Surah Al-Mumenoon - Sinhala Translation by Naseem Ismail And Masoor Maulana, Kaleel
قَدۡ أَفۡلَحَ ٱلۡمُؤۡمِنُونَ
viśvāsavantayinma niyata vaśayenma jayagrahaṇaya kaḷaha
Surah Al-Mumenoon, Verse 1
ٱلَّذِينَ هُمۡ فِي صَلَاتِهِمۡ خَٰشِعُونَ
ovun kebann̆du ayadayat, tamangē salātayan itāmat manasa tuḷa biyen yutuva salāt karannāha
Surah Al-Mumenoon, Verse 2
وَٱلَّذِينَ هُمۡ عَنِ ٱللَّغۡوِ مُعۡرِضُونَ
ovun puhu kāraṇāvalin ǣt vī siṭinnāha
Surah Al-Mumenoon, Verse 3
وَٱلَّذِينَ هُمۡ لِلزَّكَوٰةِ فَٰعِلُونَ
ovun sakātda gevamin siṭinnāha
Surah Al-Mumenoon, Verse 4
وَٱلَّذِينَ هُمۡ لِفُرُوجِهِمۡ حَٰفِظُونَ
ovun tamangē rahas sthānayan (apacārayen) ārakṣā kara gannāha
Surah Al-Mumenoon, Verse 5
إِلَّا عَلَىٰٓ أَزۡوَٰجِهِمۡ أَوۡ مَا مَلَكَتۡ أَيۡمَٰنُهُمۡ فَإِنَّهُمۡ غَيۡرُ مَلُومِينَ
ehet ovun tamangē bhāryayāvan veta hō nætahot tamangē dakuṇu at himi kara gat (vahal) strīn veta hō (ekkāsu vīmen) niyata vaśayenma (ovun væradikaruvan novannāha. ebævin mema kāraṇāvehi) ovun nindā karanu nolabannāha
Surah Al-Mumenoon, Verse 6
فَمَنِ ٱبۡتَغَىٰ وَرَآءَ ذَٰلِكَ فَأُوْلَـٰٓئِكَ هُمُ ٱلۡعَادُونَ
meyaṭa paṭahæni dæyak kavurun hō kæmati vuvahot ovun sīmāva ikmavū aya bavaṭada, (væradikaruvan bavaṭada) pat vannāha
Surah Al-Mumenoon, Verse 7
وَٱلَّذِينَ هُمۡ لِأَمَٰنَٰتِهِمۡ وَعَهۡدِهِمۡ رَٰعُونَ
tavada ovun (viśvāsa kara bāra denu læbū) tamangē viśvāsayaṭa ayat dæyada, tamangē poronduvada gaurava karamin kaṭayutu kara
Surah Al-Mumenoon, Verse 8
وَٱلَّذِينَ هُمۡ عَلَىٰ صَلَوَٰتِهِمۡ يُحَافِظُونَ
tamangē salātayanda niyamita kālayanhi (nokaḍavā) iṭu kara salāt karannāha
Surah Al-Mumenoon, Verse 9
أُوْلَـٰٓئِكَ هُمُ ٱلۡوَٰرِثُونَ
mevænnanma satya urumakkārayinya
Surah Al-Mumenoon, Verse 10
ٱلَّذِينَ يَرِثُونَ ٱلۡفِرۡدَوۡسَ هُمۡ فِيهَا خَٰلِدُونَ
ebævin movun firdavus (namæti svargaya) uruma karagena ehi sadākal ræn̆dī siṭinnāha
Surah Al-Mumenoon, Verse 11
وَلَقَدۡ خَلَقۡنَا ٱلۡإِنسَٰنَ مِن سُلَٰلَةٖ مِّن طِينٖ
niyata vaśayenma (ārambhayēdī paḷamu) minisāva kiri mæṭiyē sārayen utpādanaya kaḷemu
Surah Al-Mumenoon, Verse 12
ثُمَّ جَعَلۡنَٰهُ نُطۡفَةٗ فِي قَرَارٖ مَّكِينٖ
pasuva eya api indriya bavaṭa pat kara, itāmat pravēsam sahita sthānayaka tænpat kaḷemu
Surah Al-Mumenoon, Verse 13
ثُمَّ خَلَقۡنَا ٱلنُّطۡفَةَ عَلَقَةٗ فَخَلَقۡنَا ٱلۡعَلَقَةَ مُضۡغَةٗ فَخَلَقۡنَا ٱلۡمُضۡغَةَ عِظَٰمٗا فَكَسَوۡنَا ٱلۡعِظَٰمَ لَحۡمٗا ثُمَّ أَنشَأۡنَٰهُ خَلۡقًا ءَاخَرَۚ فَتَبَارَكَ ٱللَّهُ أَحۡسَنُ ٱلۡخَٰلِقِينَ
pasuva ema indriya lē kæṭiyak bavaṭa pat kaḷemu. pasuva ema lē kæṭiya māṁśa piṇḍayak bavaṭa pat kaḷemu. pasuva ema māṁśa piṇḍayen æṭa kaṭu nirmāṇaya kara, ema æṭa sækiḷlaṭa mas māṁśa ænen̆davvemu. pasuva eya (pūraṇa) minis (jīvitayak bavaṭa pat kaḷemu. mesē utpādanaya kaḷa) allāh imahat bhāgyavantayeki. (ohu) utpādayakayingen itāmat alaṁkāravantayeki
Surah Al-Mumenoon, Verse 14
ثُمَّ إِنَّكُم بَعۡدَ ذَٰلِكَ لَمَيِّتُونَ
(minisunē!) min pasuva niyata vaśayenma oba maraṇayaṭa pat vannēya
Surah Al-Mumenoon, Verse 15
ثُمَّ إِنَّكُمۡ يَوۡمَ ٱلۡقِيَٰمَةِ تُبۡعَثُونَ
inpasuva viniścaya dinadī niyata vaśayenma oba (paṇa dī) nægiṭṭavanu labannehuya
Surah Al-Mumenoon, Verse 16
وَلَقَدۡ خَلَقۡنَا فَوۡقَكُمۡ سَبۡعَ طَرَآئِقَ وَمَا كُنَّا عَنِ ٱلۡخَلۡقِ غَٰفِلِينَ
minisunē! mesē api obava pamaṇakda utpādanaya kara ættē? niyata vaśayenma obaṭa ihaḷin æti ahas hatada apima utpādanaya kaḷemu. (ēvā sǣma ekakama oba væni utpādanayan ættēya. mēvā utpādanaya kara æti atara) mema utpādanayanṭa (avaśya dæya) gæna api nosælakilimat novūvemu. (ēvāṭa avaśya sǣma dæyakma paripūraṇa vaśayen api utpādanaya kara ættemu)
Surah Al-Mumenoon, Verse 17
وَأَنزَلۡنَا مِنَ ٱلسَّمَآءِ مَآءَۢ بِقَدَرٖ فَأَسۡكَنَّـٰهُ فِي ٱلۡأَرۡضِۖ وَإِنَّا عَلَىٰ ذَهَابِۭ بِهِۦ لَقَٰدِرُونَ
valākuḷen (apagē) sælasumaṭa anuva varṣāva vasinnaṭa salasvannemu. eya bhūmiyehi ræen̆dana sē salasvannemu. eya (bhūmiyen) paha kirīmaṭada api balasampanna vemu
Surah Al-Mumenoon, Verse 18
فَأَنشَأۡنَا لَكُم بِهِۦ جَنَّـٰتٖ مِّن نَّخِيلٖ وَأَعۡنَٰبٖ لَّكُمۡ فِيهَا فَوَٰكِهُ كَثِيرَةٞ وَمِنۡهَا تَأۡكُلُونَ
emagin in̆di, midi (ādī) vatuda oba venuven api utpādanaya karannemu. ēvāyen obaṭa avaśya bohomayak palaturu varga ættēya. ēvāyen (bohomayak varga) oba anubhava karannehuya
Surah Al-Mumenoon, Verse 19
وَشَجَرَةٗ تَخۡرُجُ مِن طُورِ سَيۡنَآءَ تَنۢبُتُ بِٱلدُّهۡنِ وَصِبۡغٖ لِّلۡأٓكِلِينَ
tūr, sināyi kanen̆dahi væḍena (seyitūn namæti oliv) gasada (api utpādanaya karannemu). eya telda, āhārayaṭa gannā ayaṭa rasayakda labā dennēya
Surah Al-Mumenoon, Verse 20
وَإِنَّ لَكُمۡ فِي ٱلۡأَنۡعَٰمِ لَعِبۡرَةٗۖ نُّسۡقِيكُم مِّمَّا فِي بُطُونِهَا وَلَكُمۡ فِيهَا مَنَٰفِعُ كَثِيرَةٞ وَمِنۡهَا تَأۡكُلُونَ
niyata vaśayenma eḷu, gava, oṭuvan ādī dæyen obaṭa pāḍamak ættēya. mēvāyē tana burul valin (kiri) api obaṭa povannemu. tavada obaṭa bohomayak prayōjanada ættēya. ēvāyen samaharak oba anubhava karannehiya
Surah Al-Mumenoon, Verse 21
وَعَلَيۡهَا وَعَلَى ٱلۡفُلۡكِ تُحۡمَلُونَ
ēvā matada, næv matada obava gena yanu labannēya
Surah Al-Mumenoon, Verse 22
وَلَقَدۡ أَرۡسَلۡنَا نُوحًا إِلَىٰ قَوۡمِهِۦ فَقَالَ يَٰقَوۡمِ ٱعۡبُدُواْ ٱللَّهَ مَا لَكُم مِّنۡ إِلَٰهٍ غَيۡرُهُۥٓۚ أَفَلَا تَتَّقُونَ
niyata vaśayenma api nūhu (nabiva) apagē dūtayā vaśayen ohugē janatāva veta yævvemu. ohu (ovunṭa) “magē janatāveni! allāh ek kenekuvama oba namadinu. ohu hæra, venat himiyeku obaṭa ættēma næta. (ohuṭa) oba biya viya yutu novēda?”yi pævasuvēya
Surah Al-Mumenoon, Verse 23
فَقَالَ ٱلۡمَلَؤُاْ ٱلَّذِينَ كَفَرُواْ مِن قَوۡمِهِۦ مَا هَٰذَآ إِلَّا بَشَرٞ مِّثۡلُكُمۡ يُرِيدُ أَن يَتَفَضَّلَ عَلَيۡكُمۡ وَلَوۡ شَآءَ ٱللَّهُ لَأَنزَلَ مَلَـٰٓئِكَةٗ مَّا سَمِعۡنَا بِهَٰذَا فِيٓ ءَابَآئِنَا ٱلۡأَوَّلِينَ
(ohuva) pratikṣēpa kaḷa ohugē janatāvagen vū pradhānīn (tamangē janatāvaṭa nūhu nabiva genahæra dakvamin) “mohu oba væni miniseku misa, vena kisiveku nova. ehet ohu oba kerehi usas padaviyak darannaṭa adahas karannēya. (ættenma) allāh (apa veta dūtayeku yavannaṭa) adahas kaḷē nam, malāyikāvarunvama yavannaṭa iḍa tibuṇi. pera visū apagē mutun mittan veta mevæni kāraṇāvan api araṁci vī ættē næta” yayida
Surah Al-Mumenoon, Verse 24
إِنۡ هُوَ إِلَّا رَجُلُۢ بِهِۦ جِنَّةٞ فَتَرَبَّصُواْ بِهِۦ حَتَّىٰ حِينٖ
“mohu ektarā pissu miniseku misa, vena kisiveku nova. ebævin (mohu pavasana satyaya) ṭika kalak ivasā balanu” yayida pævasūha
Surah Al-Mumenoon, Verse 25
قَالَ رَبِّ ٱنصُرۡنِي بِمَا كَذَّبُونِ
(eyaṭa nūhu nabi) magē deviyanē! movun māva borukārayā kara hæriya bævin oba mā haṭa udav kaḷa yutuya” yayi prārthanā kaḷēya
Surah Al-Mumenoon, Verse 26
فَأَوۡحَيۡنَآ إِلَيۡهِ أَنِ ٱصۡنَعِ ٱلۡفُلۡكَ بِأَعۡيُنِنَا وَوَحۡيِنَا فَإِذَا جَآءَ أَمۡرُنَا وَفَارَ ٱلتَّنُّورُ فَٱسۡلُكۡ فِيهَا مِن كُلّٖ زَوۡجَيۡنِ ٱثۡنَيۡنِ وَأَهۡلَكَ إِلَّا مَن سَبَقَ عَلَيۡهِ ٱلۡقَوۡلُ مِنۡهُمۡۖ وَلَا تُخَٰطِبۡنِي فِي ٱلَّذِينَ ظَلَمُوٓاْ إِنَّهُم مُّغۡرَقُونَ
eyaṭa api ohuṭa “api danvana ākārayaṭama oba apagē æs idiriyē nævak idi karanu. apagē niyōgaya æti vī lipa (mata æti dæya) uturā yannaṭa ārambha vuvahot (sǣma jīviyekugenma) pirimi gæhænu deka deka bægin ekkāsu vū jōḍu jōḍu vaśayen obagē pavulē udaviyagen kavurun kerehi apagē (dan̆ḍuvama gæna vū) poronduva æti vūvēda, ohuva hæra, anit (obagē pavulē) udaviyada oba ehi paṭavā ganu. aparādhakaruvan gæna oba mā veta kisivak (mædihat vī) katā nokaranu. niyata vaśayenma ovun (jala gælmehi) gilvā damanu labannāha” yayi vahī dænvūvemu
Surah Al-Mumenoon, Verse 27
فَإِذَا ٱسۡتَوَيۡتَ أَنتَ وَمَن مَّعَكَ عَلَى ٱلۡفُلۡكِ فَقُلِ ٱلۡحَمۡدُ لِلَّهِ ٱلَّذِي نَجَّىٰنَا مِنَ ٱلۡقَوۡمِ ٱلظَّـٰلِمِينَ
(tavada ohuṭa mesē pævasuvemu): “obat, obagen vū ayat nævehi næga vāḍi vū pasu, ‘aparādhakāra janatāvagen apava bērāgat allāhṭama siyalū praśaṁsā!’ yayi pavasanu mænava!”
Surah Al-Mumenoon, Verse 28
وَقُل رَّبِّ أَنزِلۡنِي مُنزَلٗا مُّبَارَكٗا وَأَنتَ خَيۡرُ ٱلۡمُنزِلِينَ
“tavada ‘magē deviyanē! oba māva itāmat bhāgyavantayeku vaśayen (bhāgyayen piri sthānayehi obagē amutteku vaśayen næven) bæsīmaṭa salasvanu mænava! oba nam, bæsīmaṭa salasvā saṁgraha kirīmehi itāmat usasvantayeki’ yayi prārthanā karanu mænava!” (yayida kīvemu)
Surah Al-Mumenoon, Verse 29
إِنَّ فِي ذَٰلِكَ لَأٓيَٰتٖ وَإِن كُنَّا لَمُبۡتَلِينَ
(mesē minisungē viśvāsaya) api piriksūmaṭa lak kaḷā vuvada, niyata vaśayenma mehi sādhakayan bohomayak æta
Surah Al-Mumenoon, Verse 30
ثُمَّ أَنشَأۡنَا مِنۢ بَعۡدِهِمۡ قَرۡنًا ءَاخَرِينَ
(jala gælmehi gilī giya) movungen pasu api (ād namæti) venat samūhayak utpādanaya kaḷemu
Surah Al-Mumenoon, Verse 31
فَأَرۡسَلۡنَا فِيهِمۡ رَسُولٗا مِّنۡهُمۡ أَنِ ٱعۡبُدُواْ ٱللَّهَ مَا لَكُم مِّنۡ إِلَٰهٍ غَيۡرُهُۥٓۚ أَفَلَا تَتَّقُونَ
ovungen vū (hūd namæti) kenekuvama ovunṭa (apagē) dūtayā vaśayen yævvemu. ohu (ovunṭa) “allāh ek kenekuvama namadinu. ohuva hæra, obaṭa vena himiyeku ættēma næta. (ohuṭa) oba biya viya yutu novēda?”yi (kīvēya)
Surah Al-Mumenoon, Verse 32
وَقَالَ ٱلۡمَلَأُ مِن قَوۡمِهِ ٱلَّذِينَ كَفَرُواْ وَكَذَّبُواْ بِلِقَآءِ ٱلۡأٓخِرَةِ وَأَتۡرَفۡنَٰهُمۡ فِي ٱلۡحَيَوٰةِ ٱلدُّنۡيَا مَا هَٰذَآ إِلَّا بَشَرٞ مِّثۡلُكُمۡ يَأۡكُلُ مِمَّا تَأۡكُلُونَ مِنۡهُ وَيَشۡرَبُ مِمَّا تَشۡرَبُونَ
eyaṭa (ohuva) pratikṣēpa kara hæriya ohugē janatāvagen vū pradhānīnda, viniścaya dinaya hamu vīma gæna boru karamin siṭi ayada, melova jīvitayē sæpa sampat apa visin labā dī tibiyadī (ovun tama janatāvaṭa hūd nabiva genahæra dakvā) mesē pævasūha: “mohu oba væni miniseku misa, vena kisiveku nova. oba anubhava karana dæyama ohut anubhava karannēya. oba pānaya karana dæyama ohut pānaya karannēya”
Surah Al-Mumenoon, Verse 33
وَلَئِنۡ أَطَعۡتُم بَشَرٗا مِّثۡلَكُمۡ إِنَّكُمۡ إِذٗا لَّخَٰسِرُونَ
“ebævin oba men (mema) minisāva oba anugamanaya kaḷahot niyata vaśayenma oba parājayama at kara gannehuya
Surah Al-Mumenoon, Verse 34
أَيَعِدُكُمۡ أَنَّكُمۡ إِذَا مِتُّمۡ وَكُنتُمۡ تُرَابٗا وَعِظَٰمًا أَنَّكُم مُّخۡرَجُونَ
oba maraṇayaṭa pat vī æṭa kaṭu bavaṭada, pas bavaṭada pat vū pasu, ættenma oba (paṇa piṭin) ikut karanu labannehuya yayi ohu obava biya ganvannehuda
Surah Al-Mumenoon, Verse 35
۞هَيۡهَاتَ هَيۡهَاتَ لِمَا تُوعَدُونَ
ohu obava biya ganvana ema kāraṇāvada itāmat ǣtinya! itāmat ǣtinya! (eya sidu vannaṭa hæki dæyak nova)”
Surah Al-Mumenoon, Verse 36
إِنۡ هِيَ إِلَّا حَيَاتُنَا ٱلدُّنۡيَا نَمُوتُ وَنَحۡيَا وَمَا نَحۡنُ بِمَبۡعُوثِينَ
“apaṭa melova jīvitaya misa, vena jīvitayak næta. (mehima) api jīvatva siṭa maraṇayaṭa pat vannemu. (meyin pasu paṇa labā dī) apiva nægiṭṭavanṭa yannē næta
Surah Al-Mumenoon, Verse 37
إِنۡ هُوَ إِلَّا رَجُلٌ ٱفۡتَرَىٰ عَلَى ٱللَّهِ كَذِبٗا وَمَا نَحۡنُ لَهُۥ بِمُؤۡمِنِينَ
mohu allāh kerehi boru gotā manakkalpita kara pavasana miniseku misa, vena kisiveku nova. mohuva api viśvāsama nokarannemu” (yayida pævasūha)
Surah Al-Mumenoon, Verse 38
قَالَ رَبِّ ٱنصُرۡنِي بِمَا كَذَّبُونِ
eyaṭa ohu “magē deviyanē! movun māva kherukārayeku kara dæmūha. obayi mā haṭa udav kaḷa yuttē” yayi prārthanā kaḷēya
Surah Al-Mumenoon, Verse 39
قَالَ عَمَّا قَلِيلٖ لَّيُصۡبِحُنَّ نَٰدِمِينَ
(eyaṭa) ohu (deviyan) “(poḍiyak ivasā siṭinu). itāmat ikmanin movun dukehi gælī yanu æta” yayi pævasuvēya
Surah Al-Mumenoon, Verse 40
فَأَخَذَتۡهُمُ ٱلصَّيۡحَةُ بِٱلۡحَقِّ فَجَعَلۡنَٰهُمۡ غُثَآءٗۚ فَبُعۡدٗا لِّلۡقَوۡمِ ٱلظَّـٰلِمِينَ
ebævin ættenma (heṇa haṅa væni) śabdayak ovunva allā gannā ladī. api ovunva (gaṁ vaturehi gasāgena yā hæki) kuṇu goḍaval men bavaṭa pat kaḷemu. ebævin aparādhakāra janatāva kerehi (deviyangē) śāpaya æti viya
Surah Al-Mumenoon, Verse 41
ثُمَّ أَنشَأۡنَا مِنۢ بَعۡدِهِمۡ قُرُونًا ءَاخَرِينَ
movungen pasuvada api bohomayak samūhayanva utpādanaya kaḷemu
Surah Al-Mumenoon, Verse 42
مَا تَسۡبِقُ مِنۡ أُمَّةٍ أَجَلَهَا وَمَا يَسۡتَـٔۡخِرُونَ
sǣma samūhayakagēma (tama tamangē) vāraya issara vannēda næta. pramāda vannēda næta
Surah Al-Mumenoon, Verse 43
ثُمَّ أَرۡسَلۡنَا رُسُلَنَا تَتۡرَاۖ كُلَّ مَا جَآءَ أُمَّةٗ رَّسُولُهَا كَذَّبُوهُۖ فَأَتۡبَعۡنَا بَعۡضَهُم بَعۡضٗا وَجَعَلۡنَٰهُمۡ أَحَادِيثَۚ فَبُعۡدٗا لِّقَوۡمٖ لَّا يُؤۡمِنُونَ
nævatat api apagē dūtayinva kenekugen pasu keneku vaśayen yavaminma siṭiyemu. (apagē) dūtayā kumana samūhayak veta pæmiṇiyā vuvada, ovun ohuva borukārayā karaminma siṭiyaha. ebævin apit (ema samūhayanva) kenekugen pasu keneku vaśayen vināśa karaminma siṭiyemu. ovun siyallanvama (pasuva pæmiṇennan katā karana) sāmānya itihāsayak bavaṭa pat kaḷemu. ebævin viśvāsaya notæbū (mevæni) janatāvaṭa vināśayayi
Surah Al-Mumenoon, Verse 44
ثُمَّ أَرۡسَلۡنَا مُوسَىٰ وَأَخَاهُ هَٰرُونَ بِـَٔايَٰتِنَا وَسُلۡطَٰنٖ مُّبِينٍ
pasuva api mūsāṭada ohugē sahōdara hārūnṭada apagē āyāvanda pæhædili sādhakayanda labā dī
Surah Al-Mumenoon, Verse 45
إِلَىٰ فِرۡعَوۡنَ وَمَلَإِيْهِۦ فَٱسۡتَكۡبَرُواْ وَكَانُواْ قَوۡمًا عَالِينَ
(apagē dūtayin vaśayen) firavn veta hā ohugē pradhānīn vetada yævvemu. ovun nam, uṅan̆gū vī āḍambara bas edāḍana minisun vaśayen siṭiyaha
Surah Al-Mumenoon, Verse 46
فَقَالُوٓاْ أَنُؤۡمِنُ لِبَشَرَيۡنِ مِثۡلِنَا وَقَوۡمُهُمَا لَنَا عَٰبِدُونَ
ebævin ovun mesē pævasūha: “api men minisun vana mē dedenāva api viśvāsa karannemuda? movungē minisunda (apaṭa vahalūn vaśayen siṭimin) apaṭa væḍa karannāha”
Surah Al-Mumenoon, Verse 47
فَكَذَّبُوهُمَا فَكَانُواْ مِنَ ٱلۡمُهۡلَكِينَ
ebævin mē dedenāva borukārayin yayi ovun pævasūha. mē hētuven ovunva vināśa karanu læbūha
Surah Al-Mumenoon, Verse 48
وَلَقَدۡ ءَاتَيۡنَا مُوسَى ٱلۡكِتَٰبَ لَعَلَّهُمۡ يَهۡتَدُونَ
ovun ṛju mārgayehi yanu piṇisa mūsāṭa niyata vaśayenma api dharmayak labā dunnemu. (ehet eya ovun sælakillakaṭa gattē næta)
Surah Al-Mumenoon, Verse 49
وَجَعَلۡنَا ٱبۡنَ مَرۡيَمَ وَأُمَّهُۥٓ ءَايَةٗ وَءَاوَيۡنَٰهُمَآ إِلَىٰ رَبۡوَةٖ ذَاتِ قَرَارٖ وَمَعِينٖ
maryamgē putāvada, ohugē mavavada api sādhakayak bavaṭa pat kara, ē dedenāvada (itāmat saśrīka) diya daharāvalin piri (vāsaya kirīmaṭa) itāmat (sudusu) usas bhūmiyehi jīvatvīmaṭa sælæssuvemu
Surah Al-Mumenoon, Verse 50
يَـٰٓأَيُّهَا ٱلرُّسُلُ كُلُواْ مِنَ ٱلطَّيِّبَٰتِ وَٱعۡمَلُواْ صَٰلِحًاۖ إِنِّي بِمَا تَعۡمَلُونَ عَلِيمٞ
(api yævū sǣma dūtayekuṭama) magē dūtayāṇeni! oba pariśuddha dæyama anubhava karanu. niyata vaśayenma mā, oba karana dæya hon̆din danneku vaśayenma siṭinnemi
Surah Al-Mumenoon, Verse 51
وَإِنَّ هَٰذِهِۦٓ أُمَّتُكُمۡ أُمَّةٗ وَٰحِدَةٗ وَأَنَا۠ رَبُّكُمۡ فَٱتَّقُونِ
“niyata vaśayenma obagē mema samūhaya ekama samūhayaki. (mehi kisima bhēdayak nomæta). mama ma obagē deviyanya. ebævin oba maṭama biya vanu” (yayi aṇa kara tibuṇemu. ovunda tama janatāvaṭa mē andamaṭama pavasamin siṭiyaha)
Surah Al-Mumenoon, Verse 52
فَتَقَطَّعُوٓاْ أَمۡرَهُم بَيۡنَهُمۡ زُبُرٗاۖ كُلُّ حِزۡبِۭ بِمَا لَدَيۡهِمۡ فَرِحُونَ
ehet (yudevvan) tamangē dharma kāraṇāvan vividha koṭasvalaṭa khedāgena, sǣma samūhayakma taman veta æti koṭasa magin satuṭaṭa pat vannāha
Surah Al-Mumenoon, Verse 53
فَذَرۡهُمۡ فِي غَمۡرَتِهِمۡ حَتَّىٰ حِينٍ
(nabiyē!) oba ek kālayak dakvā ovunva ovungē āravulehi (gælī siṭinnaṭa) athæra damanu
Surah Al-Mumenoon, Verse 54
أَيَحۡسَبُونَ أَنَّمَا نُمِدُّهُم بِهِۦ مِن مَّالٖ وَبَنِينَ
api ovunṭa daruvanda, vastūnda labā dī udav karamin siṭīma gæna ovun kumak nam sitamin siṭiyehuda
Surah Al-Mumenoon, Verse 55
نُسَارِعُ لَهُمۡ فِي ٱلۡخَيۡرَٰتِۚ بَل لَّا يَشۡعُرُونَ
(mebævin niyata vaśayenma) api ovunṭa hon̆dak kirīmehi tīvrava siṭinnemuda? (mesē sitā gattehuda?) esē nova! (eya kumak san̆dahāda yanna) ovun vaṭahā gannē næta
Surah Al-Mumenoon, Verse 56
إِنَّ ٱلَّذِينَ هُم مِّنۡ خَشۡيَةِ رَبِّهِم مُّشۡفِقُونَ
niyata vaśayenma kavurun tamangē deviyanṭa biya vī vevlamin siṭinnōda ovunda
Surah Al-Mumenoon, Verse 57
وَٱلَّذِينَ هُم بِـَٔايَٰتِ رَبِّهِمۡ يُؤۡمِنُونَ
kavurun tamangē deviyangē āyāvan ættenma viśvāsa karannōda ovunda
Surah Al-Mumenoon, Verse 58
وَٱلَّذِينَ هُم بِرَبِّهِمۡ لَا يُشۡرِكُونَ
kavurun tamangē deviyanṭa (kisivak) samānayan nokara siṭinnōda ovunda
Surah Al-Mumenoon, Verse 59
وَٱلَّذِينَ يُؤۡتُونَ مَآ ءَاتَواْ وَّقُلُوبُهُمۡ وَجِلَةٌ أَنَّهُمۡ إِلَىٰ رَبِّهِمۡ رَٰجِعُونَ
kavurun tamanṭa sudusu vana andamaṭa dānamāna karana atara ovungē hṛdayan niyata vaśayenma tamangē deviyan veta āpasu yannemu yayi biya vemin siṭinnōda ovunda
Surah Al-Mumenoon, Verse 60
أُوْلَـٰٓئِكَ يُسَٰرِعُونَ فِي ٱلۡخَيۡرَٰتِ وَهُمۡ لَهَا سَٰبِقُونَ
(ādī) movunma dæhæmi kāraṇāvangen (kenekuṭa vaḍā keneku) idiriyaṭa yāmaṭa vēgayen yannāha
Surah Al-Mumenoon, Verse 61
وَلَا نُكَلِّفُ نَفۡسًا إِلَّا وُسۡعَهَاۚ وَلَدَيۡنَا كِتَٰبٞ يَنطِقُ بِٱلۡحَقِّ وَهُمۡ لَا يُظۡلَمُونَ
api kisima ātmayak tamangē śaktiyaṭa adhika vaśayen (yam kisivak karana men) bala karannē næta. (sǣma kenekugēma) niværadi (dainika) saṭahanada apa veta ættēya. (ovungē pin aḍu kara hō pāpayan væḍi kara hō) ovunṭa aparādhayak karanu nolabannāha
Surah Al-Mumenoon, Verse 62
بَلۡ قُلُوبُهُمۡ فِي غَمۡرَةٖ مِّنۡ هَٰذَا وَلَهُمۡ أَعۡمَٰلٞ مِّن دُونِ ذَٰلِكَ هُمۡ لَهَا عَٰمِلُونَ
ehet pratikṣēpa karana ovungē hṛdayan meya (mema dharmaya) gæna (sæka kara), avul viyavulehi gælī siṭinnāha. mē hæra ovun karamin siṭina venat bohō (napuru) kāraṇāvanda ættēya
Surah Al-Mumenoon, Verse 63
حَتَّىٰٓ إِذَآ أَخَذۡنَا مُتۡرَفِيهِم بِٱلۡعَذَابِ إِذَا هُمۡ يَجۡـَٔرُونَ
ebævin ovungē sæpa sampathi gælī siṭinnanva dan̆ḍuvama magin api allā gattē nam, ovun evelēma (tigæssī, tamanva bērā gannā men) ārakṣāva patā śabda nagannāha
Surah Al-Mumenoon, Verse 64
لَا تَجۡـَٔرُواْ ٱلۡيَوۡمَۖ إِنَّكُم مِّنَّا لَا تُنصَرُونَ
(ē atara ovunṭa) “ada dina oba ārakṣāva patā śabda nonaganu. niyata vaśayenma oba apa visin udav karanu nolabannehuya
Surah Al-Mumenoon, Verse 65
قَدۡ كَانَتۡ ءَايَٰتِي تُتۡلَىٰ عَلَيۡكُمۡ فَكُنتُمۡ عَلَىٰٓ أَعۡقَٰبِكُمۡ تَنكِصُونَ
niyata vaśayenma magē āyāvan obaṭa samudīraṇaya kara penvū sǣma viṭama, oba piṭupasa penvā yamin siṭiyehuya
Surah Al-Mumenoon, Verse 66
مُسۡتَكۡبِرِينَ بِهِۦ سَٰمِرٗا تَهۡجُرُونَ
oba uṅan̆gū vī (obagē) nisollāsayanhida mē gæna (samaccal karamin) edāḍavamin siṭiyehuya” (yayi kiyanu læbē)
Surah Al-Mumenoon, Verse 67
أَفَلَمۡ يَدَّبَّرُواْ ٱلۡقَوۡلَ أَمۡ جَآءَهُم مَّا لَمۡ يَأۡتِ ءَابَآءَهُمُ ٱلۡأَوَّلِينَ
(apagē) vadan ovun avadhānaya kara bælūvē nædda? nætahot ovungē pera visū mutun mittan veta nopæmiṇi yamkisivak movun veta pæmiṇiyēda
Surah Al-Mumenoon, Verse 68
أَمۡ لَمۡ يَعۡرِفُواْ رَسُولَهُمۡ فَهُمۡ لَهُۥ مُنكِرُونَ
nætahot taman veta pæmiṇi dūtayāva taman nodannēya yanuven (pavasā) ovun pratikṣēpa karannehuda
Surah Al-Mumenoon, Verse 69
أَمۡ يَقُولُونَ بِهِۦ جِنَّةُۢۚ بَلۡ جَآءَهُم بِٱلۡحَقِّ وَأَكۡثَرُهُمۡ لِلۡحَقِّ كَٰرِهُونَ
nætahot “ohuṭa pissu hædī æta” yayi pavasannehuda? esē nova. (apagē dūtayā) ohuṭa satyaya gena āvēya. ehet ovungen bohomayak denā ema satyaya piḷikul karannāha
Surah Al-Mumenoon, Verse 70
وَلَوِ ٱتَّبَعَ ٱلۡحَقُّ أَهۡوَآءَهُمۡ لَفَسَدَتِ ٱلسَّمَٰوَٰتُ وَٱلۡأَرۡضُ وَمَن فِيهِنَّۚ بَلۡ أَتَيۡنَٰهُم بِذِكۡرِهِمۡ فَهُمۡ عَن ذِكۡرِهِم مُّعۡرِضُونَ
divruma ovungē (væradi) adahas anugamanaya karannehu nam, niyata vaśayenma ahasda, bhūmiyada, ēvāyē æti dæyada vināśa vī yanu æta. ebævin ovunṭa hon̆da ovadanama yævvemu. ehet ovun nam, taman veta pæmiṇi ema hon̆da ovadanama pratikṣēpa kara hæriyaha
Surah Al-Mumenoon, Verse 71
أَمۡ تَسۡـَٔلُهُمۡ خَرۡجٗا فَخَرَاجُ رَبِّكَ خَيۡرٞۖ وَهُوَ خَيۡرُ ٱلرَّـٰزِقِينَ
nætahot oba ovungen yamkisi kuliyak illannehida? (esēt næta. mandayat) obagē deviyan (obaṭa) labā dena kuliyama itāmat usas vaśayen ættēya. ohu nam, dānamāna karannangen itāmat usasvantayeki
Surah Al-Mumenoon, Verse 72
وَإِنَّكَ لَتَدۡعُوهُمۡ إِلَىٰ صِرَٰطٖ مُّسۡتَقِيمٖ
(nabiyē!) niyata vaśayenma oba ovunva ṛju mārgayaṭama ārādhanā karannehiya
Surah Al-Mumenoon, Verse 73
وَإِنَّ ٱلَّذِينَ لَا يُؤۡمِنُونَ بِٱلۡأٓخِرَةِ عَنِ ٱلصِّرَٰطِ لَنَٰكِبُونَ
kavurun paralova viśvāsa nokarannōda, ovun ṛju mārgaya pratikṣēpa kaḷa aya vannāha
Surah Al-Mumenoon, Verse 74
۞وَلَوۡ رَحِمۡنَٰهُمۡ وَكَشَفۡنَا مَا بِهِم مِّن ضُرّٖ لَّلَجُّواْ فِي طُغۡيَٰنِهِمۡ يَعۡمَهُونَ
api ovun kerehi ādara karuṇāva pahaḷa kara, ovunṭa æti vū duk gæhæṭa paha kaḷā vuvada, ovun (nævatat) muraṇḍukamen yutuva tamangē durmārgayehima gilī dan̆galannāha
Surah Al-Mumenoon, Verse 75
وَلَقَدۡ أَخَذۡنَٰهُم بِٱلۡعَذَابِ فَمَا ٱسۡتَكَانُواْ لِرَبِّهِمۡ وَمَا يَتَضَرَّعُونَ
api ovunva dan̆ḍuvama magin allā gattā vuvada, ovun tamangē deviyan veta hærennē næta. (ohu veta) yaṭat pahatva prārthanā karannēda næta
Surah Al-Mumenoon, Verse 76
حَتَّىٰٓ إِذَا فَتَحۡنَا عَلَيۡهِم بَابٗا ذَا عَذَابٖ شَدِيدٍ إِذَا هُمۡ فِيهِ مُبۡلِسُونَ
ovun kerehi daruṇu dan̆ḍuvamehi ek edāraṭuvak vivṛta kara hæriyē nam, ovun tigæssī tamangē viśvāsaya sampūrṇayenma bin̆da væṭennēya
Surah Al-Mumenoon, Verse 77
وَهُوَ ٱلَّذِيٓ أَنشَأَ لَكُمُ ٱلسَّمۡعَ وَٱلۡأَبۡصَٰرَ وَٱلۡأَفۡـِٔدَةَۚ قَلِيلٗا مَّا تَشۡكُرُونَ
ohuma oba venuven savana, æs penīma, hṛdaya, ādī dæya nirmāṇaya kaḷa ayayi. (mesē tibiyadī ohuṭa) itāmat suḷu vaśayenma kṛtagna vannehuya
Surah Al-Mumenoon, Verse 78
وَهُوَ ٱلَّذِي ذَرَأَكُمۡ فِي ٱلۡأَرۡضِ وَإِلَيۡهِ تُحۡشَرُونَ
ohuma obava bhūmiyehi (vividha pradēśayanhi) visirī (vāsaya kara) bōvannaṭa salasvannēya
Surah Al-Mumenoon, Verse 79
وَهُوَ ٱلَّذِي يُحۡيِۦ وَيُمِيتُ وَلَهُ ٱخۡتِلَٰفُ ٱلَّيۡلِ وَٱلنَّهَارِۚ أَفَلَا تَعۡقِلُونَ
ohuma paṇa dennēya. maraṇayaṭada pat karannēya. rātriya hā dahavala māruven māruvaṭa pæmiṇīmada ohugē niyōgayanṭa anuvaya! (metaram dæyakvat) oba dæna gata yutu novēda
Surah Al-Mumenoon, Verse 80
بَلۡ قَالُواْ مِثۡلَ مَا قَالَ ٱلۡأَوَّلُونَ
kimekda! (movunṭa) pera siṭiyavun pævasū andamaṭa movunda pavasannāha
Surah Al-Mumenoon, Verse 81
قَالُوٓاْ أَءِذَا مِتۡنَا وَكُنَّا تُرَابٗا وَعِظَٰمًا أَءِنَّا لَمَبۡعُوثُونَ
(enam) “api maraṇayaṭa pat vī æṭasækiḷi bavaṭada, dirāpatva pas bavaṭada pat vū pasu, ættenma api nægiṭṭavanu labannemuda?”yi (ovun pævasū andamaṭama movunda) pavasannāha
Surah Al-Mumenoon, Verse 82
لَقَدۡ وُعِدۡنَا نَحۡنُ وَءَابَآؤُنَا هَٰذَا مِن قَبۡلُ إِنۡ هَٰذَآ إِلَّآ أَسَٰطِيرُ ٱلۡأَوَّلِينَ
(tavada) “mīṭa pera niyata vaśayenma apit apagē mutun mittanda mē andamaṭama porondu denu læba siṭiyemu. eya pera visū ayagē prabandha katā misa, vena kisivak næta” (yayida pavasannāha)
Surah Al-Mumenoon, Verse 83
قُل لِّمَنِ ٱلۡأَرۡضُ وَمَن فِيهَآ إِن كُنتُمۡ تَعۡلَمُونَ
(ebævin nabiyē! oba ovunṭa) “bhūmiyada, ehi æti dæyada kā haṭa ayat dæyada? oba dannehu nam pavasanu!” yayi kiyanu
Surah Al-Mumenoon, Verse 84
سَيَقُولُونَ لِلَّهِۚ قُلۡ أَفَلَا تَذَكَّرُونَ
eyaṭa ovun “allāhṭa ayat dæyayi!” yayi pavasannāha. (esē nam “memagin) oba hon̆da væṭahīmak labā nogannehuda?”yi pavasanu
Surah Al-Mumenoon, Verse 85
قُلۡ مَن رَّبُّ ٱلسَّمَٰوَٰتِ ٱلسَّبۡعِ وَرَبُّ ٱلۡعَرۡشِ ٱلۡعَظِيمِ
(tavada) “ahas hataṭa deviyanda, imahat vū arṣ valaṭa deviyanda kavarekuda?”yi vimasanu mænava
Surah Al-Mumenoon, Verse 86
سَيَقُولُونَ لِلَّهِۚ قُلۡ أَفَلَا تَتَّقُونَ
eyaṭa ovun “(siyalla) allāhṭa ayat dæyayi!” yayi pavasannāha. “(esē nam) oba ohuṭa biya viya yutu novēda?”yi kiyanu
Surah Al-Mumenoon, Verse 87
قُلۡ مَنۢ بِيَدِهِۦ مَلَكُوتُ كُلِّ شَيۡءٖ وَهُوَ يُجِيرُ وَلَا يُجَارُ عَلَيۡهِ إِن كُنتُمۡ تَعۡلَمُونَ
(tavada) “siyalū vastūnhi balaya kavurun atē ættēda? kisiveku visin bērā nogannā lada, (namut siyallanvama) bērā gata hæki aya kavarekda? oba dannehu nam, (pavasanu)” yayi kiyanu
Surah Al-Mumenoon, Verse 88
سَيَقُولُونَ لِلَّهِۚ قُلۡ فَأَنَّىٰ تُسۡحَرُونَ
eyaṭa ovun “(siyalū balayada) allāhṭa ayat dæyayi!” yayi pavasannāha. “(esē nam) oba, obagē buddhiya kohēdī nam næti kara gattehuda?”yi kiyanu
Surah Al-Mumenoon, Verse 89
بَلۡ أَتَيۡنَٰهُم بِٱلۡحَقِّ وَإِنَّهُمۡ لَكَٰذِبُونَ
api ovunṭa satyaya labā dī tibuṇemu. (meyaṭa viruddhava pavasana) ovun niyata vaśayenma borukārayinya
Surah Al-Mumenoon, Verse 90
مَا ٱتَّخَذَ ٱللَّهُ مِن وَلَدٖ وَمَا كَانَ مَعَهُۥ مِنۡ إِلَٰهٍۚ إِذٗا لَّذَهَبَ كُلُّ إِلَٰهِۭ بِمَا خَلَقَ وَلَعَلَا بَعۡضُهُمۡ عَلَىٰ بَعۡضٖۚ سُبۡحَٰنَ ٱللَّهِ عَمَّا يَصِفُونَ
allāh daruvan æra gattē næta. ohu samaga venat himiyekuda næta. esē nam, sǣma deviyekuma taman utpādanaya kaḷa dæya, (taman samaga ekkāsu) karagena keneku anit kenā kerehi yuddha kara, ihaḷin yāmaṭa ārambha karanu æta. (pratikṣēpa karana) movun varṇanā karana mēvāyen allāh itāmat usasvantayeki
Surah Al-Mumenoon, Verse 91
عَٰلِمِ ٱلۡغَيۡبِ وَٱلشَّهَٰدَةِ فَتَعَٰلَىٰ عَمَّا يُشۡرِكُونَ
ohu rahasada, norahasada danneki. movun samānayan vaśayen tabana dæyen allāh itāmat usasvantayeki
Surah Al-Mumenoon, Verse 92
قُل رَّبِّ إِمَّا تُرِيَنِّي مَا يُوعَدُونَ
“magē deviyanē! oba ovunṭa porondu vana dan̆ḍuvama oba mā haṭa penvannē nam
Surah Al-Mumenoon, Verse 93
رَبِّ فَلَا تَجۡعَلۡنِي فِي ٱلۡقَوۡمِ ٱلظَّـٰلِمِينَ
magē deviyanē! (ē samagama) mema aparādhakāra janatāvat samaga oba māva ekkāsu nokaranu (mænava!)’ yayi (nabiyē!) oba prārthanā karanu mænava
Surah Al-Mumenoon, Verse 94
وَإِنَّا عَلَىٰٓ أَن نُّرِيَكَ مَا نَعِدُهُمۡ لَقَٰدِرُونَ
mandayat niyata vaśayenma api ovunṭa porondu dena lada dan̆ḍuvama obaṭa penvīmaṭada balasampanna vemu”
Surah Al-Mumenoon, Verse 95
ٱدۡفَعۡ بِٱلَّتِي هِيَ أَحۡسَنُ ٱلسَّيِّئَةَۚ نَحۡنُ أَعۡلَمُ بِمَا يَصِفُونَ
(nabiyē!) pāpayan pin maginma oba vaḷakvā ganu mænava! ovun (oba gæna) pavasana dæya api hon̆din danimu
Surah Al-Mumenoon, Verse 96
وَقُل رَّبِّ أَعُوذُ بِكَ مِنۡ هَمَزَٰتِ ٱلشَّيَٰطِينِ
tavada “magē deviyanē! (pāpatara kāraṇāvan gæna) ṣeyitāngē peḷam̆bavīmen māva ārakṣā kara gannā men mā oba vetin illā siṭimi
Surah Al-Mumenoon, Verse 97
وَأَعُوذُ بِكَ رَبِّ أَن يَحۡضُرُونِ
magē deviyanē! ṣeyitān mā veta nǣvit siṭīmaṭada oba vetin illā siṭinnemi” yayi (nabiyē!) oba prārthanā karamin siṭinu mænava
Surah Al-Mumenoon, Verse 98
حَتَّىٰٓ إِذَا جَآءَ أَحَدَهُمُ ٱلۡمَوۡتُ قَالَ رَبِّ ٱرۡجِعُونِ
(pratikṣēpa karamin siṭina) ovungen kavurunṭa hō maraṇaya ḷan̆gā vuvahot (ohu tama deviyanṭa) “magē deviyanē! māva (lovaṭa) āpasu haravā yavanu
Surah Al-Mumenoon, Verse 99
لَعَلِّيٓ أَعۡمَلُ صَٰلِحٗا فِيمَا تَرَكۡتُۚ كَلَّآۚ إِنَّهَا كَلِمَةٌ هُوَ قَآئِلُهَاۖ وَمِن وَرَآئِهِم بَرۡزَخٌ إِلَىٰ يَوۡمِ يُبۡعَثُونَ
“mā athæra damā pæmiṇi (lovehi) ehi (min pasu) hon̆da kāraṇāvanma mā karamin siṭinnemi” yayi pavasanu æta. (ehet eya siduviya hæki kāraṇāvak) nova. (mevæni avasthāvēdī) ohu kiyana puhu vadanak (misa, vena kisivak næta). ovunṭa pera ehi (paṇa dī) nægiṭṭavana dina dakvā ek āvaraṇayak æti vanu æta
Surah Al-Mumenoon, Verse 100
فَإِذَا نُفِخَ فِي ٱلصُّورِ فَلَآ أَنسَابَ بَيۡنَهُمۡ يَوۡمَئِذٖ وَلَا يَتَسَآءَلُونَ
sūr (namæti horaṇǣva kavadā hō) pim̆binu læbuvahot edinadī ovun atarē bandhanayak notikheṇu æta. kenekugē (suvaduk) venat keneku novimasanu æta. (tama tamangē duka viśālava peṇenu æta)
Surah Al-Mumenoon, Verse 101
فَمَن ثَقُلَتۡ مَوَٰزِينُهُۥ فَأُوْلَـٰٓئِكَ هُمُ ٱلۡمُفۡلِحُونَ
kavurungē (pinehi) bara gaṇanayen (væḍi) vannēda, ovunma jayagrāhakayinya
Surah Al-Mumenoon, Verse 102
وَمَنۡ خَفَّتۡ مَوَٰزِينُهُۥ فَأُوْلَـٰٓئِكَ ٱلَّذِينَ خَسِرُوٓاْ أَنفُسَهُمۡ فِي جَهَنَّمَ خَٰلِدُونَ
kavurungē (pinehi) bara aḍu vannēda, ovun tamanṭa tamanma pāḍuva æti karagena sæmadā nirayehi ræn̆dī siṭinnāha
Surah Al-Mumenoon, Verse 103
تَلۡفَحُ وُجُوهَهُمُ ٱلنَّارُ وَهُمۡ فِيهَا كَٰلِحُونَ
ovungē muhuṇu (nirā) ginna davā (tol peti dævī hækiḷī), ehi ovun muhuṇu vikṛtivuvan vaśayen siṭinnāha
Surah Al-Mumenoon, Verse 104
أَلَمۡ تَكُنۡ ءَايَٰتِي تُتۡلَىٰ عَلَيۡكُمۡ فَكُنتُم بِهَا تُكَذِّبُونَ
(ovunṭa) “oba kerehi magē āyāvan samudīraṇaya kara penvanu læbuvē nædda? ēvā oba boru karaminma siṭiyehuya” (yayi kiyanu læbē)
Surah Al-Mumenoon, Verse 105
قَالُواْ رَبَّنَا غَلَبَتۡ عَلَيۡنَا شِقۡوَتُنَا وَكُنَّا قَوۡمٗا ضَآلِّينَ
eyaṭa ovun “apagē deviyanē! apagē avāsanāva apava yaṭapat kaḷēya. ebævin api durmārgayehi giyemu” yayi pavasanu æta
Surah Al-Mumenoon, Verse 106
رَبَّنَآ أَخۡرِجۡنَا مِنۡهَا فَإِنۡ عُدۡنَا فَإِنَّا ظَٰلِمُونَ
(tavada) “apagē deviyanē! meyin (mema nirayen) apava piṭamaṁ kara harinu. (pāpayan kirīmaṭa) nævatat idiripat vuvahot api imahat aparādhakaruvan bavaṭa pat vannemu” (yayi pavasanu æta)
Surah Al-Mumenoon, Verse 107
قَالَ ٱخۡسَـُٔواْ فِيهَا وَلَا تُكَلِّمُونِ
eyaṭa ohu “ehima avamānayaṭa lak vī siṭinu. oba mā samaga katā nokaranu” yayi pavasanu æta
Surah Al-Mumenoon, Verse 108
إِنَّهُۥ كَانَ فَرِيقٞ مِّنۡ عِبَادِي يَقُولُونَ رَبَّنَآ ءَامَنَّا فَٱغۡفِرۡ لَنَا وَٱرۡحَمۡنَا وَأَنتَ خَيۡرُ ٱلرَّـٰحِمِينَ
niyata vaśayenma magē vahalūngen ek koṭasak siṭiyaha. ovun (mā haṭa) “apagē deviyanē! api (obava) viśvāsa karannemu. oba apagē væradivalaṭa samāva dī apa kerehi dayāva pahaḷa karanu mænava! dayāva pahaḷa karannangen oba itāmat usasvantayeki” yayi prārthanā karamin siṭiyaha
Surah Al-Mumenoon, Verse 109
فَٱتَّخَذۡتُمُوهُمۡ سِخۡرِيًّا حَتَّىٰٓ أَنسَوۡكُمۡ ذِكۡرِي وَكُنتُم مِّنۡهُمۡ تَضۡحَكُونَ
namut “oba nam, māva sihi kirīma sampūrṇayenma amataka kara damā ovunva apahāsayaṭa lak karamin ovun gæna sinahasemin siṭiyehuya
Surah Al-Mumenoon, Verse 110
إِنِّي جَزَيۡتُهُمُ ٱلۡيَوۡمَ بِمَا صَبَرُوٓاْ أَنَّهُمۡ هُمُ ٱلۡفَآئِزُونَ
(obagē apahāsaya) ovun vin̆da darāgena siṭīmē hētuven ada dina niyata vaśayenma mā ovunṭa (hon̆da) phalavipāka dunnemi. ættenma ovunma jayagrahaṇaya at kara gat ayayi” (yayida deviyan pavasanu æta)
Surah Al-Mumenoon, Verse 111
قَٰلَ كَمۡ لَبِثۡتُمۡ فِي ٱلۡأَرۡضِ عَدَدَ سِنِينَ
(tavada) “oba bhūmiyehi kopamaṇa vasara gaṇanak siṭiyehuda?”yi ohu vimasanu æta
Surah Al-Mumenoon, Verse 112
قَالُواْ لَبِثۡنَا يَوۡمًا أَوۡ بَعۡضَ يَوۡمٖ فَسۡـَٔلِ ٱلۡعَآدِّينَ
eyaṭa ovun “ek dinak nætahot dinakin suḷu koṭasak ræn̆dī siṭinnaṭa ættemu. (mē gæna) gaṇanaya kara ættavungen oba vimasanu mænava!” yayi pavasannāha
Surah Al-Mumenoon, Verse 113
قَٰلَ إِن لَّبِثۡتُمۡ إِلَّا قَلِيلٗاۖ لَّوۡ أَنَّكُمۡ كُنتُمۡ تَعۡلَمُونَ
eyaṭa ohu “ek suḷu kālayak misa, (bhūmiyehi adhika kālayak) oba ræn̆dī siṭiyē næta. (meya) kaḷinma oba dæna siṭiya yutu novēda?”yi pavasanu æta
Surah Al-Mumenoon, Verse 114
أَفَحَسِبۡتُمۡ أَنَّمَا خَلَقۡنَٰكُمۡ عَبَثٗا وَأَنَّكُمۡ إِلَيۡنَا لَا تُرۡجَعُونَ
“(kimekda!) api obava utpādanaya kaḷē niyata vaśayenma nikaruṇē yayida, oba apa veta nævatat gena enu nolabannehuya yayida oba sthīra vaśayen adas karamin siṭiyehuda?”yi (pavasanu æta)
Surah Al-Mumenoon, Verse 115
فَتَعَٰلَى ٱللَّهُ ٱلۡمَلِكُ ٱلۡحَقُّۖ لَآ إِلَٰهَ إِلَّا هُوَ رَبُّ ٱلۡعَرۡشِ ٱلۡكَرِيمِ
ebævin satyaya raju vana allāh itāmat usasvantayeki. ohu hæra namadinnaṭa yutu himiyeku næta. gauravaṇīya arṣ valaṭa ayat deviyan ohuya
Surah Al-Mumenoon, Verse 116
وَمَن يَدۡعُ مَعَ ٱللَّهِ إِلَٰهًا ءَاخَرَ لَا بُرۡهَٰنَ لَهُۥ بِهِۦ فَإِنَّمَا حِسَابُهُۥ عِندَ رَبِّهِۦٓۚ إِنَّهُۥ لَا يُفۡلِحُ ٱلۡكَٰفِرُونَ
(nabiyē!) kavurun allāh samaga venat himiyeku (deviyan yayi) ārādhanā karannēda, ohu veta eyaṭa ayat kisima sādhakayak næta. ohugē (pāpayangē) gaṇanaya ohugē deviyan vetama (tīndu karanu læbē). niyata vaśayenma (satyaya) pratikṣēpa karana mevænnan jayagrahaṇaya karanu nolabannāha
Surah Al-Mumenoon, Verse 117
وَقُل رَّبِّ ٱغۡفِرۡ وَٱرۡحَمۡ وَأَنتَ خَيۡرُ ٱلرَّـٰحِمِينَ
(nabiyē!) oba mesē pavasanu: “magē deviyanē! oba (mā haṭa) samāva dī karuṇāva dakvanu mænava! karuṇāva dakvannangen oba itāmat usasvantayeki”
Surah Al-Mumenoon, Verse 118