Surah At-Taubah - Sinhala Translation by Naseem Ismail And Masoor Maulana, Kaleel
بَرَآءَةٞ مِّنَ ٱللَّهِ وَرَسُولِهِۦٓ إِلَى ٱلَّذِينَ عَٰهَدتُّم مِّنَ ٱلۡمُشۡرِكِينَ
(viśvāsavantayini!) samānayan tabā namadinnangen kavurun veta oba givisum karagena siṭiyehuda, ovun vetin allāhda, ohugē dūtayāda ǣt vūha
Surah At-Taubah, Verse 1
فَسِيحُواْ فِي ٱلۡأَرۡضِ أَرۡبَعَةَ أَشۡهُرٖ وَٱعۡلَمُوٓاْ أَنَّكُمۡ غَيۡرُ مُعۡجِزِي ٱللَّهِ وَأَنَّ ٱللَّهَ مُخۡزِي ٱلۡكَٰفِرِينَ
ebævin (samānayan tabā namadinnanṭa) “oba (ada paṭan) māsa hatarak dakvā bhūmiyehi (makkāvehi ōna tænaka) ē mē ata ævidinnaṭa hækiya. niyata vaśayenma obaṭa allāhva pæradaviya nohækiya yannada, niyata vaśayenma allāh pratikṣēpa karannanva avaman karanu æta yannada, oba sthīra vaśayen dæna ganu” (yayi nabiyē! oba pavasanu mænava)
Surah At-Taubah, Verse 2
وَأَذَٰنٞ مِّنَ ٱللَّهِ وَرَسُولِهِۦٓ إِلَى ٱلنَّاسِ يَوۡمَ ٱلۡحَجِّ ٱلۡأَكۡبَرِ أَنَّ ٱللَّهَ بَرِيٓءٞ مِّنَ ٱلۡمُشۡرِكِينَ وَرَسُولُهُۥۚ فَإِن تُبۡتُمۡ فَهُوَ خَيۡرٞ لَّكُمۡۖ وَإِن تَوَلَّيۡتُمۡ فَٱعۡلَمُوٓاْ أَنَّكُمۡ غَيۡرُ مُعۡجِزِي ٱللَّهِۗ وَبَشِّرِ ٱلَّذِينَ كَفَرُواْ بِعَذَابٍ أَلِيمٍ
allāhda, ohugē dūtayāda, samānayan tabā namadinnan samaga (kara tibuṇu givisumen) niyata vaśayenma ǣt vūha yana kāraṇāva mema imahat vū haj dinadī allāhda, ohugē dūtayāda janatāvaṭa prasiddhiyē dænum dennāha. ebævin samānayan tabā namadinṇeni! samānayan tæbīmenda, pratikṣēpa kirīmenda) oba ǣt vuvahot eya obaṭama itāmat hon̆daya. (esē nomætiva) oba pratikṣēpa kaḷahot nam, niyata vaśayenma oba allāhva parājaya kara dæmīmaṭa nohækiya yanna sthīra vaśayen dæna ganu. (nabiyē! mema) pratikṣēpa karannanṭa vēdanā gena dena dan̆ḍuvamen oba śubhāraṁci denu mænava
Surah At-Taubah, Verse 3
إِلَّا ٱلَّذِينَ عَٰهَدتُّم مِّنَ ٱلۡمُشۡرِكِينَ ثُمَّ لَمۡ يَنقُصُوكُمۡ شَيۡـٔٗا وَلَمۡ يُظَٰهِرُواْ عَلَيۡكُمۡ أَحَدٗا فَأَتِمُّوٓاْ إِلَيۡهِمۡ عَهۡدَهُمۡ إِلَىٰ مُدَّتِهِمۡۚ إِنَّ ٱللَّهَ يُحِبُّ ٱلۡمُتَّقِينَ
ehet oba givisum kara gat mema samānayan tabā namadinnangen kavurun (tamangē givisumehi) kisivak obaṭa aḍupāḍuvak nokarada, obaṭa viruddhava kisivekuṭat udav nokarada siṭinnōda, ovunṭa ovungē givisumehi ehi niyamita vāraya dakvā (kisima aḍupāḍuvak nokara) pūraṇaya kara tabanu. niyata vaśayenma allāh bhaya bhaktikayinva priya karannēya
Surah At-Taubah, Verse 4
فَإِذَا ٱنسَلَخَ ٱلۡأَشۡهُرُ ٱلۡحُرُمُ فَٱقۡتُلُواْ ٱلۡمُشۡرِكِينَ حَيۡثُ وَجَدتُّمُوهُمۡ وَخُذُوهُمۡ وَٱحۡصُرُوهُمۡ وَٱقۡعُدُواْ لَهُمۡ كُلَّ مَرۡصَدٖۚ فَإِن تَابُواْ وَأَقَامُواْ ٱلصَّلَوٰةَ وَءَاتَوُاْ ٱلزَّكَوٰةَ فَخَلُّواْ سَبِيلَهُمۡۚ إِنَّ ٱللَّهَ غَفُورٞ رَّحِيمٞ
(sǣma avuruddakama dulkaadā, dulhajji, muharram, rajab ādī śuddha vū mema māsa hatara tuḷa yuddha kirīma tahanamya). śuddha vū (mema) māsa (hatara) gevī giyahot samānayan tabannanva duṭu tæna kapā damanu. ovunva sira gata karanu. ovunva mudrā tabanu. sǣma sæn̆gavena sthānayakama (ovungē pæmiṇīma balāporottuven) ovun venuven oba sæn̆gavī siṭinu. ovun (tamangē napurenda, pratikṣēpayenda) pasutævili vī ǣt vī (viśvāsaya tabā) salātayada nokaḍavā iṭu kara, sakātayada gevamin siṭiyahot ovunva oba ataramagadī athæra damanu. (ovungē kāraṇāvehi haras novanu).niyata vaśayenma allāh itāmat kṣamā karanneku hā karuṇāvantayeku vaśayen siṭinnēya
Surah At-Taubah, Verse 5
وَإِنۡ أَحَدٞ مِّنَ ٱلۡمُشۡرِكِينَ ٱسۡتَجَارَكَ فَأَجِرۡهُ حَتَّىٰ يَسۡمَعَ كَلَٰمَ ٱللَّهِ ثُمَّ أَبۡلِغۡهُ مَأۡمَنَهُۥۚ ذَٰلِكَ بِأَنَّهُمۡ قَوۡمٞ لَّا يَعۡلَمُونَ
(nabiye!) samānayan tabā namadinnangen kavurun hō oba veta ārakṣāva pætuvahot allāhgē āyāvan ohu savan dena turu ohuṭa ārakṣāva sapayanu. (ohu eya savan dī viśvāsaya notæbuvahot) ohuva, ohuṭa ārakṣāva sapayana (venat) sthānayakaṭa yavanu mænava! mandayat niyata vaśayenma ovun dænuma næti janatāvak vaśayen siṭinnēya
Surah At-Taubah, Verse 6
كَيۡفَ يَكُونُ لِلۡمُشۡرِكِينَ عَهۡدٌ عِندَ ٱللَّهِ وَعِندَ رَسُولِهِۦٓ إِلَّا ٱلَّذِينَ عَٰهَدتُّمۡ عِندَ ٱلۡمَسۡجِدِ ٱلۡحَرَامِۖ فَمَا ٱسۡتَقَٰمُواْ لَكُمۡ فَٱسۡتَقِيمُواْ لَهُمۡۚ إِنَّ ٱللَّهَ يُحِبُّ ٱلۡمُتَّقِينَ
allāh vetada ohugē dūtayā vetada samānayan tabā namadinnangen givisumaṭa kesē nam vædagatkamak tibiya hækida? ehet śuddha vū masjidaya idiriyē oba samaga givisum æti kara gat aya, (tamangē givisumaṭa anuva) oba samaga sthīrava siṭina turu obat ovun samaga sthīravama siṭinu. niyata vaśayenma allāh bhaya bhaktikayinva priya karannēya
Surah At-Taubah, Verse 7
كَيۡفَ وَإِن يَظۡهَرُواْ عَلَيۡكُمۡ لَا يَرۡقُبُواْ فِيكُمۡ إِلّٗا وَلَا ذِمَّةٗۚ يُرۡضُونَكُم بِأَفۡوَٰهِهِمۡ وَتَأۡبَىٰ قُلُوبُهُمۡ وَأَكۡثَرُهُمۡ فَٰسِقُونَ
(ehet ovun samaga) kesē nam (givisum) tibiya hækida? ovunva oba jayagrahaṇaya kaḷahot nam, oba (ovunṭa) gnātīn yannada, (obaṭada,ovunṭada atarē æti) givisumada gaṇan gannēma næta. tamangē kaṭa (uttaraya) magin (pamaṇak) obava tṛptiyaṭa pat karannāha. namut ovungē hṛdayan nam, (obagen) ǣt vannāha. ovungen væḍideneku pāpatarayan vaśayenma siṭinnāha
Surah At-Taubah, Verse 8
ٱشۡتَرَوۡاْ بِـَٔايَٰتِ ٱللَّهِ ثَمَنٗا قَلِيلٗا فَصَدُّواْ عَن سَبِيلِهِۦٓۚ إِنَّهُمۡ سَآءَ مَا كَانُواْ يَعۡمَلُونَ
ovun allāhgē āyāvan suḷu mudalakaṭa vikuṇā damā, (janatāva) ohugē mārgayehi yāmada vaḷakvannāha. niyata vaśayenma ovun karana kāraṇāvan itāmat napuruya
Surah At-Taubah, Verse 9
لَا يَرۡقُبُونَ فِي مُؤۡمِنٍ إِلّٗا وَلَا ذِمَّةٗۚ وَأُوْلَـٰٓئِكَ هُمُ ٱلۡمُعۡتَدُونَ
ovun kisima viśvāsavantayeku gænada (ohu tama) gnātīn yannada, (ovun samaga karagena æti) givisumada, gaṇan gannēma næta. niyata vaśayenma mevænnanma sīmāva ikmavūvanya
Surah At-Taubah, Verse 10
فَإِن تَابُواْ وَأَقَامُواْ ٱلصَّلَوٰةَ وَءَاتَوُاْ ٱلزَّكَوٰةَ فَإِخۡوَٰنُكُمۡ فِي ٱلدِّينِۗ وَنُفَصِّلُ ٱلۡأٓيَٰتِ لِقَوۡمٖ يَعۡلَمُونَ
ovun (tamangē pratikṣēpayen ǣt vī) pasutævili vī salātaya nokaḍavā iṭu kara, sakātayada gevamin siṭiyahot (ovun) obagē dharma sahōdarayinya. dænuma æti janatāvaṭa api (apagē) āyāvan (mesē) vivaraṇaya karannemu
Surah At-Taubah, Verse 11
وَإِن نَّكَثُوٓاْ أَيۡمَٰنَهُم مِّنۢ بَعۡدِ عَهۡدِهِمۡ وَطَعَنُواْ فِي دِينِكُمۡ فَقَٰتِلُوٓاْ أَئِمَّةَ ٱلۡكُفۡرِ إِنَّهُمۡ لَآ أَيۡمَٰنَ لَهُمۡ لَعَلَّهُمۡ يَنتَهُونَ
(divrā) givisum æti kara gænīmen pasuvada ovun tamangē divrum kaḍa kara, obagē dharmaya gænada, aḍupāḍukam pavasamin siṭiyahot (niyata vaśayenma) pratikṣēpa karannangē (mevæni) pradhānīn samaga yuddha karanu. mandayat ovungē givisumehi sthīratvayak næta. (mevæni napuren) ovun ǣt viya hækiya
Surah At-Taubah, Verse 12
أَلَا تُقَٰتِلُونَ قَوۡمٗا نَّكَثُوٓاْ أَيۡمَٰنَهُمۡ وَهَمُّواْ بِإِخۡرَاجِ ٱلرَّسُولِ وَهُم بَدَءُوكُمۡ أَوَّلَ مَرَّةٍۚ أَتَخۡشَوۡنَهُمۡۚ فَٱللَّهُ أَحَقُّ أَن تَخۡشَوۡهُ إِن كُنتُم مُّؤۡمِنِينَ
tamangē satyaya givisum kaḍa kara, (apagē) dūtayāva (raṭin) piṭamaṁ kirīmaṭa adahas kara, utsāha kaḷa janatāva samaga oba yuddha kaḷa yutu novēda? ovunma (mevæni napura) oba veta paḷamuvenma ārambha kaḷaha. ovunṭa oba biya vannehuda? (ættenma) oba viśvāsavantayin nam, oba biya viya yuttā allāh (ek kenekuma) pamaṇi
Surah At-Taubah, Verse 13
قَٰتِلُوهُمۡ يُعَذِّبۡهُمُ ٱللَّهُ بِأَيۡدِيكُمۡ وَيُخۡزِهِمۡ وَيَنصُرۡكُمۡ عَلَيۡهِمۡ وَيَشۡفِ صُدُورَ قَوۡمٖ مُّؤۡمِنِينَ
oba ovun samaga yuddha karanu. obagē atvalinma allāh ovunṭa dan̆ḍuvam kara ovunva avaman kara, ovunva oba kapā marā damannaṭada, obaṭa udav kara, viśvāsaya tæbū janatāvagen hṛdayanṭa sahanayakda labā denu æta
Surah At-Taubah, Verse 14
وَيُذۡهِبۡ غَيۡظَ قُلُوبِهِمۡۗ وَيَتُوبُ ٱللَّهُ عَلَىٰ مَن يَشَآءُۗ وَٱللَّهُ عَلِيمٌ حَكِيمٌ
(ovun kerehi) movungē hṛdayanhi (dōṁkāra demin) æti kōpayada paha kara harinu æta. allāh (ovungenda) taman adahas karannangē samāva illīma bāra gannēya. mandayat allāh itāmat hon̆din danneku hā gnānavantayeku vaśayen siṭinnēya
Surah At-Taubah, Verse 15
أَمۡ حَسِبۡتُمۡ أَن تُتۡرَكُواْ وَلَمَّا يَعۡلَمِ ٱللَّهُ ٱلَّذِينَ جَٰهَدُواْ مِنكُمۡ وَلَمۡ يَتَّخِذُواْ مِن دُونِ ٱللَّهِ وَلَا رَسُولِهِۦ وَلَا ٱلۡمُؤۡمِنِينَ وَلِيجَةٗۚ وَٱللَّهُ خَبِيرُۢ بِمَا تَعۡمَلُونَ
(viśvāsavantayini!) obagen (ættenma hita ætivama) yuddha kaḷa aya kavurunda yanna allāhvada, ohugē dūtayāvada, viśvāsavantayinvada hæra, (vena kisivekuvat tamangē) abhyantaraya dæna gannā mituran bavaṭa (obagen) kisivekut æra gattē næta yannada, (allāh obava piriksumaṭa lak kara) nodæna, obava athæra damanu labannehuya yayi adahas kaḷehuda? allāh oba karana dæya hon̆din danneku vaśayenma siṭinnēya
Surah At-Taubah, Verse 16
مَا كَانَ لِلۡمُشۡرِكِينَ أَن يَعۡمُرُواْ مَسَٰجِدَ ٱللَّهِ شَٰهِدِينَ عَلَىٰٓ أَنفُسِهِم بِٱلۡكُفۡرِۚ أُوْلَـٰٓئِكَ حَبِطَتۡ أَعۡمَٰلُهُمۡ وَفِي ٱلنَّارِ هُمۡ خَٰلِدُونَ
samānayan tabā namadina movun taman pratikṣēpa karannanma yayi (prasiddhiyē) pavasamin siṭina turu allāhgē næmadumpaḷaval paripālanaya kirīmaṭa ovunṭa ayitiyak næta. ovungē sǣma hon̆dakma vināśa kara damanu læbīya. ovun sæmadā nirayehima ræn̆dī siṭinu æta
Surah At-Taubah, Verse 17
إِنَّمَا يَعۡمُرُ مَسَٰجِدَ ٱللَّهِ مَنۡ ءَامَنَ بِٱللَّهِ وَٱلۡيَوۡمِ ٱلۡأٓخِرِ وَأَقَامَ ٱلصَّلَوٰةَ وَءَاتَى ٱلزَّكَوٰةَ وَلَمۡ يَخۡشَ إِلَّا ٱللَّهَۖ فَعَسَىٰٓ أُوْلَـٰٓئِكَ أَن يَكُونُواْ مِنَ ٱلۡمُهۡتَدِينَ
kavurun allāhvada, avasāna dinayada viśvāsa kara, salātayada nokaḍavā iṭu kara, sakātayada gevamin siṭa, allāh hæra vena kisivekuṭat biya novīda siṭinnōda, ovunma allāhgē næmadumpaḷaval paripālanaya kaḷa hæki aya vannēya. mevænnanma ṛju mārgayehi siṭina bavaṭa viśvāsaya tæbiya hæki ayayi
Surah At-Taubah, Verse 18
۞أَجَعَلۡتُمۡ سِقَايَةَ ٱلۡحَآجِّ وَعِمَارَةَ ٱلۡمَسۡجِدِ ٱلۡحَرَامِ كَمَنۡ ءَامَنَ بِٱللَّهِ وَٱلۡيَوۡمِ ٱلۡأٓخِرِ وَجَٰهَدَ فِي سَبِيلِ ٱللَّهِۚ لَا يَسۡتَوُۥنَ عِندَ ٱللَّهِۗ وَٱللَّهُ لَا يَهۡدِي ٱلۡقَوۡمَ ٱلظَّـٰلِمِينَ
allāhvada, avasāna dinayada viśvāsa kara, allāhgē mārgayehi yuddha karannanṭa samāna vaśayen, (viśvāsa nokara siṭimin) hājivarunṭa vatura labā dennanvada, śuddha vū ema næmadumpaḷaṭa sēvaya karannanvada, oba pat kaḷehuda? allāhgē samūhayehi movun (mē dedenā) sama vannē næta. allāh aparādhakāra janatāva ṛju mārgayehi ætuḷu karannē næta
Surah At-Taubah, Verse 19
ٱلَّذِينَ ءَامَنُواْ وَهَاجَرُواْ وَجَٰهَدُواْ فِي سَبِيلِ ٱللَّهِ بِأَمۡوَٰلِهِمۡ وَأَنفُسِهِمۡ أَعۡظَمُ دَرَجَةً عِندَ ٱللَّهِۚ وَأُوْلَـٰٓئِكَ هُمُ ٱلۡفَآئِزُونَ
kavurun viśvāsaya tabā (tamangē) raṭin piṭamaṁ vī allāhgē mārgayehi tamangē vastūnda, paṇada, pūjā kara, yuddha karannōda, ovun allāhgē sannidhānayehi imahat vū padavi at kara gat ayayi. mevænnanma niyata vaśayenma jayagrahaṇaya kaḷa ayayi
Surah At-Taubah, Verse 20
يُبَشِّرُهُمۡ رَبُّهُم بِرَحۡمَةٖ مِّنۡهُ وَرِضۡوَٰنٖ وَجَنَّـٰتٖ لَّهُمۡ فِيهَا نَعِيمٞ مُّقِيمٌ
ovunṭa, ovungē deviyan tamangē ādara karuṇāvada, śuddha vū somnasada labā dī, svargayanda ovunṭa labā dena bavaṭa śubhāraṁci dennēya. ovunṭa ehi (ema svargayanhi) sæmadā sthīra vū sæpa sampatda æta
Surah At-Taubah, Verse 21
خَٰلِدِينَ فِيهَآ أَبَدًاۚ إِنَّ ٱللَّهَ عِندَهُۥٓ أَجۡرٌ عَظِيمٞ
sæmadā ēvāyehi ovun sthīra vī siṭinu æta. (mē hæra), allāhgē sannidhānayehi niyata vaśayenma (ovunṭa) imahat vū phalavipākada æta
Surah At-Taubah, Verse 22
يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ لَا تَتَّخِذُوٓاْ ءَابَآءَكُمۡ وَإِخۡوَٰنَكُمۡ أَوۡلِيَآءَ إِنِ ٱسۡتَحَبُّواْ ٱلۡكُفۡرَ عَلَى ٱلۡإِيمَٰنِۚ وَمَن يَتَوَلَّهُم مِّنكُمۡ فَأُوْلَـٰٓئِكَ هُمُ ٱلظَّـٰلِمُونَ
viśvāsavantayini! obagē piyavarunda, obagē sahōdaravarunda, viśvāsayen bæhæra vī pratikṣēpaya kæmati vuvahot oba ovunva (obagē) ārakṣakayin vaśayen pat kara noganu. obagen kavurun hō (mesē tibiyadī) ovunva ārakṣakayin vaśayen pat kara gatahot niyata vaśayenma ovun sīmāva ikmavuvanya
Surah At-Taubah, Verse 23
قُلۡ إِن كَانَ ءَابَآؤُكُمۡ وَأَبۡنَآؤُكُمۡ وَإِخۡوَٰنُكُمۡ وَأَزۡوَٰجُكُمۡ وَعَشِيرَتُكُمۡ وَأَمۡوَٰلٌ ٱقۡتَرَفۡتُمُوهَا وَتِجَٰرَةٞ تَخۡشَوۡنَ كَسَادَهَا وَمَسَٰكِنُ تَرۡضَوۡنَهَآ أَحَبَّ إِلَيۡكُم مِّنَ ٱللَّهِ وَرَسُولِهِۦ وَجِهَادٖ فِي سَبِيلِهِۦ فَتَرَبَّصُواْ حَتَّىٰ يَأۡتِيَ ٱللَّهُ بِأَمۡرِهِۦۗ وَٱللَّهُ لَا يَهۡدِي ٱلۡقَوۡمَ ٱلۡفَٰسِقِينَ
(nabiyē! viśvāsavantayinṭa) oba mesē pavasanu: “obagē piyavarunda, obagē janatāvada, obagē sahōdaravarunda, obagē sahāyayanda, obagē pavulada, oba hari hamba kara tabāgena æti (obagē) vastūnda, næti vī yanu ætæyi biya vī (itāmat pravēsamen) karagena ena vyāparayada, obaṭa (itāmat) kæmættak æti (obagē) nivesda, allāhṭat, ohugē dūtayāṭat vaḍāda, ohugē mārgayehi yuddha kirīmaṭat vaḍāda, obaṭa itāmat kæmattak dakvana dæya vaśayen tibuṇahot (oba satyaya vihaśvāsavantayin nova. oba at kara gata yutu dan̆ḍuvama gæna vū) allāhgē niyōgaya pæmiṇena turu oba balāporottuven siṭinu. (oba væni) pāpatarayinva allāh ṛju mārgayehi ætuḷu karannē næta
Surah At-Taubah, Verse 24
لَقَدۡ نَصَرَكُمُ ٱللَّهُ فِي مَوَاطِنَ كَثِيرَةٖ وَيَوۡمَ حُنَيۡنٍ إِذۡ أَعۡجَبَتۡكُمۡ كَثۡرَتُكُمۡ فَلَمۡ تُغۡنِ عَنكُمۡ شَيۡـٔٗا وَضَاقَتۡ عَلَيۡكُمُ ٱلۡأَرۡضُ بِمَا رَحُبَتۡ ثُمَّ وَلَّيۡتُم مُّدۡبِرِينَ
anēka (yuda) piṭivala (oba saṁkhyāven aḍuven tibiyadī) niyata vaśayenma allāh obaṭa udav kara ættēya. ehet huneyin yuddha dinadī adhika satuṭaṭa pat karamin tibū obagē adhika (janagahanayē) saṁkhyāva obaṭa kisima prayōjanayak at kara dunnē næta. bhūmiya metaram vistīraṇava tibiyadī (ē atara eya) obaṭa itāmat hækiḷī giyēya. tavada oba piṭupasa haravā duvannaṭada sidu viya
Surah At-Taubah, Verse 25
ثُمَّ أَنزَلَ ٱللَّهُ سَكِينَتَهُۥ عَلَىٰ رَسُولِهِۦ وَعَلَى ٱلۡمُؤۡمِنِينَ وَأَنزَلَ جُنُودٗا لَّمۡ تَرَوۡهَا وَعَذَّبَ ٱلَّذِينَ كَفَرُواْۚ وَذَٰلِكَ جَزَآءُ ٱلۡكَٰفِرِينَ
(min) pasuva allāh tamangē dūtayā kerehida, viśvāsavantayin kerehida, tamangē śāntiya at kara dī dayāva pahaḷa kaḷēya. obagē æsaṭa nopeṇena sēnāvanda, (obaṭa udavvak vaśayen) pahaḷa kara tabā, pratikṣēpa karannanva dan̆ḍuvam kaḷēya. meyayi pratikṣēpa karannanṭa vū phalavipākaya
Surah At-Taubah, Verse 26
ثُمَّ يَتُوبُ ٱللَّهُ مِنۢ بَعۡدِ ذَٰلِكَ عَلَىٰ مَن يَشَآءُۗ وَٱللَّهُ غَفُورٞ رَّحِيمٞ
min pasuvada ovun (pav kṣamāva illā siṭiyahot ovungen) allāh adahas karannanva bāra gannēya. allāh itāmat kṣamā karanneku hā ādara karuṇāven yutteku vaśayen siṭinnēya
Surah At-Taubah, Verse 27
يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓاْ إِنَّمَا ٱلۡمُشۡرِكُونَ نَجَسٞ فَلَا يَقۡرَبُواْ ٱلۡمَسۡجِدَ ٱلۡحَرَامَ بَعۡدَ عَامِهِمۡ هَٰذَاۚ وَإِنۡ خِفۡتُمۡ عَيۡلَةٗ فَسَوۡفَ يُغۡنِيكُمُ ٱللَّهُ مِن فَضۡلِهِۦٓ إِن شَآءَۚ إِنَّ ٱللَّهَ عَلِيمٌ حَكِيمٞ
viśvāsavantayini! niyata vaśayenma samānayan tabā namadinnan apirisiduvantayinya! ebævin ovun mē avurudden pasu (mema) śuddha vū næmadumpaḷaṭa ḷan̆gā noviya yutuya. (ovunva tahanam kaḷahot ovun magin lækhemin tibuṇu ādāyama nævatī obaṭa) ahēniya æti vēvidō yayi oba biya vuvahot (ē gæna kisima balapǣmak næta). allāh adahas kaḷahot itāmat ikmanin tamangē varaprasādaya magin obava dhanapatiyan bavaṭa pat karanu ætæyi (yanna dæna ganu). niyata vaśayenma allāh (siyalla) hon̆din danneku hā gnānavantayeku vaśayen siṭinnēya
Surah At-Taubah, Verse 28
قَٰتِلُواْ ٱلَّذِينَ لَا يُؤۡمِنُونَ بِٱللَّهِ وَلَا بِٱلۡيَوۡمِ ٱلۡأٓخِرِ وَلَا يُحَرِّمُونَ مَا حَرَّمَ ٱللَّهُ وَرَسُولُهُۥ وَلَا يَدِينُونَ دِينَ ٱلۡحَقِّ مِنَ ٱلَّذِينَ أُوتُواْ ٱلۡكِتَٰبَ حَتَّىٰ يُعۡطُواْ ٱلۡجِزۡيَةَ عَن يَدٖ وَهُمۡ صَٰغِرُونَ
(viśvāsavantayini!) dharmaya pahaḷa karanu læbūvangen kavurun allāhvada avasāna dinayada viśvāsa nokarada, allāhda ohugē dūtayāda tahanam karanu læbū dæya sudusu nætæyi yanna adahas nokarada, mema satya dharmaya anugamanaya nokara siṭinnōda, ovun (tamangē) atvalin yaṭahatva jisyā (namæti kappam) gevana turu oba ovun samaga yuddha karanu
Surah At-Taubah, Verse 29
وَقَالَتِ ٱلۡيَهُودُ عُزَيۡرٌ ٱبۡنُ ٱللَّهِ وَقَالَتِ ٱلنَّصَٰرَى ٱلۡمَسِيحُ ٱبۡنُ ٱللَّهِۖ ذَٰلِكَ قَوۡلُهُم بِأَفۡوَٰهِهِمۡۖ يُضَٰهِـُٔونَ قَوۡلَ ٱلَّذِينَ كَفَرُواْ مِن قَبۡلُۚ قَٰتَلَهُمُ ٱللَّهُۖ أَنَّىٰ يُؤۡفَكُونَ
yudevvan ‘useyir’va allāhgē putā yayi pavasannāha. (mesēma) kristiyānuvan ‘masīh’va allāhgē putā yayi pavasannāha.movun tamangē muvin pavasana mema kiyaman movunṭa pera visū pratikṣēpa karannangē kiyaman valaṭama sama vannēya. allāh movunva vināśa kara damatvā! (satyaya pratikṣēpa kara) movun kohē nam kaḍāgena duvannehuda
Surah At-Taubah, Verse 30
ٱتَّخَذُوٓاْ أَحۡبَارَهُمۡ وَرُهۡبَٰنَهُمۡ أَرۡبَابٗا مِّن دُونِ ٱللَّهِ وَٱلۡمَسِيحَ ٱبۡنَ مَرۡيَمَ وَمَآ أُمِرُوٓاْ إِلَّا لِيَعۡبُدُوٓاْ إِلَٰهٗا وَٰحِدٗاۖ لَّآ إِلَٰهَ إِلَّا هُوَۚ سُبۡحَٰنَهُۥ عَمَّا يُشۡرِكُونَ
movun allāh hæra tamangē pūjakayinvada, pan̆ḍivarunvada, maryamgē put masīhvada, (tamangē) devivarun vaśayen æra gannāha. ehet ekama deviyanva misa, vena kisivekuvat næmadiya yutu nætæyima movun (siyallanma) niyōga karanu læba ættāha. næmadumaṭa yutu deviyan, ohu hæra vena kisivekut næta. ovun samānayan tabana mēvā valin ohu itāmat pariśuddhavantayeki
Surah At-Taubah, Verse 31
يُرِيدُونَ أَن يُطۡفِـُٔواْ نُورَ ٱللَّهِ بِأَفۡوَٰهِهِمۡ وَيَأۡبَى ٱللَّهُ إِلَّآ أَن يُتِمَّ نُورَهُۥ وَلَوۡ كَرِهَ ٱلۡكَٰفِرُونَ
movun tamangē muvinma (pim̆ba) allāhgē ālōkaya nivā dæmīmaṭa adahas karannāha. ehet mema pratikṣēpa karannan piḷikul kaḷada, allāh tamangē ālōkaya pūraṇaya kara notabā siṭinnaṭa yannē næta
Surah At-Taubah, Verse 32
هُوَ ٱلَّذِيٓ أَرۡسَلَ رَسُولَهُۥ بِٱلۡهُدَىٰ وَدِينِ ٱلۡحَقِّ لِيُظۡهِرَهُۥ عَلَى ٱلدِّينِ كُلِّهِۦ وَلَوۡ كَرِهَ ٱلۡمُشۡرِكُونَ
ohuma tamangē dūtayāva ṛju mārgaya maginda, satyaya dharmaya maginda yavā ættēya. samānayan tabā namadinnan (eya) piḷikul kaḷada, (lovehi) æti dharamayangen ema satyaya dharmaya anivāyadæyenma jayagrahaṇaya karannēya
Surah At-Taubah, Verse 33
۞يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُوٓاْ إِنَّ كَثِيرٗا مِّنَ ٱلۡأَحۡبَارِ وَٱلرُّهۡبَانِ لَيَأۡكُلُونَ أَمۡوَٰلَ ٱلنَّاسِ بِٱلۡبَٰطِلِ وَيَصُدُّونَ عَن سَبِيلِ ٱللَّهِۗ وَٱلَّذِينَ يَكۡنِزُونَ ٱلذَّهَبَ وَٱلۡفِضَّةَ وَلَا يُنفِقُونَهَا فِي سَبِيلِ ٱللَّهِ فَبَشِّرۡهُم بِعَذَابٍ أَلِيمٖ
viśvāsavantayini! niyata vaśayenma (ovungē) pūjakavarunda, pan̆ḍivarunda, bohomayak denā janatāvagē vastūn væradi ākārayen gila damana atara (janatāva) allāhgē mārgayehi yāmada vaḷakvannāha. ebævin (movunṭada, tavada kavurun) ratranda, ridīda ekkāsu kara tabā, eya allāhgē mārgayehi viyadam nokara siṭinnōda ovunṭada, (nabiyē!) oba vēdanā gena dena dan̆ḍuvama magin śubhāraṁci denu mænava
Surah At-Taubah, Verse 34
يَوۡمَ يُحۡمَىٰ عَلَيۡهَا فِي نَارِ جَهَنَّمَ فَتُكۡوَىٰ بِهَا جِبَاهُهُمۡ وَجُنُوبُهُمۡ وَظُهُورُهُمۡۖ هَٰذَا مَا كَنَزۡتُمۡ لِأَنفُسِكُمۡ فَذُوقُواْ مَا كُنتُمۡ تَكۡنِزُونَ
(ratran, ridī ādī) dæya nirā ginnen rat pæhæ gænvena turu rat kara, emagin ovungē naḷal valada, iḷaæṭa pedesvalada, ovungē piṭa kondehida puḷussā ‘oba venuven oba ekkāsu kara tæbū dæya meyayi. ebævin oba ekkāsu kara tibū mēvā (poḍiyak) vin̆da balanu’ yayi kiyanu labana dina (nabiyē! oba ovunṭa matak kara denu)
Surah At-Taubah, Verse 35
إِنَّ عِدَّةَ ٱلشُّهُورِ عِندَ ٱللَّهِ ٱثۡنَا عَشَرَ شَهۡرٗا فِي كِتَٰبِ ٱللَّهِ يَوۡمَ خَلَقَ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَ مِنۡهَآ أَرۡبَعَةٌ حُرُمٞۚ ذَٰلِكَ ٱلدِّينُ ٱلۡقَيِّمُۚ فَلَا تَظۡلِمُواْ فِيهِنَّ أَنفُسَكُمۡۚ وَقَٰتِلُواْ ٱلۡمُشۡرِكِينَ كَآفَّةٗ كَمَا يُقَٰتِلُونَكُمۡ كَآفَّةٗۚ وَٱعۡلَمُوٓاْ أَنَّ ٱللَّهَ مَعَ ٱلۡمُتَّقِينَ
niyata vaśayenma allāhgē sannidhānayehi māsayangē gaṇanaya (ek vasarakaṭa) edāḷahaki. (mesēma) ahasda, bhūmiyada utpādanaya kaḷa dina siṭa allāh visin manakkalpita karanu læba ættēya. ēvāyen (māsa) hatarak pariśuddhaya. meyayi ṛju dharmaya. ebævin mēvāyehi (oba yuddha kara), obaṭama oba hāniyak kara nogata yutuya. ehet samānayan tabā namadina siyallanma (ema māsayanhidīda) oba samaga yuddha kaḷahot, esēma obat (ovunṭa viruddhava) siyallan samagama (ema māsayanhidīda) yuddha karanu. niyata vaśayenma allāh bhaya bhaktikayin samaga siṭinnēya yanna sthīra vaśayen dæna ganu
Surah At-Taubah, Verse 36
إِنَّمَا ٱلنَّسِيٓءُ زِيَادَةٞ فِي ٱلۡكُفۡرِۖ يُضَلُّ بِهِ ٱلَّذِينَ كَفَرُواْ يُحِلُّونَهُۥ عَامٗا وَيُحَرِّمُونَهُۥ عَامٗا لِّيُوَاطِـُٔواْ عِدَّةَ مَا حَرَّمَ ٱللَّهُ فَيُحِلُّواْ مَا حَرَّمَ ٱللَّهُۚ زُيِّنَ لَهُمۡ سُوٓءُ أَعۡمَٰلِهِمۡۗ وَٱللَّهُ لَا يَهۡدِي ٱلۡقَوۡمَ ٱلۡكَٰفِرِينَ
(yuddha kirīma nokaḷa yutuya yayi tahanam karana lada māsayanhi, ovun tamangē kæmættaṭa anuva) idiriyaṭa passaṭa gænīma magin pratikṣēpaya væḍi karannēya. memagin pratikṣēpa karannanvama mārgaya værada yavanu labannāha. (mandayat ovun tamangē kæmættaṭa anuva māsayan idiriyaṭa passaṭa kara) ek avuruddakadī eya (ema māsayanhi yuddha kirīma) anumætiya denu læbūvak bavaṭa pat kara gannāha. venat avuruddakadī (ema māsayanhima yuddha kirīma tahanam yayi) vaḷakvā harinnāha. (mesē ovun kirimē apēkṣāva nam, taman tahanam karana lada māsayanhi gaṇanaya), allāh tahanam karana lada māsayanhi gaṇanayaṭa sama kara, allāh tahanam kaḷa māsayanda taman anumata kara gænīmaṭaya. ovungē mema (napuru) kriyāvan (ṣeyitān visin) ovunṭa alaṁkāravat karanu læba ættēya. allāh pratikṣēpa karana mema janatāva ṛju mārgayehi ætuḷu karannē næta
Surah At-Taubah, Verse 37
يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ مَا لَكُمۡ إِذَا قِيلَ لَكُمُ ٱنفِرُواْ فِي سَبِيلِ ٱللَّهِ ٱثَّاقَلۡتُمۡ إِلَى ٱلۡأَرۡضِۚ أَرَضِيتُم بِٱلۡحَيَوٰةِ ٱلدُّنۡيَا مِنَ ٱلۡأٓخِرَةِۚ فَمَا مَتَٰعُ ٱلۡحَيَوٰةِ ٱلدُّنۡيَا فِي ٱلۡأٓخِرَةِ إِلَّا قَلِيلٌ
viśvāsavantayini! allāhgē mārgayehi (yuddha kirīmaṭa) oba piṭat vanu yayi obaṭa kiyanu læbuvahot (esē piṭat novī) oba gamē ræn̆dī siṭīmehi hētuva kumakda? paralovaṭa vaḍā melova jīvitaya magin oba sǣhīmaṭa pat vūvehuda? paralova (jīvitaya) idiriyē melova jīvitayehi suvaya itāmat alpaya
Surah At-Taubah, Verse 38
إِلَّا تَنفِرُواْ يُعَذِّبۡكُمۡ عَذَابًا أَلِيمٗا وَيَسۡتَبۡدِلۡ قَوۡمًا غَيۡرَكُمۡ وَلَا تَضُرُّوهُ شَيۡـٔٗاۗ وَٱللَّهُ عَلَىٰ كُلِّ شَيۡءٖ قَدِيرٌ
(oba yuddhayaṭa kæn̆davanu læba) oba nogiyahot, obava itāmat vēdanā gena dena dan̆ḍuvama magin vada denu æta. tavada (obava yavā) obagē sthānayehi venat ayava pat kara harinu æta. (meyaṭa) oba ohuṭa kisima hāniyak kirīmaṭa nohæka. (mandayat) allāh siyalla kerehi itāmat balasampannayeki
Surah At-Taubah, Verse 39
إِلَّا تَنصُرُوهُ فَقَدۡ نَصَرَهُ ٱللَّهُ إِذۡ أَخۡرَجَهُ ٱلَّذِينَ كَفَرُواْ ثَانِيَ ٱثۡنَيۡنِ إِذۡ هُمَا فِي ٱلۡغَارِ إِذۡ يَقُولُ لِصَٰحِبِهِۦ لَا تَحۡزَنۡ إِنَّ ٱللَّهَ مَعَنَاۖ فَأَنزَلَ ٱللَّهُ سَكِينَتَهُۥ عَلَيۡهِ وَأَيَّدَهُۥ بِجُنُودٖ لَّمۡ تَرَوۡهَا وَجَعَلَ كَلِمَةَ ٱلَّذِينَ كَفَرُواْ ٱلسُّفۡلَىٰۗ وَكَلِمَةُ ٱللَّهِ هِيَ ٱلۡعُلۡيَاۗ وَٱللَّهُ عَزِيزٌ حَكِيمٌ
(apagē dūtayā vana) ohuṭa oba udav nokaḷahot (emagin ohuṭa kisima pāḍuvak æti vannē næta. mandayat) pratikṣēpa karannan ohuva (raṭen) piṭamaṁ kaḷa avasthāvēdī niyata vaśayenma allāh ohuṭa udav karaminma siṭiyēya. (tavur namæti kan̆du) guhāvehi siṭi dedenāgen keneku vaśayen ohu siṭiya (viṭa, saturan pæmiṇa vaṭa kara gat) avasthāvēdī taman samaga (gal guhāvehi) siṭi sahāyayā (abūbakkar)ṭa “oba kaṇagāṭu novanu. niyata vaśayenma allāh apa samaga siṭinnēya” yayi (sænasum vadan) pævasū viṭa, allāh ohuṭa tamangē śāntiya pahaḷa kaḷēya. (tabūk væni venat yuddhayanhida) obaṭa dæka gata nohæki sēnāvan magin ohuṭa udav kara, pratikṣēpa karannangē poronduva (iṭu nokara) pahata dæmuvēya. (mandayat) allāhgē poronduvama (sǣma viṭama) idiriyen siṭinnēya. tavada allāh (siyallanṭama) balasampanyeku hā gnānavantayeku vaśayen siṭinnēya
Surah At-Taubah, Verse 40
ٱنفِرُواْ خِفَافٗا وَثِقَالٗا وَجَٰهِدُواْ بِأَمۡوَٰلِكُمۡ وَأَنفُسِكُمۡ فِي سَبِيلِ ٱللَّهِۚ ذَٰلِكُمۡ خَيۡرٞ لَّكُمۡ إِن كُنتُمۡ تَعۡلَمُونَ
oba āyudha suḷu pramāṇayakin yuktava siṭiyā vuvada kam næta, sampūrṇa āyudha valin sannaddhava siṭiyā vuvada kam næta, oba (payin gamanin hō vāhanayan mata nægī hō) piṭatva gos, allāhgē mārgayehi obagē vastūnda, paṇada, pūjā kara yuddha karanu. oba dænuma ættavun vaśayen siṭinnehu nam, meyama obaṭa itāmat hon̆daya
Surah At-Taubah, Verse 41
لَوۡ كَانَ عَرَضٗا قَرِيبٗا وَسَفَرٗا قَاصِدٗا لَّٱتَّبَعُوكَ وَلَٰكِنۢ بَعُدَتۡ عَلَيۡهِمُ ٱلشُّقَّةُۚ وَسَيَحۡلِفُونَ بِٱللَّهِ لَوِ ٱسۡتَطَعۡنَا لَخَرَجۡنَا مَعَكُمۡ يُهۡلِكُونَ أَنفُسَهُمۡ وَٱللَّهُ يَعۡلَمُ إِنَّهُمۡ لَكَٰذِبُونَ
(nabiyē!) evelēma yamkisi vastūn lækhennaṭa tibī, (oba giya sthānaya) samīpayehida vūvē nam, niyata vaśayenma ovun obava anugamanaya kara pæmiṇeminma siṭinu æta. ehet (oba giya sthānaya) ovunṭa itāmat ǣtva hā itāmat duṣkara ekak bavaṭa hæn̆guṇi. (ebævinma ovun obava anugamanaya kara pæmiṇiyē næta. ebævin oba ovungen “oba kumak nisā pæmiṇiyē nædda?”yi vimasuvahot eyaṭa ovun) “apaṭa hæki ekak bavaṭa vūvē nam, niyata vaśayenma api oba samaga anivāyadæyenma pæmiṇa ættemu” yayi allāh mata divrā (pavasanu) æta. (mesē boru divrīm karana) ovun tamanvama vināśa kara gannāha. niyata vaśayenma ovun borukārayin yanna allāh hon̆din dannēya
Surah At-Taubah, Verse 42
عَفَا ٱللَّهُ عَنكَ لِمَ أَذِنتَ لَهُمۡ حَتَّىٰ يَتَبَيَّنَ لَكَ ٱلَّذِينَ صَدَقُواْ وَتَعۡلَمَ ٱلۡكَٰذِبِينَ
(nabiyē!) allāh obaṭa samāva dī dayāva pahaḷa karanu mænava! (ovun oba samaga yuddhayaṭa nogos nævatī siṭīmaṭa oba vetin anumætiya illā siṭi avasthāvēdī), ovungen ætta kiyannē kavurundæyi obaṭa pæhædili vana turuda, borukārayin kavurudæyi yannada oba nodænuvatva siṭiyadīda, oba ovunṭa kumak nisā anumætiya dunnehida
Surah At-Taubah, Verse 43
لَا يَسۡتَـٔۡذِنُكَ ٱلَّذِينَ يُؤۡمِنُونَ بِٱللَّهِ وَٱلۡيَوۡمِ ٱلۡأٓخِرِ أَن يُجَٰهِدُواْ بِأَمۡوَٰلِهِمۡ وَأَنفُسِهِمۡۗ وَٱللَّهُ عَلِيمُۢ بِٱلۡمُتَّقِينَ
allāhvada, avasāna dinayada (ættenma) viśvāsaya tæbūvan tamangē vastūnda, paṇada, pūjā kara yuddha nokara siṭīmaṭa oba vetin anumætiya illā siṭinnēma næta. bhaya bhaktiyen piri movunva allāh hon̆din dannēya
Surah At-Taubah, Verse 44
إِنَّمَا يَسۡتَـٔۡذِنُكَ ٱلَّذِينَ لَا يُؤۡمِنُونَ بِٱللَّهِ وَٱلۡيَوۡمِ ٱلۡأٓخِرِ وَٱرۡتَابَتۡ قُلُوبُهُمۡ فَهُمۡ فِي رَيۡبِهِمۡ يَتَرَدَّدُونَ
(yuddhayaṭa nogihin siṭīmaṭa) oba vetin anumætiya illā siṭinnē allāhvada, avasāna dinayada ættenma viśvāsa nokarana ayayi. ovungē hṛdayan sækayehi gælī giyēya. ebævin ovun tamangē sækayehima dan̆galannāha
Surah At-Taubah, Verse 45
۞وَلَوۡ أَرَادُواْ ٱلۡخُرُوجَ لَأَعَدُّواْ لَهُۥ عُدَّةٗ وَلَٰكِن كَرِهَ ٱللَّهُ ٱنۢبِعَاثَهُمۡ فَثَبَّطَهُمۡ وَقِيلَ ٱقۡعُدُواْ مَعَ ٱلۡقَٰعِدِينَ
ovun (oba samaga yuddhayaṭa) piṭatva yāmaṭa (ættenma) adahas kara siṭiyehu nam, eyaṭa avaśyaya āmpanna (kaḷinma) ovun piḷiyela kara ættehuya. ehet (oba samaga) ovun piṭatva yāma allāh piḷikul kara, ovunva piṭatva noyā vaḷakvā hæriyēya. ebævin (mahallan, daruvan, kāntāvan væni yuddhayaṭa yāmaṭa nohæki nivesvala) ræn̆dī siṭinnan samaga obat ræn̆dī siṭinu” yayi (ovunṭa) kiyanu læbūvāk (væniya)
Surah At-Taubah, Verse 46
لَوۡ خَرَجُواْ فِيكُم مَّا زَادُوكُمۡ إِلَّا خَبَالٗا وَلَأَوۡضَعُواْ خِلَٰلَكُمۡ يَبۡغُونَكُمُ ٱلۡفِتۡنَةَ وَفِيكُمۡ سَمَّـٰعُونَ لَهُمۡۗ وَٱللَّهُ عَلِيمُۢ بِٱلظَّـٰلِمِينَ
ovun oba atarē pæmiṇa siṭiyehu nam, avinītava hæsirenavā misa, (vena kisima hon̆dak) ovun obaṭa væḍi kara harinnē næta. napura adahas karamin oba atarē avalakṣaṇayada æti karannaṭa iḍa tibuṇi. ovunṭa (ovungē napuru vadan valaṭa) savan dennanda obagen bohomayak denā siṭinnāha. namut allāh mevæni aparādhakaruvanva hon̆din dannēya
Surah At-Taubah, Verse 47
لَقَدِ ٱبۡتَغَوُاْ ٱلۡفِتۡنَةَ مِن قَبۡلُ وَقَلَّبُواْ لَكَ ٱلۡأُمُورَ حَتَّىٰ جَآءَ ٱلۡحَقُّ وَظَهَرَ أَمۡرُ ٱللَّهِ وَهُمۡ كَٰرِهُونَ
ovun piḷikul kaḷada, satyaya eḷidarav vī allāhgē niyōgayan jayagrahaṇaya karana turu, meyaṭa perada ovun napura kirīmaṭa adahas kara, obagē kāraṇāvan (uḍu yaṭikuru kara) peraḷaminma siṭiyaha
Surah At-Taubah, Verse 48
وَمِنۡهُم مَّن يَقُولُ ٱئۡذَن لِّي وَلَا تَفۡتِنِّيٓۚ أَلَا فِي ٱلۡفِتۡنَةِ سَقَطُواْۗ وَإِنَّ جَهَنَّمَ لَمُحِيطَةُۢ بِٱلۡكَٰفِرِينَ
‘(nabiyē! yuddhayaṭa kæn̆davā) oba māva piriksumaṭa lak nokarama (nivasehi mā ræn̆dī siṭīmaṭa) mā haṭa anumætiya denu mænava!’yi illā siṭinnanda ovungen samaharek siṭinnāha. (ehet mesē illā siṭina) ovun (amāru vividha) piriksumehima gælī nosiṭiyehuda? pratikṣēpa karannanva niyata vaśayenma niraya vaṭa karagena siṭinnēya
Surah At-Taubah, Verse 49
إِن تُصِبۡكَ حَسَنَةٞ تَسُؤۡهُمۡۖ وَإِن تُصِبۡكَ مُصِيبَةٞ يَقُولُواْ قَدۡ أَخَذۡنَآ أَمۡرَنَا مِن قَبۡلُ وَيَتَوَلَّواْ وَّهُمۡ فَرِحُونَ
(nabiyē!) obaṭa yamkisi hon̆dak sidu vannē nam, (eya) ovunṭa duka gena dennēya. obaṭa yamkisi hāniyak sidu vuvahot nam, “niyata vaśayenma api apagē kāraṇāvehi (obava sambandha nokara) dænaṭamat pravēsamen siṭiyemu” yayi pavasā itāmat satuṭin (obagen) ǣt vī giyaha
Surah At-Taubah, Verse 50
قُل لَّن يُصِيبَنَآ إِلَّا مَا كَتَبَ ٱللَّهُ لَنَا هُوَ مَوۡلَىٰنَاۚ وَعَلَى ٱللَّهِ فَلۡيَتَوَكَّلِ ٱلۡمُؤۡمِنُونَ
(ebævin nabiyē! ovunṭa) “allāh apaṭa niyama kaḷa dæya misa, vena kisivak niyata vaśayenma apaṭa ḷan̆gā vannē næta. ohuma apagē ārakṣakayāya” yayi oba pavasanu mænava! viśvāsavantayin siyalla allāh matama viśvāsaya tabā siṭiya yutuya
Surah At-Taubah, Verse 51
قُلۡ هَلۡ تَرَبَّصُونَ بِنَآ إِلَّآ إِحۡدَى ٱلۡحُسۡنَيَيۡنِۖ وَنَحۡنُ نَتَرَبَّصُ بِكُمۡ أَن يُصِيبَكُمُ ٱللَّهُ بِعَذَابٖ مِّنۡ عِندِهِۦٓ أَوۡ بِأَيۡدِينَاۖ فَتَرَبَّصُوٓاْ إِنَّا مَعَكُم مُّتَرَبِّصُونَ
(tavada nabiyē!) oba mesē pavasanu: (jayagrahaṇaya nætahot vīra svargaya ādī) itāmat śrēṣṭha mema hon̆da dæyen ekak misa, (vena kisima napurak) oba apa venuven balāporottu viya hækida? (ebævin mē deken kumak læbuṇada, apaṭa hon̆daya). ehet obaṭa nam, allāh tama dan̆ḍuvama magin hō nætahot obagē dǣt magin hō obaṭa amārukamak æti kirīmama api balāporottu vannemu. ebævin oba (apaṭa pæmiṇiya yutu dæya) balāporottuven siṭinu. niyata vaśayenma apida (obaṭa pæmiṇiya yutu dæya) oba samaga balāporottu vannemu
Surah At-Taubah, Verse 52
قُلۡ أَنفِقُواْ طَوۡعًا أَوۡ كَرۡهٗا لَّن يُتَقَبَّلَ مِنكُمۡ إِنَّكُمۡ كُنتُمۡ قَوۡمٗا فَٰسِقِينَ
(tavada) “oba kæmættenma hō nætahot piḷikulen hō (kumak) dānamāna vaśayen dunnada, (eya) oba vetin bāra ganu labannēma næta. mandayat niyata vaśayenma oba pāpatarayan vaśayenma siṭinnehuya” yayida (nabiyē! oba) kiyā harinu
Surah At-Taubah, Verse 53
وَمَا مَنَعَهُمۡ أَن تُقۡبَلَ مِنۡهُمۡ نَفَقَٰتُهُمۡ إِلَّآ أَنَّهُمۡ كَفَرُواْ بِٱللَّهِ وَبِرَسُولِهِۦ وَلَا يَأۡتُونَ ٱلصَّلَوٰةَ إِلَّا وَهُمۡ كُسَالَىٰ وَلَا يُنفِقُونَ إِلَّا وَهُمۡ كَٰرِهُونَ
ovun karana dānamānaya ovungen bāra ganu labannē næta yayi (deviyan) ovunṭa vaḷakvā damā tibīmaṭa hētuva, niyata vaśayenma ovun allāhṭada, ohugē rasūlvarayāṭada venaskam kirīmaya. tavada ovun itāmat aḷasakamin misa, salāt karannē næta. piḷikulenma misa, ovun dānamāna karannēda næta
Surah At-Taubah, Verse 54
فَلَا تُعۡجِبۡكَ أَمۡوَٰلُهُمۡ وَلَآ أَوۡلَٰدُهُمۡۚ إِنَّمَا يُرِيدُ ٱللَّهُ لِيُعَذِّبَهُم بِهَا فِي ٱلۡحَيَوٰةِ ٱلدُّنۡيَا وَتَزۡهَقَ أَنفُسُهُمۡ وَهُمۡ كَٰفِرُونَ
(nabiyē!) ovungē vastūnda ovungē janatāvada, (væḍi vī tibīma) obava mavitayaṭa pat nokeretvā! allāh (ēvā ovunṭa labā dī) ēvā magin ovunva melova jīvitayēma dan̆ḍuvam kirīmaṭa niyata vaśayenma adahas karannēya. tavada ovun pratikṣēpa karannan vaśayen siṭiyadī ovungē paṇa yāmada (adahas karannēya)
Surah At-Taubah, Verse 55
وَيَحۡلِفُونَ بِٱللَّهِ إِنَّهُمۡ لَمِنكُمۡ وَمَا هُم مِّنكُمۡ وَلَٰكِنَّهُمۡ قَوۡمٞ يَفۡرَقُونَ
niyata vaśayenma tamanda obaṭa ayat aya yayi ovun allāh mata divrannāha. ehet ovun obaṭa ayat aya nova. ovun (tamangē niyama svarūpaya eḷidarav kirīmaṭa biya vana) biyagullanya
Surah At-Taubah, Verse 56
لَوۡ يَجِدُونَ مَلۡجَـًٔا أَوۡ مَغَٰرَٰتٍ أَوۡ مُدَّخَلٗا لَّوَلَّوۡاْ إِلَيۡهِ وَهُمۡ يَجۡمَحُونَ
bērī siṭiya hæki yamkisi sthānayak nætahot (kan̆du) guhāvan, nætahot ek biṁ geyak ovun duṭuvahot nam, (obagen ǣt vī) ēvā desaṭa vēgayen palā yannāha
Surah At-Taubah, Verse 57
وَمِنۡهُم مَّن يَلۡمِزُكَ فِي ٱلصَّدَقَٰتِ فَإِنۡ أُعۡطُواْ مِنۡهَا رَضُواْ وَإِن لَّمۡ يُعۡطَوۡاْ مِنۡهَآ إِذَا هُمۡ يَسۡخَطُونَ
(nabiyē!) oba dānamānayan khedā dīmehi pakṣapātī yayi obaṭa edās nagannanda ovungen bohomayak denā siṭinnāha. (ovungē kæmættaṭa anuva) eyin ovunṭa denu læbuvahot ovun sǣhīmaṭa pat vannāha. eyin (ovungē kæmættaṭa anuva) ovunṭa denu nolæbuvahot nam, kōpayaṭa pat vannāha
Surah At-Taubah, Verse 58
وَلَوۡ أَنَّهُمۡ رَضُواْ مَآ ءَاتَىٰهُمُ ٱللَّهُ وَرَسُولُهُۥ وَقَالُواْ حَسۡبُنَا ٱللَّهُ سَيُؤۡتِينَا ٱللَّهُ مِن فَضۡلِهِۦ وَرَسُولُهُۥٓ إِنَّآ إِلَى ٱللَّهِ رَٰغِبُونَ
allāhda ohugē dūtayāda ovunṭa dīma gæna sǣhīmaṭa pat vī “allāh apaṭa pramāṇavatya. allāh tama varaprasādayan magin nævatat dayāva pahaḷa karanu æta. ohugē dūtayāda (tavat dayāva pahaḷa kaḷa hækiya). niyata vaśayenma api allāhvama viśvāsa kara ættemu” yayi ovun pævasiya yutu novēda
Surah At-Taubah, Verse 59
۞إِنَّمَا ٱلصَّدَقَٰتُ لِلۡفُقَرَآءِ وَٱلۡمَسَٰكِينِ وَٱلۡعَٰمِلِينَ عَلَيۡهَا وَٱلۡمُؤَلَّفَةِ قُلُوبُهُمۡ وَفِي ٱلرِّقَابِ وَٱلۡغَٰرِمِينَ وَفِي سَبِيلِ ٱللَّهِ وَٱبۡنِ ٱلسَّبِيلِۖ فَرِيضَةٗ مِّنَ ٱللَّهِۗ وَٱللَّهُ عَلِيمٌ حَكِيمٞ
(sakāt namæti) dānamānaya nam, diḷindanṭada, duppatunṭada, sakāt ekkāsu karannanṭada, aḷutin islāmaya væḷan̆da gat ayaṭada, vahalūnva nidahas kirīmaṭada, ṇaya baren mirikī siṭina ayaṭada, allāhgē mārgayehi yuddha kaḷa ayaṭada, mægiyanṭada, (ayiti dæya vaśayen) allāh niyama kara æti anivāyadæya yutukamaki. allāh (siyalla) itāmat dænuvatva hā gnānavantayeku vaśayen siṭinnēya
Surah At-Taubah, Verse 60
وَمِنۡهُمُ ٱلَّذِينَ يُؤۡذُونَ ٱلنَّبِيَّ وَيَقُولُونَ هُوَ أُذُنٞۚ قُلۡ أُذُنُ خَيۡرٖ لَّكُمۡ يُؤۡمِنُ بِٱللَّهِ وَيُؤۡمِنُ لِلۡمُؤۡمِنِينَ وَرَحۡمَةٞ لِّلَّذِينَ ءَامَنُواْ مِنكُمۡۚ وَٱلَّذِينَ يُؤۡذُونَ رَسُولَ ٱللَّهِ لَهُمۡ عَذَابٌ أَلِيمٞ
“(mema nabivarayā veta kavurun kumak pævasuvada, eyaṭa) savan denneku vaśayen ohu siṭinnēya” yi pavasā, (apagē) nabivarayāva vēdanā gena dennanda ovungen bohomadeneku siṭinnāha. (eyaṭa nabiyē!) oba mesē kiyanu: “(esē ohu) savan dīma obaṭama hon̆daya. ohu allāhvada, viśvāsa karannēya. viśvāsavantayinvada viśvāsa karannēya. tavada obagen viśvāsaya tæbūvan kerehi itāmat dayābaravada siṭinnēya”. ebævin (obagen) kavurun (mesē pavasā) allāhgē dūtayāva vēdanā gena dennēda, ovunṭa itāmat vēdanā gena dena dan̆ḍuvam æta
Surah At-Taubah, Verse 61
يَحۡلِفُونَ بِٱللَّهِ لَكُمۡ لِيُرۡضُوكُمۡ وَٱللَّهُ وَرَسُولُهُۥٓ أَحَقُّ أَن يُرۡضُوهُ إِن كَانُواْ مُؤۡمِنِينَ
(viśvāsavantayini!) obava tṛptiyaṭa pat kirīma piṇisa, oba idiriyē ovun allāh mata divrannāha. ovun (ættenma) viśvāsavantayin vaśayen siṭinnehu nam ovunva tṛptiyaṭa pat kara tæbīmaṭa allāhda, ohugē dūtayāda itāmat sudussan (yanna dæna gannāha)
Surah At-Taubah, Verse 62
أَلَمۡ يَعۡلَمُوٓاْ أَنَّهُۥ مَن يُحَادِدِ ٱللَّهَ وَرَسُولَهُۥ فَأَنَّ لَهُۥ نَارَ جَهَنَّمَ خَٰلِدٗا فِيهَاۚ ذَٰلِكَ ٱلۡخِزۡيُ ٱلۡعَظِيمُ
kavurun ættenma allāhṭada ohugē dūtayāṭada venaskam karannēda, ohuṭa niyata vaśayenma nirā ginnama lækhenu æta. ehi ohu (sæmadā) ræn̆dī siṭinu æta yanna ovun dæna gattē nædda? meya imahat vū avamānayaki
Surah At-Taubah, Verse 63
يَحۡذَرُ ٱلۡمُنَٰفِقُونَ أَن تُنَزَّلَ عَلَيۡهِمۡ سُورَةٞ تُنَبِّئُهُم بِمَا فِي قُلُوبِهِمۡۚ قُلِ ٱسۡتَهۡزِءُوٓاْ إِنَّ ٱللَّهَ مُخۡرِجٞ مَّا تَحۡذَرُونَ
(viśvāsavantayin vana) ovunṭa ek paricchēdayak pahaḷa karanu læba, eya tamangē hṛdayanhi æti dæya eḷidarav kara harīvidō yayi vaṁcanikayin biya (vannan men ran̆gapā samaccal) karannāha. (nabiyē! ovunṭa) oba mesē kiyanu: “oba samaccal karaminma siṭinu. ehet oba biya vana dæya niyata vaśayenma allāh anivāyadæyenma eḷidarav karannēya”
Surah At-Taubah, Verse 64
وَلَئِن سَأَلۡتَهُمۡ لَيَقُولُنَّ إِنَّمَا كُنَّا نَخُوضُ وَنَلۡعَبُۚ قُلۡ أَبِٱللَّهِ وَءَايَٰتِهِۦ وَرَسُولِهِۦ كُنتُمۡ تَسۡتَهۡزِءُونَ
(mē gæna) oba ovungen vimasannē nam, “sellamehida, (puhu) vivādayehida gælī siṭiyemu” yayi ovun pavasannāha. (eyaṭa nabiyē! ovungen) “allāhvada ohugē āyāvanda ohugē dūtayāvada oba samaccal karannē?” yayi vimasanu
Surah At-Taubah, Verse 65
لَا تَعۡتَذِرُواْ قَدۡ كَفَرۡتُم بَعۡدَ إِيمَٰنِكُمۡۚ إِن نَّعۡفُ عَن طَآئِفَةٖ مِّنكُمۡ نُعَذِّبۡ طَآئِفَةَۢ بِأَنَّهُمۡ كَانُواْ مُجۡرِمِينَ
“oba (karamin siṭina napuru samaccalayaṭa puhu) praśaṁsā nokaranu. oba viśvāsa kirīmen pasu niyata vaśayenma (eya) pratikṣēpa karama dæmmehuya. (ebævin) obagen ek samūhayakaṭa api samāva dunnada, tavat samūhayak niyata vaśayenma væradikaruvan vaśayenma siṭina bævin api ovunṭa anivāyadæyenma dan̆ḍuvam karamu” (yayida nabiyē! oba pavasanu mænava)
Surah At-Taubah, Verse 66
ٱلۡمُنَٰفِقُونَ وَٱلۡمُنَٰفِقَٰتُ بَعۡضُهُم مِّنۢ بَعۡضٖۚ يَأۡمُرُونَ بِٱلۡمُنكَرِ وَيَنۡهَوۡنَ عَنِ ٱلۡمَعۡرُوفِ وَيَقۡبِضُونَ أَيۡدِيَهُمۡۚ نَسُواْ ٱللَّهَ فَنَسِيَهُمۡۚ إِنَّ ٱلۡمُنَٰفِقِينَ هُمُ ٱلۡفَٰسِقُونَ
pirimiyek vuvada, gæhæniyak vuvada, vaṁcanikayin siyalla ekama vārgikayinya! ovun (siyallanma) pāpatara kriyāvan karana men poḷam̆bavannāha. hon̆da kāraṇāvan vaḷakvā harinnāha. (viyadam kirīmaṭa avaśya avasthāvanhi) tamangē at vasā gannāha. movun allāhva amataka kara dæmūha. ebævin allāhda ovunva amataka kara dæmuvēya. niyata vaśayenma mema vaṁcanikayinma (kumantraṇa karana daruṇu) pāpatarayanya
Surah At-Taubah, Verse 67
وَعَدَ ٱللَّهُ ٱلۡمُنَٰفِقِينَ وَٱلۡمُنَٰفِقَٰتِ وَٱلۡكُفَّارَ نَارَ جَهَنَّمَ خَٰلِدِينَ فِيهَاۚ هِيَ حَسۡبُهُمۡۚ وَلَعَنَهُمُ ٱللَّهُۖ وَلَهُمۡ عَذَابٞ مُّقِيمٞ
vaṁcanikayin vana pirimin hā gæhænun (esēma anit) pratikṣēpa karannanṭada nirā ginnama allāh porondu vī ættēya. ehi ovun (sæmadā) ræn̆dī siṭinu æta. eyama ovunṭa pramāṇavat (phalavipāka) vanu æta. tavada allāh ovunva śāpa kara ættēya. tavada ovunṭa sthīra vū dan̆ḍuvamda æta
Surah At-Taubah, Verse 68
كَٱلَّذِينَ مِن قَبۡلِكُمۡ كَانُوٓاْ أَشَدَّ مِنكُمۡ قُوَّةٗ وَأَكۡثَرَ أَمۡوَٰلٗا وَأَوۡلَٰدٗا فَٱسۡتَمۡتَعُواْ بِخَلَٰقِهِمۡ فَٱسۡتَمۡتَعۡتُم بِخَلَٰقِكُمۡ كَمَا ٱسۡتَمۡتَعَ ٱلَّذِينَ مِن قَبۡلِكُم بِخَلَٰقِهِمۡ وَخُضۡتُمۡ كَٱلَّذِي خَاضُوٓاْۚ أُوْلَـٰٓئِكَ حَبِطَتۡ أَعۡمَٰلُهُمۡ فِي ٱلدُّنۡيَا وَٱلۡأٓخِرَةِۖ وَأُوْلَـٰٓئِكَ هُمُ ٱلۡخَٰسِرُونَ
(vaṁcanikayini! obagē tatvaya) obaṭa pera visū ayagē tatvayaṭa sama vannēya. ovun obaṭa vaḍā balasampannayan vaśayenda, (obaṭat vaḍā) adhika vaśayen vastūn ayat vūvan vaśayenda, adhika vaśayen daru mallan ayat aya vaśayenda siṭiyadī, (melovadī) tamanṭa læbuṇu (mema) bhāgyayan magin suvaya at kara gatha. obaṭa pera visū movun tamanṭa læbuṇu bhāgyayan magin (melovadī) suvaya at kara gat ākārayaṭama obat obaṭa læbuṇu bhāgyayan magin suvaya at kara gattehuya. ovun (puhu) vivādayanhi gælī siṭi ākārayaṭama oba gælī giyehuya. melovada paralovehida ovungē (hon̆da) kriyāvan siyalla vināśa vī giyēya. (ebævin) ovun imahat vū parājitayin vūha. (ē ākārayaṭama obat parājita vannehuya)
Surah At-Taubah, Verse 69
أَلَمۡ يَأۡتِهِمۡ نَبَأُ ٱلَّذِينَ مِن قَبۡلِهِمۡ قَوۡمِ نُوحٖ وَعَادٖ وَثَمُودَ وَقَوۡمِ إِبۡرَٰهِيمَ وَأَصۡحَٰبِ مَدۡيَنَ وَٱلۡمُؤۡتَفِكَٰتِۚ أَتَتۡهُمۡ رُسُلُهُم بِٱلۡبَيِّنَٰتِۖ فَمَا كَانَ ٱللَّهُ لِيَظۡلِمَهُمۡ وَلَٰكِن كَانُوٓاْ أَنفُسَهُمۡ يَظۡلِمُونَ
movunṭa pera visū nūh (nabigē) janatāva, ād, samūd, ibrāhīm (nabi)gē janatāva, madyan (namæti) gamvæsiyan, uḍuyaṭikuru lesa peraḷī giya gamvæsiyan ādīngē itihāsayanda ovunṭa læbunē nædda? (apa visin evana lada) ovungē dūtayin pæhædili sādhakayanma ovun veta gena āvāha. (esē tibiyadī ema dūtayinva ovun pratikṣēpa kirīmē hētuven ovun siyalla vināśa vī giyaha. mehidī) allāh ovunṭa (kisima) hāniyak kaḷē næta. ehet ovun tamanṭa tamanma hāni sidu kara ganimin (vināśa vī) giyaha
Surah At-Taubah, Verse 70
وَٱلۡمُؤۡمِنُونَ وَٱلۡمُؤۡمِنَٰتُ بَعۡضُهُمۡ أَوۡلِيَآءُ بَعۡضٖۚ يَأۡمُرُونَ بِٱلۡمَعۡرُوفِ وَيَنۡهَوۡنَ عَنِ ٱلۡمُنكَرِ وَيُقِيمُونَ ٱلصَّلَوٰةَ وَيُؤۡتُونَ ٱلزَّكَوٰةَ وَيُطِيعُونَ ٱللَّهَ وَرَسُولَهُۥٓۚ أُوْلَـٰٓئِكَ سَيَرۡحَمُهُمُ ٱللَّهُۗ إِنَّ ٱللَّهَ عَزِيزٌ حَكِيمٞ
viśvāsaya tæbū piriminda, viśvāsaya tæbū gæhænunda (taman tuḷa) kenekuṭa keneku samīpa sahāyayan vaśayen siṭinnāha. ovun (keneku anit kenāva) hon̆dak karana men poḷam̆bavāda, pāpayan nokarana men vaḷakvāda, salātaya nokaḍavā iṭu karada, sakāt gevaminda siṭinnāha. allāhṭada, ohugē dūtayāṭada avanata vī kaṭayutu karannāha. mevænnanṭa itāmat ikmanin allāh dayāva pahaḷa karannēya. niyata vaśayenma allāh balasampannayeku hā gnānavantayekuda vaśayen siṭinnēya
Surah At-Taubah, Verse 71
وَعَدَ ٱللَّهُ ٱلۡمُؤۡمِنِينَ وَٱلۡمُؤۡمِنَٰتِ جَنَّـٰتٖ تَجۡرِي مِن تَحۡتِهَا ٱلۡأَنۡهَٰرُ خَٰلِدِينَ فِيهَا وَمَسَٰكِنَ طَيِّبَةٗ فِي جَنَّـٰتِ عَدۡنٖۚ وَرِضۡوَٰنٞ مِّنَ ٱللَّهِ أَكۡبَرُۚ ذَٰلِكَ هُوَ ٱلۡفَوۡزُ ٱلۡعَظِيمُ
viśvāsaya tæbū piriminṭa hā gæhænunṭa allāh svargayan porondu vī ættēya. ēvāyen jala daharā sadā galaminma æta. ovun ēvāyehima (sadākal) ræn̆dī siṭinu æta. (ema) sadākal nitya svargayanhi pariśuddha vū (alaṁkāravat usas) māligāvanda (porondu vī ættēya. ēvā ehi ovunṭa lækheṇu æta). namut (mevā siyallaṭa vaḍā) allāhgē śuddha vū somnasa itāmat viśālaya. (eyada ehi ovunṭa lækheṇu æta. siyallaṭa vaḍā) meya imahat vū bhāgyayak vannēya
Surah At-Taubah, Verse 72
يَـٰٓأَيُّهَا ٱلنَّبِيُّ جَٰهِدِ ٱلۡكُفَّارَ وَٱلۡمُنَٰفِقِينَ وَٱغۡلُظۡ عَلَيۡهِمۡۚ وَمَأۡوَىٰهُمۡ جَهَنَّمُۖ وَبِئۡسَ ٱلۡمَصِيرُ
nabiyē! pratikṣēpa karannan samagada, vaṁcanikayin samagada oba yuddha karanu mænava! ovunva (kisi sælakillak nodakvā) dæḍi lesa hasuravanu. ovun ræen̆dana sthānaya nirayayi. (eya) itāmat napuru vāsasthānayaki
Surah At-Taubah, Verse 73
يَحۡلِفُونَ بِٱللَّهِ مَا قَالُواْ وَلَقَدۡ قَالُواْ كَلِمَةَ ٱلۡكُفۡرِ وَكَفَرُواْ بَعۡدَ إِسۡلَٰمِهِمۡ وَهَمُّواْ بِمَا لَمۡ يَنَالُواْۚ وَمَا نَقَمُوٓاْ إِلَّآ أَنۡ أَغۡنَىٰهُمُ ٱللَّهُ وَرَسُولُهُۥ مِن فَضۡلِهِۦۚ فَإِن يَتُوبُواْ يَكُ خَيۡرٗا لَّهُمۡۖ وَإِن يَتَوَلَّوۡاْ يُعَذِّبۡهُمُ ٱللَّهُ عَذَابًا أَلِيمٗا فِي ٱلدُّنۡيَا وَٱلۡأٓخِرَةِۚ وَمَا لَهُمۡ فِي ٱلۡأَرۡضِ مِن وَلِيّٖ وَلَا نَصِيرٖ
(viśvāsavantayini! vaṁcanikayin vana) movun pratikṣēpa vadan ættenma pavasā tibiyadī (eya) api pævasuvēma nætæyi allāh mata divrannāha. tavada movun islāmayehi ekkāsu vīmen pasu (eya) pratikṣēpa karada ættāha. (ovun obaṭa hāniyak kirīmaṭa adahas kara) taman visin kara gata nohæki vū kāraṇāvak kirīmaṭada utsāha karannāha. allāhda ohugē dūtayāda ohugē dayāva magin movunva dhanapatiyan bavaṭa pat kirīma nisāda (muslīmvarun vana obava) ovun piḷikul karannē? min pasuva hō ovun pasutævili vī (ǣt vuvahot eya) ovunṭa hon̆dak vanu æta. tavada ovun pratikṣēpa kaḷahot nam, melova hā paralovada allāh ovunva itāmat vēdanā gena dena dan̆ḍuvamin vēdanā karanu æta. ovunva ārakṣā karannan hō udav karannan hō melovadī (kisivekut) næta
Surah At-Taubah, Verse 74
۞وَمِنۡهُم مَّنۡ عَٰهَدَ ٱللَّهَ لَئِنۡ ءَاتَىٰنَا مِن فَضۡلِهِۦ لَنَصَّدَّقَنَّ وَلَنَكُونَنَّ مِنَ ٱلصَّـٰلِحِينَ
ovungen samaharek siṭinnāha; ovun “allāh tama varaprasādayan magin apaṭa yam kisivak dunnahot niyata vaśayenma api (eya dæhæmi mārgayehi ōnǣtaram) dānamāna kara, niyata vaśayenma api dæhæmi vahalūn vaśayenda pat vannemu” yayi allāh veta porondu dunha
Surah At-Taubah, Verse 75
فَلَمَّآ ءَاتَىٰهُم مِّن فَضۡلِهِۦ بَخِلُواْ بِهِۦ وَتَوَلَّواْ وَّهُم مُّعۡرِضُونَ
ohu (esē) ovunṭa tama sæpa sampat labā dun viṭa, ovun masurukam kara, (tamangē poronduven) venas vī hærī giyaha
Surah At-Taubah, Verse 76
فَأَعۡقَبَهُمۡ نِفَاقٗا فِي قُلُوبِهِمۡ إِلَىٰ يَوۡمِ يَلۡقَوۡنَهُۥ بِمَآ أَخۡلَفُواْ ٱللَّهَ مَا وَعَدُوهُ وَبِمَا كَانُواْ يَكۡذِبُونَ
ebævin ohuva muṇa gæsena (avasāna) dina dakvā ovungē hṛdayanhi vaṁcanikabhāvaya ætuḷu kara hæriyēya. mehi hētuva ovun allāhṭa labā dun porondu valaṭa venaskam kirīmenda, boru karaminda siṭīma vannēya
Surah At-Taubah, Verse 77
أَلَمۡ يَعۡلَمُوٓاْ أَنَّ ٱللَّهَ يَعۡلَمُ سِرَّهُمۡ وَنَجۡوَىٰهُمۡ وَأَنَّ ٱللَّهَ عَلَّـٰمُ ٱلۡغُيُوبِ
ovun (tamangē sithi) san̆gavā tabā æti dæyada, (taman tuḷa) ovun rahasigatava katā kara gat dæyada niyata vaśayenma allāh hon̆din dannēya yanna samaga niyata vaśayenma allāh (ovungē anit) rahas siyallada hon̆din dannēya yannada, ovun dæna gata yutu novēda
Surah At-Taubah, Verse 78
ٱلَّذِينَ يَلۡمِزُونَ ٱلۡمُطَّوِّعِينَ مِنَ ٱلۡمُؤۡمِنِينَ فِي ٱلصَّدَقَٰتِ وَٱلَّذِينَ لَا يَجِدُونَ إِلَّا جُهۡدَهُمۡ فَيَسۡخَرُونَ مِنۡهُمۡ سَخِرَ ٱللَّهُ مِنۡهُمۡ وَلَهُمۡ عَذَابٌ أَلِيمٌ
movun kebann̆dandayat, viśvāsavantayingen vū dhanapatiyan (tamangē vastūn dæhæmi mārgayehi ōnǣtaram) dānamāna kirīma gæna edās nagannāha. (ehida viśēṣayen) kulī væḍa kara, hari hamba karannan (tamangē vastūn mesē dānamāna kirīma) gænada ovun samaccal karannāha. allāh (viśvāsavantayinva samaccal karana) ovunva samaccal karannēya. tavada (paralovadī) vēdanā gena dena dan̆ḍuvamda ovunṭa æta
Surah At-Taubah, Verse 79
ٱسۡتَغۡفِرۡ لَهُمۡ أَوۡ لَا تَسۡتَغۡفِرۡ لَهُمۡ إِن تَسۡتَغۡفِرۡ لَهُمۡ سَبۡعِينَ مَرَّةٗ فَلَن يَغۡفِرَ ٱللَّهُ لَهُمۡۚ ذَٰلِكَ بِأَنَّهُمۡ كَفَرُواْ بِٱللَّهِ وَرَسُولِهِۦۗ وَٱللَّهُ لَا يَهۡدِي ٱلۡقَوۡمَ ٱلۡفَٰسِقِينَ
(nabiyē!) ovunṭa pav kṣamāva illā siṭiyada, nætahot oba ovunṭa pav kṣamāva noillā siṭiyada, (dekama eka samānaya. mandayat) ovunṭa samāva dena men oba hættǣ vārayak illā siṭiyada, niyata vaśayenma allāh ovunṭa samāva dennēma næta. niyata vaśayenma ovun allāhvada, ohugē dūtayāvada (sitaṭa noekan̆gava) pratikṣēpa kirīmama meyaṭa hētuva vē. allāh pāpayan karana (mevæni) janatāva ṛju mārgayehi ætuḷu karannē næta
Surah At-Taubah, Verse 80
فَرِحَ ٱلۡمُخَلَّفُونَ بِمَقۡعَدِهِمۡ خِلَٰفَ رَسُولِ ٱللَّهِ وَكَرِهُوٓاْ أَن يُجَٰهِدُواْ بِأَمۡوَٰلِهِمۡ وَأَنفُسِهِمۡ فِي سَبِيلِ ٱللَّهِ وَقَالُواْ لَا تَنفِرُواْ فِي ٱلۡحَرِّۗ قُلۡ نَارُ جَهَنَّمَ أَشَدُّ حَرّٗاۚ لَّوۡ كَانُواْ يَفۡقَهُونَ
(yuddhayaṭa nogos) pasubaṭa vī nævatī siṭiyavun allāhgē dūtayāṭa (ohugē niyōgayanṭa) venas lesa (tamangē nivesvala) taman nævatī siṭīma gæna satuṭaṭa pat vannāha. tavada allāhgē mārgayehi tamangē vastūnda, paṇada pūjā kara, yuddha kirīma piḷikul kara (anit ayaṭa) “mema uṣṇavat (kālayehi) oba (yuddhayaṭa) noyanu” yayida pavasannāha. (eyaṭa nabiyē! ovunṭa) “nirayehi ginna (mīṭat vaḍā) itāmat uṣṇaya” yayi oba pavasanu mænava! (meya) ovun dæna gata yutu novēda
Surah At-Taubah, Verse 81
فَلۡيَضۡحَكُواْ قَلِيلٗا وَلۡيَبۡكُواْ كَثِيرٗا جَزَآءَۢ بِمَا كَانُواْ يَكۡسِبُونَ
(melovadī) ovun itāmat suḷu vaśayenma sinahasiya yutuya. (mandayat) ovun karamin siṭi (napuru) hāniyaṭa phalavipāka vaśayen (paralovadī) adhika vaśayenma haṅannaṭa sidu vanu æta
Surah At-Taubah, Verse 82
فَإِن رَّجَعَكَ ٱللَّهُ إِلَىٰ طَآئِفَةٖ مِّنۡهُمۡ فَٱسۡتَـٔۡذَنُوكَ لِلۡخُرُوجِ فَقُل لَّن تَخۡرُجُواْ مَعِيَ أَبَدٗا وَلَن تُقَٰتِلُواْ مَعِيَ عَدُوًّاۖ إِنَّكُمۡ رَضِيتُم بِٱلۡقُعُودِ أَوَّلَ مَرَّةٖ فَٱقۡعُدُواْ مَعَ ٱلۡخَٰلِفِينَ
(nabiyē!) oba (yuddhayehi jayagrahaṇaya at kara gat aya vaśayen) ovungen ek samūhayak veta āpasu pæmiṇena lesaṭa allāh salasvā, (obagē jayagrahaṇayada oba gena ā vastūnda ovun dæka, oba samaga tavat yuddhayakaṭa) piṭatva yāmaṭa oba veta anumætiya illā siṭiyahot (ovunṭa) “oba (yuddhayaṭa) kisi kaleka mā samaga piṭatva noenu. mā samaga ekkāsu vī kisima satureku samaga oba yuddha nokaḷa yutuya. mandayat niyata vaśayenma oba paḷamu vatāvēdī (nivasehi) nævatī siṭīmaṭa kæmati vūvehuya. ebævin (mē avasthāvēdīda) oba (nivasehi) nævatī siṭinnan samaga nævatī siṭinu” yayi oba pavasanu
Surah At-Taubah, Verse 83
وَلَا تُصَلِّ عَلَىٰٓ أَحَدٖ مِّنۡهُم مَّاتَ أَبَدٗا وَلَا تَقُمۡ عَلَىٰ قَبۡرِهِۦٓۖ إِنَّهُمۡ كَفَرُواْ بِٱللَّهِ وَرَسُولِهِۦ وَمَاتُواْ وَهُمۡ فَٰسِقُونَ
tavada ovungen kavurun maraṇayaṭa pat vuvada, ohu kerehi kisi viṭekat (janāsā) salātayada salāt nokaranu. mandayat niyata vaśayenma ovun allāhvada, ohugē dūtayāvada, pratikṣēpa kara hæriya atara pāpatarayan vaśayenma maraṇayaṭa pat vī ættāha
Surah At-Taubah, Verse 84
وَلَا تُعۡجِبۡكَ أَمۡوَٰلُهُمۡ وَأَوۡلَٰدُهُمۡۚ إِنَّمَا يُرِيدُ ٱللَّهُ أَن يُعَذِّبَهُم بِهَا فِي ٱلدُّنۡيَا وَتَزۡهَقَ أَنفُسُهُمۡ وَهُمۡ كَٰفِرُونَ
ovungē vastūnda, ovungē paramparāvē daruvanda (væḍi vī tibīma) obava pudumayaṭa pat noketēvā! (mandayat) ēvā magin melovadīma ovunva vēdanā gena dīmada, ovun (garvitava) pratikṣēpa karaminma ovungē paṇa yāmada allāh kæmati vannēya
Surah At-Taubah, Verse 85
وَإِذَآ أُنزِلَتۡ سُورَةٌ أَنۡ ءَامِنُواْ بِٱللَّهِ وَجَٰهِدُواْ مَعَ رَسُولِهِ ٱسۡتَـٔۡذَنَكَ أُوْلُواْ ٱلطَّوۡلِ مِنۡهُمۡ وَقَالُواْ ذَرۡنَا نَكُن مَّعَ ٱلۡقَٰعِدِينَ
allāhva viśvāsa kara ohugē dūtayā samaga ekkāsu vī yuddha karana men yamkisi paricchēdayak pahaḷa karanu læbūvahot ovungen vū dhanapatiyan (yuddhayaṭa nogos siṭīmaṭa) oba vetin anumætiya illā “apava athæra damanu. (nivasehi) nævatī siṭinnan samaga apit nævatī siṭinnemu” yayi pavasannāha
Surah At-Taubah, Verse 86
رَضُواْ بِأَن يَكُونُواْ مَعَ ٱلۡخَوَالِفِ وَطُبِعَ عَلَىٰ قُلُوبِهِمۡ فَهُمۡ لَا يَفۡقَهُونَ
(kuḍā daruvan, mahallan, gæhænun ādī yuddhayaṭa yāmaṭa nohækiva nivasehi) nævatī siṭinnan samaga tamanda nævatī siṭīmaṭama ovun kæmati vannāha. ovungē hṛdayan mudrā karanu læbīya. ebævin (mehi æti avamānaya) ovun vaṭahā gannē næta
Surah At-Taubah, Verse 87
لَٰكِنِ ٱلرَّسُولُ وَٱلَّذِينَ ءَامَنُواْ مَعَهُۥ جَٰهَدُواْ بِأَمۡوَٰلِهِمۡ وَأَنفُسِهِمۡۚ وَأُوْلَـٰٓئِكَ لَهُمُ ٱلۡخَيۡرَٰتُۖ وَأُوْلَـٰٓئِكَ هُمُ ٱلۡمُفۡلِحُونَ
ehet (allāhgē) dūtayāda, ohu samaga siṭina viśvāsavantayinda, tamangē vastūnda, paṇada pūjā kara yuddha karannāha. (melova, paralova) pin æti dǣ siyalla movunṭama ayatya. niyata vaśayenma movunma jayagrahaṇaya kaḷa ayayi
Surah At-Taubah, Verse 88
أَعَدَّ ٱللَّهُ لَهُمۡ جَنَّـٰتٖ تَجۡرِي مِن تَحۡتِهَا ٱلۡأَنۡهَٰرُ خَٰلِدِينَ فِيهَاۚ ذَٰلِكَ ٱلۡفَوۡزُ ٱلۡعَظِيمُ
allāh ovun venuven svargayan sælasum kara ættēya. ēvāyehi jala daharā sadā galaminma ættēya. ēvāyehi ovun (sadahaṭama) ræn̆dī siṭinu æta. meya nam, imahatvū bhāgyayaki
Surah At-Taubah, Verse 89
وَجَآءَ ٱلۡمُعَذِّرُونَ مِنَ ٱلۡأَعۡرَابِ لِيُؤۡذَنَ لَهُمۡ وَقَعَدَ ٱلَّذِينَ كَذَبُواْ ٱللَّهَ وَرَسُولَهُۥۚ سَيُصِيبُ ٱلَّذِينَ كَفَرُواْ مِنۡهُمۡ عَذَابٌ أَلِيمٞ
piṭisara arābivarungen samaharak (yuddhayaṭa nogos siṭīmaṭa) taman venuven anumætiya illannāha. ehet allāhvada, ohugē dūtayāvada boru kaḷa aya nam, (anumætiya noillāma nivasehi) vāḍi gatha. ebævin movungen vū (mema) pratikṣēpa karannanva itāmat ikmanin itāmat vēdanā gena dena dan̆ḍuvama vit sēndu vanu æta
Surah At-Taubah, Verse 90
لَّيۡسَ عَلَى ٱلضُّعَفَآءِ وَلَا عَلَى ٱلۡمَرۡضَىٰ وَلَا عَلَى ٱلَّذِينَ لَا يَجِدُونَ مَا يُنفِقُونَ حَرَجٌ إِذَا نَصَحُواْ لِلَّهِ وَرَسُولِهِۦۚ مَا عَلَى ٱلۡمُحۡسِنِينَ مِن سَبِيلٖۚ وَٱللَّهُ غَفُورٞ رَّحِيمٞ
khelahīnayanda, rōgīnda, (yuddhayaṭa) viyadam kirīmaṭa vastūn noladavunda, allāhṭada, ohugē dūtayāṭada miśra novū (viśvāsavantayin) vaśayen siṭiyahot (pramāṇavatya. ovun yuddhayaṭa nogiyā vuvada, ē gæna ovun kerehi) kisima væræddak næta. mevæni hon̆da aya kerehi (edās nægīmaṭa) kisima magak næta. allāh itāmat kṣamā karanneku hā karuṇāvantavada siṭinnēya
Surah At-Taubah, Verse 91
وَلَا عَلَى ٱلَّذِينَ إِذَا مَآ أَتَوۡكَ لِتَحۡمِلَهُمۡ قُلۡتَ لَآ أَجِدُ مَآ أَحۡمِلُكُمۡ عَلَيۡهِ تَوَلَّواْ وَّأَعۡيُنُهُمۡ تَفِيضُ مِنَ ٱلدَّمۡعِ حَزَنًا أَلَّا يَجِدُواْ مَا يُنفِقُونَ
(yuddhayaṭa himi) vāhanaya oba labā denu ætæyi oba veta pæmiṇi ayaṭa “obava paṭavāgena yā hæki vāhanayak mā veta næta” yayi oba pævasū avasthāvēdī, taman vetada viyadamaṭa mudal nomæti vīmē duken ovun tamangē æsvalin kan̆duḷu vǣhennaṭa vūvan vaśayen (tama vāsasthānayanṭa) āpasu yannehu nam, ovun kerehida (yuddhayaṭa noyāma gæna kisima væræddak næta)
Surah At-Taubah, Verse 92
۞إِنَّمَا ٱلسَّبِيلُ عَلَى ٱلَّذِينَ يَسۡتَـٔۡذِنُونَكَ وَهُمۡ أَغۡنِيَآءُۚ رَضُواْ بِأَن يَكُونُواْ مَعَ ٱلۡخَوَالِفِ وَطَبَعَ ٱللَّهُ عَلَىٰ قُلُوبِهِمۡ فَهُمۡ لَا يَعۡلَمُونَ
ehet kavurun dhanapatiyan vaśayenda siṭiyadī, (yuddhayaṭa nogos niveshi) nævatī siṭiyavun samaga tamanda nævatī siṭīmaṭa kæmati vannōda, ovun kerehima (varæddak ællīmaṭa) yam kisivak æta. ovungē hṛdayan mata allāh mudrā tabā hæriyēya. ebævin ovun (memagin æti vana avamānaya) dæna gannē næta
Surah At-Taubah, Verse 93
يَعۡتَذِرُونَ إِلَيۡكُمۡ إِذَا رَجَعۡتُمۡ إِلَيۡهِمۡۚ قُل لَّا تَعۡتَذِرُواْ لَن نُّؤۡمِنَ لَكُمۡ قَدۡ نَبَّأَنَا ٱللَّهُ مِنۡ أَخۡبَارِكُمۡۚ وَسَيَرَى ٱللَّهُ عَمَلَكُمۡ وَرَسُولُهُۥ ثُمَّ تُرَدُّونَ إِلَىٰ عَٰلِمِ ٱلۡغَيۡبِ وَٱلشَّهَٰدَةِ فَيُنَبِّئُكُم بِمَا كُنتُمۡ تَعۡمَلُونَ
(viśvāsavantayini! yuddha kara) oba (jayagrahaṇaya samagada śarīra suvayenda yutuva) ovun veta āpasu pæmiṇi avasthāvēdī oba veta ovun (pæmiṇa yuddhayaṭa noēma gæna samāva illā) praśaṁsā karannāha. (eyaṭa nabiyē! ovunṭa) oba mesē pavasanu: “oba praśaṁsā nokaranu. api obava viśvāsa karannēma næta. obagē (vaṁcanika) kāraṇāvan niyata vaśayenma allāh apaṭa dænum dunnēya. allāhda, ohugē dūtayāda itāmat ikmanin obagē kriyāvan dæna gannāha. pasuva oba rahas hā norahas dannā aya veta gena yanu labannehuya. oba karamin siṭi dæya ē avasthāvēdī ohuma obaṭa dænum denu æta”
Surah At-Taubah, Verse 94
سَيَحۡلِفُونَ بِٱللَّهِ لَكُمۡ إِذَا ٱنقَلَبۡتُمۡ إِلَيۡهِمۡ لِتُعۡرِضُواْ عَنۡهُمۡۖ فَأَعۡرِضُواْ عَنۡهُمۡۖ إِنَّهُمۡ رِجۡسٞۖ وَمَأۡوَىٰهُمۡ جَهَنَّمُ جَزَآءَۢ بِمَا كَانُواْ يَكۡسِبُونَ
(viśvāsavantayini! yuddhayen pasu jayagrahaṇayat samaga) ovun veta oba āpasu pæmiṇiyahot oba ovunva (væradi nopaṭavā) pratikṣēpa kara (athæra) dæmuvahot ovun oba veta pæmiṇa allāh mata divranu æta. ebævin obat ovunva pratikṣēpa kara, (athæra) damanu. niyata vaśayenma ovun apirisidu ayayi. ovun yana tæna nirayayi. (eyama) ovun karamin siṭi (napuru) aparādhayanṭa ayat phalavipākayayi
Surah At-Taubah, Verse 95
يَحۡلِفُونَ لَكُمۡ لِتَرۡضَوۡاْ عَنۡهُمۡۖ فَإِن تَرۡضَوۡاْ عَنۡهُمۡ فَإِنَّ ٱللَّهَ لَا يَرۡضَىٰ عَنِ ٱلۡقَوۡمِ ٱلۡفَٰسِقِينَ
(viśvāsavantayini!) ovun gæna oba tṛptiyaṭa patvīma piṇisa, ovun oba veta (mesē boru) divrum karannāha. ovun gæna oba tṛptiyaṭa pat vūvā vuvada, niyata vaśayenma allāh pāpatarayan vana mema janatāva gæna tṛptiyaṭa pat vannēma næta
Surah At-Taubah, Verse 96
ٱلۡأَعۡرَابُ أَشَدُّ كُفۡرٗا وَنِفَاقٗا وَأَجۡدَرُ أَلَّا يَعۡلَمُواْ حُدُودَ مَآ أَنزَلَ ٱللَّهُ عَلَىٰ رَسُولِهِۦۗ وَٱللَّهُ عَلِيمٌ حَكِيمٞ
pratikṣēpayēda, vaṁcanikabhāvayēda piṭisara arābivarun itāmat daruṇuya. tavada allāh tama dūtayā kerehi pahaḷa kara æti (dharma) sīmāvan dæna gannaṭada pahasukam nættavunya. allāh (siyalla) hon̆din danneku hā gnānavantayeku vaśayenda siṭinnēya
Surah At-Taubah, Verse 97
وَمِنَ ٱلۡأَعۡرَابِ مَن يَتَّخِذُ مَا يُنفِقُ مَغۡرَمٗا وَيَتَرَبَّصُ بِكُمُ ٱلدَّوَآئِرَۚ عَلَيۡهِمۡ دَآئِرَةُ ٱلسَّوۡءِۗ وَٱللَّهُ سَمِيعٌ عَلِيمٞ
(adhyāpana dænuma næti) piṭisara arābivarungen bohomayak siṭinnāha; ovun (dānamānaya san̆dahā) karana viyadama arthayak næti dæya yayi adahas kara, oba (kāla) cakrayehi pæṭaḷī (amārukamaṭa ætuḷu vī) yāma balāporottu vannāha. ehet ovungē (hisa) matama naraka kālaya kærakemin ættēya. allāh savan denneku hā hon̆din danneku vaśayen siṭinnēya
Surah At-Taubah, Verse 98
وَمِنَ ٱلۡأَعۡرَابِ مَن يُؤۡمِنُ بِٱللَّهِ وَٱلۡيَوۡمِ ٱلۡأٓخِرِ وَيَتَّخِذُ مَا يُنفِقُ قُرُبَٰتٍ عِندَ ٱللَّهِ وَصَلَوَٰتِ ٱلرَّسُولِۚ أَلَآ إِنَّهَا قُرۡبَةٞ لَّهُمۡۚ سَيُدۡخِلُهُمُ ٱللَّهُ فِي رَحۡمَتِهِۦٓۚ إِنَّ ٱللَّهَ غَفُورٞ رَّحِيمٞ
allāhvada, avasāna dinayada mata viśvāsaya tæbū piṭisara arābivarungen bohomayak ættāha. ovun taman karana dānamānaya allāh veta tamanva samīpa karavīmaṭa hā (ohugē) dūtayāgē āśīrvādayaṭada mārgayak bavaṭa pat kara gannāha. niyata vaśayenma eya ovunva (allāhṭa) samīpa karavannēya yanna oba dæna ganu mænava! allāh ovunva itāmat ikmanin tama dayāvehida ætuḷu karannēya. niyata vaśayenma allāh pav valaṭa samāva dī karuṇāva, dayāva dakvanneku vaśayen siṭinnēya
Surah At-Taubah, Verse 99
وَٱلسَّـٰبِقُونَ ٱلۡأَوَّلُونَ مِنَ ٱلۡمُهَٰجِرِينَ وَٱلۡأَنصَارِ وَٱلَّذِينَ ٱتَّبَعُوهُم بِإِحۡسَٰنٖ رَّضِيَ ٱللَّهُ عَنۡهُمۡ وَرَضُواْ عَنۡهُ وَأَعَدَّ لَهُمۡ جَنَّـٰتٖ تَجۡرِي تَحۡتَهَا ٱلۡأَنۡهَٰرُ خَٰلِدِينَ فِيهَآ أَبَدٗاۚ ذَٰلِكَ ٱلۡفَوۡزُ ٱلۡعَظِيمُ
muhājirvarungenda ansārivarungenda kavurun (islāmayehi) paḷamuvenma idiriyaṭa (vit viśvāsaya) tæbūvōda, ovunvada, dæhæmi kriyāvanhi (ættenma) ovunva anugamanaya kaḷa ayavada, gæna allāh tṛptiyaṭa pat vannēya. ovunda allāh gæna tṛptiyaṭa pat vannāha. tavada sadākal jala daharā galā basimin æti svargayan ovun venuven sælasum kara tabā ættēya. ēvāyehima ovun sadākal ræn̆dī siṭinu æta. meya imahat vū bhāgyayaki
Surah At-Taubah, Verse 100
وَمِمَّنۡ حَوۡلَكُم مِّنَ ٱلۡأَعۡرَابِ مُنَٰفِقُونَۖ وَمِنۡ أَهۡلِ ٱلۡمَدِينَةِ مَرَدُواْ عَلَى ٱلنِّفَاقِ لَا تَعۡلَمُهُمۡۖ نَحۡنُ نَعۡلَمُهُمۡۚ سَنُعَذِّبُهُم مَّرَّتَيۡنِ ثُمَّ يُرَدُّونَ إِلَىٰ عَذَابٍ عَظِيمٖ
(viśvāsavantayini!) oba vaṭā æti (grāmayanhi vāsaya karana) piṭisara arābivarungen vaṁcanikayin bohomayak æta. (eyinda) madīnāvē siṭina bohomayak vaṁcanikabhāvayehima gælī ættāha. (nabiyē!) oba ovunva dæna gannē næta. apima ovunva hon̆din dannemu. itāmat ikmanin api ovunva deguṇayak (dæḍi lesa) dan̆ḍuvam karannemu. avasānayēdī imahat vū dan̆ḍuvama desaṭa ovunva eḷavā damanu labannāha
Surah At-Taubah, Verse 101
وَءَاخَرُونَ ٱعۡتَرَفُواْ بِذُنُوبِهِمۡ خَلَطُواْ عَمَلٗا صَٰلِحٗا وَءَاخَرَ سَيِّئًا عَسَى ٱللَّهُ أَن يَتُوبَ عَلَيۡهِمۡۚ إِنَّ ٱللَّهَ غَفُورٞ رَّحِيمٌ
tavat samaharek (siṭinnāha. ovun) tamangē væradi bāra gannāha. (nodænuvatkama nisā) dæhæmi kāraṇāvan, napuru (kāraṇāvan) samaga miśra kara kriyāvaṭa næṁvuha. allāh ovun(gē væradi)valaṭa samāva diya hækiya. niyata vaśayenma allāh kṣamā karanneku hā dayāva pahaḷa karanneku vaśayen siṭinanēya
Surah At-Taubah, Verse 102
خُذۡ مِنۡ أَمۡوَٰلِهِمۡ صَدَقَةٗ تُطَهِّرُهُمۡ وَتُزَكِّيهِم بِهَا وَصَلِّ عَلَيۡهِمۡۖ إِنَّ صَلَوٰتَكَ سَكَنٞ لَّهُمۡۗ وَٱللَّهُ سَمِيعٌ عَلِيمٌ
(nabiyē! ovun tamangē væradivalaṭa vandi vaśayen genævit æti) ovungē vastūn dānamāna vaśayen oba æragena (ætuḷata hā piṭata) ovunva pariśuddha kara tabā, emagin ovunva pariśuddha kara (bhāgyavantayin bavaṭa pat kirīmaṭa) ovunṭa āśīrvāda karanu mænava! obagē āśīrvādaya niyata vaśayenma ovunṭa sænasīmak vanu æta. allāh savan denneku hā itāmat dænuma ætteku vaśayen siṭinnēya
Surah At-Taubah, Verse 103
أَلَمۡ يَعۡلَمُوٓاْ أَنَّ ٱللَّهَ هُوَ يَقۡبَلُ ٱلتَّوۡبَةَ عَنۡ عِبَادِهِۦ وَيَأۡخُذُ ٱلصَّدَقَٰتِ وَأَنَّ ٱللَّهَ هُوَ ٱلتَّوَّابُ ٱلرَّحِيمُ
niyata vaśayenma allāh tama vahalūngē samāva illā siṭīma bāra gannēya yannada, dānamānayan ohuma bāra gannēya yannada, niyata vaśayenma allāh pāpayanṭa samāva dī dayāva pahaḷa karannā yannada, ovun dæna gattē nædda
Surah At-Taubah, Verse 104
وَقُلِ ٱعۡمَلُواْ فَسَيَرَى ٱللَّهُ عَمَلَكُمۡ وَرَسُولُهُۥ وَٱلۡمُؤۡمِنُونَۖ وَسَتُرَدُّونَ إِلَىٰ عَٰلِمِ ٱلۡغَيۡبِ وَٱلشَّهَٰدَةِ فَيُنَبِّئُكُم بِمَا كُنتُمۡ تَعۡمَلُونَ
(nabiyē! ovunṭa) oba mesē pavasanu: “oba karana dæyak karanu. niyata vaśayenma allāhda, ohugē dūtayāda, anit viśvāsavantayinda, obagē kriyāvan balaminma siṭinnāha. tavada rahasda, norahasda dannā desaṭa niyata vaśayenma gena yanu labannehuya. oba karamin siṭi dæya (keban̆du ēvādæyi yanna) ē avasthāvēdī obaṭa dænum denu æta”
Surah At-Taubah, Verse 105
وَءَاخَرُونَ مُرۡجَوۡنَ لِأَمۡرِ ٱللَّهِ إِمَّا يُعَذِّبُهُمۡ وَإِمَّا يَتُوبُ عَلَيۡهِمۡۗ وَٱللَّهُ عَلِيمٌ حَكِيمٞ
allāhgē niyōgaya balāporottuven (tīnduva dīma navatā tabā) æti venat samaharekda siṭinnāha. (allāh) ovunṭa dan̆ḍuvam kaḷa hækiya. nætahot ovunṭa samāva diya hækiya. allāh (ovungē kirayāvan) hon̆din danneku hā gnānavantayeku vaśayen siṭinnēya
Surah At-Taubah, Verse 106
وَٱلَّذِينَ ٱتَّخَذُواْ مَسۡجِدٗا ضِرَارٗا وَكُفۡرٗا وَتَفۡرِيقَۢا بَيۡنَ ٱلۡمُؤۡمِنِينَ وَإِرۡصَادٗا لِّمَنۡ حَارَبَ ٱللَّهَ وَرَسُولَهُۥ مِن قَبۡلُۚ وَلَيَحۡلِفُنَّ إِنۡ أَرَدۡنَآ إِلَّا ٱلۡحُسۡنَىٰۖ وَٱللَّهُ يَشۡهَدُ إِنَّهُمۡ لَكَٰذِبُونَ
kavurun (viśvāsavantayinṭa) hāniyak kirīmaṭada, pratikṣēpaya visiruvā hærīmaṭada, viśvāsavantayin atarē venvīmak æti kirīmaṭada, paḷamuven allāh samagada, ohugē dūtayā samagada, yuddha kaḷa ayaṭa sæn̆gavena sthānayak bavaṭa tibīmaṭada, ek næmadumpaḷak idi kara ættōda ovun, (tamangē væradi san̆gavā gænīmaṭa adahas kara) “niyata vaśayēma api hon̆dakma misa (napurak) adahas kaḷē næta” yayi divrannāha. namut allāh nam, niyata vaśayenma ovun borukārayin yayi sākṣi darannēya
Surah At-Taubah, Verse 107
لَا تَقُمۡ فِيهِ أَبَدٗاۚ لَّمَسۡجِدٌ أُسِّسَ عَلَى ٱلتَّقۡوَىٰ مِنۡ أَوَّلِ يَوۡمٍ أَحَقُّ أَن تَقُومَ فِيهِۚ فِيهِ رِجَالٞ يُحِبُّونَ أَن يَتَطَهَّرُواْۚ وَٱللَّهُ يُحِبُّ ٱلۡمُطَّهِّرِينَ
ebævin (nabiyē!) oba kisi kalekat (ehi gos) ehi (salāt kirīmaṭa) nosiṭinu. ārambhaka dinadīma (allāhgē) bhaya bhaktiya kerehi (pariśuddha vū situvillen yutuva) idi karana lada næmadumpaḷak nam, oba (salāt kirīmaṭada, salātaya meheya vīmaṭada) siṭīmaṭa itāmat sudusuya. pariśudha vuvan vaśayen siṭīmaṭama kæmati vana minisunma ehi siṭinnāha. allāhda (mevæni) pariśuddhavanta-yinvama ādaraya karannēya
Surah At-Taubah, Verse 108
أَفَمَنۡ أَسَّسَ بُنۡيَٰنَهُۥ عَلَىٰ تَقۡوَىٰ مِنَ ٱللَّهِ وَرِضۡوَٰنٍ خَيۡرٌ أَم مَّنۡ أَسَّسَ بُنۡيَٰنَهُۥ عَلَىٰ شَفَا جُرُفٍ هَارٖ فَٱنۡهَارَ بِهِۦ فِي نَارِ جَهَنَّمَۗ وَٱللَّهُ لَا يَهۡدِي ٱلۡقَوۡمَ ٱلظَّـٰلِمِينَ
kavurun śrēṣṭhayan vannēda; allāhgē śuddha vū somnasa apēkṣāven pariśuddha (situvilla) kerehima tama goḍanægillehi attivārama idi kaḷa ayada? nætahot (kaḍā bin̆da væṭīmaṭa hæki vana sē) æḷa ivrē, eyat garā væṭī ohu samaga nirā ginnehi væṭennaṭa hæki vana sē tama goḍanægillehi attivārama idi kaḷa ayada? (mevæni) aparādhakāra janatāva, allāh ṛju mārgayehi ætuḷu karannē næta
Surah At-Taubah, Verse 109
لَا يَزَالُ بُنۡيَٰنُهُمُ ٱلَّذِي بَنَوۡاْ رِيبَةٗ فِي قُلُوبِهِمۡ إِلَّآ أَن تَقَطَّعَ قُلُوبُهُمۡۗ وَٱللَّهُ عَلِيمٌ حَكِيمٌ
tamangē hṛdayanhi sækayen yutuva ovun idi kaḷa ema goḍanægilla, ovungē hṛdayan kǣli kǣlivalaṭa kæḍī bin̆dī yana turu (sækayenma) tikheṇu æta. allāh (movun siyallanma) hon̆din danneku hā gnānavantayeku vaśayen siṭinnēya
Surah At-Taubah, Verse 110
۞إِنَّ ٱللَّهَ ٱشۡتَرَىٰ مِنَ ٱلۡمُؤۡمِنِينَ أَنفُسَهُمۡ وَأَمۡوَٰلَهُم بِأَنَّ لَهُمُ ٱلۡجَنَّةَۚ يُقَٰتِلُونَ فِي سَبِيلِ ٱللَّهِ فَيَقۡتُلُونَ وَيُقۡتَلُونَۖ وَعۡدًا عَلَيۡهِ حَقّٗا فِي ٱلتَّوۡرَىٰةِ وَٱلۡإِنجِيلِ وَٱلۡقُرۡءَانِۚ وَمَنۡ أَوۡفَىٰ بِعَهۡدِهِۦ مِنَ ٱللَّهِۚ فَٱسۡتَبۡشِرُواْ بِبَيۡعِكُمُ ٱلَّذِي بَايَعۡتُم بِهِۦۚ وَذَٰلِكَ هُوَ ٱلۡفَوۡزُ ٱلۡعَظِيمُ
allāh viśvāsavantayingē paṇada, vastūnda, niyata vaśayenma ovunṭa svargaya dena bavaṭa (pavasā), ættenma milaṭa gattēya. ovun allāhgē mārgayehi yuddha kara ovun (saturanva) kapā damannāha. (nætahot) kapanu læba (maraṇayaṭa) pat vannāha. (mē tatvayan dekehima ovunṭa svargaya dena bavaṭa) tavrātayehida, injīlhida, kurānayehida, (allāh) porondu dī, taman kerehi anivāyadæya karagena ættēya. allāhṭa vaḍā poronduva pūraṇa vaśayen iṭu karannā kavarekda? ebævin (viśvāsavantayini!) oba ovun veta kara gat mema vyāpāraya gæna satuṭaṭa pat vanu. niyata vaśayenma meya imahat vū bhāgyayaki
Surah At-Taubah, Verse 111
ٱلتَّـٰٓئِبُونَ ٱلۡعَٰبِدُونَ ٱلۡحَٰمِدُونَ ٱلسَّـٰٓئِحُونَ ٱلرَّـٰكِعُونَ ٱلسَّـٰجِدُونَ ٱلۡأٓمِرُونَ بِٱلۡمَعۡرُوفِ وَٱلنَّاهُونَ عَنِ ٱلۡمُنكَرِ وَٱلۡحَٰفِظُونَ لِحُدُودِ ٱللَّهِۗ وَبَشِّرِ ٱلۡمُؤۡمِنِينَ
pāpayangen ǣt vūvanda, (deviyan ek kenekuvama) namadinnanda, (rātriyehi hā dahavalehi ohuvama suviśuddha kara) praśaṁsā karannanda, (upavāsayē yedennanda, dharma adhyāpanaya igena gænīma, dharma pracārayan kirīma væni dharma kāraṇāvan venuven) saṁcārayehi yedennanda, nævī hisa navā (salāt) karannanda, dæhæmi kāraṇāvan karana men poḷam̆bavannanda, pāpatara kāraṇāvan vaḷakvannanda, allāhgē sīmāvanṭa anukūlava kaṭayutu karannanda, ādī mevæni (satya) viśvāsavantayinṭa (svargaya lækheṇu ætæyi nabiyē!) oba śubhāraṁci denu mænava
Surah At-Taubah, Verse 112
مَا كَانَ لِلنَّبِيِّ وَٱلَّذِينَ ءَامَنُوٓاْ أَن يَسۡتَغۡفِرُواْ لِلۡمُشۡرِكِينَ وَلَوۡ كَانُوٓاْ أُوْلِي قُرۡبَىٰ مِنۢ بَعۡدِ مَا تَبَيَّنَ لَهُمۡ أَنَّهُمۡ أَصۡحَٰبُ ٱلۡجَحِيمِ
samānayan tabā namadinnan venuven samāva illā siṭīma nabivarayāṭa hō viśvāsavantayinṭa hō sudusu dæyak nova. ovun (movunṭa) samīpa gnātīn vaśayen siṭiyada kam næta! ovun niyata vaśayenma nirāvāsīnya yayi movunṭa pæhædili vūvāyin pasu, (kesē nam ovun venuven samāva illā siṭiya hækida)
Surah At-Taubah, Verse 113
وَمَا كَانَ ٱسۡتِغۡفَارُ إِبۡرَٰهِيمَ لِأَبِيهِ إِلَّا عَن مَّوۡعِدَةٖ وَعَدَهَآ إِيَّاهُ فَلَمَّا تَبَيَّنَ لَهُۥٓ أَنَّهُۥ عَدُوّٞ لِّلَّهِ تَبَرَّأَ مِنۡهُۚ إِنَّ إِبۡرَٰهِيمَ لَأَوَّـٰهٌ حَلِيمٞ
ibrāhīm (nabi) tama piyā venuven samāva illā siṭiyē, ohu tama piyāṭa dī tibū ek poronduvakaṭa misa, vena kisivak næta. (ohugē piyā) allāhṭa viruddhavādiyek yayi pæhædiliva dæna gat vahāma, eyin (ohu venuven samāva illā siṭīmen) ohu ǣt vūvēya. niyata vaśayenma ibrāhīm itāmat karuṇāvanta hā yaṭahat pahatbhāvayenda piri keneku vaśayen siṭiyēya
Surah At-Taubah, Verse 114
وَمَا كَانَ ٱللَّهُ لِيُضِلَّ قَوۡمَۢا بَعۡدَ إِذۡ هَدَىٰهُمۡ حَتَّىٰ يُبَيِّنَ لَهُم مَّا يَتَّقُونَۚ إِنَّ ٱللَّهَ بِكُلِّ شَيۡءٍ عَلِيمٌ
ek samūhayak allāh ṛju mārgayehi ætuḷu kaḷa pasu, ovun ǣt viya yutu kāraṇāvan kumakda yanna ohu, ovunṭa pæhædiliva dænum dena turu, ovun væradi karana lesaṭa ohu athæra damannē næta. niyata vaśayenma allāh siyalla itāmat hon̆din danneku vaśayen siṭinnēya
Surah At-Taubah, Verse 115
إِنَّ ٱللَّهَ لَهُۥ مُلۡكُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۖ يُحۡيِۦ وَيُمِيتُۚ وَمَا لَكُم مِّن دُونِ ٱللَّهِ مِن وَلِيّٖ وَلَا نَصِيرٖ
ahas hā bhūmiyehi rājyaya allāhṭama ayitiya! (ohuma) paṇa dennēya. maraṇayaṭada pat karannēya. ebævin allāh hæra obaṭa udav karannekuda næta. obava ārakṣā karannekuda næta
Surah At-Taubah, Verse 116
لَّقَد تَّابَ ٱللَّهُ عَلَى ٱلنَّبِيِّ وَٱلۡمُهَٰجِرِينَ وَٱلۡأَنصَارِ ٱلَّذِينَ ٱتَّبَعُوهُ فِي سَاعَةِ ٱلۡعُسۡرَةِ مِنۢ بَعۡدِ مَا كَادَ يَزِيغُ قُلُوبُ فَرِيقٖ مِّنۡهُمۡ ثُمَّ تَابَ عَلَيۡهِمۡۚ إِنَّهُۥ بِهِمۡ رَءُوفٞ رَّحِيمٞ
nabivarayā kerehi niyata vaśayenma allāh dayāva pahaḷa kaḷēya. (esēma) duṣkara kālayanhi ohuva anugamanaya kaḷa muhājirvarun kerehida, ansārivarun kerehida (dayāva pahaḷa kaḷēya). ovungen ek samuhayakagē hṛdayan kaḷabala vī tibīmen pasuvada, ovunṭa samāva dī (ovun kerehi dayāva pahaḷa) kaḷēya. niyata vaśayenma allāh ovun kerehi ādara karuṇāven yutu keneku vaśayen siṭinnēya
Surah At-Taubah, Verse 117
وَعَلَى ٱلثَّلَٰثَةِ ٱلَّذِينَ خُلِّفُواْ حَتَّىٰٓ إِذَا ضَاقَتۡ عَلَيۡهِمُ ٱلۡأَرۡضُ بِمَا رَحُبَتۡ وَضَاقَتۡ عَلَيۡهِمۡ أَنفُسُهُمۡ وَظَنُّوٓاْ أَن لَّا مَلۡجَأَ مِنَ ٱللَّهِ إِلَّآ إِلَيۡهِ ثُمَّ تَابَ عَلَيۡهِمۡ لِيَتُوبُوٓاْۚ إِنَّ ٱللَّهَ هُوَ ٱلتَّوَّابُ ٱلرَّحِيمُ
(allāhgē niyōgaya balāporottuven tīnduva nodī) athæra damā tibū tidenāṭama (allāh samāva dunnēya). bhūmiya metaram vistīraṇava tibiyadī (eya) ovunṭa itāmat hakuḷuvā ovun jīvat vīmada itāmat duṣkara kara hæriyēya. allāh hæra ohugen bērī ārakṣaka sthānayak ovunṭa ættēma næta yannada ovun itāmat pratyayakṣava dæna gatha. ebævin ovun (pāpayangen) ǣt vanu piṇisa, ovunva (ovungē væradivalaṭa) samāva dī (ovunṭa dayāva pahaḷa) kaḷēya. niyata vaśayenma allāh itāmat kṣamā karanneku hā dayābaravantayekuda vaśayen siṭinnēya
Surah At-Taubah, Verse 118
يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ ٱتَّقُواْ ٱللَّهَ وَكُونُواْ مَعَ ٱلصَّـٰدِقِينَ
viśvāsavantayini! oba allāhṭa biya vī (vacanayenda, kriyāvenda) satyavantayin vaśayen siṭinu
Surah At-Taubah, Verse 119
مَا كَانَ لِأَهۡلِ ٱلۡمَدِينَةِ وَمَنۡ حَوۡلَهُم مِّنَ ٱلۡأَعۡرَابِ أَن يَتَخَلَّفُواْ عَن رَّسُولِ ٱللَّهِ وَلَا يَرۡغَبُواْ بِأَنفُسِهِمۡ عَن نَّفۡسِهِۦۚ ذَٰلِكَ بِأَنَّهُمۡ لَا يُصِيبُهُمۡ ظَمَأٞ وَلَا نَصَبٞ وَلَا مَخۡمَصَةٞ فِي سَبِيلِ ٱللَّهِ وَلَا يَطَـُٔونَ مَوۡطِئٗا يَغِيظُ ٱلۡكُفَّارَ وَلَا يَنَالُونَ مِنۡ عَدُوّٖ نَّيۡلًا إِلَّا كُتِبَ لَهُم بِهِۦ عَمَلٞ صَٰلِحٌۚ إِنَّ ٱللَّهَ لَا يُضِيعُ أَجۡرَ ٱلۡمُحۡسِنِينَ
madīnāvāsīn vuvada kam næta, nætahot ovun vaṭā vāsaya karana piṭisara arābivarun vuvada kam næta, ovun allāhgē dūtayāgen (ǣt vī) pasubaṭa vī nævatī siṭīmada, (allāhgē) dūtayāgē paṇaṭa vaḍā tamangē paṇama loku yayi adahas kirīmada sudusu næta. mandayat allāhgē mārgayehi movunṭa æti vana duṣkaratāvaya, baḍa ginna, pipāsaya (ādī dæyada), pratikṣēpa karannanva kōpayaṭa pat karana sthānayehi paya gæsīma hā emagin saturangē pætten yamkisi duk karadarayak at vīma, ādī mē siyalla ovungē dæhæmi kriyāvan vaśayenma saṭahan karanu læbē. niyata vaśayenma allāh mevæni dæhæmi kriyāvan karannangē phalavipāka apatē harinnē næta
Surah At-Taubah, Verse 120
وَلَا يُنفِقُونَ نَفَقَةٗ صَغِيرَةٗ وَلَا كَبِيرَةٗ وَلَا يَقۡطَعُونَ وَادِيًا إِلَّا كُتِبَ لَهُمۡ لِيَجۡزِيَهُمُ ٱللَّهُ أَحۡسَنَ مَا كَانُواْ يَعۡمَلُونَ
tavada movun lokuda, poḍida, (allāhgē mārgayehi) kumak viyadam kaḷada, (ē ākārayaṭama allāhgē mārgayehi) kumana bhūmiyak pasu kaḷā vuvada, ovun venuven eya saṭahan karanu labannēya. ovun kaḷa mē dæyaṭa vaḍā itāmat alaṁkāravat phalavipāka allāh ovunṭa labā dennēya
Surah At-Taubah, Verse 121
۞وَمَا كَانَ ٱلۡمُؤۡمِنُونَ لِيَنفِرُواْ كَآفَّةٗۚ فَلَوۡلَا نَفَرَ مِن كُلِّ فِرۡقَةٖ مِّنۡهُمۡ طَآئِفَةٞ لِّيَتَفَقَّهُواْ فِي ٱلدِّينِ وَلِيُنذِرُواْ قَوۡمَهُمۡ إِذَا رَجَعُوٓاْ إِلَيۡهِمۡ لَعَلَّهُمۡ يَحۡذَرُونَ
(obagē saturan obava vināśa kara damana avasthāva balāporottuven siṭīma nisā) viśvāsavantayin siyallanma (tamangē raṭagama athæra) piṭamaṁ vī yāma kisima avasthāvaka sudusu næta. dharma kāraṇāvan dæna gænīmaṭa (adahas kaḷahot ē venuven) ovungen sǣma samuhayakinma samaharek pamaṇak piṭatva giyahot madida? (ovun dharma kāraṇāvan igena gena) tamangē daruvan veta āpasu hærī pæmiṇa ovunṭa (taman igena gat dæya pavasā) biya ganvā anaturu an̆gavannāha. (gamē siṭinavun) pravēsamen siṭa (tama janatāva ārakṣā kara) gannāha
Surah At-Taubah, Verse 122
يَـٰٓأَيُّهَا ٱلَّذِينَ ءَامَنُواْ قَٰتِلُواْ ٱلَّذِينَ يَلُونَكُم مِّنَ ٱلۡكُفَّارِ وَلۡيَجِدُواْ فِيكُمۡ غِلۡظَةٗۚ وَٱعۡلَمُوٓاْ أَنَّ ٱللَّهَ مَعَ ٱلۡمُتَّقِينَ
viśvāsavantayini! obaṭa samīpava siṭina (aparādhakaruvan vana) pratikṣēpa karannan samaga yuddha karanu. ovun oba veta paruṣakama ma dakitvā! niyata vaśayenma allāh bhaya bhaktikayin samaga siṭinnēya yanna sthīra vaśayen oba dæna ganu
Surah At-Taubah, Verse 123
وَإِذَا مَآ أُنزِلَتۡ سُورَةٞ فَمِنۡهُم مَّن يَقُولُ أَيُّكُمۡ زَادَتۡهُ هَٰذِهِۦٓ إِيمَٰنٗاۚ فَأَمَّا ٱلَّذِينَ ءَامَنُواْ فَزَادَتۡهُمۡ إِيمَٰنٗا وَهُمۡ يَسۡتَبۡشِرُونَ
yamkisi (aḷut) paricchēdayak pahaḷa karanu læbūvahot “obagen kavurungē viśvāsaya meya væḍikarannēda?”yi (samaccalayen men) vimasana ayada ovungen bohomayak siṭinnāha. (ættenma) kavurun viśvāsaya tabā ættehuda, ovungē viśvāsaya (meya) væḍi kara hæriyēya. (mē gæna) ovun satuṭaṭa pat vannāha
Surah At-Taubah, Verse 124
وَأَمَّا ٱلَّذِينَ فِي قُلُوبِهِم مَّرَضٞ فَزَادَتۡهُمۡ رِجۡسًا إِلَىٰ رِجۡسِهِمۡ وَمَاتُواْ وَهُمۡ كَٰفِرُونَ
namut kavurungē hṛdayanhi asanīpaya ættēda, ovungē (hṛdayanhi æti) apirisidubhāvaya samaga nævata nævatat apirisidubhāvayama (eya) ovunṭa væḍi kara hæriyēya! ovun pratikṣēpa karannan vaśayenma siṭiyaha
Surah At-Taubah, Verse 125
أَوَلَا يَرَوۡنَ أَنَّهُمۡ يُفۡتَنُونَ فِي كُلِّ عَامٖ مَّرَّةً أَوۡ مَرَّتَيۡنِ ثُمَّ لَا يَتُوبُونَ وَلَا هُمۡ يَذَّكَّرُونَ
“sǣma avuruddak pāsāma varak hō nætahot devarak hō ovunva apahasutāvayaṭa pat kara (piriksumaṭa) lak karanu labannāha” yanna ovun duṭuvē nædda? mesē tibiyadī ovun pasutævili vūvē næta. hon̆da hæn̆gīmak labā gattēda næta
Surah At-Taubah, Verse 126
وَإِذَا مَآ أُنزِلَتۡ سُورَةٞ نَّظَرَ بَعۡضُهُمۡ إِلَىٰ بَعۡضٍ هَلۡ يَرَىٰكُم مِّنۡ أَحَدٖ ثُمَّ ٱنصَرَفُواْۚ صَرَفَ ٱللَّهُ قُلُوبَهُم بِأَنَّهُمۡ قَوۡمٞ لَّا يَفۡقَهُونَ
yamkisi aḷut paricchēdayak pahaḷa karanu læbuvahot ovungen samaharek, samaharekuva balā (æsin in̆giyak kara) “obava kavurun hō balā gattehuda?”yi (vimasā) pasuva, (etænin) āpasu hærennāha. niyata vaśayenma ovun (satyaya) dæna gænīmaṭa nohæki janatāvak vaśayen siṭina bævin allāh ovungē hṛdayanda haravā dæmuvēya
Surah At-Taubah, Verse 127
لَقَدۡ جَآءَكُمۡ رَسُولٞ مِّنۡ أَنفُسِكُمۡ عَزِيزٌ عَلَيۡهِ مَا عَنِتُّمۡ حَرِيصٌ عَلَيۡكُم بِٱلۡمُؤۡمِنِينَ رَءُوفٞ رَّحِيمٞ
(viśvāsavantayini!) obagen niyata vaśayenma (apagē) ek dūtayeku pæmiṇa ættēya. (obaṭa yamkisi dukak karadarayak æti vī) oba duṣkaratāvayakaṭa muhuṇa dunnahot (eya) ohuṭa itāmat dukak gena dennak bavaṭa vanu æta. (etaram duraṭa oba kerehi ādara karuṇāven yukta vūveki). tavada obaṭa (yahapatakma) imahat sē kæmættak dakvanneku vaśayenda, viśvāsavantayin (vana oba) kerehi itāmat ādarayada hā karuṇāvada ætteku vaśayenma siṭinnēya
Surah At-Taubah, Verse 128
فَإِن تَوَلَّوۡاْ فَقُلۡ حَسۡبِيَ ٱللَّهُ لَآ إِلَٰهَ إِلَّا هُوَۖ عَلَيۡهِ تَوَكَّلۡتُۖ وَهُوَ رَبُّ ٱلۡعَرۡشِ ٱلۡعَظِيمِ
(nabiyē! min) pasuvada, ovun (obava anugamanaya nokara) ǣt vuvahot (ovunṭa) oba mesē pavasanu: “allāhma mā haṭa pramāṇavatya. ohu hæra vena kisima deviyek næta. (magē kāraṇāvan siyallehi) ohu kerehi mā pūraṇa viśvāsaya tabā ættemi. ohuma ati viśāla vū arṣhi adhipatiya”
Surah At-Taubah, Verse 129