Surah Yusuf - Sinhala Translation by Naseem Ismail And Masoor Maulana, Kaleel
الٓرۚ تِلۡكَ ءَايَٰتُ ٱلۡكِتَٰبِ ٱلۡمُبِينِ
alif. lām. rā. mēvā pæhædili vū ema dharmayehi (samahara) āyāvan vannēya
Surah Yusuf, Verse 1
إِنَّآ أَنزَلۡنَٰهُ قُرۡءَٰنًا عَرَبِيّٗا لَّعَلَّكُمۡ تَعۡقِلُونَ
(arābivaruṇi!) oba hon̆din dæna gænīma piṇisa kurānaya namæti mema (dharmaya) niyata vaśayenma apima (obagē) arābi bhāṣāven pahaḷa kaḷemu
Surah Yusuf, Verse 2
نَحۡنُ نَقُصُّ عَلَيۡكَ أَحۡسَنَ ٱلۡقَصَصِ بِمَآ أَوۡحَيۡنَآ إِلَيۡكَ هَٰذَا ٱلۡقُرۡءَانَ وَإِن كُنتَ مِن قَبۡلِهِۦ لَمِنَ ٱلۡغَٰفِلِينَ
(nabiyē!) vahī magin api obaṭa dænum dena mema kurānaya magin itihāsayangen itāmat alaṁkāravat ekak obaṭa api pavasannemu. meyaṭa pera niyata vaśayenma oba (meya) nodænuvat keneku vaśayenma siṭiyehiya
Surah Yusuf, Verse 3
إِذۡ قَالَ يُوسُفُ لِأَبِيهِ يَـٰٓأَبَتِ إِنِّي رَأَيۡتُ أَحَدَ عَشَرَ كَوۡكَبٗا وَٱلشَّمۡسَ وَٱلۡقَمَرَ رَأَيۡتُهُمۡ لِي سَٰجِدِينَ
yūsuf (nabi, yākūb nabi vana) tamangē piyāṭa “magē piyāṇeni! tārakā ekoḷahakda, sūyadæyāda, candrayāda ættenma mā haṭa sujūd karanu mā (sihinen) duṭuvemi” yayi pævasū avasthāvēdī
Surah Yusuf, Verse 4
قَالَ يَٰبُنَيَّ لَا تَقۡصُصۡ رُءۡيَاكَ عَلَىٰٓ إِخۡوَتِكَ فَيَكِيدُواْ لَكَ كَيۡدًاۖ إِنَّ ٱلشَّيۡطَٰنَ لِلۡإِنسَٰنِ عَدُوّٞ مُّبِينٞ
(yākūb nabi, yūsuf nabiṭa) “magē ādaraṇīya putunē! oba duṭu sihinaya obagē sahōdarayinṭa nopavasanu. (esē pævasuvahot) ovun obaṭa vipatak kirīmaṭa kumantraṇa karanu æta. mandayat niyata vaśayenma ṣeyitān minisunṭa prakaṭa satureku vaśayen siṭinnēya. (kumantraṇa karana men ovunva mohu poḷam̆bavannaṭa iḍa æta)” yayi pævasuvēya
Surah Yusuf, Verse 5
وَكَذَٰلِكَ يَجۡتَبِيكَ رَبُّكَ وَيُعَلِّمُكَ مِن تَأۡوِيلِ ٱلۡأَحَادِيثِ وَيُتِمُّ نِعۡمَتَهُۥ عَلَيۡكَ وَعَلَىٰٓ ءَالِ يَعۡقُوبَ كَمَآ أَتَمَّهَا عَلَىٰٓ أَبَوَيۡكَ مِن قَبۡلُ إِبۡرَٰهِيمَ وَإِسۡحَٰقَۚ إِنَّ رَبَّكَ عَلِيمٌ حَكِيمٞ
tavada “(oba sihinen duṭu) mē andamaṭama obagē deviyan obava tōrāgena, sihinayangē artha dækvīmda, obaṭa uganvā dī, oba kerehida, yākūbgē (anit) pavulē udaviya kerehida, ohu tamangē varaprasādayan pūraṇaya kara tabanu æta. mē andamaṭama meyaṭa pera ibrāhīm, ishāk ādī obagē mutun mittan dedenā kerehida (tamangē varaprasādaya vana) eya pūraṇaya kara tæbuvēya. niyata vaśayenma obagē deviyan (siyalla) hon̆din danneku hā gnānaya ayat ayeku vaśayen siṭinnēya” (yayida pævasuvēya)
Surah Yusuf, Verse 6
۞لَّقَدۡ كَانَ فِي يُوسُفَ وَإِخۡوَتِهِۦٓ ءَايَٰتٞ لِّلسَّآئِلِينَ
(nabiyē! satyaya) vimasannanṭa niyata vaśayenma yūsufgē (itihāsayehi)da ohugē sahōdarayingē (itihāsayehi)da bohomayak pāḍam ættēya
Surah Yusuf, Verse 7
إِذۡ قَالُواْ لَيُوسُفُ وَأَخُوهُ أَحَبُّ إِلَىٰٓ أَبِينَا مِنَّا وَنَحۡنُ عُصۡبَةٌ إِنَّ أَبَانَا لَفِي ضَلَٰلٖ مُّبِينٍ
(yākūb nabi tama putun edāḷos denāgen yūsufvada, bunyāmīnvada adhika vaśayen ādaraya kirīma gæna avadhānaya kaḷa anit putun īrṣyā kara) “api śaktivantayin vaśayen siṭiyadī yūsufda, ohugē sahōdarayāda apagē piyāṭa apaṭa vaḍā adhika vaśayen kæmættaṭa pātra vūvan vaśayen siṭinnāha. (mehi) apagē piyā niyata vaśayenma prakaṭa væræddehi siṭinnēya”
Surah Yusuf, Verse 8
ٱقۡتُلُواْ يُوسُفَ أَوِ ٱطۡرَحُوهُ أَرۡضٗا يَخۡلُ لَكُمۡ وَجۡهُ أَبِيكُمۡ وَتَكُونُواْ مِنۢ بَعۡدِهِۦ قَوۡمٗا صَٰلِحِينَ
“(ebævin) yūsufva marā damanu. nætahot bhūmiyehi kohē hō tænakaṭa paha kara harinu. (in pasuva) obagē piyāgē bælma sampūrṇayenma oba desaṭama hærī siṭinu æta! min pasuva oba (deviyangen samāva illāgena) hon̆da minisun bavaṭa pat vanu” yayi pævasūha
Surah Yusuf, Verse 9
قَالَ قَآئِلٞ مِّنۡهُمۡ لَا تَقۡتُلُواْ يُوسُفَ وَأَلۡقُوهُ فِي غَيَٰبَتِ ٱلۡجُبِّ يَلۡتَقِطۡهُ بَعۡضُ ٱلسَّيَّارَةِ إِن كُنتُمۡ فَٰعِلِينَ
(eyaṭa) ovungen keneku “yūsufva oba marā nodamanu. oba (ohuṭa) yamkisi (vipatak) anivāyadæyenma kaḷa yutuya yayi adahas karannē nam, gæm̆buru pālū lin̆dakaṭa ohuva vīsi kara damanu. mæn̆giyan kavurun hō ohuva (lien̆dan eḷiyaṭa) gænīmaṭa iḍa æta” yayi pævasuvēya
Surah Yusuf, Verse 10
قَالُواْ يَـٰٓأَبَانَا مَا لَكَ لَا تَأۡمَ۬نَّا عَلَىٰ يُوسُفَ وَإِنَّا لَهُۥ لَنَٰصِحُونَ
(pasuva ovun tamangē piyā veta pæmiṇa) “apagē piyāṇeni! kumana kāraṇāvak nisā yūsuf gæna oba apava viśvāsa nokarannehida? api nam, ættenma ohuṭa hon̆dakma balāporottuven siṭinnemu”
Surah Yusuf, Verse 11
أَرۡسِلۡهُ مَعَنَا غَدٗا يَرۡتَعۡ وَيَلۡعَبۡ وَإِنَّا لَهُۥ لَحَٰفِظُونَ
“heṭa dina ohuva apa samaga yavanu (mænava!) ohu (kælē æti palaturu) anubhava karaminda, sellam karaminda siṭinu æta. niyata vaśayenma api ohuva ārakṣā kara gannemu” yayi pævasūha
Surah Yusuf, Verse 12
قَالَ إِنِّي لَيَحۡزُنُنِيٓ أَن تَذۡهَبُواْ بِهِۦ وَأَخَافُ أَن يَأۡكُلَهُ ٱلذِّئۡبُ وَأَنتُمۡ عَنۡهُ غَٰفِلُونَ
(eyaṭa ohu) “oba ohuva kæn̆davāgena yāma mā haṭa dukak æti karanu æta. tavada oba (sellam karamin) ohuva amataka kara damā nosæḷakilimatva siṭina avasthāvēdī vṛkayeku ohuṭa (pahara dī) kā damanu ætæyi mā biya vannemi” yayi ohu pævasuvēya
Surah Yusuf, Verse 13
قَالُواْ لَئِنۡ أَكَلَهُ ٱلذِّئۡبُ وَنَحۡنُ عُصۡبَةٌ إِنَّآ إِذٗا لَّخَٰسِرُونَ
eyaṭa ovun “śaktivantayin vana api siṭiyadī ohuva vṛkayeku kā damannē nam, niyata vaśayenma api durvalayan bavaṭa pat vannemu noveda?”yi pavasā (anumætiya labā dīmaṭa salasvā)
Surah Yusuf, Verse 14
فَلَمَّا ذَهَبُواْ بِهِۦ وَأَجۡمَعُوٓاْ أَن يَجۡعَلُوهُ فِي غَيَٰبَتِ ٱلۡجُبِّۚ وَأَوۡحَيۡنَآ إِلَيۡهِ لَتُنَبِّئَنَّهُم بِأَمۡرِهِمۡ هَٰذَا وَهُمۡ لَا يَشۡعُرُونَ
yūsufva kæn̆davāgena gos ohuva gæm̆buru pāḷu lin̆daka vīsi kara dæmiya yutuya yayima ovun siyallanma ēkarāśī vī tīraṇayak kara ganimin (vīsi kara) dæmūha. “ovungē mema kriyāva gæna (kalakadī) oba ovunṭa dænum dennehiya. ē avasthāvēdī ovun (obava) dæna gannēda næta” yayi api yūsufṭa vahī dænum dunnemu
Surah Yusuf, Verse 15
وَجَآءُوٓ أَبَاهُمۡ عِشَآءٗ يَبۡكُونَ
(edā) hiru avaraṭa giya pasu ovun tama piyā veta haṅamin pæmiṇa
Surah Yusuf, Verse 16
قَالُواْ يَـٰٓأَبَانَآ إِنَّا ذَهَبۡنَا نَسۡتَبِقُ وَتَرَكۡنَا يُوسُفَ عِندَ مَتَٰعِنَا فَأَكَلَهُ ٱلذِّئۡبُۖ وَمَآ أَنتَ بِمُؤۡمِنٖ لَّنَا وَلَوۡ كُنَّا صَٰدِقِينَ
“apagē piyāṇeni! niyata vaśayenma api yūsufva apagē baḍu bāhirādiya samaga athæra damā (ē mē ata) diva (sellam karamin ǣta epiṭaṭa) giyemu. ē avasthāvēdī ohuva vṛkayā (pahara dī) kā dæmuvēya. api (kopamaṇa) satyaya pævasuvada, (eya) oba viśvāsa karannē næta” yayi pævasūha
Surah Yusuf, Verse 17
وَجَآءُو عَلَىٰ قَمِيصِهِۦ بِدَمٖ كَذِبٖۚ قَالَ بَلۡ سَوَّلَتۡ لَكُمۡ أَنفُسُكُمۡ أَمۡرٗاۖ فَصَبۡرٞ جَمِيلٞۖ وَٱللَّهُ ٱلۡمُسۡتَعَانُ عَلَىٰ مَا تَصِفُونَ
tavada (tamangē piyāṭa penvīma san̆dahā) ohugē kamisayehi (eḷuvekugē) boru lē pællamak tavarāgenævit (pen)vūha. (lē tævarunaṇu ema kamisaya noirī tibīma dæka “vṛkayā pahara dī kā dæmuvē) næta. obagē sit ek (napuru) kāraṇāvak obaṭa alaṁkāravat kara penvā hæriyēya. (ē andamaṭama oba kaḷehuya). ebævin (mema śōkaya) vin̆da darā gænīmama aganēya. oba pavasana dæyen (yūsufva ārakṣā kara gannā men) allāh vetama udav upakāra illā siṭinnemi” yayi pævasuvēya
Surah Yusuf, Verse 18
وَجَآءَتۡ سَيَّارَةٞ فَأَرۡسَلُواْ وَارِدَهُمۡ فَأَدۡلَىٰ دَلۡوَهُۥۖ قَالَ يَٰبُشۡرَىٰ هَٰذَا غُلَٰمٞۚ وَأَسَرُّوهُ بِضَٰعَةٗۚ وَٱللَّهُ عَلِيمُۢ بِمَا يَعۡمَلُونَ
pasuva (ḷin̆da asaḷaṭa) ek saṁcārakayin samūhayak pæmiṇiyaha. ovun tamangen keneku (vatura gena ēmaṭa) yævūha. ohu tama bāldiya (ḷin̆daṭa) dæmuvēya. (yūsuf ehi vāḍi vūvēya). yūsuf ehi siṭinu dæka “(obaṭa) subhāraṁciyaki! menna ek (alaṁkāravat) daruveku!” yayi (yūsufva penvamin) pævasuvēya. (ohuva duṭu ovun, tama) veḷen̆da bhāṇḍayak vaśayen ohuva (pat kara gænīmaṭa adahas karamin) san̆gavā gatha. allāh ovungē kriyāva hon̆din danneku vaśayenma siṭinnēya
Surah Yusuf, Verse 19
وَشَرَوۡهُ بِثَمَنِۭ بَخۡسٖ دَرَٰهِمَ مَعۡدُودَةٖ وَكَانُواْ فِيهِ مِنَ ٱلزَّـٰهِدِينَ
(mē atara ohugē sahōdarayin etænaṭa pæmiṇa “mohu bērī pæna ā apagē vahaleki” yayi pavasā ovun vetama) ohuva, ovun suḷu mudalakaṭa vikuṇā dæmūha. (mandayat ohugē sahōdarayin vana) ovun, ohuva itāmat piḷikul karannan vaśayenma siṭiyaha
Surah Yusuf, Verse 20
وَقَالَ ٱلَّذِي ٱشۡتَرَىٰهُ مِن مِّصۡرَ لِٱمۡرَأَتِهِۦٓ أَكۡرِمِي مَثۡوَىٰهُ عَسَىٰٓ أَن يَنفَعَنَآ أَوۡ نَتَّخِذَهُۥ وَلَدٗاۚ وَكَذَٰلِكَ مَكَّنَّا لِيُوسُفَ فِي ٱلۡأَرۡضِ وَلِنُعَلِّمَهُۥ مِن تَأۡوِيلِ ٱلۡأَحَادِيثِۚ وَٱللَّهُ غَالِبٌ عَلَىٰٓ أَمۡرِهِۦ وَلَٰكِنَّ أَكۡثَرَ ٱلنَّاسِ لَا يَعۡلَمُونَ
(ohuva miladī gat ayada ohuva ījiptuvaṭa gena gos ema raṭē adhipati veta vikuṇā dæmuvēya). ījiptuvēdī ohuva miladī gat aya, tama birin̆daṭa “oba mohuva itāmat gauravaṇīya andamin tabā ganu. (ohugen) apaṭa hon̆dak at kara gata hækiya. nætahot ohuva api apagē (hadā vaḍā gannā) puteku bavaṭa pat kara gata hækiya” yayi pævasuvēya. yūsuf ema raṭē usas tanaturak hebavīma piṇisada, (kaḷin ohu duṭuvāk væni) sihinayangē pæhædili kirīm ohuṭa uganvā dīma piṇisada, mesē api ohuṭa pahasukam sælæssuvemu. allāh tama situviḷi iṭu kirīmehi (siyallanṭama) balasampannayeku vaśayen siṭinnēya. namut minisungen væḍi deneku (meya) dæna gannē næta
Surah Yusuf, Verse 21
وَلَمَّا بَلَغَ أَشُدَّهُۥٓ ءَاتَيۡنَٰهُ حُكۡمٗا وَعِلۡمٗاۚ وَكَذَٰلِكَ نَجۡزِي ٱلۡمُحۡسِنِينَ
ohu tama taruṇa viya at kara gat vahāma api ohuṭa gnānayada, adhyāpanayada labā dunnemu. mesē hon̆da dæya karannanṭa api phalavipāka labā dennemu
Surah Yusuf, Verse 22
وَرَٰوَدَتۡهُ ٱلَّتِي هُوَ فِي بَيۡتِهَا عَن نَّفۡسِهِۦ وَغَلَّقَتِ ٱلۡأَبۡوَٰبَ وَقَالَتۡ هَيۡتَ لَكَۚ قَالَ مَعَاذَ ٱللَّهِۖ إِنَّهُۥ رَبِّيٓ أَحۡسَنَ مَثۡوَايَۖ إِنَّهُۥ لَا يُفۡلِحُ ٱلظَّـٰلِمُونَ
ohu siṭi nivasehi hāmputāgē birin̆da (ohuṭa ālaya kara, tamanva vilāsitāvangen alaṁkāravat karagena) siyalūma edāraṭu vasā dæmīmen anaturuva tamangē kæmættaṭa ekan̆ga vana lesaṭa ohuva ‘enu’ yayi ārādhanā kaḷāya. eyaṭa ohu ‘(māva) allāh ārakṣā kara ganu mænava!’ yayida ‘niyata vaśayenma magē hāmputā vana (obagē svāmi)puruṣayā māva itāmat (ādarayenda) gauravaṇīya andamaṭada tabā ættēya. (mevæni hon̆dak karana ayaṭa drōhikam karana) aparādhakārayin hon̆dak at kara gannē næta’ yayida pævasuvēya
Surah Yusuf, Verse 23
وَلَقَدۡ هَمَّتۡ بِهِۦۖ وَهَمَّ بِهَا لَوۡلَآ أَن رَّءَا بُرۡهَٰنَ رَبِّهِۦۚ كَذَٰلِكَ لِنَصۡرِفَ عَنۡهُ ٱلسُّوٓءَ وَٱلۡفَحۡشَآءَۚ إِنَّهُۥ مِنۡ عِبَادِنَا ٱلۡمُخۡلَصِينَ
æya ohuva ālaya kirīmehi itāmat sthīrava siṭiyāya. ohu tama deviyangē anaturu æn̆gavīma noduṭuvē nam ohuda, æyava ālaya karannaṭama iḍa tibuṇi. ehet napurenda, avaman gena dena kriyāvangenda, ohuva haravā hærīma san̆dahā api (ohuṭa) mesē (anaturu æn̆gavīm) kaḷemu. niyata vaśayenma ohu apagē (satyaya vū) tōrā ganu læbū vahalūngen keneku vaśayen siṭiyēya
Surah Yusuf, Verse 24
وَٱسۡتَبَقَا ٱلۡبَابَ وَقَدَّتۡ قَمِيصَهُۥ مِن دُبُرٖ وَأَلۡفَيَا سَيِّدَهَا لَدَا ٱلۡبَابِۚ قَالَتۡ مَا جَزَآءُ مَنۡ أَرَادَ بِأَهۡلِكَ سُوٓءًا إِلَّآ أَن يُسۡجَنَ أَوۡ عَذَابٌ أَلِيمٞ
(yūsufa æyava athæra damā bērīmaṭa sitā ganimin piṭataṭa yāmaṭa diva giyēya. æya ohuva allā gænīmaṭa sitā ohu pasupasa divuvāya). dedenāma keneku anit kenāva abhibavā yāmaṭa edāraṭuva desaṭa vēgayen diva giyaha. (yūsuf idiriyaṭa giyen, ohugē kamisayen allā æddāya). ebævin ohugē kamisayē piṭupasa irī giyēya. ē avasthāvēdī pradhāna edāraṭuva asaḷa æyagē svāmipuruṣayā siṭinu dedenāma duṭuvaha. (ebævin æya biya vī taman bērīmaṭa adahas kara, ohuṭa) “obagē birin̆daṭa vipatak kirīmaṭa adahas kaḷa ayaṭa sira gata kirīma hō nætahot vēdanā gena dena dan̆ḍuvam dīma misa, vena dan̆ḍuvamak ætda?”yi pævasuvāya
Surah Yusuf, Verse 25
قَالَ هِيَ رَٰوَدَتۡنِي عَن نَّفۡسِيۚ وَشَهِدَ شَاهِدٞ مِّنۡ أَهۡلِهَآ إِن كَانَ قَمِيصُهُۥ قُدَّ مِن قُبُلٖ فَصَدَقَتۡ وَهُوَ مِنَ ٱلۡكَٰذِبِينَ
(yūsuf eya pratikṣēpa kara) “æyayi māva bala kara, taman veta ārādhanā kaḷē” yayi pævasuvēya. (mē atara ehi siṭi) æyagē pavulē keneku (meyaṭa) sākṣi vaśayen mesē pævasuvēya: “ohugē kamisayē idiripasa irā damanu læba tikhennē nam, æya satyaya pavasannīya. ohu boru kārayeki!”
Surah Yusuf, Verse 26
وَإِن كَانَ قَمِيصُهُۥ قُدَّ مِن دُبُرٖ فَكَذَبَتۡ وَهُوَ مِنَ ٱلصَّـٰدِقِينَ
“tavada ohugē kamisayē piṭupasa irā damanu læba tikhennē nam, æya boru kiyannīya. ohu satyaya pavasanneki!” (yayi kīvēya)
Surah Yusuf, Verse 27
فَلَمَّا رَءَا قَمِيصَهُۥ قُدَّ مِن دُبُرٖ قَالَ إِنَّهُۥ مِن كَيۡدِكُنَّۖ إِنَّ كَيۡدَكُنَّ عَظِيمٞ
ebævin (æyagē svāmipuruṣayā) yūsufgē kamisaya avadhānaya kara bælīmen eya piṭupasa pætten irī tikhenu dæka (tama birin̆daṭa) “niyata vaśayenma meya (kāntāvan vana) obalāgē kumantraṇayaki. niyata vaśayenma obalāgē kumantraṇaya itāmat imahatya” (yayi pavasā)
Surah Yusuf, Verse 28
يُوسُفُ أَعۡرِضۡ عَنۡ هَٰذَاۚ وَٱسۡتَغۡفِرِي لِذَنۢبِكِۖ إِنَّكِ كُنتِ مِنَ ٱلۡخَاطِـِٔينَ
(yūsufṭa) “ō yusuf! oba meya metænin athæra damanu. (mē gæna kisiveku samaga vimarṣaṇaya nokaranu” yayi pavasā, nævatat æyaṭa) “oba, obagē pāpayaṭa samāva æyada siṭinu. niyata vaśayenma obamaya værædda kara ættē” yayi pævasuvēya
Surah Yusuf, Verse 29
۞وَقَالَ نِسۡوَةٞ فِي ٱلۡمَدِينَةِ ٱمۡرَأَتُ ٱلۡعَزِيزِ تُرَٰوِدُ فَتَىٰهَا عَن نَّفۡسِهِۦۖ قَدۡ شَغَفَهَا حُبًّاۖ إِنَّا لَنَرَىٰهَا فِي ضَلَٰلٖ مُّبِينٖ
(mema kāraṇāva piṭataṭa pætira yāmaṭa paṭan gat vahāma) ema nagarayē siṭi kāntāvan bohomayak denā (meya avamānayen yutuva sitā) “asīsgē birin̆da taman veta siṭina ek (vahal) taruṇayeku tamanṭa avanata vana lesaṭa bala kara ættīya. ālaya æyava ravaṭā dæmīya! niyata vaśayenma æya itāmat væradi mārgayaka siṭinu api dakinnemu” yayi (itāmat avamānayen yutuva) katā baha karannaṭa vūha
Surah Yusuf, Verse 30
فَلَمَّا سَمِعَتۡ بِمَكۡرِهِنَّ أَرۡسَلَتۡ إِلَيۡهِنَّ وَأَعۡتَدَتۡ لَهُنَّ مُتَّكَـٔٗا وَءَاتَتۡ كُلَّ وَٰحِدَةٖ مِّنۡهُنَّ سِكِّينٗا وَقَالَتِ ٱخۡرُجۡ عَلَيۡهِنَّۖ فَلَمَّا رَأَيۡنَهُۥٓ أَكۡبَرۡنَهُۥ وَقَطَّعۡنَ أَيۡدِيَهُنَّ وَقُلۡنَ حَٰشَ لِلَّهِ مَا هَٰذَا بَشَرًا إِنۡ هَٰذَآ إِلَّا مَلَكٞ كَرِيمٞ
(ema) kāntāvangē (mema) nindita katā valaṭa savan dun æya ema kāntāvan venuven bhōjaṇa saṁgrahayakaṭa ekræs kara, eyaṭa ovunva ārādhanā kaḷāya. ehi pæmiṇi sǣma kenekuṭama (palaturak bæginda, eya kapā anubhava kirīmaṭa) pihiyakda dī ohuva (æn̆dum pæḷan̆dum valin alaṁkāravat kara), “ovun idiriyen gaman karanu” yayi pævasuvāya. ohuva ema kāntāvan duṭu vahāma (ohugē penuma dæka), ohuṭa namaskāra kara (andamanda vī palatura kæpīma venuvaṭa) tamangē at (æn̆gili) kapā ganimin “allāh apiva ārakṣā kara ganu mænava! mohu miniseku nova; mohu (siyallangēma manasa ākarṣaṇaya kaḷa hæki) śrēṣṭha malāyikāvarayeku misa, vena kisivek nova” yayi pævasūha
Surah Yusuf, Verse 31
قَالَتۡ فَذَٰلِكُنَّ ٱلَّذِي لُمۡتُنَّنِي فِيهِۖ وَلَقَدۡ رَٰوَدتُّهُۥ عَن نَّفۡسِهِۦ فَٱسۡتَعۡصَمَۖ وَلَئِن لَّمۡ يَفۡعَلۡ مَآ ءَامُرُهُۥ لَيُسۡجَنَنَّ وَلَيَكُونٗا مِّنَ ٱلصَّـٰغِرِينَ
eyaṭa æya “oba kavurun gæna māva nindā kaḷēda, ohu mohuya. niyata vaśayenma mamayi ohuva mā haṭa avanata vana men bala kaḷē. ehet ohu magen bērī giyēya. min pasuvat mā kiyana dæya nokaḷahot niyata vaśayenma ohuva sira gata koṭa nindā karanu labanu æta” yayi pævasuvāya
Surah Yusuf, Verse 32
قَالَ رَبِّ ٱلسِّجۡنُ أَحَبُّ إِلَيَّ مِمَّا يَدۡعُونَنِيٓ إِلَيۡهِۖ وَإِلَّا تَصۡرِفۡ عَنِّي كَيۡدَهُنَّ أَصۡبُ إِلَيۡهِنَّ وَأَكُن مِّنَ ٱلۡجَٰهِلِينَ
eyaṭa ohu “magē deviyanē! ovun māva ārādhanā karana (mema napuru) kāraṇāvaṭa vaḍā sira kūḍuvama mā kæmati vannemi. ebævin mema kāntāvangē kumantraṇayen oba māva vaḷakvā nogatahot mema kāntāvanṭa pæṭaḷī (pāpayan karana) agnānayingen mamat keneku bavaṭa pat vanu æta” yayi prārthanā kaḷēya
Surah Yusuf, Verse 33
فَٱسۡتَجَابَ لَهُۥ رَبُّهُۥ فَصَرَفَ عَنۡهُ كَيۡدَهُنَّۚ إِنَّهُۥ هُوَ ٱلسَّمِيعُ ٱلۡعَلِيمُ
ohugē prārthanāva ohugē deviyan bāra gena, niyata vaśayenma ohu (allāh) savan denneku vaśayen hā siyalla hon̆din danneku vaśayen siṭinnēya
Surah Yusuf, Verse 34
ثُمَّ بَدَا لَهُم مِّنۢ بَعۡدِ مَا رَأَوُاْ ٱلۡأٓيَٰتِ لَيَسۡجُنُنَّهُۥ حَتَّىٰ حِينٖ
(yūsuf nirdōśī yannaṭa ayat) sākṣīn ohu duṭuvāyin pasuva, (mema siddhiya gæna kumak kaḷa hækidæyi ovun sākacchā kaḷaha. ovungē bælmen yūsufva san̆gavā tæbīmama aganēya yayi adahas kara, ē venuven) ṭika kalakaṭa ohuva sira gata kara tæbīmama sudusu yayi ovunṭa hæn̆gūṇi.(ebævin ohuva sira mædiriyaṭa yævūha)
Surah Yusuf, Verse 35
وَدَخَلَ مَعَهُ ٱلسِّجۡنَ فَتَيَانِۖ قَالَ أَحَدُهُمَآ إِنِّيٓ أَرَىٰنِيٓ أَعۡصِرُ خَمۡرٗاۖ وَقَالَ ٱلۡأٓخَرُ إِنِّيٓ أَرَىٰنِيٓ أَحۡمِلُ فَوۡقَ رَأۡسِي خُبۡزٗا تَأۡكُلُ ٱلطَّيۡرُ مِنۡهُۖ نَبِّئۡنَا بِتَأۡوِيلِهِۦٓۖ إِنَّا نَرَىٰكَ مِنَ ٱلۡمُحۡسِنِينَ
(ohu sirayaṭa giya avasthāvēdī, vividha væradi san̆dahā tavat) taruṇayin dedeneku ohu samaga sira gata vūha. ē dedenāgen keneku (dinak yūsufṭa) “ættenma mā midi yuṣa mirikamin siṭinu (sihinen) duṭuvemi” yayi pævasuvēya. anit kenā “ættenma mā magē hisehi roṭī ṭikak osavāgena yaminda, ēvā pakṣīn (pæmiṇa koṭa koṭā) anubhava karanu mā (sihinen) duṭuvemi” yayi pævasīmen anaturuva, (yūsufṭa) “niyata vaśayenma api obava itāmat (gnānayen piri) hon̆da miniseku vaśayenma dakinnemu. (ebævin) mema sihinayangē pæhædili kirīmak oba, apaṭa labā denu mænava!” (yayi pævasuvēya)
Surah Yusuf, Verse 36
قَالَ لَا يَأۡتِيكُمَا طَعَامٞ تُرۡزَقَانِهِۦٓ إِلَّا نَبَّأۡتُكُمَا بِتَأۡوِيلِهِۦ قَبۡلَ أَن يَأۡتِيَكُمَاۚ ذَٰلِكُمَا مِمَّا عَلَّمَنِي رَبِّيٓۚ إِنِّي تَرَكۡتُ مِلَّةَ قَوۡمٖ لَّا يُؤۡمِنُونَ بِٱللَّهِ وَهُم بِٱلۡأٓخِرَةِ هُمۡ كَٰفِرُونَ
(eyaṭa yūsuf ovunṭa) “oba anubhava kaḷa hæki āhāra (piṭatin) oba veta pæmiṇa sēndu vīmaṭa (pera)da, (ema sihinayanhi) phalavipāka oba at kara gænīmaṭa perada, (eya) mā obaṭa dænum dennemi. (sihinayanṭa pæhædili kirīmak karana) meya, magē deviyanma mā haṭa uganvā dī ættēya. mandayat allāhva viśvāsa nokara paralovada pratikṣēpa karana janatāvagē dharmaya niyata vaśayenma mā athæra dæmuvemi”
Surah Yusuf, Verse 37
وَٱتَّبَعۡتُ مِلَّةَ ءَابَآءِيٓ إِبۡرَٰهِيمَ وَإِسۡحَٰقَ وَيَعۡقُوبَۚ مَا كَانَ لَنَآ أَن نُّشۡرِكَ بِٱللَّهِ مِن شَيۡءٖۚ ذَٰلِكَ مِن فَضۡلِ ٱللَّهِ عَلَيۡنَا وَعَلَى ٱلنَّاسِ وَلَٰكِنَّ أَكۡثَرَ ٱلنَّاسِ لَا يَشۡكُرُونَ
“tavada magē mutun mittan vana ibrāhīm, ishāk, yākūb ādī movungē dharmayama mā anugamanaya karamin siṭinnemi. (ebævin) allāhṭa kisivak api samānayan vaśayen tæbīma apaṭa sudusu dæyak nova. meya (mema pratipattiya mata siṭīma) apa kerehida, an janatāva kerehida allāh pahaḷa kaḷa ek varaprasādayak vannēya. ehet minisungen væḍi deneku (allāhgē varaprasādayanṭa) kṛtagna vannē næta”
Surah Yusuf, Verse 38
يَٰصَٰحِبَيِ ٱلسِّجۡنِ ءَأَرۡبَابٞ مُّتَفَرِّقُونَ خَيۡرٌ أَمِ ٱللَّهُ ٱلۡوَٰحِدُ ٱلۡقَهَّارُ
“sira mædiriyē siṭina magē mituran dedena! (kisima śaktiyak nomæti) vividha devivarun usasda? nætahot (siyallanvama) yaṭahat pahat kara pālanaya karana (ekama himi vana) allāh ek kenekuma usasda?”
Surah Yusuf, Verse 39
مَا تَعۡبُدُونَ مِن دُونِهِۦٓ إِلَّآ أَسۡمَآءٗ سَمَّيۡتُمُوهَآ أَنتُمۡ وَءَابَآؤُكُم مَّآ أَنزَلَ ٱللَّهُ بِهَا مِن سُلۡطَٰنٍۚ إِنِ ٱلۡحُكۡمُ إِلَّا لِلَّهِ أَمَرَ أَلَّا تَعۡبُدُوٓاْ إِلَّآ إِيَّاهُۚ ذَٰلِكَ ٱلدِّينُ ٱلۡقَيِّمُ وَلَٰكِنَّ أَكۡثَرَ ٱلنَّاسِ لَا يَعۡلَمُونَ
“ohu hæra, oba namadina dǣ siyalla obat obagē mutun mittanut tabā gat puhu (manakkalpita) nāmayan misa, (ættenma ēvā kisivak) næta. allāh meyaṭa kisima sākṣiyak pahaḷa kaḷē næta. siyalū balaya allāh ek kenekuṭama misa (vena kisivekuṭat) næta. ohu hæra, (vena kisivak) oba næmadiya yutu nætæyi ohuma niyōga kara ættēya. meyayi ṛju mārgaya. ehet minisungen væḍi deneku (meya) dæna gannē næta” (yayi yūsuf ovunṭa hon̆da ovadan dī)
Surah Yusuf, Verse 40
يَٰصَٰحِبَيِ ٱلسِّجۡنِ أَمَّآ أَحَدُكُمَا فَيَسۡقِي رَبَّهُۥ خَمۡرٗاۖ وَأَمَّا ٱلۡأٓخَرُ فَيُصۡلَبُ فَتَأۡكُلُ ٱلطَّيۡرُ مِن رَّأۡسِهِۦۚ قُضِيَ ٱلۡأَمۡرُ ٱلَّذِي فِيهِ تَسۡتَفۡتِيَانِ
(nævatat ovunṭa) “sira geyi siṭina magē mituran dedena! (obagē sihinayangē phalavipāka nam), obagen keneku (nidahas vī, ohu kaḷin karamin siṭi væḍa kaṭayuttada bāra gena, kaḷin menma) tama hāmputāṭa midi yuṣa povamin siṭinu æta. anit kenā nam, kurusayehi tabā æna gasanu læba, ohugē hisa (kapuṭan, ukussan væni) pakṣīn (koṭa koṭā) anubhava karanu æta. oba illā siṭi pæhædili kirīma nam, (sihinayangē) phalavipāka niyama karanu læbīya. (esē anivāyadæyenma sidu vanu æta)” yayida pævasuvēya
Surah Yusuf, Verse 41
وَقَالَ لِلَّذِي ظَنَّ أَنَّهُۥ نَاجٖ مِّنۡهُمَا ٱذۡكُرۡنِي عِندَ رَبِّكَ فَأَنسَىٰهُ ٱلشَّيۡطَٰنُ ذِكۡرَ رَبِّهِۦ فَلَبِثَ فِي ٱلسِّجۡنِ بِضۡعَ سِنِينَ
tavada ē dedenāgen kavurun nidahas vanu ætæyi ohu adahas kaḷēda, (ohuṭa) “oba obagē hāmputā veta mā gæna (asādhāraṇayē sira gata kara ætæyi) pavasanu mænava!” yayida pævasuvēya. ehet (sira kūḍuven nidahas vī giya) ohu tama hāmputā veta kīmaṭa siṭi (adahasa), ṣeyitān ohuṭa amataka kara dæmīmaṭa sælæssuvēya. ebævin ohu sira geyi (in pasuvat) vasara kihipayak ræn̆dī siṭiyēya
Surah Yusuf, Verse 42
وَقَالَ ٱلۡمَلِكُ إِنِّيٓ أَرَىٰ سَبۡعَ بَقَرَٰتٖ سِمَانٖ يَأۡكُلُهُنَّ سَبۡعٌ عِجَافٞ وَسَبۡعَ سُنۢبُلَٰتٍ خُضۡرٖ وَأُخَرَ يَابِسَٰتٖۖ يَـٰٓأَيُّهَا ٱلۡمَلَأُ أَفۡتُونِي فِي رُءۡيَٰيَ إِن كُنتُمۡ لِلرُّءۡيَا تَعۡبُرُونَ
(dinak ījiptu) raja tumā (tama pradhānīnṭa “magē pradhānīvaruṇi!) tarabāru eḷadenun hatak ǣn̆danu læbū kæhæṭu eḷadenun hat deneku anubhava karana lesaṭada, hon̆din hædī væḍunu sāravat karal hatakda, viyaḷī æṭa hælī giya (paṅaræl vū) venat karal (hatakda) mā sihinen duṭuvemi. magē pradhānīnvaruṇi! oba artha dækvīmaṭa hæki vūvan vaśayen siṭinnehu nam, magē (mema) sihinayangē phalavipāka dænum denu” yayi pævasuvēya
Surah Yusuf, Verse 43
قَالُوٓاْ أَضۡغَٰثُ أَحۡلَٰمٖۖ وَمَا نَحۡنُ بِتَأۡوِيلِ ٱلۡأَحۡلَٰمِ بِعَٰلِمِينَ
eyaṭa ovun “meya (ajīrṇayakinda) avul vū manasinda æti vū (puhu) sihinayaki. (mevæni puhu) sihinayanṭa artha dækvīmaṭa api nodannemu” yayi pævasūha
Surah Yusuf, Verse 44
وَقَالَ ٱلَّذِي نَجَا مِنۡهُمَا وَٱدَّكَرَ بَعۡدَ أُمَّةٍ أَنَا۠ أُنَبِّئُكُم بِتَأۡوِيلِهِۦ فَأَرۡسِلُونِ
(yūsufgē sirageyi mituran) dedenāgen nidahas vū aya, vasara kihipayakin pasu (ē avasthāvēdī ohuva) sihipat vī (ohu tama sihinayaṭa dun arthaya sampūrṇayenma harihæṭi sidu vīma gæna sitā pradhānīnṭa) “raja tumāgē sihinayē arthaya maṭa dænum dīmaṭa hækiya. māva (sira geyi siṭina yūsuf veta) yavanu (mænava!)” yayi kīvēya. (ē andamaṭama raja tumāda yūsuf veta ohuva yævuvēya)
Surah Yusuf, Verse 45
يُوسُفُ أَيُّهَا ٱلصِّدِّيقُ أَفۡتِنَا فِي سَبۡعِ بَقَرَٰتٖ سِمَانٖ يَأۡكُلُهُنَّ سَبۡعٌ عِجَافٞ وَسَبۡعِ سُنۢبُلَٰتٍ خُضۡرٖ وَأُخَرَ يَابِسَٰتٖ لَّعَلِّيٓ أَرۡجِعُ إِلَى ٱلنَّاسِ لَعَلَّهُمۡ يَعۡلَمُونَ
(ohu sira gedaraṭa gos yūsufṭa “sihinayanṭa) satya (arthayan) pavasana yūsuf! tarabāru eḷadenun hatak, kæhæṭugæsuṇu eḷadenun hatak anubhava karannāk menda, hon̆din væḍuṇu sāravat karal hatakda, (paṅaræl vū) viyaḷī giya venat karal (hatakda sihinen duṭuvahot ehi phalavipāka kimekda? eya) oba mā haṭa dænum denu (mænava!). māva (mehi yævū) janatāva (meya) dæna gænīma san̆dahā ovun veta mā yā yutuva ættēya” (yayi kīvēya)
Surah Yusuf, Verse 46
قَالَ تَزۡرَعُونَ سَبۡعَ سِنِينَ دَأَبٗا فَمَا حَصَدتُّمۡ فَذَرُوهُ فِي سُنۢبُلِهِۦٓ إِلَّا قَلِيلٗا مِّمَّا تَأۡكُلُونَ
eyaṭa ohu mesē pævasuvēya: “piḷivelin eka digaṭa (purudu paridi hon̆din) vasara hatak oba govitæn karannehuya. ehi oba kapā nelā gannā asvænnen oba āhāraya san̆dahā avaśya suḷu pramāṇayak misa, an siyalla ēvāyē karal vaśayenma tænpat kara tabanu”
Surah Yusuf, Verse 47
ثُمَّ يَأۡتِي مِنۢ بَعۡدِ ذَٰلِكَ سَبۡعٞ شِدَادٞ يَأۡكُلۡنَ مَا قَدَّمۡتُمۡ لَهُنَّ إِلَّا قَلِيلٗا مِّمَّا تُحۡصِنُونَ
“in pasuva avurudu hataka daruṇu (niyan̆gayak) enu æta. oba karal vaśayen tænpat kara tibū dæyen (govitæna san̆dahā avaśya) suḷu pramāṇayak hæra, (oba ekkāsu kara tikheṇa) siyalla (ema niyan̆gaya) kā damanu æta”
Surah Yusuf, Verse 48
ثُمَّ يَأۡتِي مِنۢ بَعۡدِ ذَٰلِكَ عَامٞ فِيهِ يُغَاثُ ٱلنَّاسُ وَفِيهِ يَعۡصِرُونَ
“in pasuva ek vasarak enu æta. ehidī apramāṇa væsi læbī (oliv, midi ādiya hon̆din væḍī midi ādiyehi) yuṣa minisun mirikāgena (bī suvasē) siṭinu æta” (yayida pævasuvēya)
Surah Yusuf, Verse 49
وَقَالَ ٱلۡمَلِكُ ٱئۡتُونِي بِهِۦۖ فَلَمَّا جَآءَهُ ٱلرَّسُولُ قَالَ ٱرۡجِعۡ إِلَىٰ رَبِّكَ فَسۡـَٔلۡهُ مَا بَالُ ٱلنِّسۡوَةِ ٱلَّـٰتِي قَطَّعۡنَ أَيۡدِيَهُنَّۚ إِنَّ رَبِّي بِكَيۡدِهِنَّ عَلِيمٞ
(yūsuf nabi pævasū dæya raja tumā veta pæmiṇa itāmat vistarātmakava kīvēya). eyaṭa raja tumā “(mema artha vivaraṇaya kaḷa) ohuva mā veta kæn̆davāgena enu” yayi niyōga kaḷēya. ohugē dūtayā yūsuf veta (ohuva kæn̆davāgena) ēmaṭa (pæmiṇi) viṭa, (ohu dūtayā samaga yāma pratikṣēpa kara, ohuṭa) “oba, obagē hāmputā veta āpasu hærī gos tamangē at (æn̆gili) kapā gat kāntāvangē (satya) kāraṇāva kumakda? (kumak nisā ema kāntāvan tamangē at kapā gattehuda?)”yi ohugen vimasanu. niyata vaśayenma ema kāntāvangē kumantraṇaya magē deviyan hon̆din danneki” yayi pævasuvēya
Surah Yusuf, Verse 50
قَالَ مَا خَطۡبُكُنَّ إِذۡ رَٰوَدتُّنَّ يُوسُفَ عَن نَّفۡسِهِۦۚ قُلۡنَ حَٰشَ لِلَّهِ مَا عَلِمۡنَا عَلَيۡهِ مِن سُوٓءٖۚ قَالَتِ ٱمۡرَأَتُ ٱلۡعَزِيزِ ٱلۡـَٰٔنَ حَصۡحَصَ ٱلۡحَقُّ أَنَا۠ رَٰوَدتُّهُۥ عَن نَّفۡسِهِۦ وَإِنَّهُۥ لَمِنَ ٱلصَّـٰدِقِينَ
(meyaṭa savan dun raja tumā, ema kāntāvanva kæn̆davā) oba yūsufva obagē kæmættaṭa avanata vana men ārādhanā kaḷa avasthāvēdī obaṭa kumak sidu vunēda?”yi vimasuvēya. (eyaṭa) ema kāntāvan “allāh apava ārakṣā karanu mænava! api ohu veta kisima napurak tikheṇu dæna gattē næta” yayi pævasūha. asīsgē birin̆da ‘satyaya dænvat eḷidarav vūvā noveda! (min pasuvat san̆gavā tabā gænīmen phalak næta’ yayi adahas kara), “mamayi ohuṭa kæmati vī ārādhanā kaḷē. (taman ārādhanā kaḷē næta yayi) niyata vaśayenma ohu satyayama pævasuvēya” yayi pævasuvāya
Surah Yusuf, Verse 51
ذَٰلِكَ لِيَعۡلَمَ أَنِّي لَمۡ أَخُنۡهُ بِٱلۡغَيۡبِ وَأَنَّ ٱللَّهَ لَا يَهۡدِي كَيۡدَ ٱلۡخَآئِنِينَ
(meya āraṁci vū yūsuf “pera sidu vū kāraṇāvan mesē vibhāga karana men mā pævasīmaṭa) hētuva: “niyata vaśayenma (magē hāmputā vana etumā) nomætiva siṭi avasthāvēdī etumāṭa mā drōhikamak kaḷē næta yanna etumā dæna gannā atara niyata vaśayenma allāh drōhīngē kumantraṇa sidu vīmaṭa iḍa dennē næta yanna (dænum) dīma san̆dahāya” (yayi pævasuvēya)
Surah Yusuf, Verse 52
۞وَمَآ أُبَرِّئُ نَفۡسِيٓۚ إِنَّ ٱلنَّفۡسَ لَأَمَّارَةُۢ بِٱلسُّوٓءِ إِلَّا مَا رَحِمَ رَبِّيٓۚ إِنَّ رَبِّي غَفُورٞ رَّحِيمٞ
“tavada ‘mā pariśūddhavantayeki’ yayi (māva mama ma praśaṁsā) kara gænīmaṭa pæmiṇiyē næta. mandayat magē deviyan dayāva pahaḷa kaḷahot misa, (minisungē) sit pāpayan karana men poḷam̆bavannaṭa hækkak vaśayenma ættēya. niyata vaśayenma magē deviyan itāmat kṣamā karanneku hā karuṇāvantayeku vaśayen siṭinnēya” (yayi kīvēya)
Surah Yusuf, Verse 53
وَقَالَ ٱلۡمَلِكُ ٱئۡتُونِي بِهِۦٓ أَسۡتَخۡلِصۡهُ لِنَفۡسِيۖ فَلَمَّا كَلَّمَهُۥ قَالَ إِنَّكَ ٱلۡيَوۡمَ لَدَيۡنَا مَكِينٌ أَمِينٞ
(yūsufgē gnānaya dæna gat) raja tumā “ohuva mā veta kæn̆davāgena enu. mā haṭa samīpastayeku vaśayen ohuva mā pat kara gannemi” yayi pavasā (ohuva kæn̆davāgena ēmaṭa salasvā) ohu samaga katā kaḷa vahāma (ohugē dūradarśī adahas dæka) “niyata vaśayenma ada siṭa apa veta imahat vū gauravayada, viśvāsayada at kara gattehiya” yayi pævasuvēya
Surah Yusuf, Verse 54
قَالَ ٱجۡعَلۡنِي عَلَىٰ خَزَآئِنِ ٱلۡأَرۡضِۖ إِنِّي حَفِيظٌ عَلِيمٞ
(eyaṭa) ohu “dēśīya dhānyāgārayē pālakayā vaśayen māva pat karanu (mænava!) niyata vaśayenma mā (ēvā) ārakṣā kara gænīmaṭa hon̆din danneku vannemi” yayi pævasuvēya. (ē andamaṭama raja tumāda ohuva pat kaḷēya)
Surah Yusuf, Verse 55
وَكَذَٰلِكَ مَكَّنَّا لِيُوسُفَ فِي ٱلۡأَرۡضِ يَتَبَوَّأُ مِنۡهَا حَيۡثُ يَشَآءُۚ نُصِيبُ بِرَحۡمَتِنَا مَن نَّشَآءُۖ وَلَا نُضِيعُ أَجۡرَ ٱلۡمُحۡسِنِينَ
yūsuf ema raṭē taman kæmati sǣma tænakama gos, (kæmati kāraṇāvan karamin) siṭina viṭa, mē andamaṭa mā ohuṭa pahasukam labā dunnemu. api adahas karana ayaṭa (mē andamaṭama) apagē varaprasāda labā dennemu. dæhæmi dæya karannangē phalavipāka api apatē harinnē næta
Surah Yusuf, Verse 56
وَلَأَجۡرُ ٱلۡأٓخِرَةِ خَيۡرٞ لِّلَّذِينَ ءَامَنُواْ وَكَانُواْ يَتَّقُونَ
ehet (apaṭa) biya vī kaṭayutu karana viśvāsavantayinṭa paralovadī (api labā dena) phalavipāka nam, (mīṭat vaḍā) itāmat usasya. (yūsuf pævasū ākārayaṭa dhānya ārakṣā kara tabamin siṭiyaha. niyan̆gayada æti viya)
Surah Yusuf, Verse 57
وَجَآءَ إِخۡوَةُ يُوسُفَ فَدَخَلُواْ عَلَيۡهِ فَعَرَفَهُمۡ وَهُمۡ لَهُۥ مُنكِرُونَ
ebævin yūsufgē sahōdarayin (kanān hi siṭa) pæmiṇa ohu veta giya viṭa, ovunva ohu (tamangē sahōdarayin yayi) dæna gattēya. namut ovun nam, ohuva han̆duna gattē næta
Surah Yusuf, Verse 58
وَلَمَّا جَهَّزَهُم بِجَهَازِهِمۡ قَالَ ٱئۡتُونِي بِأَخٖ لَّكُم مِّنۡ أَبِيكُمۡۚ أَلَا تَرَوۡنَ أَنِّيٓ أُوفِي ٱلۡكَيۡلَ وَأَنَا۠ خَيۡرُ ٱلۡمُنزِلِينَ
yūsuf ovunṭa (avaśya) dhānya piḷiyela kara dī (tamangēma sahōdara bunyāmīngē suva duk ovungen itāmat sūkṣamava katā baha kara dænagena “nævata varak oba pæmiṇennē nam), ekama piyāgē vana obagē sahōdara (bunyāmīnva)da mā veta kæn̆davāgena enu. (oba aḍu milak gevuvā vuvada), niyata vaśayenma mā obaṭa (dhānya) pūraṇa vaśayen labā dun atara, itāmat usas andamin (obaṭa) saṁgraha kirīma gæna oba avadhānaya nokaḷehida?”
Surah Yusuf, Verse 59
فَإِن لَّمۡ تَأۡتُونِي بِهِۦ فَلَا كَيۡلَ لَكُمۡ عِندِي وَلَا تَقۡرَبُونِ
“oba ohuva mā veta nogenāvahot mā veta æti dhānya obaṭa mæna dīmaṭa nohækiya. obaṭa mā veta ḷan̆gā vīmaṭada nohækiya” yayi pævasuvēya
Surah Yusuf, Verse 60
قَالُواْ سَنُرَٰوِدُ عَنۡهُ أَبَاهُ وَإِنَّا لَفَٰعِلُونَ
eyaṭa ovun “api ohugē piyā veta illā siṭimin (ohuva kæn̆davāgena ēmaṭa) avaśya utsāhayan niyata vaśayenma karannemu” yayi pævasūha
Surah Yusuf, Verse 61
وَقَالَ لِفِتۡيَٰنِهِ ٱجۡعَلُواْ بِضَٰعَتَهُمۡ فِي رِحَالِهِمۡ لَعَلَّهُمۡ يَعۡرِفُونَهَآ إِذَا ٱنقَلَبُوٓاْ إِلَىٰٓ أَهۡلِهِمۡ لَعَلَّهُمۡ يَرۡجِعُونَ
(pasuva) yūsuf tama minisunṭa “ovun mila san̆dahā dun bhāṇḍa ovungē (podi) malūvala (san̆gavā) tabanu. ovun tamangē pavulē udaviya samaga ekatu vī (dhānya malū lehā balana viṭa) eya dæna gena (eya apa veta bāra dīmaṭa) āpasu enu æta” yayi pævasuvēya
Surah Yusuf, Verse 62
فَلَمَّا رَجَعُوٓاْ إِلَىٰٓ أَبِيهِمۡ قَالُواْ يَـٰٓأَبَانَا مُنِعَ مِنَّا ٱلۡكَيۡلُ فَأَرۡسِلۡ مَعَنَآ أَخَانَا نَكۡتَلۡ وَإِنَّا لَهُۥ لَحَٰفِظُونَ
dhānya mila dī gat ovun tama piyā veta āpasu pæmiṇi viṭa, “apagē piyāṇeni! (bunyāmīnvada api kæn̆davāgena nogiyahot) apaṭa (dhānya) mæna dīma vaḷakvā damanu æta. ebævin apagē sahōdarayāvada apa samaga yavanu mænava! api dhānya mila dī gena niyata vaśayen ohuvada ārakṣā karagena āpasu emu” yayi pævasūha
Surah Yusuf, Verse 63
قَالَ هَلۡ ءَامَنُكُمۡ عَلَيۡهِ إِلَّا كَمَآ أَمِنتُكُمۡ عَلَىٰٓ أَخِيهِ مِن قَبۡلُ فَٱللَّهُ خَيۡرٌ حَٰفِظٗاۖ وَهُوَ أَرۡحَمُ ٱلرَّـٰحِمِينَ
(eyaṭa) yākūb “meyaṭa pera mohugē sahōdara (yūsufgē) kāraṇāvehi mā obalāva viśvāsa kara (rævaṭunāk) men mohugē kāraṇāvehida mā obalāva viśvāsa karannada? (nohæka). ārakṣā kirīmehi allāh itāmat usasya. ohuma dayāva pahaḷa karannangen itāmat dayāḷuya” yayi pævasuvēya
Surah Yusuf, Verse 64
وَلَمَّا فَتَحُواْ مَتَٰعَهُمۡ وَجَدُواْ بِضَٰعَتَهُمۡ رُدَّتۡ إِلَيۡهِمۡۖ قَالُواْ يَـٰٓأَبَانَا مَا نَبۡغِيۖ هَٰذِهِۦ بِضَٰعَتُنَا رُدَّتۡ إِلَيۡنَاۖ وَنَمِيرُ أَهۡلَنَا وَنَحۡفَظُ أَخَانَا وَنَزۡدَادُ كَيۡلَ بَعِيرٖۖ ذَٰلِكَ كَيۡلٞ يَسِيرٞ
pasuva ovun tamangē baḍu (podi) lehā damana viṭa, ovun (mudal venuven) dun bhānḍa (siyalla) ovun vetama āpasu labā dīma dæka “apagē piyāṇeni! apaṭa uvamanā kumakda? (bhāṇḍa noveda!) menna apa (mudal venuven) dun bhāṇḍada apa vetama āpasu labā dī æta. (bunyāmīnvada kæn̆davāgena yāmaṭa anumætiya denu mænava!) apagē pavulē ayaṭa avaśya dhānya miladī gena ennemu. apagē sahōdarayāvada bērāgena ennemu. (ohu venuvenda) ek oṭuvekugē (bara pramāṇayaka) dhānya adhika vaśayen gena ennemu. (gena enu læbū) meya itāmat svalpa pramāṇayaki” yayi pævasūha
Surah Yusuf, Verse 65
قَالَ لَنۡ أُرۡسِلَهُۥ مَعَكُمۡ حَتَّىٰ تُؤۡتُونِ مَوۡثِقٗا مِّنَ ٱللَّهِ لَتَأۡتُنَّنِي بِهِۦٓ إِلَّآ أَن يُحَاطَ بِكُمۡۖ فَلَمَّآ ءَاتَوۡهُ مَوۡثِقَهُمۡ قَالَ ٱللَّهُ عَلَىٰ مَا نَقُولُ وَكِيلٞ
(eyaṭa ovungē piyā) “mā ohuva oba samaga yavannēma næta. ehet oba siyallanvama (kisima vipatak) vaṭa kara gatahot misa, niyata vaśayenma ohuva mā veta gena ennehu yayi allāh mata oba (siyallanma) mā haṭa divrā nodunnahot misa” yayi pævasuvēya. ovun (esē) ohuṭa divrā dun vahāma, eyaṭa ohu “api kara gat mema givisumaṭa allāhma ārakṣakayeku vaśayen siṭinnēya” yayi (pævasīmen anaturuva, bunyāmīnva kæn̆davāgena yāmaṭa) anumætiya labā dunnēya
Surah Yusuf, Verse 66
وَقَالَ يَٰبَنِيَّ لَا تَدۡخُلُواْ مِنۢ بَابٖ وَٰحِدٖ وَٱدۡخُلُواْ مِنۡ أَبۡوَٰبٖ مُّتَفَرِّقَةٖۖ وَمَآ أُغۡنِي عَنكُم مِّنَ ٱللَّهِ مِن شَيۡءٍۖ إِنِ ٱلۡحُكۡمُ إِلَّا لِلَّهِۖ عَلَيۡهِ تَوَكَّلۡتُۖ وَعَلَيۡهِ فَلۡيَتَوَكَّلِ ٱلۡمُتَوَكِّلُونَ
nævatat (ovunṭa) “magē (ādaraṇīya) putunē! (ījiptuva tuḷaṭa oba siyallanma) ekama edāraṭuvakin ætulū novanu. venat venat mārgavalin (tani taniyen) ætulū vanu. allāhgē niyōgayangen kisivak mā obaṭa vaḷakvā dæmiya nohæka. mandayat siyalū balayan allāhṭa misa, (vena kisivekuṭat) næta. (oba siyallanvama) ohu vetama bāra kaḷemi. ebævin (ohuva) viśvāsa kaḷa siyallanma (mē andamaṭama) ohu veta bāra karanu” yayi kīvēya
Surah Yusuf, Verse 67
وَلَمَّا دَخَلُواْ مِنۡ حَيۡثُ أَمَرَهُمۡ أَبُوهُم مَّا كَانَ يُغۡنِي عَنۡهُم مِّنَ ٱللَّهِ مِن شَيۡءٍ إِلَّا حَاجَةٗ فِي نَفۡسِ يَعۡقُوبَ قَضَىٰهَاۚ وَإِنَّهُۥ لَذُو عِلۡمٖ لِّمَا عَلَّمۡنَٰهُ وَلَٰكِنَّ أَكۡثَرَ ٱلنَّاسِ لَا يَعۡلَمُونَ
(ījiptuvaṭa giya) ovun tamangē piyāgē niyōgayaṭa anuva (vividha mārgayan ossē) ætulū vū bævin yākūbgē manasehi tibū ek situvillak ovun iṭu kirīma misa, allāhgē kisima manakkalpita dæyak ovungen væḷækvīmaṭa hæki dæyak vaśayen tibunē næta. (mandayat bunyāmīnva ovunṭa athæra damā ennaṭa sidu viya). ehet niyata vaśayenma api ohuṭa (yūsufda, bunyāmīnda paṇa piṭin siṭinnāha yana kāraṇāva) dænum dī tibuṇu bævin (eya) dænuvat keneku vaśayen siṭiyēya. ehet minisungen væḍi deneku (eya) nodænuvat aya vaśayenma siṭiyaha
Surah Yusuf, Verse 68
وَلَمَّا دَخَلُواْ عَلَىٰ يُوسُفَ ءَاوَىٰٓ إِلَيۡهِ أَخَاهُۖ قَالَ إِنِّيٓ أَنَا۠ أَخُوكَ فَلَا تَبۡتَئِسۡ بِمَا كَانُواْ يَعۡمَلُونَ
ovun siyallanma yūsuf veta giya avasthāvēdī ohu tama sahōdarayā (bunyāmīn)va (pættakaṭa kæn̆davā) vāḍi karagena (ohuṭa) “niyata vaśayenma mā obagē sahōdarayā vana (yūsuf)ya. maṭa movun kaḷa dæya gæna oba duk novanu” yayi (rahasin) pævasuvēya. (tavada “obava navatā gænīmaṭa mā ek upāyak yodannemi” yayi kīvēya)
Surah Yusuf, Verse 69
فَلَمَّا جَهَّزَهُم بِجَهَازِهِمۡ جَعَلَ ٱلسِّقَايَةَ فِي رَحۡلِ أَخِيهِ ثُمَّ أَذَّنَ مُؤَذِّنٌ أَيَّتُهَا ٱلۡعِيرُ إِنَّكُمۡ لَسَٰرِقُونَ
pasuva ovunṭa avaśya dhānya piḷiyela karana viṭa, tamangē sahōdara (bunyāmīn)gē barehi (ek ratran) ban̆duṇak tæbuvēya. pasuva (ovun samugena ṭika durak yana viṭa) keneku ovunṭa “ō oṭu tavalam karuvani! niyata vaśayenma obalā horun vaśayen siṭinnehuya” yayi śabda nagā kīvēya
Surah Yusuf, Verse 70
قَالُواْ وَأَقۡبَلُواْ عَلَيۡهِم مَّاذَا تَفۡقِدُونَ
eyaṭa ovun movun idiriyaṭa pæmiṇa “oba kumak nam næti kara gattehuda?”yi vimasūha
Surah Yusuf, Verse 71
قَالُواْ نَفۡقِدُ صُوَاعَ ٱلۡمَلِكِ وَلِمَن جَآءَ بِهِۦ حِمۡلُ بَعِيرٖ وَأَنَا۠ بِهِۦ زَعِيمٞ
eyaṭa ovun “raja tumāgē (pramāṇaya manina) ban̆dunak apen næti vī tibē. eya kavurun (soyā) dunnā vuvada, ohuṭa ek oṭuvekugē bara (dhānya, tyāga vaśayen) lækhenu æta. meyaṭa mama ma vaga kiva yutteki” yayi (ovungen keneku) kīvēya
Surah Yusuf, Verse 72
قَالُواْ تَٱللَّهِ لَقَدۡ عَلِمۡتُم مَّا جِئۡنَا لِنُفۡسِدَ فِي ٱلۡأَرۡضِ وَمَا كُنَّا سَٰرِقِينَ
eyaṭa movun “allāh mata sattakinma! api mema raṭehi aparādhayak kirīmaṭa pæmiṇiyē næta yanna oba hon̆din dannehuya. tavada api sorunda novannemu” yayi pævasūha
Surah Yusuf, Verse 73
قَالُواْ فَمَا جَزَـٰٓؤُهُۥٓ إِن كُنتُمۡ كَٰذِبِينَ
eyaṭa ovun “oba (mehidī) borukārayin bavaṭa pat vuvahot eyaṭa ayat dan̆ḍuvama kimekda?”yi vimasūha
Surah Yusuf, Verse 74
قَالُواْ جَزَـٰٓؤُهُۥ مَن وُجِدَ فِي رَحۡلِهِۦ فَهُوَ جَزَـٰٓؤُهُۥۚ كَذَٰلِكَ نَجۡزِي ٱلظَّـٰلِمِينَ
eyaṭa ovun “kavurungē barehi (podiyehi) eya soyā ganu labannēda, ohuma eyaṭa ayat dan̆ḍuvama vannēya. (ebævin ohuva vahaleku bavaṭa tabā gata hækiya. sorakam karana) aparādhakaruvanṭa mē andamaṭama api dan̆ḍuvam dennemu” yayi pævasūha
Surah Yusuf, Verse 75
فَبَدَأَ بِأَوۡعِيَتِهِمۡ قَبۡلَ وِعَآءِ أَخِيهِ ثُمَّ ٱسۡتَخۡرَجَهَا مِن وِعَآءِ أَخِيهِۚ كَذَٰلِكَ كِدۡنَا لِيُوسُفَۖ مَا كَانَ لِيَأۡخُذَ أَخَاهُ فِي دِينِ ٱلۡمَلِكِ إِلَّآ أَن يَشَآءَ ٱللَّهُۚ نَرۡفَعُ دَرَجَٰتٖ مَّن نَّشَآءُۗ وَفَوۡقَ كُلِّ ذِي عِلۡمٍ عَلِيمٞ
pasuva tama sahōdara (bunyāmīn)gē podiyehi (sōdisi kirīmaṭa) pera an ayagē podi parikṣā kirīmaṭa ārambha kaḷēya. (ēvāyehi eya soyā gænīmaṭa nohæki vīma nisā) pasuva tama sahōdarayāgē podiyehi tibī eya eḷidarav kaḷēya. (tama sahōdarayāva labā gænīmaṭa) yusufṭa mema upāya mārgaya api uganvā dunnemu. allāh adahas kaḷahot misa, ohu tama sahōdarayāva labā gænīmaṭa (ījiptu raja tumāgē nītiyaṭa anuva nohækiva tibuṇi. api kæmættangē padavi usas karannemu. sǣma ugatekuṭama usas ugateku (anivāyadæyenma) siṭinnēya. (namut api siyallanṭa vaḍā śrēṣṭha ugateki)
Surah Yusuf, Verse 76
۞قَالُوٓاْ إِن يَسۡرِقۡ فَقَدۡ سَرَقَ أَخٞ لَّهُۥ مِن قَبۡلُۚ فَأَسَرَّهَا يُوسُفُ فِي نَفۡسِهِۦ وَلَمۡ يُبۡدِهَا لَهُمۡۚ قَالَ أَنتُمۡ شَرّٞ مَّكَانٗاۖ وَٱللَّهُ أَعۡلَمُ بِمَا تَصِفُونَ
(bunyāmīngē podiyehi minum ban̆duna soyā gat yūsūfgē anit sahōdaravarun) “ohu (eya) sorakam kara tibuṇē nam, ohugē sahōdara (yusufda) meyaṭa pera niyata vaśayenma sorakam kara ættehiya” yaya i (hībrū bhāṣāven taman tuḷa) pavasā gatha. (meyaṭa savan dun hībrū bhāṣāva dat) yusuf, (ehi ætta) ovunṭa eḷidarav nokara eya tama manasehi tabāgena, “obalā itāmat napuru ayayi. (ohugē sahōdarayā sorakam kaḷēya yayi) oba pavasanavā noveda? eya allāh hon̆din dannehiya” yayi pævasuvēya
Surah Yusuf, Verse 77
قَالُواْ يَـٰٓأَيُّهَا ٱلۡعَزِيزُ إِنَّ لَهُۥٓ أَبٗا شَيۡخٗا كَبِيرٗا فَخُذۡ أَحَدَنَا مَكَانَهُۥٓۖ إِنَّا نَرَىٰكَ مِنَ ٱلۡمُحۡسِنِينَ
eyaṭa ovun (yūsufṭa, ījiptu pālakayā vana) “asīs tumaṇi! (ohu gæna dukvana) mahaḷu vayas gata piyeku ohuṭa æta. (oba, ohuva allā gatahot mema śōkayen ohu maraṇayaṭa pat vanu æta!) ebævin ohu venuvaṭa apagen kenekuva oba allā ganu (mænava!). niyata vaśayenma api obava imahat parōpakārī keneku vaśayen dakinnemu” yayi pævasūha
Surah Yusuf, Verse 78
قَالَ مَعَاذَ ٱللَّهِ أَن نَّأۡخُذَ إِلَّا مَن وَجَدۡنَا مَتَٰعَنَا عِندَهُۥٓ إِنَّآ إِذٗا لَّظَٰلِمُونَ
eyaṭa ohu “kavurun veta apagē bhāṇḍaya soyā gattemuda, ohu misa (vena kisivekut) allā nogænīmaṭa allāh (māva) ārakṣā kara ganu mænava! (venat kenekuva allā gatahot) niyata vaśayenma api imahat aparādhakaruvan bavaṭa pat vannemu” yayi pævasuvēya
Surah Yusuf, Verse 79
فَلَمَّا ٱسۡتَيۡـَٔسُواْ مِنۡهُ خَلَصُواْ نَجِيّٗاۖ قَالَ كَبِيرُهُمۡ أَلَمۡ تَعۡلَمُوٓاْ أَنَّ أَبَاكُمۡ قَدۡ أَخَذَ عَلَيۡكُم مَّوۡثِقٗا مِّنَ ٱللَّهِ وَمِن قَبۡلُ مَا فَرَّطتُمۡ فِي يُوسُفَۖ فَلَنۡ أَبۡرَحَ ٱلۡأَرۡضَ حَتَّىٰ يَأۡذَنَ لِيٓ أَبِيٓ أَوۡ يَحۡكُمَ ٱللَّهُ لِيۖ وَهُوَ خَيۡرُ ٱلۡحَٰكِمِينَ
ohu veta ovungē viśvāsaya bin̆dī giya vahāma, ovun (taman tuḷa) tani vī sākacchā kaḷaha. ovungen væḍi mahallā (anit ayaṭa) “obagē piyā oba veta allāh mata sthīra vū divruma labā dī tibīma, oba nodannehuda? meyaṭa pera oba yusufgē kāraṇāvehi kaḷa drōhikamada ek atakin ættēya. ebævin magē piyā mā haṭa yamkisi anumætiyak labā dena turu hō nætahot allāh mā haṭa yamkisi tīnduvak dena turu hō metænin mā noseḷavennemi. viniścaya dīmehi ohuma itāmat usasya” yayi pævasuvēya
Surah Yusuf, Verse 80
ٱرۡجِعُوٓاْ إِلَىٰٓ أَبِيكُمۡ فَقُولُواْ يَـٰٓأَبَانَآ إِنَّ ٱبۡنَكَ سَرَقَ وَمَا شَهِدۡنَآ إِلَّا بِمَا عَلِمۡنَا وَمَا كُنَّا لِلۡغَيۡبِ حَٰفِظِينَ
(tavada ovunṭa) “oba (siyallanma) obagē piyā veta āpasu gos, apagē piyāṇeni! obagē putā (bunyāmīn) ættenma sorakam kaḷehiya. ættenma api dannā dæyama misa, (vena kisivak) api pævasuvē næta. rahasin sidu vū (mema kāraṇā)ven (ohuva) bērā gænīmaṭa apaṭa nohæki viya”
Surah Yusuf, Verse 81
وَسۡـَٔلِ ٱلۡقَرۡيَةَ ٱلَّتِي كُنَّا فِيهَا وَٱلۡعِيرَ ٱلَّتِيٓ أَقۡبَلۡنَا فِيهَاۖ وَإِنَّا لَصَٰدِقُونَ
“(api kiyana dæya oba viśvāsa nokarannē nam) api gos siṭi ema raṭavæsiyanvada, apa samaga pæmiṇi oṭu tavalamkaruvanvada, oba vimasā (dæna) ganu (mænava!). niyata vaśayenma api ættama pavasannemu” (yayi pavasana lesaṭa kiyā, ovunva yavā taman pamaṇak yūsuf vetama ræn̆dī siṭiyēya)
Surah Yusuf, Verse 82
قَالَ بَلۡ سَوَّلَتۡ لَكُمۡ أَنفُسُكُمۡ أَمۡرٗاۖ فَصَبۡرٞ جَمِيلٌۖ عَسَى ٱللَّهُ أَن يَأۡتِيَنِي بِهِمۡ جَمِيعًاۚ إِنَّهُۥ هُوَ ٱلۡعَلِيمُ ٱلۡحَكِيمُ
(tama raṭaṭa āpasu hærī pæmiṇi anit sahōdarayin meya tama piyā yākūb nabi veta pævasū vahāma, eyaṭa ohu “oba pavasana dæya) niværadi nova! obagē sit ek (væradi) kāraṇāvak karana men obava poḷavana ladī. ebævin (kisivekuṭat edās nopavarā) vin̆da darā gænīma ma itāmat aganēya. allāh ovun siyallanvama mā veta genævit sēndu karanu æta. niyata vaśayenma ohu siyalla danneku hā gnānayen piri keneku vaśayen siṭinnēya” yayi pævasīmen anaturuva
Surah Yusuf, Verse 83
وَتَوَلَّىٰ عَنۡهُمۡ وَقَالَ يَـٰٓأَسَفَىٰ عَلَىٰ يُوسُفَ وَٱبۡيَضَّتۡ عَيۡنَاهُ مِنَ ٱلۡحُزۡنِ فَهُوَ كَظِيمٞ
ovungen ǣtva gos “yūsuf gæna magē śōkayayi!” yayi ohu śabda nagā kīvēya. ohugē dǣs śōkayen (haṅa haṅā) sudu mæli vī giyēya. pasuva ohu (tama kōpayada, śōkayada) gilagena (yaṭapat kara) darā gattēya
Surah Yusuf, Verse 84
قَالُواْ تَٱللَّهِ تَفۡتَؤُاْ تَذۡكُرُ يُوسُفَ حَتَّىٰ تَكُونَ حَرَضًا أَوۡ تَكُونَ مِنَ ٱلۡهَٰلِكِينَ
(mema tatvaya duṭu ohugē putun ohuṭa) “allāh mata sattakinma! oba yūsuf gæna sita (sitā) keṭṭu vī (kṣaya vī) maraṇayaṭa pat vana turu (ohugē situvilla) athæra damannē næta” yayi kōpayen yutuva pævasūha
Surah Yusuf, Verse 85
قَالَ إِنَّمَآ أَشۡكُواْ بَثِّي وَحُزۡنِيٓ إِلَى ٱللَّهِ وَأَعۡلَمُ مِنَ ٱللَّهِ مَا لَا تَعۡلَمُونَ
eyaṭa ohu “magē śōkayada, dukada allāh vetama mā pæmiṇiḷi karannemi. oba nodannā dæyada allāhgē (dayāven) mā dæna siṭinnemi”
Surah Yusuf, Verse 86
يَٰبَنِيَّ ٱذۡهَبُواْ فَتَحَسَّسُواْ مِن يُوسُفَ وَأَخِيهِ وَلَا تَاْيۡـَٔسُواْ مِن رَّوۡحِ ٱللَّهِۖ إِنَّهُۥ لَا يَاْيۡـَٔسُ مِن رَّوۡحِ ٱللَّهِ إِلَّا ٱلۡقَوۡمُ ٱلۡكَٰفِرُونَ
“magē putunē! oba gos yūsufvada ohugē sahōdarayāvada soyā balanu. allāhgē dayāva gæna oba viśvāsaya bin̆da nodamanu. niyata vaśayenma (allāh mata viśvāsaya næti) pratikṣēpa karannan misa, (vena kisivekut) allāhgē dayāvehi viśvāsaya bin̆da damannē næta” yayida (nævatat ek varak ījiptuvaṭa gos soyā balana lesaṭa) pævasuvēya
Surah Yusuf, Verse 87
فَلَمَّا دَخَلُواْ عَلَيۡهِ قَالُواْ يَـٰٓأَيُّهَا ٱلۡعَزِيزُ مَسَّنَا وَأَهۡلَنَا ٱلضُّرُّ وَجِئۡنَا بِبِضَٰعَةٖ مُّزۡجَىٰةٖ فَأَوۡفِ لَنَا ٱلۡكَيۡلَ وَتَصَدَّقۡ عَلَيۡنَآۖ إِنَّ ٱللَّهَ يَجۡزِي ٱلۡمُتَصَدِّقِينَ
pasuva movun (ījiptuvaṭa pæmiṇa) yūsuf veta gos ohuṭa “(misarayē adhipati vana) asīs tumaṇi! apavada, apagē pavulada (niyan̆gayē) balapǣma dæḍi lesa allā gena ættēya. (apa vetin) suḷu bhāṇḍa pramāṇayakma api genævit siṭinnemu. (eya etaram gaṇanayakaṭa nogena) apaṭa avaśya (dhānya pramāṇaya) pūraṇa vaśayen mæna dī (īṭat væḍiyenda) apaṭa dānamāna vaśayenda labā denu mænava! niyata vaśayenma allāh dānamāna karannanṭa (hon̆da) phalavipāka denu æta” yayi pævasūha
Surah Yusuf, Verse 88
قَالَ هَلۡ عَلِمۡتُم مَّا فَعَلۡتُم بِيُوسُفَ وَأَخِيهِ إِذۡ أَنتُمۡ جَٰهِلُونَ
(ē avasthāvēdī ovunṭa) “oba nodænuvatkamehi gælī siṭiyadī yūsufvada ohugē sahōdarayāvada kumak kaḷehida yanna oba dannehuda?”yi vimasuvēya
Surah Yusuf, Verse 89
قَالُوٓاْ أَءِنَّكَ لَأَنتَ يُوسُفُۖ قَالَ أَنَا۠ يُوسُفُ وَهَٰذَآ أَخِيۖ قَدۡ مَنَّ ٱللَّهُ عَلَيۡنَآۖ إِنَّهُۥ مَن يَتَّقِ وَيَصۡبِرۡ فَإِنَّ ٱللَّهَ لَا يُضِيعُ أَجۡرَ ٱلۡمُحۡسِنِينَ
eyaṭa ovun (tigæssī) “ættenma oba yūsuf vaśayen siṭinnehida?”yi vimasūha. eyaṭa ohu “mamayi yūsuf. mohu magē sahōdarayāya. niyata vaśayenma allāh apa kerehi imahat varaprasādayan pahaḷa kara ættēya. mandayat niyata vaśayenma kavurun pariśūddhavantayeku vaśayen siṭimin (duk gæhæṭada) vin̆da darā gannōda, (evæni) hon̆da dæya karannangē phalavipāka niyata vaśayenma allāh apatē harinnē næta” yayi pævasuvēya
Surah Yusuf, Verse 90
قَالُواْ تَٱللَّهِ لَقَدۡ ءَاثَرَكَ ٱللَّهُ عَلَيۡنَا وَإِن كُنَّا لَخَٰطِـِٔينَ
eyaṭa ovun “allāh mata sattakinma! api (obaṭa imahat) hāniyak kara tibiyadī niyata vaśayenma allāh apaṭa vaḍā obava usas kara tabā ættēya. (apaṭa yahapatak kirīmaṭa allāh obaṭa avasthāvakda labā dī ættēya)” yayi pævasūha
Surah Yusuf, Verse 91
قَالَ لَا تَثۡرِيبَ عَلَيۡكُمُ ٱلۡيَوۡمَۖ يَغۡفِرُ ٱللَّهُ لَكُمۡۖ وَهُوَ أَرۡحَمُ ٱلرَّـٰحِمِينَ
eyaṭa ohu “ada dina (mā) oba kerehi kisima væræddak (paṭavannē) næta. allāhda obagē væradivalaṭa samāva denu mænava! ohu dayābarayin siyallangēma imahat vū dayābaravantayeki!” yayi pævasuvēya
Surah Yusuf, Verse 92
ٱذۡهَبُواْ بِقَمِيصِي هَٰذَا فَأَلۡقُوهُ عَلَىٰ وَجۡهِ أَبِي يَأۡتِ بَصِيرٗا وَأۡتُونِي بِأَهۡلِكُمۡ أَجۡمَعِينَ
“oba magē mema kamisaya gena gos magē piyāgē muhuṇehi damanu. (emagin evelēma) ohuṭa (næti vī giya) æs penīma at kara ganu æta. pasuva oba, obagē pavulē siṭina siyallanma kæn̆davāgena mā veta pæmiṇenu” yayi pavasā (yævuvēya)
Surah Yusuf, Verse 93
وَلَمَّا فَصَلَتِ ٱلۡعِيرُ قَالَ أَبُوهُمۡ إِنِّي لَأَجِدُ رِيحَ يُوسُفَۖ لَوۡلَآ أَن تُفَنِّدُونِ
ovungē oṭu vāhanayan (ījiptuven) piṭatva giya vahāma ovungē piyā “(menna!) yusufgē suvan̆da niyata vaśayenma mā grahaṇaya karannemi. (ebævin) māva oba pisseku yayi nositiya yutu novēda!”yi kīvēya
Surah Yusuf, Verse 94
قَالُواْ تَٱللَّهِ إِنَّكَ لَفِي ضَلَٰلِكَ ٱلۡقَدِيمِ
(meya æsū ohugē daruvan) “allāh mata sattakinma! ættenma oba, obagē pæraṇi væradi situvillehima siṭinnehiya” yayi pævasūha
Surah Yusuf, Verse 95
فَلَمَّآ أَن جَآءَ ٱلۡبَشِيرُ أَلۡقَىٰهُ عَلَىٰ وَجۡهِهِۦ فَٱرۡتَدَّ بَصِيرٗاۖ قَالَ أَلَمۡ أَقُل لَّكُمۡ إِنِّيٓ أَعۡلَمُ مِنَ ٱللَّهِ مَا لَا تَعۡلَمُونَ
ē avasthāvēdī (yūsuf gæna) subhāraṁci dennanda pæmiṇa, (yūsufgē kamisaya) ohugē (piyāgē) muhuṇehi dæmū vahāma, ohugen (næti vī giya) æs peṇuma at karagena, “(yūsuf paṇa piṭin siṭīma gæna) oba nodænuvat dæya siyalla allāhgē dayāva magin niyata vaśayenma mā dæna siṭinnemi yanna (mīṭa pera) mā obaṭa nokīvemida?”yi vimasuvēya
Surah Yusuf, Verse 96
قَالُواْ يَـٰٓأَبَانَا ٱسۡتَغۡفِرۡ لَنَا ذُنُوبَنَآ إِنَّا كُنَّا خَٰطِـِٔينَ
(mē atara ījiptuvaṭa gos siṭi ohugē anit putunda pæmiṇa) “apagē piyāṇeni! apagē pāpayanṭa samāva dena lesaṭa oba apa venuven prārthanā karanu mænava! ættenma api imahat vū væradi kaḷemu” yayi (ovunma) pævasūha
Surah Yusuf, Verse 97
قَالَ سَوۡفَ أَسۡتَغۡفِرُ لَكُمۡ رَبِّيٓۖ إِنَّهُۥ هُوَ ٱلۡغَفُورُ ٱلرَّحِيمُ
eyaṭa ohu “mā magē deviyan veta, pasuva oba venuven samāva illā siṭimi. niyata vaśayenma ohu itāmat pav kṣamā karanneku vaśayenda, dayābaravantayeku vaśayenda siṭinnēya” yayi pævasuvēya
Surah Yusuf, Verse 98
فَلَمَّا دَخَلُواْ عَلَىٰ يُوسُفَ ءَاوَىٰٓ إِلَيۡهِ أَبَوَيۡهِ وَقَالَ ٱدۡخُلُواْ مِصۡرَ إِن شَآءَ ٱللَّهُ ءَامِنِينَ
(pasuva pavulē aya samaga kanānhi siṭa) ovun yūsuf veta (ījiptuvaṭa) pæmiṇi viṭa, ohu tama demavpiyanva (ījiptu dēśa sīmāvehi balāporottuven siṭa itāmat gauravānvitava) piḷigena, “(deviyangē dayāven) oba ījiptuvaṭa ætuḷu vanu (mænava!) allāh adahas kaḷahot (oba) biyen tora vūvan vaśayen siṭinnehuya” yayi pævasuvēya
Surah Yusuf, Verse 99
وَرَفَعَ أَبَوَيۡهِ عَلَى ٱلۡعَرۡشِ وَخَرُّواْ لَهُۥ سُجَّدٗاۖ وَقَالَ يَـٰٓأَبَتِ هَٰذَا تَأۡوِيلُ رُءۡيَٰيَ مِن قَبۡلُ قَدۡ جَعَلَهَا رَبِّي حَقّٗاۖ وَقَدۡ أَحۡسَنَ بِيٓ إِذۡ أَخۡرَجَنِي مِنَ ٱلسِّجۡنِ وَجَآءَ بِكُم مِّنَ ٱلۡبَدۡوِ مِنۢ بَعۡدِ أَن نَّزَغَ ٱلشَّيۡطَٰنُ بَيۡنِي وَبَيۡنَ إِخۡوَتِيٓۚ إِنَّ رَبِّي لَطِيفٞ لِّمَا يَشَآءُۚ إِنَّهُۥ هُوَ ٱلۡعَلِيمُ ٱلۡحَكِيمُ
pasuva ohu tama mavavada, piyāvada siṁhāsaṇaya mata osavā (vāḍivīmaṭa) sælæssuvēya. (ījiptuvē adhipati vaśayen siṭi) ohuṭa (ē kālayē cāritrayaṭa anuva) ovun siyallanma naḷala bima tabā gaurava kaḷaha. ē avasthāvēdī yūsuf (tama piyāṭa) “magē piyāṇeni! pera mā duṭu sihinayanhi arthaya meyayi. magē deviyan eya satyaya kara hæriyēya. (kisivekugē rekamadāruvak nomætivama) sira geyi siṭa māva ohu piṭataṭa yævūvēya. maṭat magē sahōdarayinṭat atarē ṣeyitān venvīmak æti kaḷāyin pasuvada, oba siyallanvama kāntārayē siṭa mā veta genævit ekaṭa ekkāsu kirīma magin (magē deviyan) niyata vaśayenma mā kerehi imahat phalavipākayak labā dī ættēya. niyata vaśayenma magē deviyan taman adahas karannan kerehi sit tūḷa ādara karuṇāva ætteku vaśayen siṭinnēya. niyata vaśayenma ohu (siyalla) hon̆din danneku hā gnānavantayeku vaśayen siṭinnēya” yayi kivēya
Surah Yusuf, Verse 100
۞رَبِّ قَدۡ ءَاتَيۡتَنِي مِنَ ٱلۡمُلۡكِ وَعَلَّمۡتَنِي مِن تَأۡوِيلِ ٱلۡأَحَادِيثِۚ فَاطِرَ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ أَنتَ وَلِيِّۦ فِي ٱلدُّنۡيَا وَٱلۡأٓخِرَةِۖ تَوَفَّنِي مُسۡلِمٗا وَأَلۡحِقۡنِي بِٱلصَّـٰلِحِينَ
(tavada) “magē deviyanē! niyata vaśayenma oba mā haṭa ek rājyayakda, labā dī (dayāva pahaḷa kara) sihinayangē arthayanda mā haṭa uganvā dunnēya. ahasda, bhūmiyada utpādanaya kaḷa tænættaṇi! melovadīda, paralovadīda māva ārakṣā karannāda obaya. sampūrṇayenma (obava) anugamanaya karanneku vaśayenma māva oba atpat kara ganu mænava! hon̆da vahalūngē samūhayehida māva oba ekkāsu kara harinu mænava!” (yayi prārthanā kaḷēya)
Surah Yusuf, Verse 101
ذَٰلِكَ مِنۡ أَنۢبَآءِ ٱلۡغَيۡبِ نُوحِيهِ إِلَيۡكَۖ وَمَا كُنتَ لَدَيۡهِمۡ إِذۡ أَجۡمَعُوٓاْ أَمۡرَهُمۡ وَهُمۡ يَمۡكُرُونَ
(nabiyē!) meya (oba nodannā) sæn̆gavuṇu kāraṇāvanhi æti dæyayi. mēvā api obaṭa vahī maginma dænum dunnemu. ovun kumantraṇa kara (yūsufva ḷien̆dahi tallū kara dæmiya yutuya yayi) tamangē abhiprāyē avasan tīraṇayak gat viṭa, oba ovun samaga siṭiyē næta
Surah Yusuf, Verse 102
وَمَآ أَكۡثَرُ ٱلنَّاسِ وَلَوۡ حَرَصۡتَ بِمُؤۡمِنِينَ
oba kopamaṇa kæmati vuvada, (ema) minisungen væḍi deneku (obava nabivarayeku yayi) viśvāsa karannēma næta
Surah Yusuf, Verse 103
وَمَا تَسۡـَٔلُهُمۡ عَلَيۡهِ مِنۡ أَجۡرٍۚ إِنۡ هُوَ إِلَّا ذِكۡرٞ لِّلۡعَٰلَمِينَ
mē san̆dahā oba ovungen kisima kuliyak illannē næta. sakala lōkavāsī siyallanṭama meya ektarā hon̆da pāḍamak misa, vena kisivak næta
Surah Yusuf, Verse 104
وَكَأَيِّن مِّنۡ ءَايَةٖ فِي ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ يَمُرُّونَ عَلَيۡهَا وَهُمۡ عَنۡهَا مُعۡرِضُونَ
(mesēma) ahashida, bhūmiyehida apamaṇa sādhakayan ættēya. ēvā idiriyen ovun (dinapatā) yannāha. ehet ovun ēvā (gæna nositā) pratikṣēpa karannāha
Surah Yusuf, Verse 105
وَمَا يُؤۡمِنُ أَكۡثَرُهُم بِٱللَّهِ إِلَّا وَهُم مُّشۡرِكُونَ
ovungen væḍi deneku allāhva viśvāsa karannē næta. (esē ovungen kavurun hō viśvāsa kaḷā vuvada, ohuṭa) ovun samānayan notabā siṭinnēda næta
Surah Yusuf, Verse 106
أَفَأَمِنُوٓاْ أَن تَأۡتِيَهُمۡ غَٰشِيَةٞ مِّنۡ عَذَابِ ٱللَّهِ أَوۡ تَأۡتِيَهُمُ ٱلسَّاعَةُ بَغۡتَةٗ وَهُمۡ لَا يَشۡعُرُونَ
(ovunva) vaṭakara gata hæki allāhgē dan̆ḍuvama ovun veta nopæmiṇennēya yayi hō nætahot ovun nodænuvatva siṭiyadī hadisiyēma (ovungē avasāna) kālaya ovunṭa nomiṇennēya yayi hō ovun nobiyava siṭinnehuda
Surah Yusuf, Verse 107
قُلۡ هَٰذِهِۦ سَبِيلِيٓ أَدۡعُوٓاْ إِلَى ٱللَّهِۚ عَلَىٰ بَصِيرَةٍ أَنَا۠ وَمَنِ ٱتَّبَعَنِيۖ وَسُبۡحَٰنَ ٱللَّهِ وَمَآ أَنَا۠ مِنَ ٱلۡمُشۡرِكِينَ
(nabiyē!) oba mesē pavasanu: “meyama magē (ṛju) mārgayayi. mā (obava) allāh desaṭa ārādhanā karannemi. pæhædili sādhakayan kerehima mamada, māva anugamana karannanda siṭinnemu. (samānayan hā sahāyayangen ǣtva) allāh itāmat pariśūddhavantayeki. ebævin (ohuṭa) samānayan tabannangen mamat keneku nova”
Surah Yusuf, Verse 108
وَمَآ أَرۡسَلۡنَا مِن قَبۡلِكَ إِلَّا رِجَالٗا نُّوحِيٓ إِلَيۡهِم مِّنۡ أَهۡلِ ٱلۡقُرَىٰٓۗ أَفَلَمۡ يَسِيرُواْ فِي ٱلۡأَرۡضِ فَيَنظُرُواْ كَيۡفَ كَانَ عَٰقِبَةُ ٱلَّذِينَ مِن قَبۡلِهِمۡۗ وَلَدَارُ ٱلۡأٓخِرَةِ خَيۡرٞ لِّلَّذِينَ ٱتَّقَوۡاْۚ أَفَلَا تَعۡقِلُونَ
obaṭa pera (vividha raṭavæsiyanṭada) api yævū dūtayin, ē raṭavalhi siṭi minisunma misa, vena kisiveku næta. ehet ovunṭa (apagē niyōgayan) vahī magin dænum dunnemu. movun bhūmiyehi saṁcāraya kaḷē nædda? (esē saṁcāraya kaḷē nam), movunṭa pera visū ayagē avasānaya kumak vūyēda yanna ovun dæka gannehuya. paralova nivasama bhaya bhaktikayinṭa itāmat usas vannēya. (metaram dæyakvat) oba dæna gata yutu noveda
Surah Yusuf, Verse 109
حَتَّىٰٓ إِذَا ٱسۡتَيۡـَٔسَ ٱلرُّسُلُ وَظَنُّوٓاْ أَنَّهُمۡ قَدۡ كُذِبُواْ جَآءَهُمۡ نَصۡرُنَا فَنُجِّيَ مَن نَّشَآءُۖ وَلَا يُرَدُّ بَأۡسُنَا عَنِ ٱلۡقَوۡمِ ٱلۡمُجۡرِمِينَ
(apagē) dutayin (tamanva) borukārayin bavaṭa pat karanu læbuvēya yayi viśvāsaya bin̆dī yana turu (ema aparādhakārayinva api athæra damā tibuṇemu. pasuva) apagē udavva ovun veta pæmiṇa sēndu viya. api kæmattanva bērā gannemu. apagē dan̆ḍuvama væradi karana janatāvagen paha kara hærīmaṭa kisivekuṭat nohækiya
Surah Yusuf, Verse 110
لَقَدۡ كَانَ فِي قَصَصِهِمۡ عِبۡرَةٞ لِّأُوْلِي ٱلۡأَلۡبَٰبِۗ مَا كَانَ حَدِيثٗا يُفۡتَرَىٰ وَلَٰكِن تَصۡدِيقَ ٱلَّذِي بَيۡنَ يَدَيۡهِ وَتَفۡصِيلَ كُلِّ شَيۡءٖ وَهُدٗى وَرَحۡمَةٗ لِّقَوۡمٖ يُؤۡمِنُونَ
buddhimatunṭa (nabivarun vana) movungē itihāsayanhi hon̆da pāḍamak niyata vaśayenma ættēya. (mema kurānaya) boru prabandha katā nova. namut meyaṭa pera æti (dharmayan) satyaya kara tabā, sǣma kāraṇāvakma vivaraṇaya kara pavasannak vaśayen ættēya. tavada viśvāsavantayinṭa ṛju mārgayak vaśayenda, ek varaprasādayak vaśayenda ættēya
Surah Yusuf, Verse 111