Surah Al-Furqan - Sinhala Translation by Naseem Ismail And Masoor Maulana, Kaleel
تَبَارَكَ ٱلَّذِي نَزَّلَ ٱلۡفُرۡقَانَ عَلَىٰ عَبۡدِهِۦ لِيَكُونَ لِلۡعَٰلَمِينَ نَذِيرًا
(pin pav deka pæhædiliva) venkara dænum dena mema dharmaya tama vahalā (muhammad sallallāhu aleyihi vasallam) kerehi pahaḷa kaḷa tænættā itāmat bhāgyavantayeki. meya lōkavāsī siyallanvama biya ganvā anaturu an̆gavannak bavaṭa ættēya
Surah Al-Furqan, Verse 1
ٱلَّذِي لَهُۥ مُلۡكُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ وَلَمۡ يَتَّخِذۡ وَلَدٗا وَلَمۡ يَكُن لَّهُۥ شَرِيكٞ فِي ٱلۡمُلۡكِ وَخَلَقَ كُلَّ شَيۡءٖ فَقَدَّرَهُۥ تَقۡدِيرٗا
mema dharmaya pahaḷa kaḷa tænættā keban̆du ayadayat ahas hā bhūmiyehi pālanaya ohuṭama ayatya! ohu kisivekuvat (tamangē) daruvan vaśayen æra gattēda næta. ohugē pālanayehi ohuṭa kisi sahāyayekuda næta. ohuma siyalla utpādanaya kara, ēvāṭa ayat svabhāvayada sælæsvū ayayi
Surah Al-Furqan, Verse 2
وَٱتَّخَذُواْ مِن دُونِهِۦٓ ءَالِهَةٗ لَّا يَخۡلُقُونَ شَيۡـٔٗا وَهُمۡ يُخۡلَقُونَ وَلَا يَمۡلِكُونَ لِأَنفُسِهِمۡ ضَرّٗا وَلَا نَفۡعٗا وَلَا يَمۡلِكُونَ مَوۡتٗا وَلَا حَيَوٰةٗ وَلَا نُشُورٗا
(mesē tibiyadī samānayan tabā namadinnan) ohu novana dæya devivarun vaśayen æra gannāha. ēvā kisivak utpādanaya kaḷē næta. (ehet) ēvāda kisima hon̆dak hō narakak hō kara gænīmaṭa śaktiyak næti dæyayi. tavada paṇa dīmaṭa hō maraṇayaṭa pat kirīmaṭa hō paṇa dī nægiṭṭavīmaṭa hō śaktiyak næti dæya vaśayenma ættēya
Surah Al-Furqan, Verse 3
وَقَالَ ٱلَّذِينَ كَفَرُوٓاْ إِنۡ هَٰذَآ إِلَّآ إِفۡكٌ ٱفۡتَرَىٰهُ وَأَعَانَهُۥ عَلَيۡهِ قَوۡمٌ ءَاخَرُونَۖ فَقَدۡ جَآءُو ظُلۡمٗا وَزُورٗا
pratikṣēpa karannan mesē pavasannāha: “(śuddha vū kurānaya vana) meya, boru gotā ohu manakkalpita kara gat dæyak misa, vena kisivak næta. mehi (manakkalpita kirīmehi) venat janatāvan ohuṭa udav karannāha”. (namut satyaya kumakdayat memagin) ovunma aparādhayada, boruvada pavasannāha
Surah Al-Furqan, Verse 4
وَقَالُوٓاْ أَسَٰطِيرُ ٱلۡأَوَّلِينَ ٱكۡتَتَبَهَا فَهِيَ تُمۡلَىٰ عَلَيۡهِ بُكۡرَةٗ وَأَصِيلٗا
tavada “meya pera visūvangē prabandha katāvaki. (mesē) meya udē savasa mohuṭa samudīraṇaya kara penvanu læbē. meya mohu (an ayagē udavven) liyā ganu labannēya” yayida ovun (pratikṣēpa karannan) pavasannāha
Surah Al-Furqan, Verse 5
قُلۡ أَنزَلَهُ ٱلَّذِي يَعۡلَمُ ٱلسِّرَّ فِي ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۚ إِنَّهُۥ كَانَ غَفُورٗا رَّحِيمٗا
(eyaṭa nabiyē!) oba mesē pavasanu: “(esē nova). ahashida, bhūmiyehida æti rahas dannē kavurunda, ohuma meya pahaḷa kaḷēya. (oba pasutævili vī ohu desaṭa hæruṇahot) niyata vaśayenma ohu (obagē mema væradi valaṭa) itāmat samāva denneku hā karuṇāva dakvanneku vaśayen siṭinnēya”
Surah Al-Furqan, Verse 6
وَقَالُواْ مَالِ هَٰذَا ٱلرَّسُولِ يَأۡكُلُ ٱلطَّعَامَ وَيَمۡشِي فِي ٱلۡأَسۡوَاقِ لَوۡلَآ أُنزِلَ إِلَيۡهِ مَلَكٞ فَيَكُونَ مَعَهُۥ نَذِيرًا
(nævatat) ovun mesē pavasannāha: “mema dūtayāṭa (kumak nam sidu vī ætda)? ohu (apa menma) āhāra anubhava karannēya. kaḍa vīdiyaṭada yannēya. (ohu deviyangē dūtayā vaśayen siṭinnehi nam), ohu venuven malāyikāvarayeku yavanu læba, ohu, ohu samaga ekkāsu vī biya ganvā anaturu æn̆gaviya yutu novēda
Surah Al-Furqan, Verse 7
أَوۡ يُلۡقَىٰٓ إِلَيۡهِ كَنزٌ أَوۡ تَكُونُ لَهُۥ جَنَّةٞ يَأۡكُلُ مِنۡهَاۚ وَقَالَ ٱلظَّـٰلِمُونَ إِن تَتَّبِعُونَ إِلَّا رَجُلٗا مَّسۡحُورًا
“nætahot ohuṭa nidhānayak labā diya yutu novēda? nætahot ohu āhārayaṭa gata yutu (palaturu varga labā diya hæki) uyan vattak ohuṭa tibiya yutu novēda?”yi mema aparādhakaruvan (viśvāsavanta-yingen vimasana atara) “oba sūniyam karana lada minisāvama anugamanaya karannehuya” yayida pavasannāha
Surah Al-Furqan, Verse 8
ٱنظُرۡ كَيۡفَ ضَرَبُواْ لَكَ ٱلۡأَمۡثَٰلَ فَضَلُّواْ فَلَا يَسۡتَطِيعُونَ سَبِيلٗا
(ebævin nabiyē!) oba gæna ovun vividha udāharaṇayan idiripat karannōda yanna avadhānaya kara balanu. movun (sampūrṇayenma) mārgaya værada giyaha. ṛju mārgaya at kara gænīmaṭa movunṭa nohækiya
Surah Al-Furqan, Verse 9
تَبَارَكَ ٱلَّذِيٓ إِن شَآءَ جَعَلَ لَكَ خَيۡرٗا مِّن ذَٰلِكَ جَنَّـٰتٖ تَجۡرِي مِن تَحۡتِهَا ٱلۡأَنۡهَٰرُ وَيَجۡعَل لَّكَ قُصُورَۢا
nabiyē! obagē deviyan vana ohu itāmat bhāgyavantayeki. ohu adahas kaḷahot (mema pratikṣēpa karannan illā siṭina māligāvan kimekda?) mīṭat vaḍā usas svargayan obaṭa labā diya hæki ayeki. ēvāyehi diya daharā sadākal galamin ættēya. (ēvāyehi) obaṭa bohō māligāvanda salasvā tabanu æta
Surah Al-Furqan, Verse 10
بَلۡ كَذَّبُواْ بِٱلسَّاعَةِۖ وَأَعۡتَدۡنَا لِمَن كَذَّبَ بِٱلسَّاعَةِ سَعِيرًا
ættenma movun (viniścaya) kālayama boru karannāha. kavurun (viniścaya) kālaya boru karannōda, ovunṭa nirayama api sælasum kara tabā ættemu
Surah Al-Furqan, Verse 11
إِذَا رَأَتۡهُم مِّن مَّكَانِۭ بَعِيدٖ سَمِعُواْ لَهَا تَغَيُّظٗا وَزَفِيرٗا
eya movunva duṭu vahāma bura burā nagina ginidæl vala gōṣāva movunṭa itāmat ǣta siṭama tamangē savanaṭa æsennēya
Surah Al-Furqan, Verse 12
وَإِذَآ أُلۡقُواْ مِنۡهَا مَكَانٗا ضَيِّقٗا مُّقَرَّنِينَ دَعَوۡاْ هُنَالِكَ ثُبُورٗا
ovunva (ovungē at pā) bæn̆da ehi itāmat tadabadava æti sthānayaka vīsi karanu læbuvahot amārukama darā gata nohækiva (maraṇaya ḷan̆gā viya hæki) vināśayama ehidī ovun ārādhanā karannāha
Surah Al-Furqan, Verse 13
لَّا تَدۡعُواْ ٱلۡيَوۡمَ ثُبُورٗا وَٰحِدٗا وَٱدۡعُواْ ثُبُورٗا كَثِيرٗا
(ebævin ē avasthāvēdī ovunṭa) “ada dina oba vināśayak pamaṇak ārādhanā karannehuya. bohō vināśayan ārādhanā kara ganu” (yayi kiyanu læbē)
Surah Al-Furqan, Verse 14
قُلۡ أَذَٰلِكَ خَيۡرٌ أَمۡ جَنَّةُ ٱلۡخُلۡدِ ٱلَّتِي وُعِدَ ٱلۡمُتَّقُونَۚ كَانَتۡ لَهُمۡ جَزَآءٗ وَمَصِيرٗا
(nabiyē! ovunṭa) oba mesē pavasanu: “(niraya vana) eya usasda? nætahot pariśuddhavantayinṭa porondu vana lada sthīra vū svargayan usasda? eya ovunṭa (hon̆da) phalavipāka vaśayenda, ovun sēndu vana sthānaya vaśayenda ættēya
Surah Al-Furqan, Verse 15
لَّهُمۡ فِيهَا مَا يَشَآءُونَ خَٰلِدِينَۚ كَانَ عَلَىٰ رَبِّكَ وَعۡدٗا مَّسۡـُٔولٗا
ehi ovun kæmati siyalla ovunṭa lækhenu æta. (ehi) ovun sadākal ræn̆dī siṭinu æta”. (nabiyē!) meyama obagē deviyangē sannidhānayen illā labā gata yutu poronduva vaśayen ættēya
Surah Al-Furqan, Verse 16
وَيَوۡمَ يَحۡشُرُهُمۡ وَمَا يَعۡبُدُونَ مِن دُونِ ٱللَّهِ فَيَقُولُ ءَأَنتُمۡ أَضۡلَلۡتُمۡ عِبَادِي هَـٰٓؤُلَآءِ أَمۡ هُمۡ ضَلُّواْ ٱلسَّبِيلَ
ovunvada, allāh hæra ovun namadimin siṭi (allāh novana) devivarunvada, (viniścaya san̆dahā) ēkarāśī karana dinadī (ema devivarungen) “magē mema vahalūnva oba mārgaya værada yāmaṭa sælæssūvehuda? nætahot ovun taman visinma mārgaya værada giyehuda?”yi (deviyan) vimasanu æta
Surah Al-Furqan, Verse 17
قَالُواْ سُبۡحَٰنَكَ مَا كَانَ يَنۢبَغِي لَنَآ أَن نَّتَّخِذَ مِن دُونِكَ مِنۡ أَوۡلِيَآءَ وَلَٰكِن مَّتَّعۡتَهُمۡ وَءَابَآءَهُمۡ حَتَّىٰ نَسُواْ ٱلذِّكۡرَ وَكَانُواْ قَوۡمَۢا بُورٗا
eyaṭa ēvā (deviyanṭa) “oba itāmat pariśuddhavantayeki. obava hæra (an kisivak) api, apaṭa ārakṣakayeku vaśayen gænīma apaṭa sudusu næta. ehet obama ovunṭada, ovungē mutun mittanṭada sæpa sampat dunnehiya. ovun (obava) sihi kirīma amataka kara damā (taman visinma pāpayan kara) vināśa vī yana minisun bavaṭa pat vūha” yayi pavasanu æta
Surah Al-Furqan, Verse 18
فَقَدۡ كَذَّبُوكُم بِمَا تَقُولُونَ فَمَا تَسۡتَطِيعُونَ صَرۡفٗا وَلَا نَصۡرٗاۚ وَمَن يَظۡلِم مِّنكُمۡ نُذِقۡهُ عَذَابٗا كَبِيرٗا
(ebævin ema pratikṣēpa karannanṭa “obava mārgaya værada yāmaṭa sælæssuvē movunma yayi) oba pævasū dæya mēvā boru bavaṭa pat kaḷēya. ebævin (apagē dan̆ḍuvama) vaḷakvā dæmīmaṭa hō (mēvāyen) udav upakāra labā gænīmaṭa hō obaṭa nohækiya. ebævin obagen kavurun aparādha karamin siṭiyēda, ohu imahat vū dan̆ḍuvama vin̆dīmaṭa niyata vaśayenma api salasvannemu” (yayi pavasannemu)
Surah Al-Furqan, Verse 19
وَمَآ أَرۡسَلۡنَا قَبۡلَكَ مِنَ ٱلۡمُرۡسَلِينَ إِلَّآ إِنَّهُمۡ لَيَأۡكُلُونَ ٱلطَّعَامَ وَيَمۡشُونَ فِي ٱلۡأَسۡوَاقِۗ وَجَعَلۡنَا بَعۡضَكُمۡ لِبَعۡضٖ فِتۡنَةً أَتَصۡبِرُونَۗ وَكَانَ رَبُّكَ بَصِيرٗا
(nabiyē!) obaṭa pera api yævū apagē dūtayin siyalla niyata vaśayenma (oba men) āhāra anubhava karannan vaśayenda, kaḍa maṇḍiyehi særisarannan vaśayenda siṭiyaha. ehet obagen samaharek anit ayaṭa piriksumak bavaṭa pat kaḷemu. ebævin (viśvāsavantayini! mema pratikṣēpa karannan vēdanā kirīma) obat vin̆da darāgena siṭinnehuda? (nabiyē!) obagē deviyan (siyalla) avadhānayen yutuva balanneku vaśayen siṭinnēya
Surah Al-Furqan, Verse 20
۞وَقَالَ ٱلَّذِينَ لَا يَرۡجُونَ لِقَآءَنَا لَوۡلَآ أُنزِلَ عَلَيۡنَا ٱلۡمَلَـٰٓئِكَةُ أَوۡ نَرَىٰ رَبَّنَاۗ لَقَدِ ٱسۡتَكۡبَرُواْ فِيٓ أَنفُسِهِمۡ وَعَتَوۡ عُتُوّٗا كَبِيرٗا
(paralovadī) apava hamu vīma kavurun viśvāsa nokaḷōda, ovun “apa kerehi (keḷinma) malāyikāvarun pahaḷa kaḷa yutu novēda? nætahot (apagē æsvalin) api, apagē deviyanva bæliya yutu novēda?”yi pavasannāha. movun tamanva itāmat viśālavantava adahas kara ganimin sīmāva ikmavā (yanna) giyaha
Surah Al-Furqan, Verse 21
يَوۡمَ يَرَوۡنَ ٱلۡمَلَـٰٓئِكَةَ لَا بُشۡرَىٰ يَوۡمَئِذٖ لِّلۡمُجۡرِمِينَ وَيَقُولُونَ حِجۡرٗا مَّحۡجُورٗا
(ovunva vināśa kara dæmīmaṭa pæmiṇena) malāyikāvarunva ovun dakina dinadī ema væradikaruvanṭa edina kisima śubhāraṁciyak næta. “(obaṭa) venas kaḷa nohæki bādhāvak æti karanu læba ættēya” yayi ovun pavasanu æta
Surah Al-Furqan, Verse 22
وَقَدِمۡنَآ إِلَىٰ مَا عَمِلُواْ مِنۡ عَمَلٖ فَجَعَلۡنَٰهُ هَبَآءٗ مَّنثُورًا
(melovadī) ovun karamin siṭi kāraṇāvan api bælūvahot (ehi kisima hon̆dak nomæti bævin suḷagē pāvī) visirī yana dūvili bavaṭa ēvā api pat kaḷemu
Surah Al-Furqan, Verse 23
أَصۡحَٰبُ ٱلۡجَنَّةِ يَوۡمَئِذٍ خَيۡرٞ مُّسۡتَقَرّٗا وَأَحۡسَنُ مَقِيلٗا
edinadī (viśvāsavantayin vana) svargavāsīn nam, hon̆da vāsasthānayanhida, hānsi vana alaṁkāravat sthānayanhida siṭinnāha
Surah Al-Furqan, Verse 24
وَيَوۡمَ تَشَقَّقُ ٱلسَّمَآءُ بِٱلۡغَمَٰمِ وَنُزِّلَ ٱلۡمَلَـٰٓئِكَةُ تَنزِيلًا
ahas valākuḷen venvana dinadī malāyikāvarun samūha samūhayan vaśayen basinu æta
Surah Al-Furqan, Verse 25
ٱلۡمُلۡكُ يَوۡمَئِذٍ ٱلۡحَقُّ لِلرَّحۡمَٰنِۚ وَكَانَ يَوۡمًا عَلَى ٱلۡكَٰفِرِينَ عَسِيرٗا
edinadī satya vū rājyaya rahmān (ek keneku)ṭama ættēya. (eya) pratikṣēpa karannanṭa (itāmat) daruṇu dinayak vaśayenda tikheṇu æta
Surah Al-Furqan, Verse 26
وَيَوۡمَ يَعَضُّ ٱلظَّالِمُ عَلَىٰ يَدَيۡهِ يَقُولُ يَٰلَيۡتَنِي ٱتَّخَذۡتُ مَعَ ٱلرَّسُولِ سَبِيلٗا
medinadī aparādhakārayā tamangē dǣt sapā ganimin (apagē) “dūtayā samaga mamat (ṛju) mārgaya anugamanaya kara giyā nam hon̆dayi noveda?”yi pavasanu æta
Surah Al-Furqan, Verse 27
يَٰوَيۡلَتَىٰ لَيۡتَنِي لَمۡ أَتَّخِذۡ فُلَانًا خَلِيلٗا
(tavada) “magē śōkayayi! (pāpayan karana men māva peḷam̆bavū) asavalā, mā magē mitureku vaśayen nogena siṭiyā nam hon̆dayi noveda
Surah Al-Furqan, Verse 28
لَّقَدۡ أَضَلَّنِي عَنِ ٱلذِّكۡرِ بَعۡدَ إِذۡ جَآءَنِيۗ وَكَانَ ٱلشَّيۡطَٰنُ لِلۡإِنسَٰنِ خَذُولٗا
mā veta hon̆da ovadan pæmiṇi pasuvada, eyin ohuma māva mārgaya værada yævuvēya! ema ṣeyitān, minisāṭa imahat kumantraṇakārayeku vaśayen siṭiyēya!” (yayida vilāpa naganu æta)
Surah Al-Furqan, Verse 29
وَقَالَ ٱلرَّسُولُ يَٰرَبِّ إِنَّ قَوۡمِي ٱتَّخَذُواْ هَٰذَا ٱلۡقُرۡءَانَ مَهۡجُورٗا
(ē atara apagē) dūtayā “magē deviyanē! niyata vaśayenma magē janatāva mema kurānaya sampūrṇayen epā vī (tallū kara) dæmūha” yayi pavasanu æta
Surah Al-Furqan, Verse 30
وَكَذَٰلِكَ جَعَلۡنَا لِكُلِّ نَبِيٍّ عَدُوّٗا مِّنَ ٱلۡمُجۡرِمِينَۗ وَكَفَىٰ بِرَبِّكَ هَادِيٗا وَنَصِيرٗا
mē andamaṭa sǣma nabivarayekuṭama væradikaruvanva, saturan vaśayen pat kara tibuṇemu. (nabiyē! obaṭa) ṛju mārgaya dænum dī udav kirīmaṭa obagē deviyanma pramāṇavat ayeki
Surah Al-Furqan, Verse 31
وَقَالَ ٱلَّذِينَ كَفَرُواْ لَوۡلَا نُزِّلَ عَلَيۡهِ ٱلۡقُرۡءَانُ جُمۡلَةٗ وَٰحِدَةٗۚ كَذَٰلِكَ لِنُثَبِّتَ بِهِۦ فُؤَادَكَۖ وَرَتَّلۡنَٰهُ تَرۡتِيلٗا
(nabiyē! obava) pratikṣēpa karana movun “mema kurānaya sampūrṇayenma ohu kerehi eka vara pahaḷa kaḷa yutu novēda?”yi vimasannāha. mesē api ṭiken ṭika pahaḷa kara, (meya piḷivelakaṭa siṭina sē niyama ākārayakaṭa) sælæsvūvē, obagē hṛdaya śaktimat kirīmaṭayi
Surah Al-Furqan, Verse 32
وَلَا يَأۡتُونَكَ بِمَثَلٍ إِلَّا جِئۡنَٰكَ بِٱلۡحَقِّ وَأَحۡسَنَ تَفۡسِيرًا
(mema pratikṣēpa karannan kumana hō praśnayak asā ē venuven) kumana udāharaṇayak oba veta ovun gena āvā vuvada, (īṭat vaḍā) satya vū (kāraṇāvan)da, alaṁkāravat vadanda api obaṭa pahaḷa kara nættē novē
Surah Al-Furqan, Verse 33
ٱلَّذِينَ يُحۡشَرُونَ عَلَىٰ وُجُوهِهِمۡ إِلَىٰ جَهَنَّمَ أُوْلَـٰٓئِكَ شَرّٞ مَّكَانٗا وَأَضَلُّ سَبِيلٗا
movunvama nirayaṭa muṇin ataṭa damā ædagena yanu labannāha. movunma imahat vu napuru sthānayehi ræn̆dī siṭinnan hā mārgaya værada giyavunda vannāha
Surah Al-Furqan, Verse 34
وَلَقَدۡ ءَاتَيۡنَا مُوسَى ٱلۡكِتَٰبَ وَجَعَلۡنَا مَعَهُۥٓ أَخَاهُ هَٰرُونَ وَزِيرٗا
(meyaṭa pera) niyata vaśayenma api mūsāṭa tavrāt namæti) dharmayak labā dī tibuṇemu. ohugē sahōdara hārūnva ohuṭa āmātyavarayeku bavaṭada pat kaḷemu
Surah Al-Furqan, Verse 35
فَقُلۡنَا ٱذۡهَبَآ إِلَى ٱلۡقَوۡمِ ٱلَّذِينَ كَذَّبُواْ بِـَٔايَٰتِنَا فَدَمَّرۡنَٰهُمۡ تَدۡمِيرٗا
(ē dedenāṭa) “oba dedenāma apagē sādhakayan boru kaḷa aya veta yanu” yayi pævasuvemu. (esē ovun giya pasuda, ovun pratikṣēpa kara hæriya bævin) api ovunva sahamulinma vināśa kara dæmuvemu
Surah Al-Furqan, Verse 36
وَقَوۡمَ نُوحٖ لَّمَّا كَذَّبُواْ ٱلرُّسُلَ أَغۡرَقۡنَٰهُمۡ وَجَعَلۡنَٰهُمۡ لِلنَّاسِ ءَايَةٗۖ وَأَعۡتَدۡنَا لِلظَّـٰلِمِينَ عَذَابًا أَلِيمٗا
nūhugē janatāvada (apagē) dūtayinva boru kaḷa bævin ovunvada gilvā damā, minisunṭa ovunva ek sādhakayak bavaṭa pat kaḷemu. mevæni aparādhakaruvanṭa vēdanā gena dena dan̆ḍuvamama api sælasum kara tabā ættemu
Surah Al-Furqan, Verse 37
وَعَادٗا وَثَمُودَاْ وَأَصۡحَٰبَ ٱلرَّسِّ وَقُرُونَۢا بَيۡنَ ذَٰلِكَ كَثِيرٗا
ād, samūd (janatāvada), ras (namæti agal)vāsīnvada hā movun atarē tavat bohomayak samūhayanda, (api vināśa kara ættemu)
Surah Al-Furqan, Verse 38
وَكُلّٗا ضَرَبۡنَا لَهُ ٱلۡأَمۡثَٰلَۖ وَكُلّٗا تَبَّرۡنَا تَتۡبِيرٗا
(ovun hon̆da væṭahīmak labā ganu piṇisa) ovun siyallanṭama api bohomayak udāharaṇayan pævasuvemu. (ovun ēvā pratikṣēpa kara dæmū viṭa), ovun siyallanvama api sahamulinma vināśa kara dæmuvemu
Surah Al-Furqan, Verse 39
وَلَقَدۡ أَتَوۡاْ عَلَى ٱلۡقَرۡيَةِ ٱلَّتِيٓ أُمۡطِرَتۡ مَطَرَ ٱلسَّوۡءِۚ أَفَلَمۡ يَكُونُواْ يَرَوۡنَهَاۚ بَلۡ كَانُواْ لَا يَرۡجُونَ نُشُورٗا
niyata vaśayenma (makkāvehi siṭi kāfirvarun) napuru gal væsi pahaḷa vū gama asaḷin (viṭin viṭa) pasu kara yamin siṭinnāha. eya movun bælūvē nædda? ættenma movun (paralovadī) paṇa dī nægiṭṭavīma viśvāsa kaḷēma næta
Surah Al-Furqan, Verse 40
وَإِذَا رَأَوۡكَ إِن يَتَّخِذُونَكَ إِلَّا هُزُوًا أَهَٰذَا ٱلَّذِي بَعَثَ ٱللَّهُ رَسُولًا
(nabiyē!) movun obava duṭuvahot obava samaccalayenma æra gannāha. “mohuvada allāh (tamangē) dūtayā vaśayen yævuvē?” (yayi pavasannāha)
Surah Al-Furqan, Verse 41
إِن كَادَ لَيُضِلُّنَا عَنۡ ءَالِهَتِنَا لَوۡلَآ أَن صَبَرۡنَا عَلَيۡهَاۚ وَسَوۡفَ يَعۡلَمُونَ حِينَ يَرَوۡنَ ٱلۡعَذَابَ مَنۡ أَضَلُّ سَبِيلًا
(tavada) “api sthīrava nosiṭiyemu nam, apagē devivarungen apava haravā mārgaya værada yavannaṭa iḍa tibuṇi” (yayida pavasannāha. viniścaya dinadī) ovun dan̆ḍuvama dǣsin dakina viṭa, mārgaya værada giyavun kavurundæyi yanna hon̆din dæna gannāha
Surah Al-Furqan, Verse 42
أَرَءَيۡتَ مَنِ ٱتَّخَذَ إِلَٰهَهُۥ هَوَىٰهُ أَفَأَنتَ تَكُونُ عَلَيۡهِ وَكِيلًا
(nabiyē!) tama (śarīra) āśāvan (taman anugamanaya karana), tamangē deviyan vaśayen kavurun gattēda, ohuva oba bælūvehida? oba ohuṭa ārakṣakayeku vaśayen siṭinnehida
Surah Al-Furqan, Verse 43
أَمۡ تَحۡسَبُ أَنَّ أَكۡثَرَهُمۡ يَسۡمَعُونَ أَوۡ يَعۡقِلُونَۚ إِنۡ هُمۡ إِلَّا كَٱلۡأَنۡعَٰمِ بَلۡ هُمۡ أَضَلُّ سَبِيلًا
ovungen væḍi deneku (obagē vadan kaṇin) asannāha yayi hō nætahot eya sitannāha yayi hō oba adahas kaḷehida? ovun satun men aya vannāha misa, vena kisivak næta. tavada (satunṭat vaḍā) itāmat mārgaya værada giya aya vaśayenda siṭinnāha
Surah Al-Furqan, Verse 44
أَلَمۡ تَرَ إِلَىٰ رَبِّكَ كَيۡفَ مَدَّ ٱلظِّلَّ وَلَوۡ شَآءَ لَجَعَلَهُۥ سَاكِنٗا ثُمَّ جَعَلۡنَا ٱلشَّمۡسَ عَلَيۡهِ دَلِيلٗا
(nabiyē!) obagē deviyan sevaṇælla kesē (aḍu karannēda), væḍi karannēda yanna oba avadhānaya kaḷē nædda? ohu adahas kara tibuṇē nam, eya sthīrava tibīmaṭa sælæsviya hækiya. sūryayāva, candrayā idiriyen apima pat kaḷemu
Surah Al-Furqan, Verse 45
ثُمَّ قَبَضۡنَٰهُ إِلَيۡنَا قَبۡضٗا يَسِيرٗا
pasuva apima eya ṭiken ṭika apa desaṭa aḍu kara (hakuḷā) gannemu
Surah Al-Furqan, Verse 46
وَهُوَ ٱلَّذِي جَعَلَ لَكُمُ ٱلَّيۡلَ لِبَاسٗا وَٱلنَّوۡمَ سُبَاتٗا وَجَعَلَ ٱلنَّهَارَ نُشُورٗا
ohuma obaṭa rātriya poravaṇayak vaśayenda, ninda apahasutāvayan paha kara sætapīmak vaśayenda, dahavala (oba) ē mē ata særisærīma san̆dahā (alōkayak vaśayen)da pat kaḷēya
Surah Al-Furqan, Verse 47
وَهُوَ ٱلَّذِيٓ أَرۡسَلَ ٱلرِّيَٰحَ بُشۡرَۢا بَيۡنَ يَدَيۡ رَحۡمَتِهِۦۚ وَأَنزَلۡنَا مِنَ ٱلسَّمَآءِ مَآءٗ طَهُورٗا
ohuma tama varaprasādayan pahaḷa kirīmaṭa pera (sisil) suḷan̆ga śubhāraṁciyak vaśayen vannēya. (minisunē!) apima valākuḷen pariśuddha vū jalaya vasinnaṭa salasvannemu
Surah Al-Furqan, Verse 48
لِّنُحۡـِۧيَ بِهِۦ بَلۡدَةٗ مَّيۡتٗا وَنُسۡقِيَهُۥ مِمَّا خَلَقۡنَآ أَنۡعَٰمٗا وَأَنَاسِيَّ كَثِيرٗا
mærī giya bhūmiyaṭa emagin api jīvaya labā dī apagē utpādanayangen vū eḷu, gava, oṭuvan væni satunṭada, bohō minisunṭada eya pānaya kirīmaṭa salasvannemu
Surah Al-Furqan, Verse 49
وَلَقَدۡ صَرَّفۡنَٰهُ بَيۡنَهُمۡ لِيَذَّكَّرُواْ فَأَبَىٰٓ أَكۡثَرُ ٱلنَّاسِ إِلَّا كُفُورٗا
ovun hon̆da væṭahīmak labā ganu piṇisa (mema kāraṇāva bohō vāra gaṇanak) ovunṭa viṭin viṭa genahæra dækvūvemu. ehet ovun (ēvā) pratikṣēpa kara dæmūha. (mandayat) minisungen bohomayak itāmat guṇamaku aya vaśayenma siṭinnāha
Surah Al-Furqan, Verse 50
وَلَوۡ شِئۡنَا لَبَعَثۡنَا فِي كُلِّ قَرۡيَةٖ نَّذِيرٗا
api adahas kara tibuṇē nam, sǣma raṭakaṭama biya ganvā anaturu æn̆gaviya hæki dūtayeku api yavā ættemu
Surah Al-Furqan, Verse 51
فَلَا تُطِعِ ٱلۡكَٰفِرِينَ وَجَٰهِدۡهُم بِهِۦ جِهَادٗا كَبِيرٗا
ebævin (nabiyē!) mema pratikṣēpa karannanṭa avanata novanu. tavada (kurānaya vana) meya (sākṣi vaśayen) tabā oba ovun samaga dæḍi lesa tarka karanu
Surah Al-Furqan, Verse 52
۞وَهُوَ ٱلَّذِي مَرَجَ ٱلۡبَحۡرَيۡنِ هَٰذَا عَذۡبٞ فُرَاتٞ وَهَٰذَا مِلۡحٌ أُجَاجٞ وَجَعَلَ بَيۡنَهُمَا بَرۡزَخٗا وَحِجۡرٗا مَّحۡجُورٗا
ohuma muhudu dekaka jalayanda ekkāsu kara ættēya. ekak itā rasavat hā manaram jalayayi. anit eka lūṇu hā titta rasayen yut jalayayi. mē deka atarē bin̆da dæmiya nohæki bādhakayak æti kara ættēya
Surah Al-Furqan, Verse 53
وَهُوَ ٱلَّذِي خَلَقَ مِنَ ٱلۡمَآءِ بَشَرٗا فَجَعَلَهُۥ نَسَبٗا وَصِهۡرٗاۗ وَكَانَ رَبُّكَ قَدِيرٗا
ohuma ek jala (bin̆dakin) minisāva nirmāṇaya karannēya. pasuva eyaṭa lē sambandha gnātīnda, vivāha sambandhayen vū gnātīnda æti karannēya. (nabiyē!) obagē deviyan (taman kæmati ākārayan siyalla kirīmaṭa) balasampannayeku vaśayen siṭinnēya
Surah Al-Furqan, Verse 54
وَيَعۡبُدُونَ مِن دُونِ ٱللَّهِ مَا لَا يَنفَعُهُمۡ وَلَا يَضُرُّهُمۡۗ وَكَانَ ٱلۡكَافِرُ عَلَىٰ رَبِّهِۦ ظَهِيرٗا
mesē tibiyadī (piḷirū ārādhanāvan karana) ovun nam, tamanṭa yamkisi hon̆dak hō narakak hō karannaṭa śaktiyak næti allāh novana dæya namadinnāha. mema pratikṣēpa karannan tamangē deviyanṭama saturan vaśayen siṭinnāha
Surah Al-Furqan, Verse 55
وَمَآ أَرۡسَلۡنَٰكَ إِلَّا مُبَشِّرٗا وَنَذِيرٗا
(nabiyē!) śubhāraṁci pavasanneku vaśayenda, biya ganvā anaturu an̆gavanneku vaśayenda misa, obava mā yævvē næta
Surah Al-Furqan, Verse 56
قُلۡ مَآ أَسۡـَٔلُكُمۡ عَلَيۡهِ مِنۡ أَجۡرٍ إِلَّا مَن شَآءَ أَن يَتَّخِذَ إِلَىٰ رَبِّهِۦ سَبِيلٗا
“deviyangē (ṛju) mārgayehi yāmaṭa adahas karannā (kisima bādhāvak nætiva ōnǣtaram) ehi yannaṭa hækiya yanna misa, mē venuven mā oba vetin kisima kuliyak illūvē næta” yayi (nabiyē!) oba pavasanu mænava
Surah Al-Furqan, Verse 57
وَتَوَكَّلۡ عَلَى ٱلۡحَيِّ ٱلَّذِي لَا يَمُوتُ وَسَبِّحۡ بِحَمۡدِهِۦۚ وَكَفَىٰ بِهِۦ بِذُنُوبِ عِبَادِهِۦ خَبِيرًا
maraṇayen tora sadā amaraṇīya jīvaya (vana allāh ek) kenekuvama oba viśvāsa karanu. ohugē praśaṁsāva pavasā, ohuva suvi śuddha karamin siṭinu. tama vahalūn (kaḷa) pāpayan(gē tarātiram gæna) ohu hon̆din dæna siṭīma pramāṇavatva ættēya
Surah Al-Furqan, Verse 58
ٱلَّذِي خَلَقَ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَ وَمَا بَيۡنَهُمَا فِي سِتَّةِ أَيَّامٖ ثُمَّ ٱسۡتَوَىٰ عَلَى ٱلۡعَرۡشِۖ ٱلرَّحۡمَٰنُ فَسۡـَٔلۡ بِهِۦ خَبِيرٗا
ohuma ahasda, bhūmiyada, mēvā atara æti dæyada dina hayakin utpādanaya kaḷēya. pasuva ohu arṣ mata tama rājyaya sthīravat kaḷēya. ohuma (imahat dayābaravantayā vana) rahmānya. mē gæna dænuvat ayagen asā dæna ganu
Surah Al-Furqan, Verse 59
وَإِذَا قِيلَ لَهُمُ ٱسۡجُدُواْۤ لِلرَّحۡمَٰنِ قَالُواْ وَمَا ٱلرَّحۡمَٰنُ أَنَسۡجُدُ لِمَا تَأۡمُرُنَا وَزَادَهُمۡ نُفُورٗا۩
(ebævin) “ema rahmānva hisa bima tabā namadinu” yayi ovunṭa kiyanu læbuvahot “rahmān kavarekda? oba pavasana siyallaṭa apagē hisa namā namadinnada?”yi vimasannāha. tavada eya (esē pævasīma) ovunṭa piḷikulama væḍi karannēya
Surah Al-Furqan, Verse 60
تَبَارَكَ ٱلَّذِي جَعَلَ فِي ٱلسَّمَآءِ بُرُوجٗا وَجَعَلَ فِيهَا سِرَٰجٗا وَقَمَرٗا مُّنِيرٗا
ahashi graha maṇḍalaya nirmāṇaya kara, ehi (sūryayā) ālōkayak vaśayenda, candrayā dīptiya gena dennak vaśayenda nirmāṇaya kaḷa ohu,(ema rahmān itāmat) bhāgyayen yut ayeki
Surah Al-Furqan, Verse 61
وَهُوَ ٱلَّذِي جَعَلَ ٱلَّيۡلَ وَٱلنَّهَارَ خِلۡفَةٗ لِّمَنۡ أَرَادَ أَن يَذَّكَّرَ أَوۡ أَرَادَ شُكُورٗا
ohuma rātriyada, dahavalada piḷivelin pæmiṇena sē salasvā ættēya. (memagin) hon̆da væṭahīmak labāgena, ohuṭa kṛtagna vīmaṭa kæmættan, kṛtagna vīma san̆dahāma (mesē kara ættēya)
Surah Al-Furqan, Verse 62
وَعِبَادُ ٱلرَّحۡمَٰنِ ٱلَّذِينَ يَمۡشُونَ عَلَى ٱلۡأَرۡضِ هَوۡنٗا وَإِذَا خَاطَبَهُمُ ٱلۡجَٰهِلُونَ قَالُواْ سَلَٰمٗا
rahmāngē (stūtiyen piri) vahalūn (kavurundayat) bhūmiyehi (itāmat vinītavada), yaṭat pahatvada kaṭayutu karannāha. mōḍayin ovun samaga tarka kirīmaṭa idiripat vuvahot ‘salāmun’ yayi kiyā (ovungen ǣt vī) yannāha
Surah Al-Furqan, Verse 63
وَٱلَّذِينَ يَبِيتُونَ لِرَبِّهِمۡ سُجَّدٗا وَقِيَٰمٗا
tavada ovun tamangē deviyanva siṭa ganiminda, hisa bima tabā rātrīn siyallehi namadiminma siṭinnāha
Surah Al-Furqan, Verse 64
وَٱلَّذِينَ يَقُولُونَ رَبَّنَا ٱصۡرِفۡ عَنَّا عَذَابَ جَهَنَّمَۖ إِنَّ عَذَابَهَا كَانَ غَرَامًا
tavada ovun “apagē deviyanē! nirā vēdanāva apagen oba vaḷakvā harinu mænava! mandayat ehi vēdanāva nam, niyata vaśayenma sthīra vū duk karadarayak vannēya” yayi prārthanā karaminma siṭinu æta
Surah Al-Furqan, Verse 65
إِنَّهَا سَآءَتۡ مُسۡتَقَرّٗا وَمُقَامٗا
“(tavada) ṭika vēlāvak hō nætahot sthīrava hō ræn̆dī siṭīmaṭa eya itāmat napuru sthānayaki. (ebævin eyin apava oba bērā ganu mænava!” yayi prārthanā karanu æta)
Surah Al-Furqan, Verse 66
وَٱلَّذِينَ إِذَآ أَنفَقُواْ لَمۡ يُسۡرِفُواْ وَلَمۡ يَقۡتُرُواْ وَكَانَ بَيۡنَ ذَٰلِكَ قَوَامٗا
tavada ovun viyadam kaḷahot sīmāva ikmavā noyanu æta. masurukamada nokaranu æta. mehidī madhyastavama siṭinu æta
Surah Al-Furqan, Verse 67
وَٱلَّذِينَ لَا يَدۡعُونَ مَعَ ٱللَّهِ إِلَٰهًا ءَاخَرَ وَلَا يَقۡتُلُونَ ٱلنَّفۡسَ ٱلَّتِي حَرَّمَ ٱللَّهُ إِلَّا بِٱلۡحَقِّ وَلَا يَزۡنُونَۚ وَمَن يَفۡعَلۡ ذَٰلِكَ يَلۡقَ أَثَامٗا
tavada ovun allāh samaga venat kisivekut deviyan yayi ārādhanā nokaranu æta. allāh (ghātanaya nokaḷa yutuya yayi) tahanam kara æti kisima minisekuva ovun asādhāraṇayē marā damannēda næta. apacārayēda nohæsirenu æta. ebævin kavurun hō mēvā kirīmaṭa idiripat vuvahot ohuṭa (ema pāpayaṭa ayat) dan̆ḍuvama at kara gænīmaṭa sidu vanu æta
Surah Al-Furqan, Verse 68
يُضَٰعَفۡ لَهُ ٱلۡعَذَابُ يَوۡمَ ٱلۡقِيَٰمَةِ وَيَخۡلُدۡ فِيهِۦ مُهَانًا
viniścaya dinadī nam, ohugē dan̆ḍuvama deguṇayak karanu læbūveku vaśayenda, avaman karanu læbūveku vaśayenda ehi sadākal ræn̆dī siṭinu æta
Surah Al-Furqan, Verse 69
إِلَّا مَن تَابَ وَءَامَنَ وَعَمِلَ عَمَلٗا صَٰلِحٗا فَأُوْلَـٰٓئِكَ يُبَدِّلُ ٱللَّهُ سَيِّـَٔاتِهِمۡ حَسَنَٰتٖۗ وَكَانَ ٱللَّهُ غَفُورٗا رَّحِيمٗا
ehet (ovungen) kavurun pāpayangen ǣt vī (samāva illā siṭimin) viśvāsaya tabā dæhæmi kāraṇāvan karannōda, evænnangē pāpayan allāh itāmat kṣamā karanneku hā karuṇāvantayeku vaśayen siṭinnēya
Surah Al-Furqan, Verse 70
وَمَن تَابَ وَعَمِلَ صَٰلِحٗا فَإِنَّهُۥ يَتُوبُ إِلَى ٱللَّهِ مَتَابٗا
kavurun pasutævili vī (pāpayangen) ǣt vī dæhæmi kāraṇāvan karannōda, ovun niyata vaśayenma sampūrṇayenma allāh vetama hærennāha
Surah Al-Furqan, Verse 71
وَٱلَّذِينَ لَا يَشۡهَدُونَ ٱلزُّورَ وَإِذَا مَرُّواْ بِٱللَّغۡوِ مَرُّواْ كِرَامٗا
tavada ovun boru sākṣi nopavasannāha. (puhu kāraṇāvan sidu vana sthānayanṭa noyannāha). kisi viṭeka puhu kriyāvan (sidu vana) sthānayan desaṭa giyā vuvada, (evāyehi sambandha vannē næti atara) gauravaṇīya andamaṭa (eya pasukara) yanu æta
Surah Al-Furqan, Verse 72
وَٱلَّذِينَ إِذَا ذُكِّرُواْ بِـَٔايَٰتِ رَبِّهِمۡ لَمۡ يَخِرُّواْ عَلَيۡهَا صُمّٗا وَعُمۡيَانٗا
tavada ovun tamangē deviyangē āyāvan samudīraṇaya kara penvanu læbuvahot andhayāda, bihirāda men ē kerehi æda hæḷennē næta. (eya sampūrṇayenma hon̆din vaṭahā gannā atara, eya at karagena kaṭayutu karannāha)
Surah Al-Furqan, Verse 73
وَٱلَّذِينَ يَقُولُونَ رَبَّنَا هَبۡ لَنَا مِنۡ أَزۡوَٰجِنَا وَذُرِّيَّـٰتِنَا قُرَّةَ أَعۡيُنٖ وَٱجۡعَلۡنَا لِلۡمُتَّقِينَ إِمَامًا
tavada ovun “apagē deviyanē! apagē bhāryayāvanvada, apagē daruvanvada, apaṭa æs pinā yāmaṭa labā denu mænava! tavada pariśuddhavantayinṭa mārgōpadēśa-kayin vaśayenda apava oba pat karanu mænava!” yayi prārthanā karamin siṭinnāha
Surah Al-Furqan, Verse 74
أُوْلَـٰٓئِكَ يُجۡزَوۡنَ ٱلۡغُرۡفَةَ بِمَا صَبَرُواْ وَيُلَقَّوۡنَ فِيهَا تَحِيَّةٗ وَسَلَٰمًا
mevænnanṭa ovun duk karadara vin̆da darā gænīmē hētuven usas māligāvan (paralovadī) labā denu læbē. “śāntiya hā samādānaya (at vēvā!)” yana āśīrvādaya samaga ehidī piḷi ganu labannāha
Surah Al-Furqan, Verse 75
خَٰلِدِينَ فِيهَاۚ حَسُنَتۡ مُسۡتَقَرّٗا وَمُقَامٗا
ehi sadākal ræn̆dī siṭinu æta. ṭika vēlāvak ræn̆dī siṭiyā vuvada kam næta, sadākal ræn̆dī siṭiyā vuvada kam næta, eya itāmat (hon̆da) alaṁkāravat vāsasthānayaki
Surah Al-Furqan, Verse 76
قُلۡ مَا يَعۡبَؤُاْ بِكُمۡ رَبِّي لَوۡلَا دُعَآؤُكُمۡۖ فَقَدۡ كَذَّبۡتُمۡ فَسَوۡفَ يَكُونُ لِزَامَۢا
(nabiyē!) oba mesē pavasanu: “oba magē deviyanva ārādhanā kara prārthanā nokarannē nam, (ē venuven) ohu obava gaṇanayaṭa gannē næta. mandayat oba (ohugē āyāvan) niyata vaśayenma boru karaminma siṭiyehuya. ehi dan̆ḍuvama obava anivāryayenma hasu kara gannēya”
Surah Al-Furqan, Verse 77