Surah As-Sajda - Sinhala Translation by Naseem Ismail And Masoor Maulana, Kaleel
الٓمٓ
alif. lām. mīm
Surah As-Sajda, Verse 1
تَنزِيلُ ٱلۡكِتَٰبِ لَا رَيۡبَ فِيهِ مِن رَّبِّ ٱلۡعَٰلَمِينَ
(nabiyē! oba kerehi) pahaḷa karana lada mema dharmaya lōkavāsīngē deviyan vetinma pæmiṇiyēya yannehi kisima sækayak næta
Surah As-Sajda, Verse 2
أَمۡ يَقُولُونَ ٱفۡتَرَىٰهُۚ بَلۡ هُوَ ٱلۡحَقُّ مِن رَّبِّكَ لِتُنذِرَ قَوۡمٗا مَّآ أَتَىٰهُم مِّن نَّذِيرٖ مِّن قَبۡلِكَ لَعَلَّهُمۡ يَهۡتَدُونَ
(apagē nabi) “meya (taman visinma) manakkalpita kara gattēya” yayi (oba gæna) ovun pavasannehuda? esē nova! meya obagē deviyan, (obaṭa) pahaḷa karana lada satya (dharmaya) vannēya. oba pera (mē dakvā) kisima dūtayeku nopæmiṇi (mema arābi) janatāva ṛju mārgayehi yavanu piṇisa, oba ovunṭa biya ganvā anaturu æn̆gavīma san̆dahāma (mema dharmaya pahaḷa karanu læba ættēya)
Surah As-Sajda, Verse 3
ٱللَّهُ ٱلَّذِي خَلَقَ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَ وَمَا بَيۡنَهُمَا فِي سِتَّةِ أَيَّامٖ ثُمَّ ٱسۡتَوَىٰ عَلَى ٱلۡعَرۡشِۖ مَا لَكُم مِّن دُونِهِۦ مِن وَلِيّٖ وَلَا شَفِيعٍۚ أَفَلَا تَتَذَكَّرُونَ
allāhma ahasda, bhūmiyada, mēvā atara æti dæyada dina hayakin utpādanaya kara, arṣ mata tama rājadhāniya sthāpita kaḷēya. (obava) bērā gannaṭa hō nætahot (obaṭa) mædihat vī katā karannaṭa hō ohu hæra, (vena kisivekut) obaṭa næta. (meya) oba sitā bæliya yutu novēda
Surah As-Sajda, Verse 4
يُدَبِّرُ ٱلۡأَمۡرَ مِنَ ٱلسَّمَآءِ إِلَى ٱلۡأَرۡضِ ثُمَّ يَعۡرُجُ إِلَيۡهِ فِي يَوۡمٖ كَانَ مِقۡدَارُهُۥٓ أَلۡفَ سَنَةٖ مِّمَّا تَعُدُّونَ
ahasē siṭa bhūmiya dakvā æti sǣma kāraṇāvakma ohuma piḷivelakaṭa karannēya. (sǣma dæyakama avasānayada) oba adahas karana (obagē) gaṇanayaṭa anuva vasara dahasakaṭa sama vana ek dinakadī ohu vetama yanu æta
Surah As-Sajda, Verse 5
ذَٰلِكَ عَٰلِمُ ٱلۡغَيۡبِ وَٱلشَّهَٰدَةِ ٱلۡعَزِيزُ ٱلرَّحِيمُ
ohuma (ahas hā bhūmiyehi æti) rahasda, norahasda, hon̆din dannēya. (tavada siyallaṭa) balasampannayeku hā karuṇāvantayeku vaśayen siṭinnēya
Surah As-Sajda, Verse 6
ٱلَّذِيٓ أَحۡسَنَ كُلَّ شَيۡءٍ خَلَقَهُۥۖ وَبَدَأَ خَلۡقَ ٱلۡإِنسَٰنِ مِن طِينٖ
ohu utpādanaya kaḷa sǣma vastuvakma (ehi hæḍayada) itāmat alaṁkāravat lesa nirmāṇaya kaḷē ohuya. ohuma ārambhayēdī minisā kirimæṭiyenma utpādanaya kaḷēya
Surah As-Sajda, Verse 7
ثُمَّ جَعَلَ نَسۡلَهُۥ مِن سُلَٰلَةٖ مِّن مَّآءٖ مَّهِينٖ
pasuva ek alpa bin̆dak vana (indriya) sārayen ohugē paramparāvē daruvanva (nirmāṇaya kara) æti kaḷēya
Surah As-Sajda, Verse 8
ثُمَّ سَوَّىٰهُ وَنَفَخَ فِيهِ مِن رُّوحِهِۦۖ وَجَعَلَ لَكُمُ ٱلسَّمۡعَ وَٱلۡأَبۡصَٰرَ وَٱلۡأَفۡـِٔدَةَۚ قَلِيلٗا مَّا تَشۡكُرُونَ
pasuva eya rūpayak vaśayen am̆bā, tamangē rūh vetin ehi pim̆ba (minisāva æti) kaḷēya. obaṭa kaṇ, æs, hṛdayan ādī dæyada ohuma nirmāṇaya kaḷēya. (mesē tibiyadī) oba kṛtagna vīma itāmat alpayaki
Surah As-Sajda, Verse 9
وَقَالُوٓاْ أَءِذَا ضَلَلۡنَا فِي ٱلۡأَرۡضِ أَءِنَّا لَفِي خَلۡقٖ جَدِيدِۭۚ بَلۡ هُم بِلِقَآءِ رَبِّهِمۡ كَٰفِرُونَ
“(api maraṇayaṭa pat vī) bhūmiyehi vināśa vī giya pasu ættenma api aḷut utpādanayan vaśayen nirmāṇaya karanu labannemuda?”yi ovun kiyannāha. (esē) nova, ovun tamangē deviyanva hamu vīmada pratikṣēpa karannāha
Surah As-Sajda, Verse 10
۞قُلۡ يَتَوَفَّىٰكُم مَّلَكُ ٱلۡمَوۡتِ ٱلَّذِي وُكِّلَ بِكُمۡ ثُمَّ إِلَىٰ رَبِّكُمۡ تُرۡجَعُونَ
ebævin (nabiyē!) oba mesē pavasanu: “oba kerehi obagē deviyan visin pavaranu læba æti malakkal mavt (namæti malāyikāvarayā)ma obagē paṇa atpat karannēya. pasuva (nævatat paṇa denu læba), obagē deviyan vetama obava gena enu labannehuya”
Surah As-Sajda, Verse 11
وَلَوۡ تَرَىٰٓ إِذِ ٱلۡمُجۡرِمُونَ نَاكِسُواْ رُءُوسِهِمۡ عِندَ رَبِّهِمۡ رَبَّنَآ أَبۡصَرۡنَا وَسَمِعۡنَا فَٱرۡجِعۡنَا نَعۡمَلۡ صَٰلِحًا إِنَّا مُوقِنُونَ
(nabiyē! viniścaya san̆dahā) mema væradikaruvan tamangē deviyan idiriyē (navatā tabana avasthāvēdī) ovun hisa næmū aya vaśayen “apagē deviyanē! apagē æsda, kaṇda, vivṛta viya. (api siyalla balāda, asāda dæna gattemu. pera tibū lōkayaṭa varak) āpasu yavanu. api dæhæmi kriyāvanma karannemu. niyata vaśayenma api (mema viniścaya dinaya) sthīra vaśayen viśvāsa karannemu” yanuven (prārthanā kirīma) oba dakinnē nam, (ē avasthāvēdī ovungē tatvaya ketaram dīnavū tatvayakaṭa væṭī ætdæyi dæka gannehiya)
Surah As-Sajda, Verse 12
وَلَوۡ شِئۡنَا لَأٓتَيۡنَا كُلَّ نَفۡسٍ هُدَىٰهَا وَلَٰكِنۡ حَقَّ ٱلۡقَوۡلُ مِنِّي لَأَمۡلَأَنَّ جَهَنَّمَ مِنَ ٱلۡجِنَّةِ وَٱلنَّاسِ أَجۡمَعِينَ
api kæmati vī tibuṇē nam, (movungen vū) sǣma minisekuṭama ohu ṛju mārgayehi yā hæki buddhiya dī ættemu. ehet “jinvarungenda, minisungenda (vū pāpatarayin) siyallan magin niyata vaśayenma mā niraya puravannemi” yana magē poronduva (mīṭa perama) æti vannaṭa tibuṇi
Surah As-Sajda, Verse 13
فَذُوقُواْ بِمَا نَسِيتُمۡ لِقَآءَ يَوۡمِكُمۡ هَٰذَآ إِنَّا نَسِينَٰكُمۡۖ وَذُوقُواْ عَذَابَ ٱلۡخُلۡدِ بِمَا كُنتُمۡ تَعۡمَلُونَ
“ebævin (apava) hamu vana obagē mema dinaya oba amataka kara dæmīmē phalavipāka oba vin̆da balanu. (mē dinaya oba amataka kaḷa andamaṭama ada) apida obava amataka kara dæmuvemu. oba karamin tibū (napuru) kriyāvanhi hētuven sadākal sthīra vū dan̆ḍuvama vin̆dimin siṭinu” (yayida kiyanu læbē)
Surah As-Sajda, Verse 14
إِنَّمَا يُؤۡمِنُ بِـَٔايَٰتِنَا ٱلَّذِينَ إِذَا ذُكِّرُواْ بِهَا خَرُّواْۤ سُجَّدٗاۤ وَسَبَّحُواْ بِحَمۡدِ رَبِّهِمۡ وَهُمۡ لَا يَسۡتَكۡبِرُونَ۩
apagē āyāvan matak kara denu læbuvahot kavurun (bhūmiyehi) væṭī naḷala bima tabā sujūd kara, tamangē deviyanva praśaṁsā kara suviśuddha karannōda, ovunma apagē āyāvan ættenma viśvāsa kaḷa ayayi. ovun uṅan̆gū vī āḍambara bas edāḍannēda næta
Surah As-Sajda, Verse 15
تَتَجَافَىٰ جُنُوبُهُمۡ عَنِ ٱلۡمَضَاجِعِ يَدۡعُونَ رَبَّهُمۡ خَوۡفٗا وَطَمَعٗا وَمِمَّا رَزَقۡنَٰهُمۡ يُنفِقُونَ
ovun (rātriyē) nidi yahanāven nægiṭa tamangē dǣt osavā (mǣt vī) tamangē deviyan veta viśvāsaya tabā biya vī (ohugen) prārthanā karannāha. api ovunṭa labā dun dæyen ovun (dānamāna vaśayen) viyadam karannāha
Surah As-Sajda, Verse 16
فَلَا تَعۡلَمُ نَفۡسٞ مَّآ أُخۡفِيَ لَهُم مِّن قُرَّةِ أَعۡيُنٖ جَزَآءَۢ بِمَا كَانُواْ يَعۡمَلُونَ
ovun kaḷa (dæhæmi) kāraṇāvanṭa phalavipāka vaśayen ovun venuven (piḷiyela kara) san̆gavā tabana lada æs pinā yā hæki (parityāga) kisivekuṭat dæna gata nohæka. (etaram usas parityāgayan ovun venuven piḷiyela karanu læba ættēya)
Surah As-Sajda, Verse 17
أَفَمَن كَانَ مُؤۡمِنٗا كَمَن كَانَ فَاسِقٗاۚ لَّا يَسۡتَوُۥنَ
viśvāsaya tæbū aya (deviyanṭa) venaskam karanneku men vannehida? dedenāma sama novannāha
Surah As-Sajda, Verse 18
أَمَّا ٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّـٰلِحَٰتِ فَلَهُمۡ جَنَّـٰتُ ٱلۡمَأۡوَىٰ نُزُلَۢا بِمَا كَانُواْ يَعۡمَلُونَ
kavurun viśvāsaya tabā dæhæmi kriyāvan karannōda, ovun karana (dæhæmi) kāraṇāvanhi hētuven svargayan vāsasthānayan bavaṭa pat kara, (ehi) amuttan men saṁgraha karanu labannāha
Surah As-Sajda, Verse 19
وَأَمَّا ٱلَّذِينَ فَسَقُواْ فَمَأۡوَىٰهُمُ ٱلنَّارُۖ كُلَّمَآ أَرَادُوٓاْ أَن يَخۡرُجُواْ مِنۡهَآ أُعِيدُواْ فِيهَا وَقِيلَ لَهُمۡ ذُوقُواْ عَذَابَ ٱلنَّارِ ٱلَّذِي كُنتُم بِهِۦ تُكَذِّبُونَ
kavurun pāpayan karannōda, ovun ræn̆dī siṭina sthānaya (nirā) ginnaya. eyin ovun piṭamaṁ vīmaṭa utsāha karana sǣma viṭama, ē tuḷaṭa æda damanu læba “oba boru karamin siṭi mema (nirā) ginnehi dan̆ḍuvama vin̆da balanu” yayi ovunṭa kiyanu læbē
Surah As-Sajda, Verse 20
وَلَنُذِيقَنَّهُم مِّنَ ٱلۡعَذَابِ ٱلۡأَدۡنَىٰ دُونَ ٱلۡعَذَابِ ٱلۡأَكۡبَرِ لَعَلَّهُمۡ يَرۡجِعُونَ
ovun (pāpayangen) ǣt vanu piṇisa, imahat vū dan̆ḍuvama (paralovadī ovun) at kara gænīmaṭa perama (melovadī) dan̆ḍuvamak ovun vin̆dina lesaṭa salasvannemu
Surah As-Sajda, Verse 21
وَمَنۡ أَظۡلَمُ مِمَّن ذُكِّرَ بِـَٔايَٰتِ رَبِّهِۦ ثُمَّ أَعۡرَضَ عَنۡهَآۚ إِنَّا مِنَ ٱلۡمُجۡرِمِينَ مُنتَقِمُونَ
tama deviyangē āyāvan matak karanu læbīmen pasuda ēvā pratikṣēpa kara damannanṭa vaḍā aparādhakaruvan kavarekda? niyata vaśayenma api mevæni væradikaruvan vetin anivāryayenma paḷi gannemu
Surah As-Sajda, Verse 22
وَلَقَدۡ ءَاتَيۡنَا مُوسَى ٱلۡكِتَٰبَ فَلَا تَكُن فِي مِرۡيَةٖ مِّن لِّقَآئِهِۦۖ وَجَعَلۡنَٰهُ هُدٗى لِّبَنِيٓ إِسۡرَـٰٓءِيلَ
niyata vaśayenma api mūsāṭada ek dharmayak dī tibuṇemu. ebævin (nabiyē!) ohu eya labā gænīma gæna oba sæka nositanu. api (mūsāṭa labā dun) eya, isrāyīla paramparāvē daruvanṭa ek mārgōpadēśayak bavaṭa pat kaḷemu
Surah As-Sajda, Verse 23
وَجَعَلۡنَا مِنۡهُمۡ أَئِمَّةٗ يَهۡدُونَ بِأَمۡرِنَا لَمَّا صَبَرُواْۖ وَكَانُواْ بِـَٔايَٰتِنَا يُوقِنُونَ
(apagē niyōgayan) ivasilimatva vin̆da darāgena apagē āyāvan sthīrava viśvāsa kaḷa ovungen samaharekuva apagē niyōgayanṭa anuva mārgaya penvana pradhānīn vaśayen api pat kaḷemu
Surah As-Sajda, Verse 24
إِنَّ رَبَّكَ هُوَ يَفۡصِلُ بَيۡنَهُمۡ يَوۡمَ ٱلۡقِيَٰمَةِ فِيمَا كَانُواْ فِيهِ يَخۡتَلِفُونَ
(nabiyē! ovungen pasu mārgōpadēśakayan vaśayen pat vū aya taman tuḷa tarka karamin vividha koṭas vaśayen khedī giyaha). movun kumana kāraṇāvaka tarka karamin siṭinnōda, ē gæna viniścaya dinadī obagē deviyan niyata vaśayenma ovun atarē tīnduvak denu æta
Surah As-Sajda, Verse 25
أَوَلَمۡ يَهۡدِ لَهُمۡ كَمۡ أَهۡلَكۡنَا مِن قَبۡلِهِم مِّنَ ٱلۡقُرُونِ يَمۡشُونَ فِي مَسَٰكِنِهِمۡۚ إِنَّ فِي ذَٰلِكَ لَأٓيَٰتٍۚ أَفَلَا يَسۡمَعُونَ
movunṭa pera kopamaṇadō samūhayanva api vināśa kara ættemu. ovun vāsaya kaḷa sthānayan kerehima movun yām īm karamin siṭiyada, movunṭa ṛju mārgaya nopeṇunida? niyata vaśayenma mehi sādhakayan (bohomayak) æta. (meyaṭavat) ovun savan dennē nædda
Surah As-Sajda, Verse 26
أَوَلَمۡ يَرَوۡاْ أَنَّا نَسُوقُ ٱلۡمَآءَ إِلَى ٱلۡأَرۡضِ ٱلۡجُرُزِ فَنُخۡرِجُ بِهِۦ زَرۡعٗا تَأۡكُلُ مِنۡهُ أَنۡعَٰمُهُمۡ وَأَنفُسُهُمۡۚ أَفَلَا يُبۡصِرُونَ
niyata vaśayenma apima viyaḷī giya bhūmiya desaṭa (væsi) valākuḷu padavā gos (vasinnaṭa salasvā) emagin movunda, movungē (eḷu, gava, oṭuvan væni) satunda āhārayaṭa gata hæki bhōgada (taṇa, gas kolan ādiya)da ikut karannemu yanna ovun avadhānaya kaḷē nædda? (meya pavā) ovun avadhānaya kara bæliya yutu novēda
Surah As-Sajda, Verse 27
وَيَقُولُونَ مَتَىٰ هَٰذَا ٱلۡفَتۡحُ إِن كُنتُمۡ صَٰدِقِينَ
“(porondu dena lada tīndu dena) ema jayagrāhī (dina) kavadā ennēda? oba ætta kiyannan vaśayen siṭinnehu nam, (eya pæmiṇena kālaya pavasanu)” yayi ovun vimasannāha
Surah As-Sajda, Verse 28
قُلۡ يَوۡمَ ٱلۡفَتۡحِ لَا يَنفَعُ ٱلَّذِينَ كَفَرُوٓاْ إِيمَٰنُهُمۡ وَلَا هُمۡ يُنظَرُونَ
(eyaṭa) oba mesē pavasanu: ema jayagrāhī dinayē kālaya tuḷa (ema) pratikṣēpa karannan viśvāsaya tæbīmen ovunṭa kisi prayōjanayak at kara dennē næta
Surah As-Sajda, Verse 29
فَأَعۡرِضۡ عَنۡهُمۡ وَٱنتَظِرۡ إِنَّهُم مُّنتَظِرُونَ
(dan̆ḍuvama pramāda kirīmaṭa) ovunṭa avakāśayakda denu nolabannāha”. ebævin oba ovunva pratikṣēpa kara, (edina) balāporottuven siṭinu. niyata vaśayenma ovunda balāporottuven siṭinnanya
Surah As-Sajda, Verse 30