Surah Saba - Nepali Translation by Ahl Al Hadith Central Society Of Nepal
ٱلۡحَمۡدُ لِلَّهِ ٱلَّذِي لَهُۥ مَا فِي ٱلسَّمَٰوَٰتِ وَمَا فِي ٱلۡأَرۡضِ وَلَهُ ٱلۡحَمۡدُ فِي ٱلۡأٓخِرَةِۚ وَهُوَ ٱلۡحَكِيمُ ٱلۡخَبِيرُ
Sampūrṇa praśansā allāhakai lāgi hun. Jō ki tī sabai kurākō svāmī hō, juna ākāśaharūmā chan ra jē dharatīmā cha. Ra ākhiratamā pani usaikō lāgi praśansā cha. Ra ū ṭhūlō tatvadarśī ra sarvajña cha
Surah Saba, Verse 1
يَعۡلَمُ مَا يَلِجُ فِي ٱلۡأَرۡضِ وَمَا يَخۡرُجُ مِنۡهَا وَمَا يَنزِلُ مِنَ ٱلسَّمَآءِ وَمَا يَعۡرُجُ فِيهَاۚ وَهُوَ ٱلرَّحِيمُ ٱلۡغَفُورُ
Jō dharatīmuni jāncha ra jō tyasabāṭa bāhira niskancha ra jējati ākāśabāṭa tala jharcha, ra jō jati tyasamāthi caḍhcha (uklancha) ū sabai jāndacha, ra ū atyanta dayālu kṣamāśīla cha
Surah Saba, Verse 2
وَقَالَ ٱلَّذِينَ كَفَرُواْ لَا تَأۡتِينَا ٱلسَّاعَةُۖ قُلۡ بَلَىٰ وَرَبِّي لَتَأۡتِيَنَّكُمۡ عَٰلِمِ ٱلۡغَيۡبِۖ لَا يَعۡزُبُ عَنۡهُ مِثۡقَالُ ذَرَّةٖ فِي ٱلسَّمَٰوَٰتِ وَلَا فِي ٱلۡأَرۡضِ وَلَآ أَصۡغَرُ مِن ذَٰلِكَ وَلَآ أَكۡبَرُ إِلَّا فِي كِتَٰبٖ مُّبِينٖ
Kāphiraharūlē bhandachanḥ ki kiyāmatakō samaya ‘‘hāmīmāthi ā'um̐daina’’. Tapā'ī bhanidinus malā'ī mērō pālanakartākō kasama, tyō timīharūmāthi avaśya ā'unēcha. Allāhalā'ī jō anrtayāmī cha adr̥śyakō jñāna cha, kaṇa barābarakō sānō tinō kurā pani usabāṭa lukēkō chaina, ākāśaharūmā ra nata dharatīmā nata tyōbhandā sānō kunai kurā ra na ṭhūlō. Sabai kurāharū spaṣṭa kitābamā aṅkita chan
Surah Saba, Verse 3
لِّيَجۡزِيَ ٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّـٰلِحَٰتِۚ أُوْلَـٰٓئِكَ لَهُم مَّغۡفِرَةٞ وَرِزۡقٞ كَرِيمٞ
Tāki usalē unīharūlā'ī rāmrō puraskāra dē'ōs, jasalē īmāna lyā'ē ra asala karma gardairahē. Yinai hun jasakō nimti kṣamā ra sam'mānita jīvikā cha
Surah Saba, Verse 4
وَٱلَّذِينَ سَعَوۡ فِيٓ ءَايَٰتِنَا مُعَٰجِزِينَ أُوْلَـٰٓئِكَ لَهُمۡ عَذَابٞ مِّن رِّجۡزٍ أَلِيمٞ
Ra jasalē hāmrā āyātaharūlā'ī māta garna prayāsa garē, tinai hun jasakō nimti sāhrai nai narāmrō prakārakō duḥkhad yātanā cha
Surah Saba, Verse 5
وَيَرَى ٱلَّذِينَ أُوتُواْ ٱلۡعِلۡمَ ٱلَّذِيٓ أُنزِلَ إِلَيۡكَ مِن رَّبِّكَ هُوَ ٱلۡحَقَّ وَيَهۡدِيٓ إِلَىٰ صِرَٰطِ ٱلۡعَزِيزِ ٱلۡحَمِيدِ
Ra jasalā'ī jñāna cha, unīharūlē svayam dēkhnēchan ki jē jati tapā'īṅkō pālanahārakō tarphabāṭa tapā'ītira avatarita bha'ēkō cha, tyahī nai satya hō, ra allāha jō sarvaśakti sampanna, ra viśēṣatāvālā cha tinalā'ī sōjhō mārga dēkhā'um̐cha
Surah Saba, Verse 6
وَقَالَ ٱلَّذِينَ كَفَرُواْ هَلۡ نَدُلُّكُمۡ عَلَىٰ رَجُلٖ يُنَبِّئُكُمۡ إِذَا مُزِّقۡتُمۡ كُلَّ مُمَزَّقٍ إِنَّكُمۡ لَفِي خَلۡقٖ جَدِيدٍ
Ra kāphiraharūlē bhanē (ā'ū) ‘‘hāmīlē timīlā'ī ē'uṭā yastō mānisakō bārēmā bhanauṁ, jasalē timīlā'ī yō khabara di'irahēcha ki jaba timī bilkulai naṣṭa bha'isaknēchau taba phēri timī punaḥ jīvita hunēchau’’
Surah Saba, Verse 7
أَفۡتَرَىٰ عَلَى ٱللَّهِ كَذِبًا أَم بِهِۦ جِنَّةُۢۗ بَلِ ٱلَّذِينَ لَا يُؤۡمِنُونَ بِٱلۡأٓخِرَةِ فِي ٱلۡعَذَابِ وَٱلضَّلَٰلِ ٱلۡبَعِيدِ
(hāmī bhandainauṁ ki) kē usalē allāhamāthi jhūṭhō dōṣārōpaṇa garēkō cha, vā tyasalā'ī kēhī unmāda cha? Vāstavikatā yō cha juna mānisaharūlē ākhiratamā viśvāsa gardainan, unīharū sajāya pā'unēvālā ra mārgavicalanamā chan
Surah Saba, Verse 8
أَفَلَمۡ يَرَوۡاْ إِلَىٰ مَا بَيۡنَ أَيۡدِيهِمۡ وَمَا خَلۡفَهُم مِّنَ ٱلسَّمَآءِ وَٱلۡأَرۡضِۚ إِن نَّشَأۡ نَخۡسِفۡ بِهِمُ ٱلۡأَرۡضَ أَوۡ نُسۡقِطۡ عَلَيۡهِمۡ كِسَفٗا مِّنَ ٱلسَّمَآءِۚ إِنَّ فِي ذَٰلِكَ لَأٓيَةٗ لِّكُلِّ عَبۡدٖ مُّنِيبٖ
Kē unīharūlē āphnō agāḍi pachāḍi ākāśa ra dharatīlā'ī dēkhēnan? Hāmīlē cāhēkō avasthāmā unīharūlā'ī dharatīmā (dhansā'una) gāḍna sakchauṁ vā unīmāthi ākāśabāṭa kēhī ṭukrāharū khasālna sakchauṁ. Niścaya nai yasamā ē'uṭā pramāṇa cha, pratyēka tyasa mānisakō lāgi jō hr̥dayabāṭa pravr̥tta huncha
Surah Saba, Verse 9
۞وَلَقَدۡ ءَاتَيۡنَا دَاوُۥدَ مِنَّا فَضۡلٗاۖ يَٰجِبَالُ أَوِّبِي مَعَهُۥ وَٱلطَّيۡرَۖ وَأَلَنَّا لَهُ ٱلۡحَدِيدَ
Ra hāmīlē dā'ūda (alaihis'salāma) māthi āphnō tarphabāṭa kr̥pā garēkā chauṁ ‘‘hē parvataharū usakō sāthamā guṇagānalā'ī pratidhvanita gara, ra paṅkṣīharū timīharūlē pani’’. Ra hāmīlē usakō nimti phalāmalā'ī narama banā'idiyauṁ
Surah Saba, Verse 10
أَنِ ٱعۡمَلۡ سَٰبِغَٰتٖ وَقَدِّرۡ فِي ٱلسَّرۡدِۖ وَٱعۡمَلُواْ صَٰلِحًاۖ إِنِّي بِمَا تَعۡمَلُونَ بَصِيرٞ
Tāki timī ‘‘pūrā kavacaharū banā'ihāla ra kaḍ'̔īharūlā'ī sahī anumānalē jōḍa.’’ Ra timī sabai rāmrō karma gara. Niścita māna ki jē–jati timīlē gardaichau, tyasalā'ī ma dēkhdaichu
Surah Saba, Verse 11
وَلِسُلَيۡمَٰنَ ٱلرِّيحَ غُدُوُّهَا شَهۡرٞ وَرَوَاحُهَا شَهۡرٞۖ وَأَسَلۡنَا لَهُۥ عَيۡنَ ٱلۡقِطۡرِۖ وَمِنَ ٱلۡجِنِّ مَن يَعۡمَلُ بَيۡنَ يَدَيۡهِ بِإِذۡنِ رَبِّهِۦۖ وَمَن يَزِغۡ مِنۡهُمۡ عَنۡ أَمۡرِنَا نُذِقۡهُ مِنۡ عَذَابِ ٱلسَّعِيرِ
Ra ‘‘sulaimānakō’’ nimti hāmīlē vāyulā'ī baśībhūta garidi'ēkā thiyauṁ. Yasakō bihānakō abhiṣṭa ēka mahinākō bāṭō hunthyō ra sām̐jhakō abhiṣṭa pani (ēka mahinākō thiyō) ra hāmīlē usakō nimti paglēkō tām̐bākō srōta bagā'idiyauṁ ra jinnaharūmadhyēbāṭa pani kēhīlā'ī (usakō baśībhūta garidi'ēkā thiyauṁ). Jasalē āphnō pālanakartākō anujñālē usakō agāḍi kāma gardathē. (Ādēśa thiyōḥ) ‘‘ki unīharūmadhyē jasalē hāmrō ādēśakō ullaṅghana gardacha usalā'ī hāmīlē prajvalita āgōkō svāda cakhā'unēchauṁ’’
Surah Saba, Verse 12
يَعۡمَلُونَ لَهُۥ مَا يَشَآءُ مِن مَّحَٰرِيبَ وَتَمَٰثِيلَ وَجِفَانٖ كَٱلۡجَوَابِ وَقُدُورٖ رَّاسِيَٰتٍۚ ٱعۡمَلُوٓاْ ءَالَ دَاوُۥدَ شُكۡرٗاۚ وَقَلِيلٞ مِّنۡ عِبَادِيَ ٱلشَّكُورُ
Sulaimānalē cāhēkō kurā jinnātaharūlē tayāra gardathē. Udāharaṇakō lāgi kilāharū ra pratimāharū ra ṭhūlō ḍēkcījastā talāba ra cūl'hōmā aḍī rahanē ḍēkcī. Hē dā'ūdakā santati mērō kr̥tajñatā jñāpana garna asala karma gara! Ra mērā sēvakaharūmā kr̥tajñatā jñāpana garnēharū thōrai hunchan’’
Surah Saba, Verse 13
فَلَمَّا قَضَيۡنَا عَلَيۡهِ ٱلۡمَوۡتَ مَا دَلَّهُمۡ عَلَىٰ مَوۡتِهِۦٓ إِلَّا دَآبَّةُ ٱلۡأَرۡضِ تَأۡكُلُ مِنسَأَتَهُۥۖ فَلَمَّا خَرَّ تَبَيَّنَتِ ٱلۡجِنُّ أَن لَّوۡ كَانُواْ يَعۡلَمُونَ ٱلۡغَيۡبَ مَا لَبِثُواْ فِي ٱلۡعَذَابِ ٱلۡمُهِينِ
Ani jaba hāmīlē unakō mr̥tyukō nimti ādēśa diyauṁ ta tī jinnaharūlā'ī usakō mr̥tyukō samācāra kasailē di'ēna ghunakīrā bāhēka jasalē usakō laṭhṭhīlā'ī khā'irākhēkō thiyō. Ani jaba unī khasihālē, taba jinnaharūlē thāhā pā'ē ki yadi unī parōkṣakā kurā jānnēvālā bha'ēkō bha'ē yasa apamānajanaka yātanāmā parirākhnē thi'ēnan
Surah Saba, Verse 14
لَقَدۡ كَانَ لِسَبَإٖ فِي مَسۡكَنِهِمۡ ءَايَةٞۖ جَنَّتَانِ عَن يَمِينٖ وَشِمَالٖۖ كُلُواْ مِن رِّزۡقِ رَبِّكُمۡ وَٱشۡكُرُواْ لَهُۥۚ بَلۡدَةٞ طَيِّبَةٞ وَرَبٌّ غَفُورٞ
Sabākā jātibandhukō lāgi unīharūkō nivāsasthānamā nai allāhakō śaktikō ē'uṭā niśānī thiyō. Unakō bāyām̐ ra dāyām̐ du'īvaṭā bagaicā thi'ē hāmīlē unalā'ī ādēśa di'ēkā thiyauṁ ki ‘‘āphnō pālanakartālē di'ēkō jīvikā khā'ū, ra usaprati ābhāra prakaṭa gara. Yō śahara pani rāmrō ra pālanakartā pani kṣamāśīla’’ cha
Surah Saba, Verse 15
فَأَعۡرَضُواْ فَأَرۡسَلۡنَا عَلَيۡهِمۡ سَيۡلَ ٱلۡعَرِمِ وَبَدَّلۡنَٰهُم بِجَنَّتَيۡهِمۡ جَنَّتَيۡنِ ذَوَاتَيۡ أُكُلٍ خَمۡطٖ وَأَثۡلٖ وَشَيۡءٖ مِّن سِدۡرٖ قَلِيلٖ
Kintu tinīharūlē dhyāna di'ēnan ani hāmīlē unīharūmāthi ṭhūlō bāḍhī paṭhā'idiyauṁ ra unīharūkō du'īṭai bagain̄cākō saṭṭāmā unīharūlā'ī du'iṭā arkai bagain̄cāharū diyauṁ, jasakā phalaharū bēsvāda thi'ē ra jasamā kēhī jhyā'u thi'ē ra kēhī jharabayaraharū thi'ē
Surah Saba, Verse 16
ذَٰلِكَ جَزَيۡنَٰهُم بِمَا كَفَرُواْۖ وَهَلۡ نُجَٰزِيٓ إِلَّا ٱلۡكَفُورَ
Yō pratiphala hāmīlē unīharūlā'ī unīharūkō avajñākō kāraṇalē diyauṁ. Yastō pratiphala ta hāmīlē ṭhūlā ṭhūlā kr̥taghna mānisalā'ī nai dinchauṁ
Surah Saba, Verse 17
وَجَعَلۡنَا بَيۡنَهُمۡ وَبَيۡنَ ٱلۡقُرَى ٱلَّتِي بَٰرَكۡنَا فِيهَا قُرٗى ظَٰهِرَةٗ وَقَدَّرۡنَا فِيهَا ٱلسَّيۡرَۖ سِيرُواْ فِيهَا لَيَالِيَ وَأَيَّامًا ءَامِنِينَ
Ra hāmīlē unīharūkō ra tī bastīharūkō bīcamā jasalā'ī hāmīlē barakata (puraskāra) di'ēkā thiyauṁ kēhī aru bastīharū abāda garāyauṁ juna sārvajanika rūpalē prakaṭa thi'ē ra tinīharūmā unamā yātrākā abhiṣṭaharū ṭhīka anumānamā rākhyauṁ ‘‘unīharūmā rātadina niścinta bha'ī hiṇḍaḍula gara.’’
Surah Saba, Verse 18
فَقَالُواْ رَبَّنَا بَٰعِدۡ بَيۡنَ أَسۡفَارِنَا وَظَلَمُوٓاْ أَنفُسَهُمۡ فَجَعَلۡنَٰهُمۡ أَحَادِيثَ وَمَزَّقۡنَٰهُمۡ كُلَّ مُمَزَّقٍۚ إِنَّ فِي ذَٰلِكَ لَأٓيَٰتٖ لِّكُلِّ صَبَّارٖ شَكُورٖ
Kintu unīharūlē bhanēḥ ‘‘hē hāmrō pālanakartā hāmrā yātrāharūlā'ī dūrastha banā'idē'ū. Unīharūlē svayam āphūmāthi nai āphnō kubhalō garē. Tyasakāraṇa hāmīlē (unīharūlā'ī naṣṭa garēra) unīharūlā'ī kathā banā'idiyauṁ, ra unīharūlā'ī bilkula chinna bhinna garidiyauṁ. Niścaya nai yasamā pratyēka ṭhūlō dhairyavān, kr̥tajñakō nimti dhērai śikṣāharū chan
Surah Saba, Verse 19
وَلَقَدۡ صَدَّقَ عَلَيۡهِمۡ إِبۡلِيسُ ظَنَّهُۥ فَٱتَّبَعُوهُ إِلَّا فَرِيقٗا مِّنَ ٱلۡمُؤۡمِنِينَ
Ra ibalīsalē (śaitākō nāyakalē) unakō viṣayamā āphnō anumāna satya sābita garēra dēkhā'idiyō ra īmānavālāharūkō ē'uṭā samūha bāhēka unīharū sabai usaikō anuyāyī banē
Surah Saba, Verse 20
وَمَا كَانَ لَهُۥ عَلَيۡهِم مِّن سُلۡطَٰنٍ إِلَّا لِنَعۡلَمَ مَن يُؤۡمِنُ بِٱلۡأٓخِرَةِ مِمَّنۡ هُوَ مِنۡهَا فِي شَكّٖۗ وَرَبُّكَ عَلَىٰ كُلِّ شَيۡءٍ حَفِيظٞ
Yadyapi śaitānakō unīharūmāthi kunai jōḍa ra dabāva thi'ēna, kintu yō yasakāraṇa ki hāmīlē prakaṭa garauṁ unīharūlā'ī jō ākhiratamāthi īmāna rākhdachan unīharūbāṭa jō usakō bārēmā kunai sandēhamā parirākhēkā chan. Ra tapā'īṅkō pālanahāra pratyēka kurākō sanrakṣaka cha
Surah Saba, Verse 21
قُلِ ٱدۡعُواْ ٱلَّذِينَ زَعَمۡتُم مِّن دُونِ ٱللَّهِ لَا يَمۡلِكُونَ مِثۡقَالَ ذَرَّةٖ فِي ٱلسَّمَٰوَٰتِ وَلَا فِي ٱلۡأَرۡضِ وَمَا لَهُمۡ فِيهِمَا مِن شِرۡكٖ وَمَا لَهُۥ مِنۡهُم مِّن ظَهِيرٖ
Bhanidinus ‘‘ki allāhabāhēka jasa–jasalā'ī timīlē (pūjya) ṭhāndachau, tinīharū sabalā'ī pukārēra hēra. Tinīharūmadhyē kasailā'ī ākāśaharūmā ra pr̥thvīmā ē'uṭā kaṇabharī pani kunai kurākō adhikāra chaina ra na tī duvaimā unakō kunai sājhēdārī cha ra na unīharūmadhyē kunai usakō sahāyaka cha’’
Surah Saba, Verse 22
وَلَا تَنفَعُ ٱلشَّفَٰعَةُ عِندَهُۥٓ إِلَّا لِمَنۡ أَذِنَ لَهُۥۚ حَتَّىٰٓ إِذَا فُزِّعَ عَن قُلُوبِهِمۡ قَالُواْ مَاذَا قَالَ رَبُّكُمۡۖ قَالُواْ ٱلۡحَقَّۖ وَهُوَ ٱلۡعَلِيُّ ٱلۡكَبِيرُ
Usakahām̐ kasaikō siphāriśa lāgdaina, kintu usakō mātra jasalā'ī usalē anumati di'ēkō cha. Yahām̐sam'ma ki jaba unakā hr̥dayaharūbāṭa ghabarāhaṭa samāpta garincha, ta tinīharūlē sōdhchanḥ ki ‘‘timrō pālanakartālē kē bhan'yō’’? (Phariśtāharūlē) javāpha dinchan ki ‘‘satya bhanēkō cha! Ra tyō atyanta ucca ra mahān cha’’
Surah Saba, Verse 23
۞قُلۡ مَن يَرۡزُقُكُم مِّنَ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۖ قُلِ ٱللَّهُۖ وَإِنَّآ أَوۡ إِيَّاكُمۡ لَعَلَىٰ هُدًى أَوۡ فِي ضَلَٰلٖ مُّبِينٖ
Sōdhnus ki ‘‘timīlā'ī ākāśaharūbāṭa ra dharatībāṭa kasalē jīvikā pradāna gardacha’’? Svayam javāpha dinus ‘‘ki allāha’’. Hēra hāmī vā timī yā ta sōjhō bāṭōmā chauṁ, vā khullamakhullā mārgavicalanamā
Surah Saba, Verse 24
قُل لَّا تُسۡـَٔلُونَ عَمَّآ أَجۡرَمۡنَا وَلَا نُسۡـَٔلُ عَمَّا تَعۡمَلُونَ
Bhannus ki ‘‘juna aparādha hāmīlē garēkā chauṁ, tyasabāpata sōdhapūcha timīsita hunēchaina ra na ta tyasa kurākō sōdhapūcha hāmīsita hunēcha juna timīlē garirākhēkā chau.’’
Surah Saba, Verse 25
قُلۡ يَجۡمَعُ بَيۡنَنَا رَبُّنَا ثُمَّ يَفۡتَحُ بَيۡنَنَا بِٱلۡحَقِّ وَهُوَ ٱلۡفَتَّاحُ ٱلۡعَلِيمُ
Tinalā'ī khabara garidinus ki ‘‘hāmrō pālanakartālē hāmī sabailā'ī ēkatrita garnēcha ani ‘‘hāmrōbīca ṭhīka–ṭhīka phaisalā garidinēcha. Uhī nai rāmrō phaisalā garnēvālā ra atyanta jñānavān cha’’
Surah Saba, Verse 26
قُلۡ أَرُونِيَ ٱلَّذِينَ أَلۡحَقۡتُم بِهِۦ شُرَكَآءَۖ كَلَّاۚ بَلۡ هُوَ ٱللَّهُ ٱلۡعَزِيزُ ٱلۡحَكِيمُ
Bhannus ‘‘malā'ī pani unīharūlā'ī dēkhā'ū, jasalā'ī timīlē sājhēdāra banā'ī allāhasam̐ga sanlagna garēkā chau.’’ Kōhī hō'ina, baru uhī (ēklō) allāha atyanta adhipatyaśālī, tatvadarśī cha
Surah Saba, Verse 27
وَمَآ أَرۡسَلۡنَٰكَ إِلَّا كَآفَّةٗ لِّلنَّاسِ بَشِيرٗا وَنَذِيرٗا وَلَٰكِنَّ أَكۡثَرَ ٱلنَّاسِ لَا يَعۡلَمُونَ
(Hē muham'mada sallallāhō alaihē vasallama) hāmīlē tapā'īnlā'ī sabai mānisaharūkō lāgi śubhasūcanā dinēvālā ra sāvadhāna garnēvālā banā'ēra paṭhā'ēkā hauṁ, kintu yō satya hō ki dhērai mānisaharūlē bujhdainan
Surah Saba, Verse 28
وَيَقُولُونَ مَتَىٰ هَٰذَا ٱلۡوَعۡدُ إِن كُنتُمۡ صَٰدِقِينَ
Sōdhchan ki yadi timī sām̐cō hau bhanē yō (kayāmatakō) vacana kahilē pūrā hunēcha’’
Surah Saba, Verse 29
قُل لَّكُم مِّيعَادُ يَوۡمٖ لَّا تَسۡتَـٔۡخِرُونَ عَنۡهُ سَاعَةٗ وَلَا تَسۡتَقۡدِمُونَ
javāpha dinus ki tyasakō nimti ēka viśēṣa dinakō avadhi nirdhārita cha, jasabāṭa na ēkachina timī pachi haṭnē chau na agāḍi baḍhnēchau’’
Surah Saba, Verse 30
وَقَالَ ٱلَّذِينَ كَفَرُواْ لَن نُّؤۡمِنَ بِهَٰذَا ٱلۡقُرۡءَانِ وَلَا بِٱلَّذِي بَيۡنَ يَدَيۡهِۗ وَلَوۡ تَرَىٰٓ إِذِ ٱلظَّـٰلِمُونَ مَوۡقُوفُونَ عِندَ رَبِّهِمۡ يَرۡجِعُ بَعۡضُهُمۡ إِلَىٰ بَعۡضٍ ٱلۡقَوۡلَ يَقُولُ ٱلَّذِينَ ٱسۡتُضۡعِفُواْ لِلَّذِينَ ٱسۡتَكۡبَرُواْ لَوۡلَآ أَنتُمۡ لَكُنَّا مُؤۡمِنِينَ
Juna mānisaharūlē inkāra garē unīharūlē bhanchanḥ ‘‘hāmīlē yasa kura'ānalā'ī kadāpi mānnē chainauṁ ra tī (kitābaharū) juna yasabhandā agāḍikā chan. Hē ām̐khāvālāharū kyā rāmrō hunē thiyō timī tyasabēlā dēkhnē bha'ē jaba atyācārīharū āphnō pālanakartākō agāḍi ubhyā'inēchan ra āpasamā ēka arkāmāthi dōṣārōpaṇa garirākhnēchan. Kamajōra mānisaharūlē ṭhūlā mānisaharūsam̐ga bhannēchanḥ ‘‘yadi timīharū nabha'ēkō bha'ē hāmī avaśya nai īmānavālā hunē thiyauṁ.’’
Surah Saba, Verse 31
قَالَ ٱلَّذِينَ ٱسۡتَكۡبَرُواْ لِلَّذِينَ ٱسۡتُضۡعِفُوٓاْ أَنَحۡنُ صَدَدۡنَٰكُمۡ عَنِ ٱلۡهُدَىٰ بَعۡدَ إِذۡ جَآءَكُمۖ بَلۡ كُنتُم مُّجۡرِمِينَ
Tī ṭhūlā mānisaharūlē kamajōra mānisaharūlā'ī javāpha dinē chan ki ‘‘kē hāmīlē timīharūlā'ī nasīhata (upadēśa) ā'isakēpachi pani tyasa mārgabāṭa rōkēkā thiyauṁ, (hō'ina) baru timī āphai nai aparādhī thiyau.’’
Surah Saba, Verse 32
وَقَالَ ٱلَّذِينَ ٱسۡتُضۡعِفُواْ لِلَّذِينَ ٱسۡتَكۡبَرُواْ بَلۡ مَكۡرُ ٱلَّيۡلِ وَٱلنَّهَارِ إِذۡ تَأۡمُرُونَنَآ أَن نَّكۡفُرَ بِٱللَّهِ وَنَجۡعَلَ لَهُۥٓ أَندَادٗاۚ وَأَسَرُّواْ ٱلنَّدَامَةَ لَمَّا رَأَوُاْ ٱلۡعَذَابَۚ وَجَعَلۡنَا ٱلۡأَغۡلَٰلَ فِيٓ أَعۡنَاقِ ٱلَّذِينَ كَفَرُواْۖ هَلۡ يُجۡزَوۡنَ إِلَّا مَا كَانُواْ يَعۡمَلُونَ
Kamajōraharūlē yasakō prati'uttaramā ṭhūlāsita bhannēchanḥ ‘‘(hō'ina) baru (timrō)’’ rātadinakō ṣaḍayantraharūlē allāhasita hāmīlē kuphra garnu ra timrō ādēśalē usakō sājhēdāra banā'unu nai hāmrō anāsthākō kāraṇa ban'yō. Ra jaba tinīharūlē sajāya dēkhnēchan ta āphnō manamā lajjita hunēchan. Ra hāmīlē kāphiraharūkō ghām̐ṭīmā (tauka) paṭṭā hālidinēchauṁ. Juna karma tinīharūlē gardathē, mātra tyasaikō pratiphala pā'unēchan
Surah Saba, Verse 33
وَمَآ أَرۡسَلۡنَا فِي قَرۡيَةٖ مِّن نَّذِيرٍ إِلَّا قَالَ مُتۡرَفُوهَآ إِنَّا بِمَآ أُرۡسِلۡتُم بِهِۦ كَٰفِرُونَ
Ra hāmīlē juna bastīmā pani kunai sacētakartā paṭhāyauṁ ta tyahām̐kā sampanna mānisaharūlē yahī nai bhanē ki, jē jati timīlā'ī di'ēra paṭhā'iyō, hāmīlē tyasalā'ī mānnēvālā chainauṁ
Surah Saba, Verse 34
وَقَالُواْ نَحۡنُ أَكۡثَرُ أَمۡوَٰلٗا وَأَوۡلَٰدٗا وَمَا نَحۡنُ بِمُعَذَّبِينَ
Ra (yō pani) bhanē ki ‘‘hāmīsita dhērai mālasampatti ra santānaharū chan ra hāmīlā'ī sajāya hunēchaina’’
Surah Saba, Verse 35
قُلۡ إِنَّ رَبِّي يَبۡسُطُ ٱلرِّزۡقَ لِمَن يَشَآءُ وَيَقۡدِرُ وَلَٰكِنَّ أَكۡثَرَ ٱلنَّاسِ لَا يَعۡلَمُونَ
Bhanidinus ki ‘‘niḥsandēha mērō pālanakartālē jasakō nimti cāhancha, jīvikālā'ī pracūra garidincha ra (jasakō nimti cāhancha) saṅkucita garidincha. Tara dhērai mānisaharūlē bujhdainan’’
Surah Saba, Verse 36
وَمَآ أَمۡوَٰلُكُمۡ وَلَآ أَوۡلَٰدُكُم بِٱلَّتِي تُقَرِّبُكُمۡ عِندَنَا زُلۡفَىٰٓ إِلَّا مَنۡ ءَامَنَ وَعَمِلَ صَٰلِحٗا فَأُوْلَـٰٓئِكَ لَهُمۡ جَزَآءُ ٱلضِّعۡفِ بِمَا عَمِلُواْ وَهُمۡ فِي ٱلۡغُرُفَٰتِ ءَامِنُونَ
Ra na timrā dhanasampatti ra nata timrā santānaharū yastā chan jasalē timīlā'ī hāmīsita darjāmā nikaṭa garidi'un. Hō, jōsukailē īmāna lyā'ē ra rāmrō karma garē ta yastā mānisaharūkō nimti tyasalē garēkō karmakō du'īguṇā badalā cha, ra unīharū māthillō tahakā kakṣaharūmā niścintatāpūrvaka rahanēchan
Surah Saba, Verse 37
وَٱلَّذِينَ يَسۡعَوۡنَ فِيٓ ءَايَٰتِنَا مُعَٰجِزِينَ أُوْلَـٰٓئِكَ فِي ٱلۡعَذَابِ مُحۡضَرُونَ
Ra juna mānisaharū hāmrā āyataharūkō samakakṣatā nimti prayāsarata rahanchan, unīharū lyā'i'ēra yātanāgrasta garinēchan
Surah Saba, Verse 38
قُلۡ إِنَّ رَبِّي يَبۡسُطُ ٱلرِّزۡقَ لِمَن يَشَآءُ مِنۡ عِبَادِهِۦ وَيَقۡدِرُ لَهُۥۚ وَمَآ أَنفَقۡتُم مِّن شَيۡءٖ فَهُوَ يُخۡلِفُهُۥۖ وَهُوَ خَيۡرُ ٱلرَّـٰزِقِينَ
Bhanidinus ki ‘‘mērō pālanakartā āphnā sēvakaharūmadhyē jasakō nimti cāhancha, jīvikā pharākilō gardacha ra jasakō lāgi cāhancha saṅkucita garidincha. Ra jējati timīlē allāhakō bāṭōmā kharca garyau, tyasakō saṭṭā timīlā'ī pūrā pūrā pratiphala dinēcha. Ra ū sabaibhandā rāmrō jīvikā dinēvālā hō’’
Surah Saba, Verse 39
وَيَوۡمَ يَحۡشُرُهُمۡ جَمِيعٗا ثُمَّ يَقُولُ لِلۡمَلَـٰٓئِكَةِ أَهَـٰٓؤُلَآءِ إِيَّاكُمۡ كَانُواْ يَعۡبُدُونَ
Ra juna dina usalē yī sabailā'ī ēkatrita garnēcha, ani phariśtāharūsita bhannēchaḥ ki ‘‘kē yī mānisaharūlē timīlā'ī pūjā gardathē’’
Surah Saba, Verse 40
قَالُواْ سُبۡحَٰنَكَ أَنتَ وَلِيُّنَا مِن دُونِهِمۖ بَلۡ كَانُواْ يَعۡبُدُونَ ٱلۡجِنَّۖ أَكۡثَرُهُم بِهِم مُّؤۡمِنُونَ
unīharūlē bhannēchanḥ ‘‘pavitra chau timī, hāmrō nikaṭatākō madhura sambandha ta timīsitai cha, unīharūsita hō'ina, baru kurā yō cha ki unīharūlē jinnaharūkō pūjā garnēgardathē, unīharūmadhyē dhērailē tinīharūmāthi nai viśvāsa gardathē’’
Surah Saba, Verse 41
فَٱلۡيَوۡمَ لَا يَمۡلِكُ بَعۡضُكُمۡ لِبَعۡضٖ نَّفۡعٗا وَلَا ضَرّٗا وَنَقُولُ لِلَّذِينَ ظَلَمُواْ ذُوقُواْ عَذَابَ ٱلنَّارِ ٱلَّتِي كُنتُم بِهَا تُكَذِّبُونَ
‘‘Ataḥ āja nata timī paraspara ēka arkālā'ī lābha puryā'unē adhikāra rākhdachau ra nata hānikō’’. Ra hāmīlē tī atyācārīharūsita bhannē chauṁ kiḥ ‘‘aba tyasa āgōkō yātanākō svāda cākha, jasalā'ī timīlē asatya bhandai ā'ēkā chau.’’
Surah Saba, Verse 42
وَإِذَا تُتۡلَىٰ عَلَيۡهِمۡ ءَايَٰتُنَا بَيِّنَٰتٖ قَالُواْ مَا هَٰذَآ إِلَّا رَجُلٞ يُرِيدُ أَن يَصُدَّكُمۡ عَمَّا كَانَ يَعۡبُدُ ءَابَآؤُكُمۡ وَقَالُواْ مَا هَٰذَآ إِلَّآ إِفۡكٞ مُّفۡتَرٗىۚ وَقَالَ ٱلَّذِينَ كَفَرُواْ لِلۡحَقِّ لَمَّا جَآءَهُمۡ إِنۡ هَٰذَآ إِلَّا سِحۡرٞ مُّبِينٞ
Unīharūlā'ī jaba hāmrā spaṣṭa āyataharū paḍhēra sunā'incha. Ta unīharū bhandachanḥ ki yō ta mātra yastō vyakti hō jasalē timīlā'ī timrō purkhākā pūjyaharūbāṭa rōkna cāhancha. Bhandachanḥ ‘‘yō ta ē'uṭā managaḍhanta asatya hō.’’ Ra unakō pāsamā satya ā'isakēpachi pani unīharū, bhanihālēḥ ‘‘yō ta ē'uṭā pratyakṣa jādū hō.’’
Surah Saba, Verse 43
وَمَآ ءَاتَيۡنَٰهُم مِّن كُتُبٖ يَدۡرُسُونَهَاۖ وَمَآ أَرۡسَلۡنَآ إِلَيۡهِمۡ قَبۡلَكَ مِن نَّذِيرٖ
Ra yī makkābāsīharūlā'ī hāmīlē nata kitābaharū diyauṁ, jasalā'ī yinīharūlē paḍhun ra na tapā'īmbhandā pahilā unīharūtira kunai sacētaka paṭhā'ēkā thiyauṁ
Surah Saba, Verse 44
وَكَذَّبَ ٱلَّذِينَ مِن قَبۡلِهِمۡ وَمَا بَلَغُواْ مِعۡشَارَ مَآ ءَاتَيۡنَٰهُمۡ فَكَذَّبُواْ رُسُلِيۖ فَكَيۡفَ كَانَ نَكِيرِ
Ra unīharūbhandā pahilākā mānisaharūlē pani hāmrō kurālā'ī jhūṭhā ṭhaharā'ēkā thi'ē ra jējati hāmīlē unīharūlā'ī di'ēkā thiyauṁ yinīharū tyasakō daśauṁ bhāgasam'ma pani pugēnan. Ani unīharūlē mērā rasūlaharūlā'ī jhūṭhā bhanē, ta (hēra) mērō sajāya kati kaḍā rahyō
Surah Saba, Verse 45
۞قُلۡ إِنَّمَآ أَعِظُكُم بِوَٰحِدَةٍۖ أَن تَقُومُواْ لِلَّهِ مَثۡنَىٰ وَفُرَٰدَىٰ ثُمَّ تَتَفَكَّرُواْۚ مَا بِصَاحِبِكُم مِّن جِنَّةٍۚ إِنۡ هُوَ إِلَّا نَذِيرٞ لَّكُم بَيۡنَ يَدَيۡ عَذَابٖ شَدِيدٖ
bhanidinusḥ ‘‘ma timīlā'ī ē'uṭai kurākō upadēśa gardachu ki allāhakō nimti du'ī–du'ī ra ēka–ēka garī ubhihāla, ani vicāra gara. Timrō yasa sāthīlā'ī kunai unmāda chaina. Ū ta ē'uṭā kaṭhōra yātanā hunubhandā agāḍi timīlā'ī sacēta garnēvālā nai hō’’
Surah Saba, Verse 46
قُلۡ مَا سَأَلۡتُكُم مِّنۡ أَجۡرٖ فَهُوَ لَكُمۡۖ إِنۡ أَجۡرِيَ إِلَّا عَلَى ٱللَّهِۖ وَهُوَ عَلَىٰ كُلِّ شَيۡءٖ شَهِيدٞ
Bhannusḥ mailē timīsam̐ga kunai badlā mām̐gēkō chu bhanē tyō timrai lāgi nai hō. Mērō puraskāra ta mātra allāhakō jim'māmā cha ra ū pratyēka kurākō sākṣī ra jānakāra cha’’
Surah Saba, Verse 47
قُلۡ إِنَّ رَبِّي يَقۡذِفُ بِٱلۡحَقِّ عَلَّـٰمُ ٱلۡغُيُوبِ
Bhanidinus ki ‘‘mērō pālanakartālē māthibāṭa satya vahya paṭhā'um̐cha usalē parōkṣa kurā jāndacha’’
Surah Saba, Verse 48
قُلۡ جَآءَ ٱلۡحَقُّ وَمَا يُبۡدِئُ ٱلۡبَٰطِلُ وَمَا يُعِيدُ
Bhanidinus ‘‘satya ā'isakēkō cha asatyalē nata agāḍi kēhī garna sakyō ra nagarna saknēcha’’
Surah Saba, Verse 49
قُلۡ إِن ضَلَلۡتُ فَإِنَّمَآ أَضِلُّ عَلَىٰ نَفۡسِيۖ وَإِنِ ٱهۡتَدَيۡتُ فَبِمَا يُوحِيٓ إِلَيَّ رَبِّيٓۚ إِنَّهُۥ سَمِيعٞ قَرِيبٞ
Bhanidinusḥ ‘‘yadi ma vicalita hunchu bhanē mērō vicalanakō dōṣa mamāthi nai hunēcha. Ra yadi ma sōjhō mārgamā chu, bhanē yasakō kāraṇa tyō vahya hō juna ki mērō pālanahāralē matira paṭhā'um̐cha. Ū sabai kurā sundacha ra dhērai najika cha
Surah Saba, Verse 50
وَلَوۡ تَرَىٰٓ إِذۡ فَزِعُواْ فَلَا فَوۡتَ وَأُخِذُواْ مِن مَّكَانٖ قَرِيبٖ
Ra yadi tapā'īnlē tyō samaya dēkhnuhuncha jaba kāphiraharū ātti'ēkā hunēchan, ani bām̐cēra bhāgna saknē kunai tarikā hunēchaina ra najikabāṭa samātinēchan
Surah Saba, Verse 51
وَقَالُوٓاْ ءَامَنَّا بِهِۦ وَأَنَّىٰ لَهُمُ ٱلتَّنَاوُشُ مِن مَّكَانِۭ بَعِيدٖ
Yasabēlā bhannēchanḥ ki ‘‘hāmīlē yasa kura'ānamāthi īmāna lyāyauṁ.’’ Tara unīharūkō nimti kahām̐ sambhava cha ki yati ṭāḍhā usalā'ī pā'unasakun
Surah Saba, Verse 52
وَقَدۡ كَفَرُواْ بِهِۦ مِن قَبۡلُۖ وَيَقۡذِفُونَ بِٱلۡغَيۡبِ مِن مَّكَانِۭ بَعِيدٖ
Yasabhandā pahilā ta unīharūlē yasakō inkāra garē ra ṭāḍhābāṭa nadēkhikan, aḍkalabājī garirahē
Surah Saba, Verse 53
وَحِيلَ بَيۡنَهُمۡ وَبَيۡنَ مَا يَشۡتَهُونَ كَمَا فُعِلَ بِأَشۡيَاعِهِم مِّن قَبۡلُۚ إِنَّهُمۡ كَانُواْ فِي شَكّٖ مُّرِيبِۭ
Unīharū ra unīharūkā icchāharūkō bīcamā rōka lagā'inēcha, juna prakāralē yasabhandā agāḍi pani unakā sahamārgīharūsam̐ga gariyō. Unī pani niścaya nai (unīharū jastai) sandēha ra asaman̄jasamā thi'ē
Surah Saba, Verse 54