Surah Hud - Sinhala Translation by Naseem Ismail And Masoor Maulana, Kaleel
الٓرۚ كِتَٰبٌ أُحۡكِمَتۡ ءَايَٰتُهُۥ ثُمَّ فُصِّلَتۡ مِن لَّدُنۡ حَكِيمٍ خَبِيرٍ
alif. lām. rā. (meya) dharma pustakayayi. siyalla hon̆din dæna siṭina gnānayen piri aya visin mehi āyāvan (vividha sādhakayan magin) sthāpita kaḷa pasu, (pæhædiliva) vivaraṇaya karanu læba ættēya
Surah Hud, Verse 1
أَلَّا تَعۡبُدُوٓاْ إِلَّا ٱللَّهَۚ إِنَّنِي لَكُم مِّنۡهُ نَذِيرٞ وَبَشِيرٞ
(nabiyē! minisunṭa oba mesē pavasanu): “oba allāh hæra (vena kisivekuva) nonamadinu. (viśvāsaya notæbūvanṭa) biya ganvā anaturu an̆gavanneku vaśayenda, (viśvāsaya tæbūvanṭa) śubhāraṁci denneku vaśayenda, niyata vaśayenma mā ohu vetin oba vetaṭa pæmiṇa ættemi
Surah Hud, Verse 2
وَأَنِ ٱسۡتَغۡفِرُواْ رَبَّكُمۡ ثُمَّ تُوبُوٓاْ إِلَيۡهِ يُمَتِّعۡكُم مَّتَٰعًا حَسَنًا إِلَىٰٓ أَجَلٖ مُّسَمّٗى وَيُؤۡتِ كُلَّ ذِي فَضۡلٖ فَضۡلَهُۥۖ وَإِن تَوَلَّوۡاْ فَإِنِّيٓ أَخَافُ عَلَيۡكُمۡ عَذَابَ يَوۡمٖ كَبِيرٍ
“oba, obagē deviyangē pav kṣamāva illā (pāpayangen ǣt vī) ohu desaṭa hærenu. (esē kaḷahot) niyamita (dīrgha) kālayak dakvā obava hon̆da andamaṭa sæpa sampat vin̆dīmaṭa salasvanu æta. dayāven piri sǣma kenekuṭama (paralovadī) tama dayāva væḍi væḍiyen denu æta. oba (ohuva) pratikṣēpa kaḷahot imahat vū dinadī dan̆ḍuvama niyata vaśayenma ḷan̆gā vanu ætæyi mā biya vannemi
Surah Hud, Verse 3
إِلَى ٱللَّهِ مَرۡجِعُكُمۡۖ وَهُوَ عَلَىٰ كُلِّ شَيۡءٖ قَدِيرٌ
oba allāh vetama pæmiṇiya yutuva ættēya. ohu siyallakerehima itāmat balasampannayeki
Surah Hud, Verse 4
أَلَآ إِنَّهُمۡ يَثۡنُونَ صُدُورَهُمۡ لِيَسۡتَخۡفُواْ مِنۡهُۚ أَلَا حِينَ يَسۡتَغۡشُونَ ثِيَابَهُمۡ يَعۡلَمُ مَا يُسِرُّونَ وَمَا يُعۡلِنُونَۚ إِنَّهُۥ عَلِيمُۢ بِذَاتِ ٱلصُّدُورِ
(mema pāpatarayan tama napuru situvili) allāhṭa sæn̆gavīma san̆dahā (ēvā) tama hṛdayanhi (tabā) san̆gavā gænīmaṭa adahas karannāha yanna (nabiyē! oba)dæna ganu (mænava!) (nindaṭa yana viṭa) ovun tamangē poravaṇaya magin tamanva san̆gavā gannā tek (eyaṭa venasva) ovun eḷidarav karana dæyada, ohu hon̆din dannēya yanna (oba) dæna ganu (mænava!) niyata vaśayenma ohu hṛdayanhi æti (rahas) siyalla hon̆din danneki
Surah Hud, Verse 5
۞وَمَا مِن دَآبَّةٖ فِي ٱلۡأَرۡضِ إِلَّا عَلَى ٱللَّهِ رِزۡقُهَا وَيَعۡلَمُ مُسۡتَقَرَّهَا وَمُسۡتَوۡدَعَهَاۚ كُلّٞ فِي كِتَٰبٖ مُّبِينٖ
allāh, āhāra sæpayīmaṭa bāra nogat kisima jīviyek bhūmiyehi næta. ēvā (jīvat vī) siṭina sthānayada, ēvā (maraṇayaṭa pat vī) bhūmadānaya vana sthānayada ohu dænagenama siṭinnēya. mēvā siyalla (lavhul mahfūl namæti ohugē) pæhædili saṭahan pustakayehi saṭahanva ættēya
Surah Hud, Verse 6
وَهُوَ ٱلَّذِي خَلَقَ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَ فِي سِتَّةِ أَيَّامٖ وَكَانَ عَرۡشُهُۥ عَلَى ٱلۡمَآءِ لِيَبۡلُوَكُمۡ أَيُّكُمۡ أَحۡسَنُ عَمَلٗاۗ وَلَئِن قُلۡتَ إِنَّكُم مَّبۡعُوثُونَ مِنۢ بَعۡدِ ٱلۡمَوۡتِ لَيَقُولَنَّ ٱلَّذِينَ كَفَرُوٓاْ إِنۡ هَٰذَآ إِلَّا سِحۡرٞ مُّبِينٞ
ohuma ahasda, bhūmiyada dina hayakadī utpādanaya kaḷēya. (ē avasthāvēdī), ohugē arṣ jalaya mata (pāvemin) tibuṇi. obagen dæhæmi kriyāvan karannō kavarekdæyi obava piriksanu piṇisa, (obavada, mēvāda ohu utpādanaya kaḷēya. nabiyē! oba minisungen) “oba miya yāmen pasu niyata vaśayenma (paṇa labā dī) nægiṭṭavanu labannehuya” yayi pævasuvahot, eyaṭa (ovungen vū) pratikṣēpa karannan “meya prakaṭa sūniyamak misa, vena kisivak næta” yayi pavasannāha
Surah Hud, Verse 7
وَلَئِنۡ أَخَّرۡنَا عَنۡهُمُ ٱلۡعَذَابَ إِلَىٰٓ أُمَّةٖ مَّعۡدُودَةٖ لَّيَقُولُنَّ مَا يَحۡبِسُهُۥٓۗ أَلَا يَوۡمَ يَأۡتِيهِمۡ لَيۡسَ مَصۡرُوفًا عَنۡهُمۡ وَحَاقَ بِهِم مَّا كَانُواْ بِهِۦ يَسۡتَهۡزِءُونَ
(pratikṣēpa kirīmē hētuven) ovunṭa (læbiya yutu) dan̆ḍuvama suḷu kālayak pramāda kaḷa avasthāvēdī “eya vaḷakvā dæmuvē kumakda?”yi (samaccalayen men) vimasannāha. ovun veta eya pæmiṇena dinadī ovungen eya vaḷakvā dæmīmaṭa nohækiya yannada ovun samaccal karamin siṭiyaha. (dan̆ḍuvama) ovun siyallanvama vaṭa kara gannēya yannada ovun dæna gata yutu novēda
Surah Hud, Verse 8
وَلَئِنۡ أَذَقۡنَا ٱلۡإِنسَٰنَ مِنَّا رَحۡمَةٗ ثُمَّ نَزَعۡنَٰهَا مِنۡهُ إِنَّهُۥ لَيَـُٔوسٞ كَفُورٞ
apagē varaprasādayan minisun bukti vin̆dina lesaṭa api salasvā pasuva eya ohugen api eya paha kara hæriyahot, niyata vaśayenma ohu viśvāsaya bin̆dī imahat keḷehiguṇa nodanneku bavaṭa pat vannēya
Surah Hud, Verse 9
وَلَئِنۡ أَذَقۡنَٰهُ نَعۡمَآءَ بَعۡدَ ضَرَّآءَ مَسَّتۡهُ لَيَقُولَنَّ ذَهَبَ ٱلسَّيِّـَٔاتُ عَنِّيٓۚ إِنَّهُۥ لَفَرِحٞ فَخُورٌ
ohuṭa sidu vū duk gæhæṭa paha kara, ohu sæpata bukti vin̆dīmaṭa api sælæssuvahot eyaṭa ohu “niyata vaśayenma magē duk gæhæṭa siyalla paha vī giyēya. (min pasuva āpasu ennē næta)” yayi pavasannēya. mandayat niyata vaśayenma minisā (itā ikmanin) satuṭaṭa pat vanneku vaśayenda, uṅan̆gū bas edāḍanneku vaśayenda siṭinnēya
Surah Hud, Verse 10
إِلَّا ٱلَّذِينَ صَبَرُواْ وَعَمِلُواْ ٱلصَّـٰلِحَٰتِ أُوْلَـٰٓئِكَ لَهُم مَّغۡفِرَةٞ وَأَجۡرٞ كَبِيرٞ
ehet ovun (duk gæhæṭa vin̆da darāgena) ivasilimatva dæhæmi kāraṇāvan karamin siṭinnōda, ovunṭa samāvada æta. imahat phaḷavipākada æta
Surah Hud, Verse 11
فَلَعَلَّكَ تَارِكُۢ بَعۡضَ مَا يُوحَىٰٓ إِلَيۡكَ وَضَآئِقُۢ بِهِۦ صَدۡرُكَ أَن يَقُولُواْ لَوۡلَآ أُنزِلَ عَلَيۡهِ كَنزٌ أَوۡ جَآءَ مَعَهُۥ مَلَكٌۚ إِنَّمَآ أَنتَ نَذِيرٞۚ وَٱللَّهُ عَلَىٰ كُلِّ شَيۡءٖ وَكِيلٌ
(nabiyē! mema dharmaya ovun harihæṭi savan dennē nætæyi obagē sita ridī) obaṭa vahī magin dænum denu læbū dæyen samahara dæya athæra damannehida? (yayi) “ovun venuven ek nidhānayak pahaḷa kaḷa yutu novēda?”yi ovungē pævasīma, obaṭa sitehi ridīmak æti kaḷa hækiya. (ē gæna oba duk novanu). niyata vaśayenma oba (ovunṭa) biya ganvā anaturu an̆gavanneku (misa, vena kisivak næta). siyalla paripālanaya karannā allāhya
Surah Hud, Verse 12
أَمۡ يَقُولُونَ ٱفۡتَرَىٰهُۖ قُلۡ فَأۡتُواْ بِعَشۡرِ سُوَرٖ مِّثۡلِهِۦ مُفۡتَرَيَٰتٖ وَٱدۡعُواْ مَنِ ٱسۡتَطَعۡتُم مِّن دُونِ ٱللَّهِ إِن كُنتُمۡ صَٰدِقِينَ
(apagē dūtayā vana) ohu eya boruvaṭa manakkalpita kaḷēya yayi ovun pavasannehuda? (esē nam nabiyē! ovunṭa) oba mesē pavasanu: “mevæni manakkalpita karanu læbū paricchēdayan dahayakvat oba gena enu. allāh hæra, obaṭa pakṣapātī vana siyallanvama (mē venuven) ārādhanā kara (obaṭa sahāyaṭa) tabā ganu. (ættenma meya manakkalpita yayi) oba ætta kiyannan vaśayen siṭinnehu nam (mesē kaḷa hæki novēda)
Surah Hud, Verse 13
فَإِلَّمۡ يَسۡتَجِيبُواْ لَكُمۡ فَٱعۡلَمُوٓاْ أَنَّمَآ أُنزِلَ بِعِلۡمِ ٱللَّهِ وَأَن لَّآ إِلَٰهَ إِلَّا هُوَۖ فَهَلۡ أَنتُم مُّسۡلِمُونَ
ovun (mesē manakkalpita kara, boru gotā) obaṭa piḷituru nodunnahot (meya minis dænumaṭa ayat dæya nova). niyata vaśayenma allāhgē dænumenma (nirmāṇaya kara) pahaḷa karanu læbū dæyaki. ohu hæra næmadumaṭa himi vena deviyeku næta yannada (niyata vaśayenma) dæna ganu. (min pasuva hō) oba (deviyanṭa) sampūrṇayenma avanata vannehuda
Surah Hud, Verse 14
مَن كَانَ يُرِيدُ ٱلۡحَيَوٰةَ ٱلدُّنۡيَا وَزِينَتَهَا نُوَفِّ إِلَيۡهِمۡ أَعۡمَٰلَهُمۡ فِيهَا وَهُمۡ فِيهَا لَا يُبۡخَسُونَ
kavurun hō melova jīvitayada, ehi alaṁkārayada, (pamaṇak) kæmati vuvahot ovungē kriyāvanṭa ayat phalavipāka mehima (melovehidīma) api pūraṇa vaśayen ovunṭa dennemu. ehi ovunṭa aḍupāḍuvak karanu nolabannāha
Surah Hud, Verse 15
أُوْلَـٰٓئِكَ ٱلَّذِينَ لَيۡسَ لَهُمۡ فِي ٱلۡأٓخِرَةِ إِلَّا ٱلنَّارُۖ وَحَبِطَ مَا صَنَعُواْ فِيهَا وَبَٰطِلٞ مَّا كَانُواْ يَعۡمَلُونَ
(ehet) paralovadī nam, mevænnanṭa (nirā) ginna misa, vena kisivak næta. ovun kaḷa dæya siyalla mehidī vināśa vī giyēya. ovun karamin siṭina dæyada niśphala dæyayi
Surah Hud, Verse 16
أَفَمَن كَانَ عَلَىٰ بَيِّنَةٖ مِّن رَّبِّهِۦ وَيَتۡلُوهُ شَاهِدٞ مِّنۡهُ وَمِن قَبۡلِهِۦ كِتَٰبُ مُوسَىٰٓ إِمَامٗا وَرَحۡمَةًۚ أُوْلَـٰٓئِكَ يُؤۡمِنُونَ بِهِۦۚ وَمَن يَكۡفُرۡ بِهِۦ مِنَ ٱلۡأَحۡزَابِ فَٱلنَّارُ مَوۡعِدُهُۥۚ فَلَا تَكُ فِي مِرۡيَةٖ مِّنۡهُۚ إِنَّهُ ٱلۡحَقُّ مِن رَّبِّكَ وَلَٰكِنَّ أَكۡثَرَ ٱلنَّاسِ لَا يُؤۡمِنُونَ
kavurun tama deviyangē (śuddha vū kurānaya namæti) pæhædili dænuma labā ættehuda ovunda, ovunṭa deviyan visin (īsāṭa) pahaḷa karanu læbū dæya (injīl) sākṣiyak vaśayen ættēda ovunda, tavada ovunṭa meyaṭa pera pahaḷa karanu læbū mūsāgē dharmaya ek mārgōpadēśayak vaśayenda, varaprasādayak vaśayenda ættēda ovunda, anivāyadæyenma mema dharmayada viśvāsa karanu æta. (ovun venuven vū phalavipākaya nam svargayayi). mema pārśavayan (tunen) kavurun meya pratikṣēpa kaḷā vuvada, ovunṭa porondu dena lada sthānaya nirayayi. ebævin (nabiyē!) oba mehi poḍiyak hō sækayak æti kara noganu. niyata vaśayenma meya obagē deviyan visin pahaḷa karana lada satya (dharmaya)yi! ehet minisungen bohomayak denā (meya) viśvāsa karannē næta
Surah Hud, Verse 17
وَمَنۡ أَظۡلَمُ مِمَّنِ ٱفۡتَرَىٰ عَلَى ٱللَّهِ كَذِبًاۚ أُوْلَـٰٓئِكَ يُعۡرَضُونَ عَلَىٰ رَبِّهِمۡ وَيَقُولُ ٱلۡأَشۡهَٰدُ هَـٰٓؤُلَآءِ ٱلَّذِينَ كَذَبُواْ عَلَىٰ رَبِّهِمۡۚ أَلَا لَعۡنَةُ ٱللَّهِ عَلَى ٱلظَّـٰلِمِينَ
allāh mata manakkalpitava boru gotā pavasannanṭa vaḍā aparādhakaruvan kavarekda? evænnan (paralovadī) tama deviyan idiriyē navatā tabā “movun tamangē deviyan mata boru gotā pævasū ayayi” yayi sākṣikaruvan (sākṣi) darannāha. mema aparādhakaruvan mata allāhgē śāpaya æta yanna (nabiyē! oba) dæna ganu mænava
Surah Hud, Verse 18
ٱلَّذِينَ يَصُدُّونَ عَن سَبِيلِ ٱللَّهِ وَيَبۡغُونَهَا عِوَجٗا وَهُم بِٱلۡأٓخِرَةِ هُمۡ كَٰفِرُونَ
kavurun allāhgē mārgaya vaḷakvā ehi værædda (sækaya)da æti karannaṭa adahas karannōda, ovun paralovada pratikṣēpa karannanya
Surah Hud, Verse 19
أُوْلَـٰٓئِكَ لَمۡ يَكُونُواْ مُعۡجِزِينَ فِي ٱلۡأَرۡضِ وَمَا كَانَ لَهُم مِّن دُونِ ٱللَّهِ مِنۡ أَوۡلِيَآءَۘ يُضَٰعَفُ لَهُمُ ٱلۡعَذَابُۚ مَا كَانُواْ يَسۡتَطِيعُونَ ٱلسَّمۡعَ وَمَا كَانُواْ يُبۡصِرُونَ
mevænnan bhūmiyehi (diva gos bērī allāhva) parājaya kirīmaṭa nohæka. allāh hæra, movunṭa udav karannanda næta. (paralovadī nam) movunṭa dan̆ḍuvama deguṇa karanu læbē. (movungē īrṣyāvē hētuven hon̆da vadan) savan dīmaṭa movun śaktiyak nomættanya. (ṛju mārgaya) dakinnēda næta
Surah Hud, Verse 20
أُوْلَـٰٓئِكَ ٱلَّذِينَ خَسِرُوٓاْ أَنفُسَهُمۡ وَضَلَّ عَنۡهُم مَّا كَانُواْ يَفۡتَرُونَ
mevænnanma tamanṭa tamanma pāḍuvak æti kara gat ayayi. movun manakkalpita karamin siṭi (devivarun) siyalla (edina) ovungen sæn̆gavī yanu æta
Surah Hud, Verse 21
لَا جَرَمَ أَنَّهُمۡ فِي ٱلۡأٓخِرَةِ هُمُ ٱلۡأَخۡسَرُونَ
paralovadī niyata vaśayenma movun parājaya at kara gat aya yannehi kisima sækayak næta
Surah Hud, Verse 22
إِنَّ ٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّـٰلِحَٰتِ وَأَخۡبَتُوٓاْ إِلَىٰ رَبِّهِمۡ أُوْلَـٰٓئِكَ أَصۡحَٰبُ ٱلۡجَنَّةِۖ هُمۡ فِيهَا خَٰلِدُونَ
kavurun viśvāsaya tabā dæhæmi kriyāvan kara, tamangē deviyanṭa itāmat yaṭahat pahat vannōda, ovun niyata vaśayenma svargavāsīnya! ehi ovun sadahaṭama sthīra vannāha
Surah Hud, Verse 23
۞مَثَلُ ٱلۡفَرِيقَيۡنِ كَٱلۡأَعۡمَىٰ وَٱلۡأَصَمِّ وَٱلۡبَصِيرِ وَٱلسَّمِيعِۚ هَلۡ يَسۡتَوِيَانِ مَثَلًاۚ أَفَلَا تَذَكَّرُونَ
mema (koṭṭhāśayan) deken (ek) koṭṭhāśayak andhayāda, bihiri ayada (men siṭinnāha. tavat koṭasak) æs penīma ættāṭada, kaṇ æsennāṭada sama vannēya. mema koṭṭhāśayan deka sama vannēda? (mema udāharaṇaya magin) hon̆da væṭahīmak labā gata yutu novēda
Surah Hud, Verse 24
وَلَقَدۡ أَرۡسَلۡنَا نُوحًا إِلَىٰ قَوۡمِهِۦٓ إِنِّي لَكُمۡ نَذِيرٞ مُّبِينٌ
ættenma api nūhu va ohugē janatāva veta (apagē dūtayā vaśayen) yævuvemu. ohu (ovunṭa) “niyata vaśayenma mā obaṭa prasiddhiyēma biya ganvā anaturu an̆gavannemi”
Surah Hud, Verse 25
أَن لَّا تَعۡبُدُوٓاْ إِلَّا ٱللَّهَۖ إِنِّيٓ أَخَافُ عَلَيۡكُمۡ عَذَابَ يَوۡمٍ أَلِيمٖ
“allāh hæra (vena kisivak) oba nonæmadiya yutuya. (næmaduvahot) niyata vaśayenma vēdanā gena dena dinadī, dan̆ḍuvam obaṭa (pæmiṇenu ætæyi) mā biya vannemi” (yayi pævasuvēya)
Surah Hud, Verse 26
فَقَالَ ٱلۡمَلَأُ ٱلَّذِينَ كَفَرُواْ مِن قَوۡمِهِۦ مَا نَرَىٰكَ إِلَّا بَشَرٗا مِّثۡلَنَا وَمَا نَرَىٰكَ ٱتَّبَعَكَ إِلَّا ٱلَّذِينَ هُمۡ أَرَاذِلُنَا بَادِيَ ٱلرَّأۡيِ وَمَا نَرَىٰ لَكُمۡ عَلَيۡنَا مِن فَضۡلِۭ بَلۡ نَظُنُّكُمۡ كَٰذِبِينَ
eyaṭa ohugē janatāvagen vū pratikṣēpa karannangē pradhānīn (ohuṭa) “api obava apa vagē miniseku vaśayenma dakinnemu. tavada apagen vū nositana itāmat dīna vū ayama misa, (gauravadhǣya aya), obava anugamanaya kaḷē næta yannada api dæna siṭinnemu. apaṭa vaḍā oba veta yamkisi usasbhāvayak æti bavaṭada api duṭuvē næta. tavada oba (siyallanma) borukārayin vaśayenma api adahas karannemu” yayi pævasūha
Surah Hud, Verse 27
قَالَ يَٰقَوۡمِ أَرَءَيۡتُمۡ إِن كُنتُ عَلَىٰ بَيِّنَةٖ مِّن رَّبِّي وَءَاتَىٰنِي رَحۡمَةٗ مِّنۡ عِندِهِۦ فَعُمِّيَتۡ عَلَيۡكُمۡ أَنُلۡزِمُكُمُوهَا وَأَنتُمۡ لَهَا كَٰرِهُونَ
(eyaṭa) ohu, (ovunṭa) mesē pævasuvēya: “(magē) janatāveni! oba avadhānaya kaḷehuda? magē deviyangē sādhakayan kerehi mā sthāvarava siṭiyadī da, ohu tamangē sannidhānayen (nabitvaya vana mema) varaprasādaya mā haṭa pahaḷa kara tibiyadī da, eya obagē æs valaṭa nopedhǣ, eya oba piḷikul kara dæmuvahot eya anugamanaya karana men mā obaṭa bala kaḷa hækida?”
Surah Hud, Verse 28
وَيَٰقَوۡمِ لَآ أَسۡـَٔلُكُمۡ عَلَيۡهِ مَالًاۖ إِنۡ أَجۡرِيَ إِلَّا عَلَى ٱللَّهِۚ وَمَآ أَنَا۠ بِطَارِدِ ٱلَّذِينَ ءَامَنُوٓاْۚ إِنَّهُم مُّلَٰقُواْ رَبِّهِمۡ وَلَٰكِنِّيٓ أَرَىٰكُمۡ قَوۡمٗا تَجۡهَلُونَ
“tavada (magē) janatāveni! mē venuven mā, oba vetin kisima vastuvak (kuliyak vaśayen) illā siṭiyēda næta. magē kuliya allāh vetinma misa, (oba veta) næta. (obagen vū itāmat dīna vūvan vuvada kam næta), viśvāsaya tæbūvanva mā eḷavā dæmiya nohæka. niyata vaśayenma ovun tama deviyanva (gauravānvitava) hamu vannan vaśayenma siṭinnāha. namut niyata vaśayenma obavama (itāmat dīna vū) mōḍayin vaśayenma dakinnemi”
Surah Hud, Verse 29
وَيَٰقَوۡمِ مَن يَنصُرُنِي مِنَ ٱللَّهِ إِن طَرَدتُّهُمۡۚ أَفَلَا تَذَكَّرُونَ
“tavada (magē) janatāveni! mā ovunva eḷavā dæmuvahot (allāh māva) dan̆ḍuvam nokarāvida? ē avasthāvēdī allāh vetin mā haṭa udav karannā kavarekda? (metaram dæyakvat) oba vaṭahā gata yutu novēda?”
Surah Hud, Verse 30
وَلَآ أَقُولُ لَكُمۡ عِندِي خَزَآئِنُ ٱللَّهِ وَلَآ أَعۡلَمُ ٱلۡغَيۡبَ وَلَآ أَقُولُ إِنِّي مَلَكٞ وَلَآ أَقُولُ لِلَّذِينَ تَزۡدَرِيٓ أَعۡيُنُكُمۡ لَن يُؤۡتِيَهُمُ ٱللَّهُ خَيۡرًاۖ ٱللَّهُ أَعۡلَمُ بِمَا فِيٓ أَنفُسِهِمۡ إِنِّيٓ إِذٗا لَّمِنَ ٱلظَّـٰلِمِينَ
“allāhgē nidhānayan (siyalla) mā veta ættēya yayida mā oba veta pævasuvē næta. mā gupta dæya dannekuda nova. mā malāyikāvarayeku yayi pævasuvēda næta. kavurunva obagē dǣsaṭa dīna vūvan vaśayen dakinnēda, ovunṭa allāh kisivak labā dennē nætæyida, mā pavasannē næta. ovungē sit tuḷa æti (viśvāsaya obaṭa vaḍā) allāhma hon̆din danneki. (meyaṭa venasva yam kisivak pævasuvahot) niyata vaśayenma mamat ē avasthāvēdīma aparādhakārayingen keneku bavaṭa pat vannemi” (yayida pævasuvēya)
Surah Hud, Verse 31
قَالُواْ يَٰنُوحُ قَدۡ جَٰدَلۡتَنَا فَأَكۡثَرۡتَ جِدَٰلَنَا فَأۡتِنَا بِمَا تَعِدُنَآ إِن كُنتَ مِنَ ٱلصَّـٰدِقِينَ
eyaṭa ovun “ō nūh! niyata vaśayenma oba apa samaga tarka karannehuya. (eyada) adhika vaśayenma apa veta tarka kaḷehuya. (ebævin min pasu tarkayen ǣt vī dan̆ḍuvama pæmiṇēvi yayi pævasīmehi) oba (ættenma) ætta kiyanneku vaśayen siṭinnehi nam, oba biya ganvana eya apa veta gena enu” yayi pævasūha
Surah Hud, Verse 32
قَالَ إِنَّمَا يَأۡتِيكُم بِهِ ٱللَّهُ إِن شَآءَ وَمَآ أَنتُم بِمُعۡجِزِينَ
(eyaṭa) ohu “(dan̆ḍuvam gena ennā mā nova); allāhya. ohu adahas kaḷahot niyata vaśayenma (itāmat ikmanin) eya obaṭa gena enu æta. obaṭa (eya) væḷækviya nohæka” yayi pævasuvēya
Surah Hud, Verse 33
وَلَا يَنفَعُكُمۡ نُصۡحِيٓ إِنۡ أَرَدتُّ أَنۡ أَنصَحَ لَكُمۡ إِن كَانَ ٱللَّهُ يُرِيدُ أَن يُغۡوِيَكُمۡۚ هُوَ رَبُّكُمۡ وَإِلَيۡهِ تُرۡجَعُونَ
tavada “mā obaṭa hon̆da ovadan dīmaṭa adahas kaḷā vuvada, obava durmārgayehima athæra dæmiya yutuya yayi allāh kæmati vūvē nam, magē hon̆da ovadan obaṭa kisima prayōjanayak at kara dennē næta. ohuma obava utpādanaya kara, pōṣaṇaya karannāya. (viniścaya dinadī) ohu vetama obava gena enu labannehuya” (yayida pævasuvēya)
Surah Hud, Verse 34
أَمۡ يَقُولُونَ ٱفۡتَرَىٰهُۖ قُلۡ إِنِ ٱفۡتَرَيۡتُهُۥ فَعَلَيَّ إِجۡرَامِي وَأَنَا۠ بَرِيٓءٞ مِّمَّا تُجۡرِمُونَ
(nabiyē! mema itihāsaya gæna) “ohu meya (boru gotā) manakkalpitava pævasuvēya” yayi ovun pavasannehuda? (esē nam), oba mesē pavasanu: “mā eya manakkalpita kara pævasuvē nam, ema værædda mā vetama ævit sēndu vanu æta. (oba vagakiva yuttan nova; esēma) oba (manakkalpita) karana væradivalaṭa mā vagakiva yutteku nova”
Surah Hud, Verse 35
وَأُوحِيَ إِلَىٰ نُوحٍ أَنَّهُۥ لَن يُؤۡمِنَ مِن قَوۡمِكَ إِلَّا مَن قَدۡ ءَامَنَ فَلَا تَبۡتَئِسۡ بِمَا كَانُواْ يَفۡعَلُونَ
(nabi) nūhuṭa vahī dænum dena ladī: “kaḷin viśvāsaya tæbūvan hæra, (min pasu) obagē janatāvagen kisivekut niyata vaśayenma viśvāsaya tabannēma næta. ebævin ovungē væḍa kaṭayutu gæna oba duk novanu”
Surah Hud, Verse 36
وَٱصۡنَعِ ٱلۡفُلۡكَ بِأَعۡيُنِنَا وَوَحۡيِنَا وَلَا تُخَٰطِبۡنِي فِي ٱلَّذِينَ ظَلَمُوٓاْ إِنَّهُم مُّغۡرَقُونَ
“api dænum dennāk men apagē æs idiriyēma oba (līvalin vū) nævak sādanu. aparādha karannan gæna (min pasu) oba mā samaga (mædihat vī) katā nokaranu. niyata vaśayenma ovun (viśāla jala gælmehi) gilvā damanu labannehuya” (yayida dænum dena ladī)
Surah Hud, Verse 37
وَيَصۡنَعُ ٱلۡفُلۡكَ وَكُلَّمَا مَرَّ عَلَيۡهِ مَلَأٞ مِّن قَوۡمِهِۦ سَخِرُواْ مِنۡهُۚ قَالَ إِن تَسۡخَرُواْ مِنَّا فَإِنَّا نَسۡخَرُ مِنكُمۡ كَمَا تَسۡخَرُونَ
ohu (ema lī) næva idi karamin siṭina avasthāvēdī ohugē janatāvagē pradhānīn ē asaḷin giya sǣma viṭama ohuṭa samaccal kaḷaha. eyaṭa ohu “oba apava samaccal kaḷahot oba (mē avasthāvēdī) apava samaccal karana mē ākārayaṭama niyata vaśayenma (itāmat ikmanin) apit obava samaccal karannemu” yayi pævasuvēya
Surah Hud, Verse 38
فَسَوۡفَ تَعۡلَمُونَ مَن يَأۡتِيهِ عَذَابٞ يُخۡزِيهِ وَيَحِلُّ عَلَيۡهِ عَذَابٞ مُّقِيمٌ
tavada “avaman gena dena dan̆ḍuvama kavurunva pæmiṇa ḷan̆gā vannēda; sthīra vū dan̆ḍuvama kavurun kerehi ættēda yannada, itā ikmanin oba (sækayen torava) dæna gannehuya” (yayida pævasuvēya)
Surah Hud, Verse 39
حَتَّىٰٓ إِذَا جَآءَ أَمۡرُنَا وَفَارَ ٱلتَّنُّورُ قُلۡنَا ٱحۡمِلۡ فِيهَا مِن كُلّٖ زَوۡجَيۡنِ ٱثۡنَيۡنِ وَأَهۡلَكَ إِلَّا مَن سَبَقَ عَلَيۡهِ ٱلۡقَوۡلُ وَمَنۡ ءَامَنَۚ وَمَآ ءَامَنَ مَعَهُۥٓ إِلَّا قَلِيلٞ
ebævin apagē aṇa ḷan̆gā vī lipehi vaturu uṇu vī uturaṇa viṭa, (nūhuṭa “sǣma jīviyekugenma gæhænu pirimi) dekenma samanvita jōḍuvakma ehi paṭavā ganu. (vināśa vī yanu æta yana apagē) poronduva æti vū (obagē putā ādī) aya hæra, obagē pavulē udaviyada, (anit) viśvāsavantayinvada ehi paṭavā ganu” yayi api pævasuvemu. itāmat suḷu minisun saṁkhyāvak hæra, (an aya) ohu samaga viśvāsaya tæbuvē næta
Surah Hud, Verse 40
۞وَقَالَ ٱرۡكَبُواْ فِيهَا بِسۡمِ ٱللَّهِ مَجۡرٜىٰهَا وَمُرۡسَىٰهَآۚ إِنَّ رَبِّي لَغَفُورٞ رَّحِيمٞ
eyaṭa ohu (tamanṭa lædi ayaṭa) meya yātrā kirīmaṭada, meya natara kirīmaṭada balasampannayeku vana allāhgē śuddha vū nāmaya pavasā mehi oba næga ganu. niyata vaśayenma magē deviyan itāmat kṣamā karanneku hā dayāva pahaḷa karanneku vaśayen siṭinnēya” yayi pavæsuvēya
Surah Hud, Verse 41
وَهِيَ تَجۡرِي بِهِمۡ فِي مَوۡجٖ كَٱلۡجِبَالِ وَنَادَىٰ نُوحٌ ٱبۡنَهُۥ وَكَانَ فِي مَعۡزِلٖ يَٰبُنَيَّ ٱرۡكَب مَّعَنَا وَلَا تَكُن مَّعَ ٱلۡكَٰفِرِينَ
pasuva ema næva kan̆du væni viśāla raḷa atarē ovunva osavāgena gamana ārambha kaḷēya. (ē avasthāvēdī) nūhu tamanva athæra ǣtva siṭi tama putāṭa “magē putāṇeni! apa samaga (viśvāsaya tabā) obat (mehi) næga ganu. (apagen ǣt vī) pratikṣēpa karannan samaga oba nosiṭinu. (esē vuvahot obat jalayehi gilī yanu æta)” yayi (śabda nagā) ārādhanā kaḷēya
Surah Hud, Verse 42
قَالَ سَـَٔاوِيٓ إِلَىٰ جَبَلٖ يَعۡصِمُنِي مِنَ ٱلۡمَآءِۚ قَالَ لَا عَاصِمَ ٱلۡيَوۡمَ مِنۡ أَمۡرِ ٱللَّهِ إِلَّا مَن رَّحِمَۚ وَحَالَ بَيۡنَهُمَا ٱلۡمَوۡجُ فَكَانَ مِنَ ٱلۡمُغۡرَقِينَ
eyaṭa ohu “(mema viśāla) jala gælmen bērīmaṭa hæki usa kann̆dak mataṭa mā næga bērennemi” yayi pævasuvēya. eyaṭa ohu “allāh dayāva pahaḷa kaḷahot misa, ohugē niyōgayen bērīmaṭa ada kisivekuṭat nohækiya” yayi pævasuvēya. (eviṭa) ovun atarē ek (viśāla) raḷak næga haras vunēya. ohuda gilī giya aya samaga gilī giyēya
Surah Hud, Verse 43
وَقِيلَ يَـٰٓأَرۡضُ ٱبۡلَعِي مَآءَكِ وَيَٰسَمَآءُ أَقۡلِعِي وَغِيضَ ٱلۡمَآءُ وَقُضِيَ ٱلۡأَمۡرُ وَٱسۡتَوَتۡ عَلَى ٱلۡجُودِيِّۖ وَقِيلَ بُعۡدٗا لِّلۡقَوۡمِ ٱلظَّـٰلِمِينَ
pasuva “ō bhūmiya! oba obagē jalaya gila damanu. ō ahasa! (væssa væsīma) natara kara ganu” yayi niyōgayak nikut kaḷa vahāma jalaya sin̆dī (giyēya. mē atarē ovun vināśa vī ovungē) kāraṇāva avasan vī giyēya. (ema lī næva) jūdi (namæti kande)hi ræn̆dī siyēya. aparādha kaḷa janatāvaṭa (mevæni) vināśayayi” yayi (lova purā) pracalita keriṇi
Surah Hud, Verse 44
وَنَادَىٰ نُوحٞ رَّبَّهُۥ فَقَالَ رَبِّ إِنَّ ٱبۡنِي مِنۡ أَهۡلِي وَإِنَّ وَعۡدَكَ ٱلۡحَقُّ وَأَنتَ أَحۡكَمُ ٱلۡحَٰكِمِينَ
(nūhu nabigē putā ohuva athæra damā pratikṣēpa karannan samaga giya vahāma ohuda vināśa vī yanu ætæyi biya vī) nūhu tama deviyanṭa “magē deviyanē! magē putā magē pavulē ayeki! (obama magē pavulē udaviyava bērā dena bavaṭa porondu dī ættehiya). niyata vaśayenma obagē poronduva satyayaki. viniścaya karannangen oba itāmat usas viniścayakaruveki” yayi (śabda nagā) pævasuvēya
Surah Hud, Verse 45
قَالَ يَٰنُوحُ إِنَّهُۥ لَيۡسَ مِنۡ أَهۡلِكَۖ إِنَّهُۥ عَمَلٌ غَيۡرُ صَٰلِحٖۖ فَلَا تَسۡـَٔلۡنِ مَا لَيۡسَ لَكَ بِهِۦ عِلۡمٌۖ إِنِّيٓ أَعِظُكَ أَن تَكُونَ مِنَ ٱلۡجَٰهِلِينَ
eyaṭa ohu “ō nūh! niyata vaśayenma ohu obagē pavulē keneku nova; niyata vaśayenma ohu napuru kriyāvanma karamin siṭiyēya. (napuru kriyāvehi yedennā obagē pavulē keneku nova). ebævin oba nodannā kāraṇāvan gæna mā veta (tarka kara), novimasanu. nodænuvat ayagen keneku bavaṭa obat pat novanu yayi mā niyata vaśayenma obaṭa hon̆da ovadan dennemi”yayi pavæsuvēya
Surah Hud, Verse 46
قَالَ رَبِّ إِنِّيٓ أَعُوذُ بِكَ أَنۡ أَسۡـَٔلَكَ مَا لَيۡسَ لِي بِهِۦ عِلۡمٞۖ وَإِلَّا تَغۡفِرۡ لِي وَتَرۡحَمۡنِيٓ أَكُن مِّنَ ٱلۡخَٰسِرِينَ
eyaṭa ohu “magē deviyanē! mā nodannā kāraṇāvan gæna (min pasu) obagen novimasana lesaṭa mā oba vetin prārthanā karannemi. oba māva kṣamā kara, oba mā haṭa karuṇāva nodækvuvahot niyata vaśayenma mamada parājitayingen keneku bavaṭa pat vannemi” yayi pævasuvēya
Surah Hud, Verse 47
قِيلَ يَٰنُوحُ ٱهۡبِطۡ بِسَلَٰمٖ مِّنَّا وَبَرَكَٰتٍ عَلَيۡكَ وَعَلَىٰٓ أُمَمٖ مِّمَّن مَّعَكَۚ وَأُمَمٞ سَنُمَتِّعُهُمۡ ثُمَّ يَمَسُّهُم مِّنَّا عَذَابٌ أَلِيمٞ
(jala gælmen æti vū jalaya sin̆dī nūhu nabigē lī næva jūdi namæti kann̆da mata ræn̆dī siṭi vahāma nūhuṭa) “ō nūh! apagē śāntiya samaga (lī næven) oba bæsa ganu. oba kerehida, oba samaga siṭina anit janatāva kerehida imahat vū bhāgyayan æti vanu mænava! (pasu kalakadī obagē) paramparāvē daruvan (viśāla lesa bōvanu æta. melovadī) api ovunva niyata vaśayenma sæpa sampat bukti vin̆dīmaṭa salasvannemu. pasuva (ovungen bohomayak denā pāpayan kirīmaṭa idiripat vī, emagin) ovunva apagē vēdanā gena dena dan̆ḍuvama pæmiṇa sēndu vanu ata” yayi kiyana ladī
Surah Hud, Verse 48
تِلۡكَ مِنۡ أَنۢبَآءِ ٱلۡغَيۡبِ نُوحِيهَآ إِلَيۡكَۖ مَا كُنتَ تَعۡلَمُهَآ أَنتَ وَلَا قَوۡمُكَ مِن قَبۡلِ هَٰذَاۖ فَٱصۡبِرۡۖ إِنَّ ٱلۡعَٰقِبَةَ لِلۡمُتَّقِينَ
(nabiyē!) meya (obaṭa) sæn̆gavuṇu itihāsayangen æti ekak vannēya. vahī maginma api meya obaṭa dænum dunnemu. meyaṭa pera oba hō nætahot obagē janatāva hō meya dæna siṭiyē næta. ebævin (nabiyē! nūhu men obat amārukam vin̆da darāgena) ivasīmen siṭinu. niyata vaśayenma (hon̆da) avasānaya bhaya bhaktikayinṭaya
Surah Hud, Verse 49
وَإِلَىٰ عَادٍ أَخَاهُمۡ هُودٗاۚ قَالَ يَٰقَوۡمِ ٱعۡبُدُواْ ٱللَّهَ مَا لَكُم مِّنۡ إِلَٰهٍ غَيۡرُهُۥٓۖ إِنۡ أَنتُمۡ إِلَّا مُفۡتَرُونَ
ād (namæti) janatāva veta ovungē sahōdara hūd va (apagē dūtayā vaśayen) yævvemu. (ovunṭa) ohu mesē pavæsuvēya: “magē janatāveni! allāh ek kenekuvama oba namadinu. ohu hæra vena deviyeku obaṭa næta. (venat deviyeku siṭinnēya yayi pavasana) oba manakkalpitava boru gotā pavasannanya”
Surah Hud, Verse 50
يَٰقَوۡمِ لَآ أَسۡـَٔلُكُمۡ عَلَيۡهِ أَجۡرًاۖ إِنۡ أَجۡرِيَ إِلَّا عَلَى ٱلَّذِي فَطَرَنِيٓۚ أَفَلَا تَعۡقِلُونَ
“magē janatāveni! mē venuven mā oba vetin kisima kuliyak illūvē næta. magē kuliya māva utpādanaya kaḷa aya vetama misa, (vena kisiveku veta) næta. (metaram dæyakvat) oba dæna gata yutu novēda?”
Surah Hud, Verse 51
وَيَٰقَوۡمِ ٱسۡتَغۡفِرُواْ رَبَّكُمۡ ثُمَّ تُوبُوٓاْ إِلَيۡهِ يُرۡسِلِ ٱلسَّمَآءَ عَلَيۡكُم مِّدۡرَارٗا وَيَزِدۡكُمۡ قُوَّةً إِلَىٰ قُوَّتِكُمۡ وَلَا تَتَوَلَّوۡاْ مُجۡرِمِينَ
“magē janatāveni! oba obagē deviyan vetin pav samāva illā (pasutævili vī) ohu desaṭama hærenu. (ohu vaḷakvā æti) væssa oba kerehi itāmat adhika vaśayen væsīmaṭa salasvanu æta. obagē śaktiya nævata (nævatat) obaṭa væḍi karanu æta. ebævin oba ohuva pratikṣēpa kara, væradi nokaranu” (yayida pævasuvēya)
Surah Hud, Verse 52
قَالُواْ يَٰهُودُ مَا جِئۡتَنَا بِبَيِّنَةٖ وَمَا نَحۡنُ بِتَارِكِيٓ ءَالِهَتِنَا عَن قَوۡلِكَ وَمَا نَحۡنُ لَكَ بِمُؤۡمِنِينَ
eyaṭa ovun “ō hūd! oba (api kæmati ākārayaṭa) yamkisi sādhakayak apa veta gena āvē næta. obagē vadana venuven api apagē devivarunva athæra damannē næta. obava api viśvāsa karannēda næta” yayi pævasūha
Surah Hud, Verse 53
إِن نَّقُولُ إِلَّا ٱعۡتَرَىٰكَ بَعۡضُ ءَالِهَتِنَا بِسُوٓءٖۗ قَالَ إِنِّيٓ أُشۡهِدُ ٱللَّهَ وَٱشۡهَدُوٓاْ أَنِّي بَرِيٓءٞ مِّمَّا تُشۡرِكُونَ
(tavada) “apagē samahara devivarun obaṭa hāniyak æti kara dæmuvēya. (emagin oba manasa avul vī giyēya!) yanna misa, (oba gæna) api vena kīmaṭa kisivak næta” (yayida pævasūha). eyaṭa ohu “ættenma mā allāhva sākṣiyaṭa tabannemi. niyata vaśayenma mā (ohu hæra), oba samānayan tabā namadina dæyen ǣt vūvemi. (meyaṭa) obat sākṣi vaśayen siṭinu” yayi pævasuvēya
Surah Hud, Verse 54
مِن دُونِهِۦۖ فَكِيدُونِي جَمِيعٗا ثُمَّ لَا تُنظِرُونِ
“(ebævin) ohu hæra, oba siyallanma ekaṭa ekkāsu vī mā haṭa (kaḷa hæki) kumantraṇayak kara balanu. (mehi) oba mā haṭa poḍiyak hō avakāśayak nodenu”
Surah Hud, Verse 55
إِنِّي تَوَكَّلۡتُ عَلَى ٱللَّهِ رَبِّي وَرَبِّكُمۚ مَّا مِن دَآبَّةٍ إِلَّا هُوَ ءَاخِذُۢ بِنَاصِيَتِهَآۚ إِنَّ رَبِّي عَلَىٰ صِرَٰطٖ مُّسۡتَقِيمٖ
“niyata vaśayenma mā magē kāraṇāvan siyalla māvada, obavada utpādanaya kara, ārakṣā karannā vana allāh vetama bāra kaḷemi. sǣma jīviyekugēma idiri kuḍumbiyada ohuma allāgena siṭinnēya. niyata vaśayenma magē deviyan (nītiyē) ṛju mārgayehima siṭinnēya”
Surah Hud, Verse 56
فَإِن تَوَلَّوۡاْ فَقَدۡ أَبۡلَغۡتُكُم مَّآ أُرۡسِلۡتُ بِهِۦٓ إِلَيۡكُمۡۚ وَيَسۡتَخۡلِفُ رَبِّي قَوۡمًا غَيۡرَكُمۡ وَلَا تَضُرُّونَهُۥ شَيۡـًٔاۚ إِنَّ رَبِّي عَلَىٰ كُلِّ شَيۡءٍ حَفِيظٞ
“oba māva pratikṣēpa karannē nam, (ē gæna mā duk vannē næta. mandayat) mā oba veta kumak san̆dahā yavanu læbuvēda, eya niyata vaśayenma mā obaṭa genahæra dækvūvemi. (obava vināśa kara damā), oba novana venat janatāvan magē deviyan obagē sthānayehi tabanu æta. (mē venuven) oba ohuṭa kisima hāniyak kaḷa nohæka. niyata vaśayenma magē deviyan siyalla ārakṣā karanneku vaśayen siṭinnēya. (ebævin ohu māvada bērā ganu æta” yayida pævasuvēya)
Surah Hud, Verse 57
وَلَمَّا جَآءَ أَمۡرُنَا نَجَّيۡنَا هُودٗا وَٱلَّذِينَ ءَامَنُواْ مَعَهُۥ بِرَحۡمَةٖ مِّنَّا وَنَجَّيۡنَٰهُم مِّنۡ عَذَابٍ غَلِيظٖ
(min pasuvada ovun ohuva pratikṣēpa kara hæriyaha. ebævin) apagē (dan̆ḍuvamehi) niyōgaya pæmiṇi avasthāvēdī hūdvada, ohu samaga viśvāsaya tæbūvanvada apagē dayāven bērāgena, daruṇu dan̆ḍuvamenda api ovunva bērā gattemu
Surah Hud, Verse 58
وَتِلۡكَ عَادٞۖ جَحَدُواْ بِـَٔايَٰتِ رَبِّهِمۡ وَعَصَوۡاْ رُسُلَهُۥ وَٱتَّبَعُوٓاْ أَمۡرَ كُلِّ جَبَّارٍ عَنِيدٖ
(nabiyē!) meya ād janatāvagē (itihāsaya vannēya). ovun tamangē deviyangē sādhakayan pratikṣēpa kara, (ovun veta yavanu læbū) ohugē dūtayinṭa venaskam kaḷaha. tavada muraṇḍukamen yut napuru aya siyallangē (napuru) dēśanāvanda ovun anugamanaya kaḷaha
Surah Hud, Verse 59
وَأُتۡبِعُواْ فِي هَٰذِهِ ٱلدُّنۡيَا لَعۡنَةٗ وَيَوۡمَ ٱلۡقِيَٰمَةِۗ أَلَآ إِنَّ عَادٗا كَفَرُواْ رَبَّهُمۡۗ أَلَا بُعۡدٗا لِّعَادٖ قَوۡمِ هُودٖ
melovadī (allāhgē) śāpaya ovun pasupasa eḷavannēya. viniścaya dinadīda (ē andamaṭaya!) niyata vaśayenma ād janatāva tamangē deviyanṭa venaskam kaḷaha yannada hūd (nabi)gē janatāva vana ādvarunṭada vipataki yannada dæna ganu
Surah Hud, Verse 60
۞وَإِلَىٰ ثَمُودَ أَخَاهُمۡ صَٰلِحٗاۚ قَالَ يَٰقَوۡمِ ٱعۡبُدُواْ ٱللَّهَ مَا لَكُم مِّنۡ إِلَٰهٍ غَيۡرُهُۥۖ هُوَ أَنشَأَكُم مِّنَ ٱلۡأَرۡضِ وَٱسۡتَعۡمَرَكُمۡ فِيهَا فَٱسۡتَغۡفِرُوهُ ثُمَّ تُوبُوٓاْ إِلَيۡهِۚ إِنَّ رَبِّي قَرِيبٞ مُّجِيبٞ
samūd (namæti janatāva) veta ohugē sahōdara sālih (apagē dūtayā vaśayen yævvemu). ohu (ovunṭa) “magē janatāveni! allāh ek kenekuvama oba namadinu. obaṭa ohu hæra, vena kisima deviyeku næta. ohuma obava bhūmiyen utpādanaya kaḷēya. ehima ohu obava jīvat vīmaṭada sælæssuvēya. ebævin oba, ohu vetama samāva illā ohu desaṭama hærenu. niyata vaśayenma magē deviyan (obaṭa) itāmat samīpastayeku vaśayenda, (prārthanāvan) bāra ganneku vaśayenda siṭinnēya” yayi pævasuvēya
Surah Hud, Verse 61
قَالُواْ يَٰصَٰلِحُ قَدۡ كُنتَ فِينَا مَرۡجُوّٗا قَبۡلَ هَٰذَآۖ أَتَنۡهَىٰنَآ أَن نَّعۡبُدَ مَا يَعۡبُدُ ءَابَآؤُنَا وَإِنَّنَا لَفِي شَكّٖ مِّمَّا تَدۡعُونَآ إِلَيۡهِ مُرِيبٖ
eyaṭa ovun (sālih nabiṭa) “ō sālih! mīṭa pera nam, oba apagē viśvāsayaṭa ayat keneku vaśayen siṭiyehiya. apagē mutun mittan namadimin siṭi devivarunva api nonæmadiya yutuya yayi oba apava vaḷakvannehida? oba apava kumak kerehi ārādhanā karannehida, ē gæna niyata vaśayenma api imahat sækayehima siṭinnemu” yayi pævasūha
Surah Hud, Verse 62
قَالَ يَٰقَوۡمِ أَرَءَيۡتُمۡ إِن كُنتُ عَلَىٰ بَيِّنَةٖ مِّن رَّبِّي وَءَاتَىٰنِي مِنۡهُ رَحۡمَةٗ فَمَن يَنصُرُنِي مِنَ ٱللَّهِ إِنۡ عَصَيۡتُهُۥۖ فَمَا تَزِيدُونَنِي غَيۡرَ تَخۡسِيرٖ
eyaṭa ohu “magē janatāveni! mā magē deviyangē pæhædili sādhakayan mata siṭiyadī, ohu tama sannidhānayen (nabitvayada) pahaḷa karamin siṭiyadī, mā ohuṭa venaskam kaḷahot (ohu mā haṭa dan̆ḍuvam nokarāvida? ē avasthāvēdī) allāh veta mā haṭa udav karannā kavarekda yanna oba avadhānaya kaḷehida? oba nam, mā haṭa parājaya misa, (vena kisivak) væḍi kara dennē næta” yayi pævasuvēya
Surah Hud, Verse 63
وَيَٰقَوۡمِ هَٰذِهِۦ نَاقَةُ ٱللَّهِ لَكُمۡ ءَايَةٗۖ فَذَرُوهَا تَأۡكُلۡ فِيٓ أَرۡضِ ٱللَّهِۖ وَلَا تَمَسُّوهَا بِسُوٓءٖ فَيَأۡخُذَكُمۡ عَذَابٞ قَرِيبٞ
tavada “magē janatāveni! allāhgē ek oṭu denaki. obaṭa meya sādhakayak vaśayenma pahaḷa kara ættēya. ebævin allāhgē bhūmiyehi (ū kæmati sthānayaka) ulā kǣmaṭa athæra damanu. ūṭa yamkisi hāniyak kirīmaṭa (adahas kara), ūva sparśa nokaranu. esē kaḷahot itāmat ikmanin dan̆ḍuvama obava allā ganu æta” (yayida pævasuvēya)
Surah Hud, Verse 64
فَعَقَرُوهَا فَقَالَ تَمَتَّعُواْ فِي دَارِكُمۡ ثَلَٰثَةَ أَيَّامٖۖ ذَٰلِكَ وَعۡدٌ غَيۡرُ مَكۡذُوبٖ
ehet ovun (ohugē niyōgayaṭa venaskam kara), ugē (kakulē nahara) kapā dæmūha. ebævin ohu (ovunṭa “min pasuva) dina tunak dakvā obagē niveshi (siṭimin) oba sæpa vin̆diya hækiya. (in pasuva allāhgē dan̆ḍuvama oba veta pæmiṇa sēndu vanu æta). meya novaradina poronduvak vannēya” yayi pævasuvēya
Surah Hud, Verse 65
فَلَمَّا جَآءَ أَمۡرُنَا نَجَّيۡنَا صَٰلِحٗا وَٱلَّذِينَ ءَامَنُواْ مَعَهُۥ بِرَحۡمَةٖ مِّنَّا وَمِنۡ خِزۡيِ يَوۡمِئِذٍۚ إِنَّ رَبَّكَ هُوَ ٱلۡقَوِيُّ ٱلۡعَزِيزُ
(da`ḍuvama gæna vū) apagē niyōgayaṭa (anuva dan̆ḍuvama) pæmiṇi viṭa sālihvada, ohu samaga viśvāsaya tæbūvanvada, (dan̆ḍuvamenda) edina avamānayenda apagē dayāva magin api bērā gattemu. (nabiyē!) niyata vaśayenma obagē deviyan śaktivantayeku hā (siyallaṭa) balasampannayeku vaśayen siṭinnēya
Surah Hud, Verse 66
وَأَخَذَ ٱلَّذِينَ ظَلَمُواْ ٱلصَّيۡحَةُ فَأَصۡبَحُواْ فِي دِيَٰرِهِمۡ جَٰثِمِينَ
ebævin sīmāva ikmavūvanva heṇa haṅa allā gattēya. ovun tamangē niveshi siṭi ākārayaṭama mærī væṭī siṭiyadī hiru udā viya
Surah Hud, Verse 67
كَأَن لَّمۡ يَغۡنَوۡاْ فِيهَآۗ أَلَآ إِنَّ ثَمُودَاْ كَفَرُواْ رَبَّهُمۡۗ أَلَا بُعۡدٗا لِّثَمُودَ
(eyaṭa pera) ehi ovun kisi kaleka vāsaya nokaḷāk men (kisima saḷakuṇak nomætiva vināśa vī giyaha). niyata vaśayenma samūd janatāva tama deviyanva pratikṣēpa kara hæriyaha. ema samūd janatāva kerehi śāpaya æti viya yanna dæna ganu
Surah Hud, Verse 68
وَلَقَدۡ جَآءَتۡ رُسُلُنَآ إِبۡرَٰهِيمَ بِٱلۡبُشۡرَىٰ قَالُواْ سَلَٰمٗاۖ قَالَ سَلَٰمٞۖ فَمَا لَبِثَ أَن جَآءَ بِعِجۡلٍ حَنِيذٖ
niyata vaśayenma (malāyikāvarungen) apagē dūtayin vana ibrāhīmṭa śubhāraṁci genævit “(obaṭa) śāntiya hā samādānaya at vēvā!” yayi pavæsūha. (ibrāhīm eyaṭa piḷituru vaśayen “obaṭat) śāntiya hā samādānaya at vēvā!” yayi pævasīmen anaturuva poḍiyak hō pramāda novī (kurbān kara) telen badina lada vasu pæṭavekugē mas genævit (ovun idiriyē) tæbuvēya
Surah Hud, Verse 69
فَلَمَّا رَءَآ أَيۡدِيَهُمۡ لَا تَصِلُ إِلَيۡهِ نَكِرَهُمۡ وَأَوۡجَسَ مِنۡهُمۡ خِيفَةٗۚ قَالُواْ لَا تَخَفۡ إِنَّآ أُرۡسِلۡنَآ إِلَىٰ قَوۡمِ لُوطٖ
ovungē at eya veta noyanu ohu duṭu vahāma ovun gæna sæka sitūha. ovun gæna biyakda ohugē manasehi holman karannaṭa viya. (ē avasthāvēdī) ovun (ibrāhīmṭa) “oba biya novanu. niyata vaśayenma api lutgē janatāva veta (ovunva vināśa kara dæmīmaṭa) yavanu læba ættemu” yayi pævasūha
Surah Hud, Verse 70
وَٱمۡرَأَتُهُۥ قَآئِمَةٞ فَضَحِكَتۡ فَبَشَّرۡنَٰهَا بِإِسۡحَٰقَ وَمِن وَرَآءِ إِسۡحَٰقَ يَعۡقُوبَ
(ē avasthāvēdī ehi) siṭagena siṭimin siṭi ohugē birin̆da (lut nabigē janatāva karamin siṭina napuru kāraṇāvan gæna æsī) sināsunāya. namut ē avasthāvēdīma æyaṭa ishāk (namæti puteku) gænada, ishākṭa pasu yākūb (namæti muṇubureku ipadīmaṭa yāma) gænada śubhāraṁci pævasuvemu
Surah Hud, Verse 71
قَالَتۡ يَٰوَيۡلَتَىٰٓ ءَأَلِدُ وَأَنَا۠ عَجُوزٞ وَهَٰذَا بَعۡلِي شَيۡخًاۖ إِنَّ هَٰذَا لَشَيۡءٌ عَجِيبٞ
eyaṭa æya “magē śōkaya! (mās suddhiya nævatī) mā mæhæḷiyak vaśayenda, magē mema svāmipuruṣayā mahalleku vaśayenda vūvāyin pasuvada mā (gæb gena) daruveku prasūta karannē! niyata vaśayenma meya mahā pudumayaki!” yayi kīvāya
Surah Hud, Verse 72
قَالُوٓاْ أَتَعۡجَبِينَ مِنۡ أَمۡرِ ٱللَّهِۖ رَحۡمَتُ ٱللَّهِ وَبَرَكَٰتُهُۥ عَلَيۡكُمۡ أَهۡلَ ٱلۡبَيۡتِۚ إِنَّهُۥ حَمِيدٞ مَّجِيدٞ
eyaṭa ovun allāhgē śaktiya gæna oba puduma vannehida? allāhgē dayāvada, ohugē bhāgyayanda, (ibrāhīmgē) mema nivasē siṭina oba kerehi ættēya. niyata vaśayenma ohu itāmat praśaṁsāhāyadæyava hā gauravāvintavada siṭinnēya” yayi pævasūha
Surah Hud, Verse 73
فَلَمَّا ذَهَبَ عَنۡ إِبۡرَٰهِيمَ ٱلرَّوۡعُ وَجَآءَتۡهُ ٱلۡبُشۡرَىٰ يُجَٰدِلُنَا فِي قَوۡمِ لُوطٍ
ibrāhīmgē tigæssīma paha vī śubhāraṁci læbunāyin pasu lutgē janatāva (vināśa kara dæmīma) gæna ohu apagē (malāyikāvarun samaga) tarka kirīmaṭa ārambha kaḷēya
Surah Hud, Verse 74
إِنَّ إِبۡرَٰهِيمَ لَحَلِيمٌ أَوَّـٰهٞ مُّنِيبٞ
niyata vaśayenma ibrāhīm itāmat uṇuvana sitak ætteku vaśayenda, ādarayen yutu keneku vaśayenda (meyaṭa pera) apa desaṭama hæruṇu keneku vaśayenda siṭiyēya
Surah Hud, Verse 75
يَـٰٓإِبۡرَٰهِيمُ أَعۡرِضۡ عَنۡ هَٰذَآۖ إِنَّهُۥ قَدۡ جَآءَ أَمۡرُ رَبِّكَۖ وَإِنَّهُمۡ ءَاتِيهِمۡ عَذَابٌ غَيۡرُ مَرۡدُودٖ
(ebævin ema malāyikāvarun ibrāhīmṭa) “ō ibrāhīm! oba mē (gæna tarka nokara) pratikṣēpa kara harinu. niyata vaśayenma (ovunva vināśa kara dæmīmaṭa) obagē deviyangē niyōgaya nikut viya. tavada niyata vaśayenma ovun visin væḷækviya nohæki dan̆ḍuvama ovun veta pæmiṇa sēndu vanu æta” (yayi pævasūha)
Surah Hud, Verse 76
وَلَمَّا جَآءَتۡ رُسُلُنَا لُوطٗا سِيٓءَ بِهِمۡ وَضَاقَ بِهِمۡ ذَرۡعٗا وَقَالَ هَٰذَا يَوۡمٌ عَصِيبٞ
(ibrāhīm vetin) apagē malāyikāvarun lut veta pæmiṇi avasthāvēdī ohu (ema malāyikāvarunṭa tama janatāvagen kesē nam ārakṣā kara gannēdæyi) dukaṭa pat vī ohugē sita hækiḷī “meya itāmat dukkhita dinayaki” yayi pævasuvēya
Surah Hud, Verse 77
وَجَآءَهُۥ قَوۡمُهُۥ يُهۡرَعُونَ إِلَيۡهِ وَمِن قَبۡلُ كَانُواْ يَعۡمَلُونَ ٱلسَّيِّـَٔاتِۚ قَالَ يَٰقَوۡمِ هَـٰٓؤُلَآءِ بَنَاتِي هُنَّ أَطۡهَرُ لَكُمۡۖ فَٱتَّقُواْ ٱللَّهَ وَلَا تُخۡزُونِ فِي ضَيۡفِيٓۖ أَلَيۡسَ مِنكُمۡ رَجُلٞ رَّشِيدٞ
(mē atara) ohugē janatāva diva āvāha. mīṭa perada ovun napuru kāraṇāvanma karamin siṭiyaha. (mē adahasinma ovun veta, ovun pæmiṇiyaha). eyaṭa (lut nabi ovunṭa) “magē janatāveni! menna magē diyaṇiyan siṭinnāha. (ovunva vivāha kara gænīma) obaṭa itāmat pariśuddha dæyaki. allāhṭa oba biya vanu. magē amuttangē kāraṇāvehi māva oba avaman kara nodamanu. (obaṭa hon̆da ovadan labā dena) hon̆da minisun ek kenekuvat oba veta nættēda?”yi vimasuvēya
Surah Hud, Verse 78
قَالُواْ لَقَدۡ عَلِمۡتَ مَا لَنَا فِي بَنَاتِكَ مِنۡ حَقّٖ وَإِنَّكَ لَتَعۡلَمُ مَا نُرِيدُ
eyaṭa ovun “obagē diyaṇiyan veta apaṭa kisima ayitiyak næta yanna oba hon̆din dannehiya. api kæmati vannē kumakda yannada niyata vaśayenma oba hon̆din dannehiya” yayida pævasūha
Surah Hud, Verse 79
قَالَ لَوۡ أَنَّ لِي بِكُمۡ قُوَّةً أَوۡ ءَاوِيٓ إِلَىٰ رُكۡنٖ شَدِيدٖ
eyaṭa ohu “obalāva væḷækvīmaṭa pramāṇavat śaktiya maṭa tibiya yutu novēda? nætahot (obava væḷækviya hæki) śaktimat pihiṭa ādhārayak mā at kara gata yutu novēda?”yi (itāmat duken barava) pævasuvēya
Surah Hud, Verse 80
قَالُواْ يَٰلُوطُ إِنَّا رُسُلُ رَبِّكَ لَن يَصِلُوٓاْ إِلَيۡكَۖ فَأَسۡرِ بِأَهۡلِكَ بِقِطۡعٖ مِّنَ ٱلَّيۡلِ وَلَا يَلۡتَفِتۡ مِنكُمۡ أَحَدٌ إِلَّا ٱمۡرَأَتَكَۖ إِنَّهُۥ مُصِيبُهَا مَآ أَصَابَهُمۡۚ إِنَّ مَوۡعِدَهُمُ ٱلصُّبۡحُۚ أَلَيۡسَ ٱلصُّبۡحُ بِقَرِيبٖ
(eyaṭa lutgē amuttan ohuṭa) “ō lut! niyata vaśayenma api obagē deviyan visin evana lada malāyikāvarun vannemu. movun niyata vaśayenma oba veta pæmiṇa sēndu viya nohæka. (ada) rātriyehi suḷu koṭasak itiriva tibiyadī oba, obagē pavulē aya samaga (metænin) piṭa vī yanu. (obagē vadana noasana) obagē birin̆da hæra, obagen kisivekut ovunva hærīvat nobalanu. ovunva allā gannā dan̆ḍuvama niyata vaśayenma æyavada allā ganu æta. (dan̆ḍuvama pæmiṇi vahāma) niyata vaśayenma movunṭa porondu dena lada kālaya aḷuyam kālaya vannēya. aḷuyam kālaya samīpa vūvē nædda?”yi vimasūha
Surah Hud, Verse 81
فَلَمَّا جَآءَ أَمۡرُنَا جَعَلۡنَا عَٰلِيَهَا سَافِلَهَا وَأَمۡطَرۡنَا عَلَيۡهَا حِجَارَةٗ مِّن سِجِّيلٖ مَّنضُودٖ
apagē niyōgayehi (kālaya) pæmiṇi vahāma ovungē gama uḍa yaṭikuru kara peraḷā dæmuvemu. tavada (eyaṭa pera) ovun kerehi puḷussana lada gaḍol kæṭa valin (væssak men) vasinnaṭa sælæssuvemu
Surah Hud, Verse 82
مُّسَوَّمَةً عِندَ رَبِّكَۖ وَمَا هِيَ مِنَ ٱلظَّـٰلِمِينَ بِبَعِيدٖ
(vīsi karana lada sǣma gaḍol kæṭayakama) obagē deviyan visin saḷakuṇu karanu læba tibuṇi. (peraḷā damanu læbū) ema gama (makkāvehi vesena) mema aparādhakārayinṭa goḍāk dura nova. (kæmati vuvahot eya movunṭa keḷinma gos bæliya hækiya)
Surah Hud, Verse 83
۞وَإِلَىٰ مَدۡيَنَ أَخَاهُمۡ شُعَيۡبٗاۚ قَالَ يَٰقَوۡمِ ٱعۡبُدُواْ ٱللَّهَ مَا لَكُم مِّنۡ إِلَٰهٍ غَيۡرُهُۥۖ وَلَا تَنقُصُواْ ٱلۡمِكۡيَالَ وَٱلۡمِيزَانَۖ إِنِّيٓ أَرَىٰكُم بِخَيۡرٖ وَإِنِّيٓ أَخَافُ عَلَيۡكُمۡ عَذَابَ يَوۡمٖ مُّحِيطٖ
madyan (namæti raṭa)væsiyanṭa ovungē sahōdara ṣuayibva (apagē dūtayā vaśayen yævvemu). ohu (ovunṭa) “magē janatāveni! allāh ek kenekuvama oba namadinu. ohu hæra vena kisima deviyeku obaṭa næta. minumada kirumada aḍu nokaranu. oba hon̆da tatvayaka siṭīmama mā dakinnemi. (esē tibiyadī minumada kirumada aḍu kara, kumak nisā vaṁcā karannehuda? esē kaḷahot) niyata vaśayenma (obava) vaṭa kara gata hæki dan̆ḍuvama ek dinakadī oba veta pæmiṇa sēndu vanu ætæyi mā biya vannemi
Surah Hud, Verse 84
وَيَٰقَوۡمِ أَوۡفُواْ ٱلۡمِكۡيَالَ وَٱلۡمِيزَانَ بِٱلۡقِسۡطِۖ وَلَا تَبۡخَسُواْ ٱلنَّاسَ أَشۡيَآءَهُمۡ وَلَا تَعۡثَوۡاْ فِي ٱلۡأَرۡضِ مُفۡسِدِينَ
“tavada magē janatāveni! minumada kirumada sādhāraṇa lesama pūraṇaya kara tabanu. minisunṭa (diya yutu) ovungē bhāṇḍa aḍu nokaranu. bhūmiyehi aparādha karamin særi særīma nokaranu
Surah Hud, Verse 85
بَقِيَّتُ ٱللَّهِ خَيۡرٞ لَّكُمۡ إِن كُنتُم مُّؤۡمِنِينَۚ وَمَآ أَنَا۠ عَلَيۡكُم بِحَفِيظٖ
“oba (ættenma) viśvāsaya tæbūvan vaśayen siṭinnehu nam, (obagē vyāpārayehi lābha vaśayen) allāh itiri kara dīmama obaṭa itāmat usas vannēya. mā obava avadhānaya karanneku nova. (allāhma obava avadhānaya karanneku vannēya. ebævin ohuṭa oba biya vī kaṭayutu karanu)” yayi pævasuvēya
Surah Hud, Verse 86
قَالُواْ يَٰشُعَيۡبُ أَصَلَوٰتُكَ تَأۡمُرُكَ أَن نَّتۡرُكَ مَا يَعۡبُدُ ءَابَآؤُنَآ أَوۡ أَن نَّفۡعَلَ فِيٓ أَمۡوَٰلِنَا مَا نَشَـٰٓؤُاْۖ إِنَّكَ لَأَنتَ ٱلۡحَلِيمُ ٱلرَّشِيدُ
eyaṭa ovun “ō ṣuayib! api, apagē mutun mittan næmadū devivarunva athæra damana menda, api apagē vastūngen apē kæmættaṭa anuva kaṭayutu kirīma athæra damana menda, (oba apaṭa niyōga karana lesada) obagē salātayada obava poḷam̆ba vannē? niyata vaśayenma oba itāmat karuṇāven yutu ṛju keneki!” yayi (samaccalayen men) pævasūha
Surah Hud, Verse 87
قَالَ يَٰقَوۡمِ أَرَءَيۡتُمۡ إِن كُنتُ عَلَىٰ بَيِّنَةٖ مِّن رَّبِّي وَرَزَقَنِي مِنۡهُ رِزۡقًا حَسَنٗاۚ وَمَآ أُرِيدُ أَنۡ أُخَالِفَكُمۡ إِلَىٰ مَآ أَنۡهَىٰكُمۡ عَنۡهُۚ إِنۡ أُرِيدُ إِلَّا ٱلۡإِصۡلَٰحَ مَا ٱسۡتَطَعۡتُۚ وَمَا تَوۡفِيقِيٓ إِلَّا بِٱللَّهِۚ عَلَيۡهِ تَوَكَّلۡتُ وَإِلَيۡهِ أُنِيبُ
eyaṭa ohu “magē janatāveni! magē deviyangē pæhædili sādhakayan mata mā siṭīmada, ohu mā haṭa avaśya āhārayada hon̆da andamin labā dīmada, oba dannehida? (mesē tibiyadī janatāvaṭa napurak kirīmaṭa avaśyatāvayak næta. ebævin) mā (pāpayangen) obava vaḷakvana (pāpatara) kāraṇāvan kara, obaṭa venaskam kirīmaṭa adahas kaḷē næta. (oba nokaḷa yutuya yayi pavasana kāraṇāvan mamat nokarannemi). mā haṭa hæki pamaṇin (obava) piḷisakara kirīma misa, (vena kisivak) mā kæmati vannē næta. allāhgē pihiṭa nomætiva mā (obava piḷisakara kirimē kāraṇāvehi) jayagrahaṇaya kaḷa nohæka. ohu matama mā viśvāsaya tabā ættemi. ohuvama mā balā siṭinnemi”
Surah Hud, Verse 88
وَيَٰقَوۡمِ لَا يَجۡرِمَنَّكُمۡ شِقَاقِيٓ أَن يُصِيبَكُم مِّثۡلُ مَآ أَصَابَ قَوۡمَ نُوحٍ أَوۡ قَوۡمَ هُودٍ أَوۡ قَوۡمَ صَٰلِحٖۚ وَمَا قَوۡمُ لُوطٖ مِّنكُم بِبَعِيدٖ
“magē janatāveni! obaṭa mā kerehi æti virōdhatāvaya nūhugē janatāvada, hudgē janatāvada sālihgē janatāvada allā gat dan̆ḍuvama men dan̆ḍuvamak obavada allā gannā lesaṭa pat kirīmaṭa iḍa notabanu. lutgē janatāva (siṭi sthānayada kālayada) obaṭa etaram ǣtakin nova”
Surah Hud, Verse 89
وَٱسۡتَغۡفِرُواْ رَبَّكُمۡ ثُمَّ تُوبُوٓاْ إِلَيۡهِۚ إِنَّ رَبِّي رَحِيمٞ وَدُودٞ
“ebævin obagē deviyangen oba samāva illā siṭinu. (obagē pāpayangen pasutævili vī) ohu vetama oba hærenu. niyata vaśayenma magē deviyan itāmat dayābarava hā (karuṇāven yutuva) ādaraya karanneku vaśayenda siṭinnēya” yayi pævasuvēya
Surah Hud, Verse 90
قَالُواْ يَٰشُعَيۡبُ مَا نَفۡقَهُ كَثِيرٗا مِّمَّا تَقُولُ وَإِنَّا لَنَرَىٰكَ فِينَا ضَعِيفٗاۖ وَلَوۡلَا رَهۡطُكَ لَرَجَمۡنَٰكَۖ وَمَآ أَنتَ عَلَيۡنَا بِعَزِيزٖ
eyaṭa ovun “ō ṣuayib! oba pavasana dæyen væḍi hariyak api ǣt kara dæmīmaṭa nohækiya. niyata vaśayenma api obava apagen itāma khelahīnayeku vaśayenma dakinnemu. obagē jātikayin nomæti nam, obava gal gasāma marā damā ættemu. oba apagē gauravayaṭa pātra vuveku nova” yayi pævasūha
Surah Hud, Verse 91
قَالَ يَٰقَوۡمِ أَرَهۡطِيٓ أَعَزُّ عَلَيۡكُم مِّنَ ٱللَّهِ وَٱتَّخَذۡتُمُوهُ وَرَآءَكُمۡ ظِهۡرِيًّاۖ إِنَّ رَبِّي بِمَا تَعۡمَلُونَ مُحِيطٞ
eyaṭa ohu “magē janatāveni! allāhṭa vaḍā magē jātikayinda itāmat gauravānvita vūvē? oba eya pratikṣēpa kara hæriyehuya. niyata vaśayenma magē deviyan obagē kriyāvan vaṭakaragena siṭinnēya” yayi pævasuvēya
Surah Hud, Verse 92
وَيَٰقَوۡمِ ٱعۡمَلُواْ عَلَىٰ مَكَانَتِكُمۡ إِنِّي عَٰمِلٞۖ سَوۡفَ تَعۡلَمُونَ مَن يَأۡتِيهِ عَذَابٞ يُخۡزِيهِ وَمَنۡ هُوَ كَٰذِبٞۖ وَٱرۡتَقِبُوٓاْ إِنِّي مَعَكُمۡ رَقِيبٞ
tavada “magē janatāveni! oba obagē mārgayehi (obagē kāraṇāvan) karamin siṭinu. mamada (magē mārgayehi magē kāraṇāvan) karamin siṭinnemi. avaman gena dena dan̆ḍuvama kavurunva nam pæmiṇa sēndu vanu ætda? boru kiyannā kavarekda? yanna oba itā ikmanin dæna gannehuya. (ema kālaya) oba balāporottuven siṭinu. niyata vaśayenma mamada oba samaga (eya) balāporottuven siṭinnemi” (yayida pævasuvēya)
Surah Hud, Verse 93
وَلَمَّا جَآءَ أَمۡرُنَا نَجَّيۡنَا شُعَيۡبٗا وَٱلَّذِينَ ءَامَنُواْ مَعَهُۥ بِرَحۡمَةٖ مِّنَّا وَأَخَذَتِ ٱلَّذِينَ ظَلَمُواْ ٱلصَّيۡحَةُ فَأَصۡبَحُواْ فِي دِيَٰرِهِمۡ جَٰثِمِينَ
pasuva (ovun veta) apagē niyōgaya pæmiṇi viṭa ṣuayibvada, ohu samaga viśvāsaya tæbūvanvada, apagē dayāva magin api bērā gattemu. aparādha kaḷa ayava heṇa haṅa allā gattēya. ovun tamangē nivesvala siṭimin (mærī) væṭī siṭiyadīma hiru udā viya
Surah Hud, Verse 94
كَأَن لَّمۡ يَغۡنَوۡاْ فِيهَآۗ أَلَا بُعۡدٗا لِّمَدۡيَنَ كَمَا بَعِدَتۡ ثَمُودُ
ehi ovun kisi kaleka vāsaya nokaḷāk men (kisima saḷakuṇak nomætiva) vināśa vī giyaha. samūd janatāva kerehi śāpaya æti vū ākārayaṭama mema madyan (janatāva) kerehida śāpaya æti viya yanna dæna ganu
Surah Hud, Verse 95
وَلَقَدۡ أَرۡسَلۡنَا مُوسَىٰ بِـَٔايَٰتِنَا وَسُلۡطَٰنٖ مُّبِينٍ
tavada apagē āyāvan samagada, pæhædili sādhakayan samagada mūsāva (apagē dūtayā vaśayen firavn vetada, ohugē janatāva vetada) niyata vaśayenma api yævvemu
Surah Hud, Verse 96
إِلَىٰ فِرۡعَوۡنَ وَمَلَإِيْهِۦ فَٱتَّبَعُوٓاْ أَمۡرَ فِرۡعَوۡنَۖ وَمَآ أَمۡرُ فِرۡعَوۡنَ بِرَشِيدٖ
(ebævin) firavn vetada, ohugē pradhānīn vetada (ohu giyēya). firavngē niyōgaya (ohugē samūhaya) anugamanaya karamin siṭiyaha. firavngē niyōgayan nam, ṛju mārgayehi tibunē næta
Surah Hud, Verse 97
يَقۡدُمُ قَوۡمَهُۥ يَوۡمَ ٱلۡقِيَٰمَةِ فَأَوۡرَدَهُمُ ٱلنَّارَۖ وَبِئۡسَ ٱلۡوِرۡدُ ٱلۡمَوۡرُودُ
viniścaya dinadī ohu tama janatāva idiriyē (mārgōpadēśakayeku vaśayen) gos ovunva nirayehi sēndu karanu æta. ovun yana tæna itāmat napuruya
Surah Hud, Verse 98
وَأُتۡبِعُواْ فِي هَٰذِهِۦ لَعۡنَةٗ وَيَوۡمَ ٱلۡقِيَٰمَةِۚ بِئۡسَ ٱلرِّفۡدُ ٱلۡمَرۡفُودُ
melovehida, paralovehida śāpaya ovun pasu pasa eḷavannēya. ovunṭa lækhena tyāgaya itāmat napuruya
Surah Hud, Verse 99
ذَٰلِكَ مِنۡ أَنۢبَآءِ ٱلۡقُرَىٰ نَقُصُّهُۥ عَلَيۡكَۖ مِنۡهَا قَآئِمٞ وَحَصِيدٞ
(ihata san̆dahan) mēvā samahara (raṭa) væsiyangē itihāsayan vannēya. mēvā api obaṭa pævasuvemu. mēvāyen samaharak (dænaṭat) æta. samaharak vināśa vī giyēya
Surah Hud, Verse 100
وَمَا ظَلَمۡنَٰهُمۡ وَلَٰكِن ظَلَمُوٓاْ أَنفُسَهُمۡۖ فَمَآ أَغۡنَتۡ عَنۡهُمۡ ءَالِهَتُهُمُ ٱلَّتِي يَدۡعُونَ مِن دُونِ ٱللَّهِ مِن شَيۡءٖ لَّمَّا جَآءَ أَمۡرُ رَبِّكَۖ وَمَا زَادُوهُمۡ غَيۡرَ تَتۡبِيبٖ
movungen kisivekuṭat api aparādhayak kaḷē næta. ehet ovun tamanṭa tamanma aparādha kara gatha. obagē deviyangē aṇa pæmiṇi avasthāvēdī allāh hæra, ovun ārādhanā karamin siṭi devivarungen kisivak ovunṭa kisima prayōjanayak at kara dunnē næta. tavada parājayama ēvā ovunṭa væḍi kara dunnēya
Surah Hud, Verse 101
وَكَذَٰلِكَ أَخۡذُ رَبِّكَ إِذَآ أَخَذَ ٱلۡقُرَىٰ وَهِيَ ظَٰلِمَةٌۚ إِنَّ أَخۡذَهُۥٓ أَلِيمٞ شَدِيدٌ
aparādha karana raṭavæsiyanva (ovungē aparādhayē hētuven) obagē deviyan allā gænīmaṭa adahas kaḷahot mē andamaṭama ohu allā ganu æta. mandayat niyata vaśayenma ohugē grahaṇaya itāmat daruṇu vana atara vēdanā gena dennak vaśayenda ættēya
Surah Hud, Verse 102
إِنَّ فِي ذَٰلِكَ لَأٓيَةٗ لِّمَنۡ خَافَ عَذَابَ ٱلۡأٓخِرَةِۚ ذَٰلِكَ يَوۡمٞ مَّجۡمُوعٞ لَّهُ ٱلنَّاسُ وَذَٰلِكَ يَوۡمٞ مَّشۡهُودٞ
paralova dan̆ḍuvamaṭa biya vana ayaṭa niyata vaśayenma mehi itāmat hon̆da sādhakayak æta. minisun siyalla ēkarāśī karana dinayaki eya. tavada ovun siyalla (deviyangē sannidhānayaṭa) gena enu labana dinayada vannēya
Surah Hud, Verse 103
وَمَا نُؤَخِّرُهُۥٓ إِلَّا لِأَجَلٖ مَّعۡدُودٖ
ṭika dinakaṭa misa, eya api kal damā tæbuvē næta
Surah Hud, Verse 104
يَوۡمَ يَأۡتِ لَا تَكَلَّمُ نَفۡسٌ إِلَّا بِإِذۡنِهِۦۚ فَمِنۡهُمۡ شَقِيّٞ وَسَعِيدٞ
eya pæmiṇena dinadī ohugē anumætiyen tora kisima miniseku (ohu samaga) katā kaḷa nohæka. ovungen abhāgyavantayinda æta. bhāgyavantayinda æta
Surah Hud, Verse 105
فَأَمَّا ٱلَّذِينَ شَقُواْ فَفِي ٱلنَّارِ لَهُمۡ فِيهَا زَفِيرٞ وَشَهِيقٌ
abhāgyavantayin nirayehi (væṭennaṭa salasvanu æta. vēdanāva darā gata nohækiva) ehi ovun imahat sē śabda nagā edāḍavanu æta
Surah Hud, Verse 106
خَٰلِدِينَ فِيهَا مَا دَامَتِ ٱلسَّمَٰوَٰتُ وَٱلۡأَرۡضُ إِلَّا مَا شَآءَ رَبُّكَۚ إِنَّ رَبَّكَ فَعَّالٞ لِّمَا يُرِيدُ
obagē deviyan adahas kaḷahot misa, ahasda bhūmiyada, sthīrava tikheṇa kālaya dakvā ehi ovun ræn̆dī siṭinu æta. niyata vaśayenma obagē deviyan taman kæmati dæya (bādhāvakin torava) kriyātmaka kara avasan karanu æta
Surah Hud, Verse 107
۞وَأَمَّا ٱلَّذِينَ سُعِدُواْ فَفِي ٱلۡجَنَّةِ خَٰلِدِينَ فِيهَا مَا دَامَتِ ٱلسَّمَٰوَٰتُ وَٱلۡأَرۡضُ إِلَّا مَا شَآءَ رَبُّكَۖ عَطَآءً غَيۡرَ مَجۡذُوذٖ
bhāgyavantayin svargayehi (ætuḷu vanu æta). obagē deviyan adahas kaḷahot misa, ahasda bhūmiyada sthīrava tikheṇa turu ehima ovun ræn̆dī siṭinu æta. (eya) avasānayakin tora (sæmadā sthīra vū) ek varaprasādayak vannēya
Surah Hud, Verse 108
فَلَا تَكُ فِي مِرۡيَةٖ مِّمَّا يَعۡبُدُ هَـٰٓؤُلَآءِۚ مَا يَعۡبُدُونَ إِلَّا كَمَا يَعۡبُدُ ءَابَآؤُهُم مِّن قَبۡلُۚ وَإِنَّا لَمُوَفُّوهُمۡ نَصِيبَهُمۡ غَيۡرَ مَنقُوصٖ
(nabiyē! samānayan tabā namadina) movun, namadina dæya gæna (movun veta yamkisi sādhakayak ætdō yayi) oba sæka nositanu. (kisima sādhakayak næta). meyaṭa pera movungē mutun mittan namadimin siṭi andamaṭama movunda (kisima sādhakayak nomætivama) namadinnāha. movungē (dan̆ḍuvamē) koṭasa (movungē mutun mittanṭa labā dun andamaṭama) movunṭada pūraṇa vaśayen kisima aḍupāḍuvakin torava niyata vaśayenma api dennemu
Surah Hud, Verse 109
وَلَقَدۡ ءَاتَيۡنَا مُوسَى ٱلۡكِتَٰبَ فَٱخۡتُلِفَ فِيهِۚ وَلَوۡلَا كَلِمَةٞ سَبَقَتۡ مِن رَّبِّكَ لَقُضِيَ بَيۡنَهُمۡۚ وَإِنَّهُمۡ لَفِي شَكّٖ مِّنۡهُ مُرِيبٖ
niyata vaśayenma api mūsāṭa ek dharmayak dī tibunemu. (mema kurānayehi movun matabhēda æti kara gannā ākārayaṭama) ehida ovun matabhēda æti kara gatha. (ovun dan̆ḍuvam at kara gannā kālaya viniścaya dinadī yayi) obagē deviyangē poronduva kaḷinma æti vūvē nætinam, (melovadīma) movungē kāraṇāva avasan vannaṭa iḍa tibuṇi. niyata vaśayenma (makkāvāsīn vana) movunda (mema kurānaya gæna avul sahagata) sækayehi siṭinnāha
Surah Hud, Verse 110
وَإِنَّ كُلّٗا لَّمَّا لَيُوَفِّيَنَّهُمۡ رَبُّكَ أَعۡمَٰلَهُمۡۚ إِنَّهُۥ بِمَا يَعۡمَلُونَ خَبِيرٞ
niyata vaśayenma obagē deviyan (ovun sǣma denāṭama) ovungē kriyāvanṭa sarilana phalavipāka pūraṇa vaśayenma denu æta. niyata vaśayenma ohu, ovungē kriyāvan hon̆din dænagenama siṭinnēya
Surah Hud, Verse 111
فَٱسۡتَقِمۡ كَمَآ أُمِرۡتَ وَمَن تَابَ مَعَكَ وَلَا تَطۡغَوۡاْۚ إِنَّهُۥ بِمَا تَعۡمَلُونَ بَصِيرٞ
(nabiyē!) obaṭa aṇa karana lada andamaṭa obat (samānayan tæbīmen ǣt vī) oba samaga pasutævili vūvanda (ṛju mārgayehi) sthīrava siṭinu. (mehi) poḍiyak hō væræddak nokaranu. niyata vaśayenma ohu obagē kriyāvan avadhānayen yutuva balanneku vaśayen siṭinnēya
Surah Hud, Verse 112
وَلَا تَرۡكَنُوٓاْ إِلَى ٱلَّذِينَ ظَلَمُواْ فَتَمَسَّكُمُ ٱلنَّارُ وَمَا لَكُم مِّن دُونِ ٱللَّهِ مِنۡ أَوۡلِيَآءَ ثُمَّ لَا تُنصَرُونَ
(viśvāsavantayini!) oba sīmāva ikmavūvan desaṭa (poḍiyak hō) æla novanu. (esē vuvahot) nirā ginna obavada allā ganu æta. (eyin) obava bērā ganneku allāh hæra, (vena) kisivekut næta. pasuva kisivekugē udavvakda obaṭa lækhennē næta
Surah Hud, Verse 113
وَأَقِمِ ٱلصَّلَوٰةَ طَرَفَيِ ٱلنَّهَارِ وَزُلَفٗا مِّنَ ٱلَّيۡلِۚ إِنَّ ٱلۡحَسَنَٰتِ يُذۡهِبۡنَ ٱلسَّيِّـَٔاتِۚ ذَٰلِكَ ذِكۡرَىٰ لِلذَّـٰكِرِينَ
dahavalehi dekeḷavara (vana daval hā savas) kālayanhida, rātrī kālayanhida oba (novaradavā) salāt karamin siṭinu. niyata vaśayenma dæhæmi dæya pāpayan paha kara harinu æta. (deviyanva) matak karana ayaṭa meya ektarā hon̆da ovadanak vannēya
Surah Hud, Verse 114
وَٱصۡبِرۡ فَإِنَّ ٱللَّهَ لَا يُضِيعُ أَجۡرَ ٱلۡمُحۡسِنِينَ
(nabiyē! duk gæhæṭa ivasīmen yutuva) vin̆da darāganu (mænava!) niyata vaśayenma allāh dæhæmi dæya karannangē phalavipāka apatē harinnē næta
Surah Hud, Verse 115
فَلَوۡلَا كَانَ مِنَ ٱلۡقُرُونِ مِن قَبۡلِكُمۡ أُوْلُواْ بَقِيَّةٖ يَنۡهَوۡنَ عَنِ ٱلۡفَسَادِ فِي ٱلۡأَرۡضِ إِلَّا قَلِيلٗا مِّمَّنۡ أَنجَيۡنَا مِنۡهُمۡۗ وَٱتَّبَعَ ٱلَّذِينَ ظَلَمُواْ مَآ أُتۡرِفُواْ فِيهِ وَكَانُواْ مُجۡرِمِينَ
obaṭa pera visū paramparāvē daruvangen (tamanda hon̆da gati guṇa kriyāvaṭa naṁvā anit minisunda) bhūmiyehi aparādha nokara vaḷakvannaṭa hæki buddhimatun (adhika vaśayen) siṭiya yutu novēda? ovun saṁkhyāven itāmat suḷutarayak vaśayenma siṭiyaha. api ovunva bērā gattemu. namut aparādhakaruvan-gen (væḍi deneku) nam, tamangē āśāvan mudun pat vana sē anugamanaya karamin væradi karannan vaśayenma siṭiyaha
Surah Hud, Verse 116
وَمَا كَانَ رَبُّكَ لِيُهۡلِكَ ٱلۡقُرَىٰ بِظُلۡمٖ وَأَهۡلُهَا مُصۡلِحُونَ
(nabiyē!) raṭak ema raṭavæsiyan piḷisakara kara ganimin siṭiyadī, (asādhāraṇa lesa ema raṭavæsiyan siyallanva) obagē deviyan vināśa kara damannē næta
Surah Hud, Verse 117
وَلَوۡ شَآءَ رَبُّكَ لَجَعَلَ ٱلنَّاسَ أُمَّةٗ وَٰحِدَةٗۖ وَلَا يَزَالُونَ مُخۡتَلِفِينَ
obagē deviyan adahas kaḷē nam, minisun siyalla ekama samūhayak bavaṭa pat kara ættehiya. (esē adahas kaḷē næta). ovun taman tuḷa venaskam karaminma siṭinu æta
Surah Hud, Verse 118
إِلَّا مَن رَّحِمَ رَبُّكَۚ وَلِذَٰلِكَ خَلَقَهُمۡۗ وَتَمَّتۡ كَلِمَةُ رَبِّكَ لَأَمۡلَأَنَّ جَهَنَّمَ مِنَ ٱلۡجِنَّةِ وَٱلنَّاسِ أَجۡمَعِينَ
(ovungen) obagē deviyan dayāva pahaḷa kaḷa aya hæra, mē san̆dahāma (venas vana suḷu) ovunva utpādanaya kara ættēya. “(pāpayan kaḷa) jinvarun, minisun ādī siyallan magin niyata vaśayenma mā niraya puravannemi” yayi obagē deviyangē poronduva anivāryayenma pūraṇaya karanu æta
Surah Hud, Verse 119
وَكُلّٗا نَّقُصُّ عَلَيۡكَ مِنۡ أَنۢبَآءِ ٱلرُّسُلِ مَا نُثَبِّتُ بِهِۦ فُؤَادَكَۚ وَجَآءَكَ فِي هَٰذِهِ ٱلۡحَقُّ وَمَوۡعِظَةٞ وَذِكۡرَىٰ لِلۡمُؤۡمِنِينَ
obagē hṛdaya dæḍi kirīma san̆dahāma apagē dūtayingē itihāsayangen mēvā siyalla api obaṭa pævasuvemu. mēvāyehi obaṭa satyayada, hon̆da ovadanda viśvāsavantayinṭa matak kirīmakda ættēya
Surah Hud, Verse 120
وَقُل لِّلَّذِينَ لَا يُؤۡمِنُونَ ٱعۡمَلُواْ عَلَىٰ مَكَانَتِكُمۡ إِنَّا عَٰمِلُونَ
viśvāsaya notæbūvanṭa (nabiyē!) oba mesē pavasanu: “oba, obagē mārgayehi (hitū matē obagē kāraṇāvan) karamin siṭinu. niyata vaśayenma apida, (apagē mārgayehi) karamin siṭinnemu”
Surah Hud, Verse 121
وَٱنتَظِرُوٓاْ إِنَّا مُنتَظِرُونَ
“obat (mehi avasānaya) balāporottuven siṭinu. niyata vaśayenma apit (eya) balāporottuven siṭinnemu”
Surah Hud, Verse 122
وَلِلَّهِ غَيۡبُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ وَإِلَيۡهِ يُرۡجَعُ ٱلۡأَمۡرُ كُلُّهُۥ فَٱعۡبُدۡهُ وَتَوَكَّلۡ عَلَيۡهِۚ وَمَا رَبُّكَ بِغَٰفِلٍ عَمَّا تَعۡمَلُونَ
ahashida, bhūmiyehida sæn̆gavī æti siyalla (ēvāyehi gnānayada) allāhṭama ayatya. siyalū kāraṇāvanda, ohu vetama gena enu læbē. ebævin ohu kenekuvama oba namadinu. ohuvama viśvāsa karanu. obagē deviyan oba karana dæya gæna nosæḷakilimatva næta
Surah Hud, Verse 123