وَجَعَلۡنَٰهُمۡ أَئِمَّةٗ يَهۡدُونَ بِأَمۡرِنَا وَأَوۡحَيۡنَآ إِلَيۡهِمۡ فِعۡلَ ٱلۡخَيۡرَٰتِ وَإِقَامَ ٱلصَّلَوٰةِ وَإِيتَآءَ ٱلزَّكَوٰةِۖ وَكَانُواْ لَنَا عَٰبِدِينَ
tavada apagē niyōgayan (janatāvaṭa) labā dī, ṛju mārgaya dænum diya hæki pradhānīn bavaṭada movunva pat kaḷemu. tavada dæhæmi kāraṇāvan karana menda, salātaya nokaḍavā salāt karana menda, sakāt gevamin siṭina menda, movunṭa vahī magin api dænum dunnemu. movun siyallanma apavama namadimin siṭiyaha
Surah Al-Anbiya, Verse 73
وَلُوطًا ءَاتَيۡنَٰهُ حُكۡمٗا وَعِلۡمٗا وَنَجَّيۡنَٰهُ مِنَ ٱلۡقَرۡيَةِ ٱلَّتِي كَانَت تَّعۡمَلُ ٱلۡخَبَـٰٓئِثَۚ إِنَّهُمۡ كَانُواْ قَوۡمَ سَوۡءٖ فَٰسِقِينَ
lutvada (nabivarayeku bavaṭa pat kara) ohuṭa gnānayada, adhyāpanayada labā dī, napuru kāraṇāvan karamin siṭi raṭinda api ohuva bērā gattemu. niyata vaśayenma ema raṭavæsiyan (minisungen) itāmat napuru janatāvak vaśayenda, imahat pāpatarayan vaśayenda siṭiyaha
Surah Al-Anbiya, Verse 74
وَأَدۡخَلۡنَٰهُ فِي رَحۡمَتِنَآۖ إِنَّهُۥ مِنَ ٱلصَّـٰلِحِينَ
api ohuva apagē dayāvehi ætuḷu kaḷemu. niyata vaśayenma ohu hon̆da vahalūngen keneku vaśayenma siṭiyēya
Surah Al-Anbiya, Verse 75
وَنُوحًا إِذۡ نَادَىٰ مِن قَبۡلُ فَٱسۡتَجَبۡنَا لَهُۥ فَنَجَّيۡنَٰهُ وَأَهۡلَهُۥ مِنَ ٱلۡكَرۡبِ ٱلۡعَظِيمِ
nūhuvada (nabivarayeku vaśayen yævvemu). ohu īṭa pera karamin siṭi prārthanāva ohu venuven api bāra gena, ohuvada ohugē pavulē udaviyada imahat amārukamen bērā gattemu
Surah Al-Anbiya, Verse 76
وَنَصَرۡنَٰهُ مِنَ ٱلۡقَوۡمِ ٱلَّذِينَ كَذَّبُواْ بِـَٔايَٰتِنَآۚ إِنَّهُمۡ كَانُواْ قَوۡمَ سَوۡءٖ فَأَغۡرَقۡنَٰهُمۡ أَجۡمَعِينَ
apagē āyāvan boru kaḷa janatāvaṭa viruddhava ohuṭa api udav kaḷemu. niyata vaśayenma ovunda, itāmat napuru janatāvak vaśayenma siṭiyaha. ebævin ovun siyallanvama (jala gælmehi) gilvā dæmuvemu
Surah Al-Anbiya, Verse 77
وَدَاوُۥدَ وَسُلَيۡمَٰنَ إِذۡ يَحۡكُمَانِ فِي ٱلۡحَرۡثِ إِذۡ نَفَشَتۡ فِيهِ غَنَمُ ٱلۡقَوۡمِ وَكُنَّا لِحُكۡمِهِمۡ شَٰهِدِينَ
dāvūdvada, suleyimānvada (apagē dūtayin vaśayen yævvemu). samahara janatāvagē eḷuvan (anungē) bōga rātriyehi ulā kǣma gæna ovun tīndu dun avasthāvēdī, ovungē tīnduva api avadhānaya karamin siṭiyemu
Surah Al-Anbiya, Verse 78
فَفَهَّمۡنَٰهَا سُلَيۡمَٰنَۚ وَكُلًّا ءَاتَيۡنَا حُكۡمٗا وَعِلۡمٗاۚ وَسَخَّرۡنَا مَعَ دَاوُۥدَ ٱلۡجِبَالَ يُسَبِّحۡنَ وَٱلطَّيۡرَۚ وَكُنَّا فَٰعِلِينَ
viniścaya kirīmehi (dāvudṭada, ohugē put suleyimānṭada atarē mata bhēda æti vū avasthāvedī), api suleyimānṭa ehi sādhāraṇaya pæhædili kara dunnemu. movun dedenāṭama (tīndu dīmē) dænumada, gnānayada api labā dī tibunemu. kan̆duda, pakṣīnda, dāvudṭa vasan̆ga kara dunnemu. ēvā ohu samaga suviśuddha kara gāyanā kaḷaha. apima (mē siyalla) kaḷemu
Surah Al-Anbiya, Verse 79
وَعَلَّمۡنَٰهُ صَنۡعَةَ لَبُوسٖ لَّكُمۡ لِتُحۡصِنَكُم مِّنۢ بَأۡسِكُمۡۖ فَهَلۡ أَنتُمۡ شَٰكِرُونَ
oba (kenekuṭa keneku) yuddha karana viṭa, (sidu vana hella, pihi ādiyē tuvālavalin) obava bērā gata hæki paḷiha sǣdīmaṭa api ohuṭa uganvā dunnemu. mē venuven oba kṛtagna vannehuda
Surah Al-Anbiya, Verse 80
وَلِسُلَيۡمَٰنَ ٱلرِّيحَ عَاصِفَةٗ تَجۡرِي بِأَمۡرِهِۦٓ إِلَى ٱلۡأَرۡضِ ٱلَّتِي بَٰرَكۡنَا فِيهَاۚ وَكُنَّا بِكُلِّ شَيۡءٍ عَٰلِمِينَ
suleyimānṭa vēgavat suḷan̆gada, (api vasan̆ga kara dunnemu). eya ohugē niyōgayaṭa anuva bhāgyaya lat raṭaṭa (ohuva) gena yanu æta. sǣma kāraṇāvakma api dæna siṭiyemu
Surah Al-Anbiya, Verse 81
وَمِنَ ٱلشَّيَٰطِينِ مَن يَغُوصُونَ لَهُۥ وَيَعۡمَلُونَ عَمَلٗا دُونَ ذَٰلِكَۖ وَكُنَّا لَهُمۡ حَٰفِظِينَ
muhudehi kimidī (mutu, pabaḷu væni dæya gena) ā hæki ṣeyitānvarunva (api ohuṭa vasan̆ga kara dī tibunemu). mē hæra, (ohuṭa avaśyaya vū) bohomayak væḍa kaṭayutuda ēvā karamin siṭiyaha. apima ēvā avadhānaya kara balamin siṭiyemu
Surah Al-Anbiya, Verse 82
۞وَأَيُّوبَ إِذۡ نَادَىٰ رَبَّهُۥٓ أَنِّي مَسَّنِيَ ٱلضُّرُّ وَأَنتَ أَرۡحَمُ ٱلرَّـٰحِمِينَ
ayiyūbvada, (api apagē dūtayā vaśayen yævvemu). ohu tama deviyanṭa “niyata vaśayenma asanīpayak māva pīḍā karamin ættēya. (eya paha kara harinu mænava!). oba nam, dayābaravantayingen imahat dayābaravantayeki” yayi prārthanā kaḷa avasthāvēdī
Surah Al-Anbiya, Verse 83
فَٱسۡتَجَبۡنَا لَهُۥ فَكَشَفۡنَا مَا بِهِۦ مِن ضُرّٖۖ وَءَاتَيۡنَٰهُ أَهۡلَهُۥ وَمِثۡلَهُم مَّعَهُمۡ رَحۡمَةٗ مِّنۡ عِندِنَا وَذِكۡرَىٰ لِلۡعَٰبِدِينَ
api ohugē prārthanāva bāragena, pīḍā karamin tibū asanīpayada paha kara, ohugē pavulada api ohuṭa labā dī apagē dayāven nævatat ē vagēma saṁkhyāvak (ohuṭa pavulak vaśayen) labā dunnemu. meya (apava) namadinnanṭada (apa veta prārthanā karannanṭada) hon̆da væṭahīmak labā dennak bavaṭa ættēya
Surah Al-Anbiya, Verse 84
وَإِسۡمَٰعِيلَ وَإِدۡرِيسَ وَذَا ٱلۡكِفۡلِۖ كُلّٞ مِّنَ ٱلصَّـٰبِرِينَ
ismāyīlvada, idrīsvada, dulkiblūvada (api apagē dūtayin vaśayen yævvemu). movun siyallanma (tamanṭa æti vū amārukam vin̆da darāgena) ivasilivantayin vaśayen siṭiyaha
Surah Al-Anbiya, Verse 85
وَأَدۡخَلۡنَٰهُمۡ فِي رَحۡمَتِنَآۖ إِنَّهُم مِّنَ ٱلصَّـٰلِحِينَ
ebævin movun siyallanvama apagē dayāvehi ekkāsu kara gattemu. mandayat niyata vaśayenma movun siyallanma hon̆da vahalūnya
Surah Al-Anbiya, Verse 86
وَذَا ٱلنُّونِ إِذ ذَّهَبَ مُغَٰضِبٗا فَظَنَّ أَن لَّن نَّقۡدِرَ عَلَيۡهِ فَنَادَىٰ فِي ٱلظُّلُمَٰتِ أَن لَّآ إِلَٰهَ إِلَّآ أَنتَ سُبۡحَٰنَكَ إِنِّي كُنتُ مِنَ ٱلظَّـٰلِمِينَ
(yūnus nabi vana) dunnūnvada (apagē dūtayeku bavaṭa pat kaḷemu. tama janatāvagen ǣt vī) ohu kōpayen yutuva piṭamaṁ vū avasthāvēdī, (api ohuva allā gænīmaṭa) ohu kerehi apaṭa śaktiyak nætæyi sitā gattēya. (ebævin ohuva māḷuveku gila gænīmaṭa sælæssuvemu. māḷuvāgē kusē) andhakārayē siṭi ohu (apaṭa) “oba hæra næmadumaṭa yutu himiyeku vena kisivekut næta. oba itāmat pariśuddhavantayeki. niyata vaśayenma mā nam, aparādhakaruvangen keneku bavaṭa pat vunemi. (mā haṭa samāva dī dayāva pahaḷa karanu mænava!)” yayi prārthanā kaḷēya
Surah Al-Anbiya, Verse 87
فَٱسۡتَجَبۡنَا لَهُۥ وَنَجَّيۡنَٰهُ مِنَ ٱلۡغَمِّۚ وَكَذَٰلِكَ نُـۨجِي ٱلۡمُؤۡمِنِينَ
api ohugē prārthanaya bāragena, (ohugē itāmat dukmusu) dukgæhæṭa valinda api ohuva bērā gattemu. mesēma (amārukamehi pæṭaḷī apa veta prārthanā karana) viśvāsavantayinvada api bērā gannemu
Surah Al-Anbiya, Verse 88
وَزَكَرِيَّآ إِذۡ نَادَىٰ رَبَّهُۥ رَبِّ لَا تَذَرۡنِي فَرۡدٗا وَأَنتَ خَيۡرُ ٱلۡوَٰرِثِينَ
sækariyiyāvada, (dūtayeku vaśayen yævvemu). ohu tama deviyanṭa “magē deviyanē! oba māva (daruvangen tora) tanikaḍayeku bavaṭa pat nokaranu! oba nam urumakkārayingen itāmat usasvantayeki” yayi prārthanā kaḷa avasthāvēdī
Surah Al-Anbiya, Verse 89
فَٱسۡتَجَبۡنَا لَهُۥ وَوَهَبۡنَا لَهُۥ يَحۡيَىٰ وَأَصۡلَحۡنَا لَهُۥ زَوۡجَهُۥٓۚ إِنَّهُمۡ كَانُواْ يُسَٰرِعُونَ فِي ٱلۡخَيۡرَٰتِ وَيَدۡعُونَنَا رَغَبٗا وَرَهَبٗاۖ وَكَانُواْ لَنَا خَٰشِعِينَ
api ohugē prārthanāva bāragena, (van̆dabhāvayehi siṭi) ohugē bhāryayāva (gæb gænīmaṭa) sudussiyak bavaṭa pat kara, yahyāva ohuṭa (daruveku vaśayen) labā dunnemu. niyata vaśayenma movun siyallanma dæhæmi kāraṇāvan kirīmehi kenekuṭa keneku idiriyen siṭiyaha. (apagē dayāvaṭa) kæmættenda (dan̆ḍuvamaṭa) biyenda apa veta prārthanā karamin siṭiyaha. movun siyallanma apa veta manasa tuḷin biya bætimatvada siṭiyaha
Surah Al-Anbiya, Verse 90
وَٱلَّتِيٓ أَحۡصَنَتۡ فَرۡجَهَا فَنَفَخۡنَا فِيهَا مِن رُّوحِنَا وَجَعَلۡنَٰهَا وَٱبۡنَهَآ ءَايَةٗ لِّلۡعَٰلَمِينَ
tamangē pativata ārakṣā kara gat (maryam namæt)tiyavada (oba matak kara denu. apagē dūtayā vana jibrīl magin) ehi (æyagē garbhayehi) apagē prāṇayangen (ek prāṇayak) api pimm̆bemu. æyavada ægē putaṇuvanvada lōkavāsīnṭa ek sādhakayak bavaṭada pat kaḷemu
Surah Al-Anbiya, Verse 91
إِنَّ هَٰذِهِۦٓ أُمَّتُكُمۡ أُمَّةٗ وَٰحِدَةٗ وَأَنَا۠ رَبُّكُمۡ فَٱعۡبُدُونِ
(viśvāsavantayini!) oba siyallanma (ekama dharmayak anugamanaya karana) ekama (ummat - sahōdaratvayen yut) samūhayakaṭa ayat ayayi. (mehi kisima bhēdayak næta). oba siyallanṭama deviyan mā ekkeneki! ebævin māvama oba namadinu
Surah Al-Anbiya, Verse 92
وَتَقَطَّعُوٓاْ أَمۡرَهُم بَيۡنَهُمۡۖ كُلٌّ إِلَيۡنَا رَٰجِعُونَ
ehet movun, taman tuḷa (bhēda binna vī) koṭas gaṇanāvakaṭa khedī giyaha. movun siyallanma apa veta āpasu pæmiṇiya yutu ayayi
Surah Al-Anbiya, Verse 93
فَمَن يَعۡمَلۡ مِنَ ٱلصَّـٰلِحَٰتِ وَهُوَ مُؤۡمِنٞ فَلَا كُفۡرَانَ لِسَعۡيِهِۦ وَإِنَّا لَهُۥ كَٰتِبُونَ
ebævin (movungen) kavurun viśvāsaya tabā dæhæmi kāraṇāvan karannōda, ovungē utsāhaya niśphala novanu æta. niyata vaśayenma api ovunva saṭahan karamin siṭinnemu
Surah Al-Anbiya, Verse 94
وَحَرَٰمٌ عَلَىٰ قَرۡيَةٍ أَهۡلَكۡنَٰهَآ أَنَّهُمۡ لَا يَرۡجِعُونَ
api kumana raṭavæsiyanva vināśa kara dæmuvemuda, ovun niyata vaśayenma (lovaṭa) kisi kalekat āpasu ennēma næta yayi niyama vī ættēya
Surah Al-Anbiya, Verse 95
حَتَّىٰٓ إِذَا فُتِحَتۡ يَأۡجُوجُ وَمَأۡجُوجُ وَهُم مِّن كُلِّ حَدَبٖ يَنسِلُونَ
yājūj, mājūj samūhayanṭa mārgaya vivṛta karanu læbuvahot ovun sǣma kan̆du mudunakinma (vatura galā ennāk men) galā bæsa (lovehi vividha pradēśayanhida eya itāmat sīghrayen visirī) yannāha
Surah Al-Anbiya, Verse 96
وَٱقۡتَرَبَ ٱلۡوَعۡدُ ٱلۡحَقُّ فَإِذَا هِيَ شَٰخِصَةٌ أَبۡصَٰرُ ٱلَّذِينَ كَفَرُواْ يَٰوَيۡلَنَا قَدۡ كُنَّا فِي غَفۡلَةٖ مِّنۡ هَٰذَا بَلۡ كُنَّا ظَٰلِمِينَ
(yuga avasānaya gæna vū) satya poronduva ḷan̆gā viya. (eya pæmiṇena viṭa, eya dakina) pratikṣēpa karannangē æs æruṇu æruṇu ākārayaṭama tikheṇu æta. (tavada ovun) ‘apaṭa vināśayayi! niyata vaśayenma api mē gæna kaṇagāṭu novana aya vaśayenma hin̆dimin, apaṭa apima hāniyak kara gattemu!” (yayi viḷāpa nagannāha)
Surah Al-Anbiya, Verse 97
إِنَّكُمۡ وَمَا تَعۡبُدُونَ مِن دُونِ ٱللَّهِ حَصَبُ جَهَنَّمَ أَنتُمۡ لَهَا وَٰرِدُونَ
(ē samagama ovunṭa) “niyata vaśayenma obat allāh hæra, (oba) namadimin siṭi dæyada nirayehi dara koṭan vaśayen siṭinnehuya. oba siyallanma ehi yā yutuva ættēya” (yayi kiyanu læbē)
Surah Al-Anbiya, Verse 98
لَوۡ كَانَ هَـٰٓؤُلَآءِ ءَالِهَةٗ مَّا وَرَدُوهَاۖ وَكُلّٞ فِيهَا خَٰلِدُونَ
(ovun namadimin siṭi) mēvā (satya) devivarun vaśayen tibunē nam, nirayaṭa pæmiṇennēma næta. ehet ovun siyallanma (nirayaṭa tallū karanu læba) sadākal ehi ræn̆dī siṭinu æta
Surah Al-Anbiya, Verse 99
لَهُمۡ فِيهَا زَفِيرٞ وَهُمۡ فِيهَا لَا يَسۡمَعُونَ
ehi ovun iki bin̆da bin̆da (būruveku men) edāḍavanu æta. (vena kisivekugē śabdayak hō) ehi ovungē kaṇaṭa væṭennē næta
Surah Al-Anbiya, Verse 100
إِنَّ ٱلَّذِينَ سَبَقَتۡ لَهُم مِّنَّا ٱلۡحُسۡنَىٰٓ أُوْلَـٰٓئِكَ عَنۡهَا مُبۡعَدُونَ
dænaṭamat apa visin kavurun haṭa niyata vaśayenma pin liyanu læba ættēda, ovun eyin (ema nirayen) itāmat ǣtin siṭinu æta
Surah Al-Anbiya, Verse 101
لَا يَسۡمَعُونَ حَسِيسَهَاۖ وَهُمۡ فِي مَا ٱشۡتَهَتۡ أَنفُسُهُمۡ خَٰلِدُونَ
ehi karadarakārī śabdayada ovun tamangē kaṇvalin noasannāha. tavada ovun taman kæmati vana sæpa sampat (svargayehi) sadākal bukti vin̆diminma siṭinu æta
Surah Al-Anbiya, Verse 102
لَا يَحۡزُنُهُمُ ٱلۡفَزَعُ ٱلۡأَكۡبَرُ وَتَتَلَقَّىٰهُمُ ٱلۡمَلَـٰٓئِكَةُ هَٰذَا يَوۡمُكُمُ ٱلَّذِي كُنتُمۡ تُوعَدُونَ
(paralovadī æti vana) imahat tigæssīmada ovunva dukaṭa pat karannē næta. (ē atara) malāyikāvarun ovunva sādarayen piḷigena “obaṭa porondu dena lada (hon̆da) dinaya meyayi” (yayi śūbhāraṁci pavasannāha)
Surah Al-Anbiya, Verse 103
يَوۡمَ نَطۡوِي ٱلسَّمَآءَ كَطَيِّ ٱلسِّجِلِّ لِلۡكُتُبِۚ كَمَا بَدَأۡنَآ أَوَّلَ خَلۡقٖ نُّعِيدُهُۥۚ وَعۡدًا عَلَيۡنَآۚ إِنَّا كُنَّا فَٰعِلِينَ
liyana lada lipiya hakuḷannāk men ahasa hakuḷana dinadī paḷamuvæni varaṭa api ovunva utpādanaya kaḷa ākārayaṭama (edinadī) api (ovunṭa paṇa dī) ovunva punarutthānaya karannemu. eya apa kerehi anivāryayen kaḷa yutu poronduvak vannēya. niyata vaśayenma api (eya) anivāryayenma karannemu
Surah Al-Anbiya, Verse 104
وَلَقَدۡ كَتَبۡنَا فِي ٱلزَّبُورِ مِنۢ بَعۡدِ ٱلذِّكۡرِ أَنَّ ٱلۡأَرۡضَ يَرِثُهَا عِبَادِيَ ٱلصَّـٰلِحُونَ
niyata vaśayenma api sabūr namæti dharmayehi hon̆da ovadan valin pasu liyanu læba ættemu. “niyata vaśayenma bhūmiya apagē vahalūngen hon̆da gati pævatum ættavunma urumakkārayin vannāha” yaya
Surah Al-Anbiya, Verse 105
إِنَّ فِي هَٰذَا لَبَلَٰغٗا لِّقَوۡمٍ عَٰبِدِينَ
(deviyanvama) namadina janatāvaṭa niyata vaśayenma mehi hon̆da subhāraṁciyak ættēya
Surah Al-Anbiya, Verse 106
وَمَآ أَرۡسَلۡنَٰكَ إِلَّا رَحۡمَةٗ لِّلۡعَٰلَمِينَ
(nabiyē!) api obava lōkavāsī siyallanṭama ek varaprasādayak vaśayenma yavā ættemu
Surah Al-Anbiya, Verse 107
قُلۡ إِنَّمَا يُوحَىٰٓ إِلَيَّ أَنَّمَآ إِلَٰهُكُمۡ إِلَٰهٞ وَٰحِدٞۖ فَهَلۡ أَنتُم مُّسۡلِمُونَ
(ebævin) oba mesē pavasanu: “mā haṭa vahī pahaḷa kara ættē ‘obagē deviyan ekama ekkeneki’ yanuvenya. ebævin oba ohuṭa sampūrṇayenma avanata vī kaṭayutu karannehuda?”
Surah Al-Anbiya, Verse 108
فَإِن تَوَلَّوۡاْ فَقُلۡ ءَاذَنتُكُمۡ عَلَىٰ سَوَآءٖۖ وَإِنۡ أَدۡرِيٓ أَقَرِيبٌ أَم بَعِيدٞ مَّا تُوعَدُونَ
“tavada oba pratikṣēpa kaḷā vuvada, mā (magē dūta mehevara) oba siyallanṭama samāna vana sē genahæra dækvūvemi. obaṭa biya ganvanu labana dan̆ḍuvama (anivāyyayenma pæmiṇennēya. ehet eya) samīpayehi ættēda, durin ættēda yanna mā nodannemi” yayi pavasanu mænava
Surah Al-Anbiya, Verse 109
إِنَّهُۥ يَعۡلَمُ ٱلۡجَهۡرَ مِنَ ٱلۡقَوۡلِ وَيَعۡلَمُ مَا تَكۡتُمُونَ
“niyata vaśayenma (magē deviyan) oba (muvin) śabda nagā katā kirīmada, (obagē hṛdayanhi eyaṭa venasva) san̆gavā tabā æti dæyada, dæna gannēya”
Surah Al-Anbiya, Verse 110
وَإِنۡ أَدۡرِي لَعَلَّهُۥ فِتۡنَةٞ لَّكُمۡ وَمَتَٰعٌ إِلَىٰ حِينٖ
“tavada (metek dan̆ḍuvam nokara obava) ṭika kalak suvaya bukti vin̆dina sē athæra damā tibīma, obava piriksumaṭa lak kirīmaṭada, nædda yanna mā nodannemi”
Surah Al-Anbiya, Verse 111
قَٰلَ رَبِّ ٱحۡكُم بِٱلۡحَقِّۗ وَرَبُّنَا ٱلرَّحۡمَٰنُ ٱلۡمُسۡتَعَانُ عَلَىٰ مَا تَصِفُونَ
(tavada) oba mesē pavasanu: “magē deviyanē! (maṭat mema pratikṣēpa karannanṭat atarē) oba sādhāraṇa tīnduvak labā denu mænava!” ‘apē deviyanma imahat dayābaravantayeki. obagē (boru) kiyamanvalaṭa viruddhava ohu vetama udav upakāra illā siṭinnemu”
Surah Al-Anbiya, Verse 112