Surah Al-Furqan - Sinhala Translation by Www.islamhouse.com
تَبَارَكَ ٱلَّذِي نَزَّلَ ٱلۡفُرۡقَانَ عَلَىٰ عَبۡدِهِۦ لِيَكُونَ لِلۡعَٰلَمِينَ نَذِيرًا
lōvæsiyanṭa eya avavādayak vanu piṇisa tama gættā mata ( satya hā asatya ven kara dakvana) minum daṇḍaya (hevat al kurānaya) pahaḷa kaḷā vū ohu utkṛṣṭa viya
Surah Al-Furqan, Verse 1
ٱلَّذِي لَهُۥ مُلۡكُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ وَلَمۡ يَتَّخِذۡ وَلَدٗا وَلَمۡ يَكُن لَّهُۥ شَرِيكٞ فِي ٱلۡمُلۡكِ وَخَلَقَ كُلَّ شَيۡءٖ فَقَدَّرَهُۥ تَقۡدِيرٗا
ohu vanāhi, ahashi hā mahapoḷovehi ādhipatyaya ohu satuya. tavada ohu daruvaku nogattēya. tavada ema ādhipatyaya tuḷa ohuṭa kisidu havulkaruvaku nomæta. tavada ohu siyalu dǣ mævvēya. tavada eya nirṇayakin nirṇaya kaḷēya
Surah Al-Furqan, Verse 2
وَٱتَّخَذُواْ مِن دُونِهِۦٓ ءَالِهَةٗ لَّا يَخۡلُقُونَ شَيۡـٔٗا وَهُمۡ يُخۡلَقُونَ وَلَا يَمۡلِكُونَ لِأَنفُسِهِمۡ ضَرّٗا وَلَا نَفۡعٗا وَلَا يَمۡلِكُونَ مَوۡتٗا وَلَا حَيَوٰةٗ وَلَا نُشُورٗا
ovuhu ohugen tora va venat devivarun gattōya. ovuhu pavā mavanu læbūvan lesa siṭiya dī ovuhu kisivak nomavati. tavada ovunaṭa yam hāniyak hō prayōjanayak hō sælasīmaṭa ovuhu balaya nodarati. tavada jīvat karavīmaṭa hō maraṇayaṭa pat kirīmaṭa hō nævata nægiṭuvīmaṭa hō ovuhu balaya nodarati
Surah Al-Furqan, Verse 3
وَقَالَ ٱلَّذِينَ كَفَرُوٓاْ إِنۡ هَٰذَآ إِلَّآ إِفۡكٌ ٱفۡتَرَىٰهُ وَأَعَانَهُۥ عَلَيۡهِ قَوۡمٌ ءَاخَرُونَۖ فَقَدۡ جَآءُو ظُلۡمٗا وَزُورٗا
meya ohu getū prabandhayak misa næta. mē san̆dahā venat pirisak ohuṭa udav kaḷē yæyi deviyan pratikṣēpa kaḷavun pævasuvōya. eheyin sæbævinma ovuhu aparādhayak hā avalādayak gena āvōya
Surah Al-Furqan, Verse 4
وَقَالُوٓاْ أَسَٰطِيرُ ٱلۡأَوَّلِينَ ٱكۡتَتَبَهَا فَهِيَ تُمۡلَىٰ عَلَيۡهِ بُكۡرَةٗ وَأَصِيلٗا
ēvā ohu liyavā gat mutun mittangē prabandhayan veti. ēvā ohu veta udē savasa kiyavā penvanu læbē yæyi ovuhu pavasati
Surah Al-Furqan, Verse 5
قُلۡ أَنزَلَهُ ٱلَّذِي يَعۡلَمُ ٱلسِّرَّ فِي ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۚ إِنَّهُۥ كَانَ غَفُورٗا رَّحِيمٗا
ahashi hā mahapoḷovē rahasya dǣ dannā, eya pahaḷa kaḷēya. niyata vaśayenma ohu ati kṣamāśīlī hā mahā karuṇānvitayāṇan viya yæyi (nabivaraya) num̆ba pavasanu
Surah Al-Furqan, Verse 6
وَقَالُواْ مَالِ هَٰذَا ٱلرَّسُولِ يَأۡكُلُ ٱلطَّعَامَ وَيَمۡشِي فِي ٱلۡأَسۡوَاقِ لَوۡلَآ أُنزِلَ إِلَيۡهِ مَلَكٞ فَيَكُونَ مَعَهُۥ نَذِيرًا
mema dūtayāṇanṭa kumak vī da? ohu āhāra anubhavaya karayi. veḷan̆da poḷa valhi særisarayi. mohu vetaṭa malakvarayaku pahaḷa karanu læba mohu samaga (ek) vī ohu avavāda karannaku lesa siṭiya yutu novē da? yæyi ovuhu pavasati
Surah Al-Furqan, Verse 7
أَوۡ يُلۡقَىٰٓ إِلَيۡهِ كَنزٌ أَوۡ تَكُونُ لَهُۥ جَنَّةٞ يَأۡكُلُ مِنۡهَاۚ وَقَالَ ٱلظَّـٰلِمُونَ إِن تَتَّبِعُونَ إِلَّا رَجُلٗا مَّسۡحُورًا
esē nætahot ohu vetaṭa nidhānayak denu læbiya yutu novē da? esēt nætahot ohuṭa uyanak vī emagin anubhava kaḷa yutu novē da? tavada num̆balā anugamanaya karanuyē hūniyam karanu læbū miniseku misa nætæyi aparādhakaruvō pævasūha
Surah Al-Furqan, Verse 8
ٱنظُرۡ كَيۡفَ ضَرَبُواْ لَكَ ٱلۡأَمۡثَٰلَ فَضَلُّواْ فَلَا يَسۡتَطِيعُونَ سَبِيلٗا
ovuhu num̆baṭa upamā gena hæra pānuyē kesē dæ?yi num̆ba adhīkṣaṇayen balanu. ovuhu nomaga giyaha. eheyin ovuhu (yaha) magak labannaṭa hækiyāva nodærūha
Surah Al-Furqan, Verse 9
تَبَارَكَ ٱلَّذِيٓ إِن شَآءَ جَعَلَ لَكَ خَيۡرٗا مِّن ذَٰلِكَ جَنَّـٰتٖ تَجۡرِي مِن تَحۡتِهَا ٱلۡأَنۡهَٰرُ وَيَجۡعَل لَّكَ قُصُورَۢا
ohu (allāh) utkṛṣṭa viya. ohu vanāhi ohu abhimata kaḷē nam mīṭa vaḍā śrēṣṭha dǣ vaśayen, ēvāṭa yaṭin gaṁgā galā basnā uyan num̆baṭa tanā dennaṭat tavada ohu num̆baṭa māligāvan tanā dennaṭat tibuṇi
Surah Al-Furqan, Verse 10
بَلۡ كَذَّبُواْ بِٱلسَّاعَةِۖ وَأَعۡتَدۡنَا لِمَن كَذَّبَ بِٱلسَّاعَةِ سَعِيرًا
namut ovuhu avasan hōrāva piḷiban̆da boru kaḷōya. tavada avasan hōrāva boru kaḷavunaṭa api æviḷena nirā ginna sūdānam kaḷemu
Surah Al-Furqan, Verse 11
إِذَا رَأَتۡهُم مِّن مَّكَانِۭ بَعِيدٖ سَمِعُواْ لَهَا تَغَيُّظٗا وَزَفِيرٗا
ǣta sthānayaka siṭa eya ovunva dakina viṭa ehi æviḷena mahā han̆ḍaṭa da garjanayaṭa da ovuhu savan deti
Surah Al-Furqan, Verse 12
وَإِذَآ أُلۡقُواْ مِنۡهَا مَكَانٗا ضَيِّقٗا مُّقَرَّنِينَ دَعَوۡاْ هُنَالِكَ ثُبُورٗا
tavada ovun bæn̆da damanu læbūvan lesin ehi paṭu tænakaṭa heḷanu læbū viṭa, ovuhu ehi vināśaya ayæditi
Surah Al-Furqan, Verse 13
لَّا تَدۡعُواْ ٱلۡيَوۡمَ ثُبُورٗا وَٰحِدٗا وَٱدۡعُواْ ثُبُورٗا كَثِيرٗا
(pratikṣēpakayini) ada dina num̆balā ek vināśayak pamaṇak noayædinu. num̆balā vināśayan rāśiyak ayædinu
Surah Al-Furqan, Verse 14
قُلۡ أَذَٰلِكَ خَيۡرٌ أَمۡ جَنَّةُ ٱلۡخُلۡدِ ٱلَّتِي وُعِدَ ٱلۡمُتَّقُونَۚ كَانَتۡ لَهُمۡ جَزَآءٗ وَمَصِيرٗا
eya utum da? esē nætahot biya bætimatunhaṭa pratignā denu læbū sadātanika svargaya utum da? eya ovunaṭa pratiphalayak hā gamanāntayak viya yæyi (nabivaraya num̆ba) pavasanu
Surah Al-Furqan, Verse 15
لَّهُمۡ فِيهَا مَا يَشَآءُونَ خَٰلِدِينَۚ كَانَ عَلَىٰ رَبِّكَ وَعۡدٗا مَّسۡـُٔولٗا
ovunaṭa ehi abhimata karana dǣ æta. (ovuhu ehi) sadahaṭama ran̆dā pavatinnōya. eya num̆bagē paramādhipati veta patanu læbū pratignāvak viya
Surah Al-Furqan, Verse 16
وَيَوۡمَ يَحۡشُرُهُمۡ وَمَا يَعۡبُدُونَ مِن دُونِ ٱللَّهِ فَيَقُولُ ءَأَنتُمۡ أَضۡلَلۡتُمۡ عِبَادِي هَـٰٓؤُلَآءِ أَمۡ هُمۡ ضَلُّواْ ٱلسَّبِيلَ
tavada edina ovun hā allāhgen tora va ovun namadimin siṭi dǣ ohu ek ræs koṭa māgē gættan vana movun nomaga yævvē num̆balā da? esē nætahot movun ma ṛju mārgayen nomaga giyō dæ?yi (allāh) vimasannēya
Surah Al-Furqan, Verse 17
قَالُواْ سُبۡحَٰنَكَ مَا كَانَ يَنۢبَغِي لَنَآ أَن نَّتَّخِذَ مِن دُونِكَ مِنۡ أَوۡلِيَآءَ وَلَٰكِن مَّتَّعۡتَهُمۡ وَءَابَآءَهُمۡ حَتَّىٰ نَسُواْ ٱلذِّكۡرَ وَكَانُواْ قَوۡمَۢا بُورٗا
num̆ba supivituruya. num̆bagen tora va bhārakaruvan gænīmaṭa apaṭa yutu novīya. enamut ovun menehi kirīma amataka karana taramaṭa num̆ba ovunaṭa hā ovungē mutun mittan haṭa bhukti vin̆dinnaṭa sæpa pahasukam sæḷæsvūvehiya. tavada ovuhu vināśa vī yana pirisak vūha yæyi ovuhu pavasā siṭinu æta
Surah Al-Furqan, Verse 18
فَقَدۡ كَذَّبُوكُم بِمَا تَقُولُونَ فَمَا تَسۡتَطِيعُونَ صَرۡفٗا وَلَا نَصۡرٗاۚ وَمَن يَظۡلِم مِّنكُمۡ نُذِقۡهُ عَذَابٗا كَبِيرٗا
namut num̆balā pavasana dǣ sambandhayen sæbævinma ovuhuma num̆balā boru kaḷōya. eheyin (dan̆ḍuvamin) hærennaṭa hō udav labannaṭa hō num̆balā śaktiya nodarannehuya. tavada num̆balā aturin kavareku aparādha karannē da api ohuṭa mahat vū dan̆ḍuvamak bhukti vin̆dinnaṭa saḷasvamu
Surah Al-Furqan, Verse 19
وَمَآ أَرۡسَلۡنَا قَبۡلَكَ مِنَ ٱلۡمُرۡسَلِينَ إِلَّآ إِنَّهُمۡ لَيَأۡكُلُونَ ٱلطَّعَامَ وَيَمۡشُونَ فِي ٱلۡأَسۡوَاقِۗ وَجَعَلۡنَا بَعۡضَكُمۡ لِبَعۡضٖ فِتۡنَةً أَتَصۡبِرُونَۗ وَكَانَ رَبُّكَ بَصِيرٗا
num̆baṭa pera vū daham dūtayin aturin ovun āhāra anubhava karannan hā veḷan̆dapoḷavalhi gaman karannan lesin misa api noevvemu. tavada num̆balāgen ætæmeku ætæmekuṭa parīkṣaṇayak bavaṭa pat kaḷemu. num̆balā ivasā darā gannehu da? tavada num̆bagē paramādhipati sarva nirīkṣaka viya
Surah Al-Furqan, Verse 20
۞وَقَالَ ٱلَّذِينَ لَا يَرۡجُونَ لِقَآءَنَا لَوۡلَآ أُنزِلَ عَلَيۡنَا ٱلۡمَلَـٰٓئِكَةُ أَوۡ نَرَىٰ رَبَّنَاۗ لَقَدِ ٱسۡتَكۡبَرُواْ فِيٓ أَنفُسِهِمۡ وَعَتَوۡ عُتُوّٗا كَبِيرٗا
apa veta malakvarun pahaḷa karanu læba tibiya yutu novē da? esē nætahot apagē paramādhipati api dækiya yutu novē da? (yæyi kiyamin) sæbævinma ovunovun tuḷama uḍan̆gu vūha. mahat lesa ikmavā yamin sīmāva ikmavā kaṭayutu kaḷōya
Surah Al-Furqan, Verse 21
يَوۡمَ يَرَوۡنَ ٱلۡمَلَـٰٓئِكَةَ لَا بُشۡرَىٰ يَوۡمَئِذٖ لِّلۡمُجۡرِمِينَ وَيَقُولُونَ حِجۡرٗا مَّحۡجُورٗا
ovun malakvarun dakina dina kisidu śubhāśiṁsanayak aparādhakaruvanṭa edina nomæta. tavada vaḷakvanu labana bādhakayak viya yæyi ovuhu pavasati
Surah Al-Furqan, Verse 22
وَقَدِمۡنَآ إِلَىٰ مَا عَمِلُواْ مِنۡ عَمَلٖ فَجَعَلۡنَٰهُ هَبَآءٗ مَّنثُورًا
kriyāven ovun sidu kaḷa dǣ vetaṭa api pæmiṇiyemu. pasu va api eya vihin̆duṇu dūvili bavaṭa pat kaḷemu
Surah Al-Furqan, Verse 23
أَصۡحَٰبُ ٱلۡجَنَّةِ يَوۡمَئِذٍ خَيۡرٞ مُّسۡتَقَرّٗا وَأَحۡسَنُ مَقِيلٗا
(svarga) uyanē væsiyō edina vāsasthānayen śrēṣṭhayō veti. tavada (madhyahna) vivēkī sthānayen da vaḍāt alaṁkāra veti
Surah Al-Furqan, Verse 24
وَيَوۡمَ تَشَقَّقُ ٱلسَّمَآءُ بِٱلۡغَمَٰمِ وَنُزِّلَ ٱلۡمَلَـٰٓئِكَةُ تَنزِيلًا
edina valākuḷu magin ahasa pæḷī, malakvarun piyavaren piyavara pahaḷa karanu labati
Surah Al-Furqan, Verse 25
ٱلۡمُلۡكُ يَوۡمَئِذٍ ٱلۡحَقُّ لِلرَّحۡمَٰنِۚ وَكَانَ يَوۡمًا عَلَى ٱلۡكَٰفِرِينَ عَسِيرٗا
edina sæbǣ ādhipatyaya karuṇānvitayāṇan satuya. tavada eya deviyan pratikṣēpa karannan haṭa duṣkara dinayak viya
Surah Al-Furqan, Verse 26
وَيَوۡمَ يَعَضُّ ٱلظَّالِمُ عَلَىٰ يَدَيۡهِ يَقُولُ يَٰلَيۡتَنِي ٱتَّخَذۡتُ مَعَ ٱلرَّسُولِ سَبِيلٗا
tavada edina aparādhakaru, tama dǣt sapā kamin ahō ! dūtayāṇan samaga mā magak gannaṭa tibuṇā novē dæyi ohu pavasayi
Surah Al-Furqan, Verse 27
يَٰوَيۡلَتَىٰ لَيۡتَنِي لَمۡ أَتَّخِذۡ فُلَانًا خَلِيلٗا
ahō ! māgē vināśaya ! mama asaval pudgalayā mitureku sē nogannaṭa tibuṇā novē da
Surah Al-Furqan, Verse 28
لَّقَدۡ أَضَلَّنِي عَنِ ٱلذِّكۡرِ بَعۡدَ إِذۡ جَآءَنِيۗ وَكَانَ ٱلشَّيۡطَٰنُ لِلۡإِنسَٰنِ خَذُولٗا
menehi kirīma (hevat al kurānaya) mā veta pæmiṇi pasu va sæbævinma ohu mā eyin nomaga yævīya. tavada ṣeyitān minisāṭa dæḍi drōhiyaku viya
Surah Al-Furqan, Verse 29
وَقَالَ ٱلرَّسُولُ يَٰرَبِّ إِنَّ قَوۡمِي ٱتَّخَذُواْ هَٰذَا ٱلۡقُرۡءَانَ مَهۡجُورٗا
ahō! māgē paramādhipatiyāṇeni, niyata vaśayenma māgē janayā mema kurānaya ata hæra damanu labannak vaśayen gattō yæyi (rasūlvarayā) paṇiviḍakaru pævasīya
Surah Al-Furqan, Verse 30
وَكَذَٰلِكَ جَعَلۡنَا لِكُلِّ نَبِيٍّ عَدُوّٗا مِّنَ ٱلۡمُجۡرِمِينَۗ وَكَفَىٰ بِرَبِّكَ هَادِيٗا وَنَصِيرٗا
elesa api sǣma nabivarayekuṭama aparādhakaruvan aturin satureku pat kaḷemu. man̆ga penvanneku vaśayen hā udavkaruveku vaśayen num̆bagē paramādhipati pramāṇavat vē
Surah Al-Furqan, Verse 31
وَقَالَ ٱلَّذِينَ كَفَرُواْ لَوۡلَا نُزِّلَ عَلَيۡهِ ٱلۡقُرۡءَانُ جُمۡلَةٗ وَٰحِدَةٗۚ كَذَٰلِكَ لِنُثَبِّتَ بِهِۦ فُؤَادَكَۖ وَرَتَّلۡنَٰهُ تَرۡتِيلٗا
ohu veta al kurānaya ekavara ekama gonuvak sē pahaḷa kaḷa yutu novē dæ? yi deviyan pratikṣēpa kaḷavun pævasūha. (ahō muhammad!) elesa api emagin num̆bagē hadavat sthāvara karanu piṇisa api eya koṭasin koṭasa pārāyanaya kaḷemu
Surah Al-Furqan, Verse 32
وَلَا يَأۡتُونَكَ بِمَثَلٍ إِلَّا جِئۡنَٰكَ بِٱلۡحَقِّ وَأَحۡسَنَ تَفۡسِيرًا
tavada ovuhu num̆ba veta upamāvak gena āva da satyaya hā vaḍāt alaṁkāra vigrahayak sæbævin ma num̆ba veta api gena ennemu
Surah Al-Furqan, Verse 33
ٱلَّذِينَ يُحۡشَرُونَ عَلَىٰ وُجُوهِهِمۡ إِلَىٰ جَهَنَّمَ أُوْلَـٰٓئِكَ شَرّٞ مَّكَانٗا وَأَضَلُّ سَبِيلٗا
tama muhuṇu matin (æn̆dagena gos) niraya veta ræs karanu labannan vana ovuhumaya navātænin napuru danan vannē, tavada mārgayen vaḍāt nomaga giyavun vannē
Surah Al-Furqan, Verse 34
وَلَقَدۡ ءَاتَيۡنَا مُوسَى ٱلۡكِتَٰبَ وَجَعَلۡنَا مَعَهُۥٓ أَخَاهُ هَٰرُونَ وَزِيرٗا
api mūsāṭa dēva granthaya pirinæmuvemu. tavada api ohu samaga ohugē sahōdara hārūn udav karuvaku bavaṭa pat kaḷemu
Surah Al-Furqan, Verse 35
فَقُلۡنَا ٱذۡهَبَآ إِلَى ٱلۡقَوۡمِ ٱلَّذِينَ كَذَّبُواْ بِـَٔايَٰتِنَا فَدَمَّرۡنَٰهُمۡ تَدۡمِيرٗا
apagē saṁgnāvan boru kaḷavun veta num̆balā yanu yæyi pævasuvemu. tavada api ovun sahamulinma vināśa kaḷemu
Surah Al-Furqan, Verse 36
وَقَوۡمَ نُوحٖ لَّمَّا كَذَّبُواْ ٱلرُّسُلَ أَغۡرَقۡنَٰهُمۡ وَجَعَلۡنَٰهُمۡ لِلنَّاسِ ءَايَةٗۖ وَأَعۡتَدۡنَا لِلظَّـٰلِمِينَ عَذَابًا أَلِيمٗا
tavada nūhgē janayā da, ovuhu ema daham dūtavarun boru kaḷa kalhi api ovun diyē gilvīmu. tavada api ovun janayāṭa saṁgnāvak bavaṭa pat kaḷemu. tavada api aparādhakaruvanṭa vēdanīya dan̆ḍuvamak piḷiyela kaḷemu
Surah Al-Furqan, Verse 37
وَعَادٗا وَثَمُودَاْ وَأَصۡحَٰبَ ٱلرَّسِّ وَقُرُونَۢا بَيۡنَ ذَٰلِكَ كَثِيرٗا
tavada ād janayā samūd janayā ras vāsīn hā ē atara vū bohōmayak paramparāvan da (api vināśa kaḷemu)
Surah Al-Furqan, Verse 38
وَكُلّٗا ضَرَبۡنَا لَهُ ٱلۡأَمۡثَٰلَۖ وَكُلّٗا تَبَّرۡنَا تَتۡبِيرٗا
tavada siyallan gæna api ohuṭa upamā gena hæra pǣvemu. tavada ē siyallan api daruṇu lesa vināśa kara dæmuvemu
Surah Al-Furqan, Verse 39
وَلَقَدۡ أَتَوۡاْ عَلَى ٱلۡقَرۡيَةِ ٱلَّتِيٓ أُمۡطِرَتۡ مَطَرَ ٱلسَّوۡءِۚ أَفَلَمۡ يَكُونُواْ يَرَوۡنَهَاۚ بَلۡ كَانُواْ لَا يَرۡجُونَ نُشُورٗا
tavada śāpakārī væsi vassanu læbū gammānaya ossē sæbævinma ovuhu pæmiṇiyaha. eviṭa ovuhu eya noduṭuvō da? namut (maraṇin pasu) nævata nægiṭuvanu læbīma gæna ovuhu apēkṣā nokarannan lesa siṭiyaha
Surah Al-Furqan, Verse 40
وَإِذَا رَأَوۡكَ إِن يَتَّخِذُونَكَ إِلَّا هُزُوًا أَهَٰذَا ٱلَّذِي بَعَثَ ٱللَّهُ رَسُولًا
tavada ovun num̆ba va duṭu viṭa ‘dūtayaku vaśayen allāh evā siṭiyē mohuva dæ?’yi (pavasamin) saradamak lesin misa ovuhu num̆ba va noganiti
Surah Al-Furqan, Verse 41
إِن كَادَ لَيُضِلُّنَا عَنۡ ءَالِهَتِنَا لَوۡلَآ أَن صَبَرۡنَا عَلَيۡهَاۚ وَسَوۡفَ يَعۡلَمُونَ حِينَ يَرَوۡنَ ٱلۡعَذَابَ مَنۡ أَضَلُّ سَبِيلًا
apa apagē devivarun mata (sthīra lesa) ræn̆dī nosiṭiyā nam ohu ovungen apa noman̆ga yavannaṭa tibuṇi. (yæyi ovuhu pavasati.) ema dan̆ḍuvama ovun dakina viṭa mārgayen vaḍāt nomaga giyavun kavurundæyi ovuhu matu dæna ganu æta
Surah Al-Furqan, Verse 42
أَرَءَيۡتَ مَنِ ٱتَّخَذَ إِلَٰهَهُۥ هَوَىٰهُ أَفَأَنتَ تَكُونُ عَلَيۡهِ وَكِيلًا
tama āśāvan tama deviyan lesa gat aya num̆ba nuduṭuvehi da? eviṭa num̆ba ohu veta bhārakaruvaku vannehi da
Surah Al-Furqan, Verse 43
أَمۡ تَحۡسَبُ أَنَّ أَكۡثَرَهُمۡ يَسۡمَعُونَ أَوۡ يَعۡقِلُونَۚ إِنۡ هُمۡ إِلَّا كَٱلۡأَنۡعَٰمِ بَلۡ هُمۡ أَضَلُّ سَبِيلًا
niyata vaśayenma ovungen bahutarayak denā savan denu ætæyi hō vaṭahā ganu ætæyi num̆ba sitannehi da? ovun govipaḷa satun men misa næta. esē nova, mārgayen vaḍāt nomaga giyavun movūhuya
Surah Al-Furqan, Verse 44
أَلَمۡ تَرَ إِلَىٰ رَبِّكَ كَيۡفَ مَدَّ ٱلظِّلَّ وَلَوۡ شَآءَ لَجَعَلَهُۥ سَاكِنٗا ثُمَّ جَعَلۡنَا ٱلشَّمۡسَ عَلَيۡهِ دَلِيلٗا
num̆bagē paramādhipati desa ohu hevaṇælla kesē digu hæriyē dæyi num̆ba nobæluvehi da? tavada ohu abhimata kaḷē nam eya ektæn vūvak bavaṭa ohu pat karannaṭa tibuṇi. pasu va api ē veta sādhakayak bavaṭa hiru pat kaḷemu
Surah Al-Furqan, Verse 45
ثُمَّ قَبَضۡنَٰهُ إِلَيۡنَا قَبۡضٗا يَسِيرٗا
pasu va api eya (hevaṇælla) sīruven apa veta hasukaraganimin atpat kara gannemu
Surah Al-Furqan, Verse 46
وَهُوَ ٱلَّذِي جَعَلَ لَكُمُ ٱلَّيۡلَ لِبَاسٗا وَٱلنَّوۡمَ سُبَاتٗا وَجَعَلَ ٱلنَّهَارَ نُشُورٗا
rātriya vastrayak bavaṭat ninda vivēkayak bavaṭat num̆balāṭa æti kaḷē ohuya. tavada dahavala jīvanōpāya san̆dahā æti kaḷēda ohuya
Surah Al-Furqan, Verse 47
وَهُوَ ٱلَّذِيٓ أَرۡسَلَ ٱلرِّيَٰحَ بُشۡرَۢا بَيۡنَ يَدَيۡ رَحۡمَتِهِۦۚ وَأَنزَلۡنَا مِنَ ٱلسَّمَآءِ مَآءٗ طَهُورٗا
ohugē āśirvādaya aturin suḷan̆ga śubhāsiri vaśayen evvē ohuya. tavada api ahasin pirisidu jalaya pahaḷa kaḷemu
Surah Al-Furqan, Verse 48
لِّنُحۡـِۧيَ بِهِۦ بَلۡدَةٗ مَّيۡتٗا وَنُسۡقِيَهُۥ مِمَّا خَلَقۡنَآ أَنۡعَٰمٗا وَأَنَاسِيَّ كَثِيرٗا
emagin apa maḷa bhūmiyak jīvamāna karanu piṇisat. apa mævū dǣ aturin govipaḷa satun hā bohōmayak minisunaṭa apa jalaya sapayanu piṇisatya
Surah Al-Furqan, Verse 49
وَلَقَدۡ صَرَّفۡنَٰهُ بَيۡنَهُمۡ لِيَذَّكَّرُواْ فَأَبَىٰٓ أَكۡثَرُ ٱلنَّاسِ إِلَّا كُفُورٗا
ovun menehi karanu piṇisa ovun ataraṭa eya api (harava) haravā evvemu. namut janayā aturin bohōmayak denā guṇamakubhāvayen misa eya piḷigattē næta
Surah Al-Furqan, Verse 50
وَلَوۡ شِئۡنَا لَبَعَثۡنَا فِي كُلِّ قَرۡيَةٖ نَّذِيرٗا
api abhimata kaḷē nam sǣma gammānayakaṭama avavāda karanneku evannaṭa tibuṇi
Surah Al-Furqan, Verse 51
فَلَا تُطِعِ ٱلۡكَٰفِرِينَ وَجَٰهِدۡهُم بِهِۦ جِهَادٗا كَبِيرٗا
eheyin dēva pratikṣēpakayinṭa num̆ba avanata novanu. tavada num̆ba ovun samaga emagin dæḍi pariśramayakin yutuva kæpavīm karanu
Surah Al-Furqan, Verse 52
۞وَهُوَ ٱلَّذِي مَرَجَ ٱلۡبَحۡرَيۡنِ هَٰذَا عَذۡبٞ فُرَاتٞ وَهَٰذَا مِلۡحٌ أُجَاجٞ وَجَعَلَ بَيۡنَهُمَا بَرۡزَخٗا وَحِجۡرٗا مَّحۡجُورٗا
meya imihiri miridiyayi. eya luṇu rasæti karadiyayi yanuven muhudu deka atara ven kaḷē ohuya. tavada ē deka atara bādhakayak hā tahanam karanu læbū tahanam sīmāvak ohu æti kaḷēya
Surah Al-Furqan, Verse 53
وَهُوَ ٱلَّذِي خَلَقَ مِنَ ٱلۡمَآءِ بَشَرٗا فَجَعَلَهُۥ نَسَبٗا وَصِهۡرٗاۗ وَكَانَ رَبُّكَ قَدِيرٗا
jalayen minisā mævvē ohuya. pasu va ohu ohuṭa paramparānugata nǣkam da vivāha nǣkam da æti kaḷēya. tavada num̆bagē paramādhipati sarva śaktiya ættāya
Surah Al-Furqan, Verse 54
وَيَعۡبُدُونَ مِن دُونِ ٱللَّهِ مَا لَا يَنفَعُهُمۡ وَلَا يَضُرُّهُمۡۗ وَكَانَ ٱلۡكَافِرُ عَلَىٰ رَبِّهِۦ ظَهِيرٗا
tavada ovuhu allāhgen tora vū tamanhaṭa prayōjanayak labā diya nohæki emenma tamanhaṭa hāniyak sidu kaḷa nohæki dǣṭa næman̆dum karati. tavada deviyan pratikṣēpa karannā ohugē paramādhipatiṭa erehi va ura dennaku viya
Surah Al-Furqan, Verse 55
وَمَآ أَرۡسَلۡنَٰكَ إِلَّا مُبَشِّرٗا وَنَذِيرٗا
śubhāraṁci danvanneku hā avavāda karanneku lesin misa api num̆ba va noevvemu
Surah Al-Furqan, Verse 56
قُلۡ مَآ أَسۡـَٔلُكُمۡ عَلَيۡهِ مِنۡ أَجۡرٍ إِلَّا مَن شَآءَ أَن يَتَّخِذَ إِلَىٰ رَبِّهِۦ سَبِيلٗا
kavareku abhimata karannē da ohu tama paramādhipati veta vū magak soyā gannaṭa misa (venat) kisidu kuliyak mama ē san̆dahā num̆balāgen noillami yæyi (nabivaraya) num̆ba pavasanu
Surah Al-Furqan, Verse 57
وَتَوَكَّلۡ عَلَى ٱلۡحَيِّ ٱلَّذِي لَا يَمُوتُ وَسَبِّحۡ بِحَمۡدِهِۦۚ وَكَفَىٰ بِهِۦ بِذُنُوبِ عِبَادِهِۦ خَبِيرًا
tavada amaraṇīya vū sadā jīvamānayāṇan veta num̆ba bhāra karanu. tavada ohugē praśaṁsāva tuḷin suviśuddha karanu. tama gættatangē pāpakam piḷiban̆da toraturu dannā vaśayen ohu pramāṇavatya
Surah Al-Furqan, Verse 58
ٱلَّذِي خَلَقَ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَ وَمَا بَيۡنَهُمَا فِي سِتَّةِ أَيَّامٖ ثُمَّ ٱسۡتَوَىٰ عَلَى ٱلۡعَرۡشِۖ ٱلرَّحۡمَٰنُ فَسۡـَٔلۡ بِهِۦ خَبِيرٗا
ohu vanāhi ahas hā mahapoḷova da ē deka atara æti dǣ da dina hayakin mævvēya. pasu va mahākaruṇānvitayāṇan arṣ mata sthāpita viya. eheyin ē piḷiban̆da va abhignānavantayā(vana ohu) genma vimasanu
Surah Al-Furqan, Verse 59
وَإِذَا قِيلَ لَهُمُ ٱسۡجُدُواْۤ لِلرَّحۡمَٰنِ قَالُواْ وَمَا ٱلرَّحۡمَٰنُ أَنَسۡجُدُ لِمَا تَأۡمُرُنَا وَزَادَهُمۡ نُفُورٗا۩
tavada mahākaruṇānvitayāṇanṭa sujūd karanuyi ovunaṭa kiyanu læbū viṭa mahā karuṇānvitayāṇan kavurun da? num̆ba apaṭa aṇa karana dǣṭa api sujūd kaḷa yutu dæyi ovuhu pavasā siṭiyaha. tavada eya ovunaṭa (dēva viśvāsayen) palā yǣma adhika kaḷēya
Surah Al-Furqan, Verse 60
تَبَارَكَ ٱلَّذِي جَعَلَ فِي ٱلسَّمَآءِ بُرُوجٗا وَجَعَلَ فِيهَا سِرَٰجٗا وَقَمَرٗا مُّنِيرٗا
ahasehi tārakā maṇḍala æti kaḷa ohu utkṛṣṭa viya. tavada pahana (hevat sūryayā)da ālōkaya vihiduvana san̆du da ohu ehi æti kaḷēya
Surah Al-Furqan, Verse 61
وَهُوَ ٱلَّذِي جَعَلَ ٱلَّيۡلَ وَٱلنَّهَارَ خِلۡفَةٗ لِّمَنۡ أَرَادَ أَن يَذَّكَّرَ أَوۡ أَرَادَ شُكُورٗا
tavada upades labannaṭa apēkṣā karannanṭa hō kṛtavēdītvaya apēkṣā karannanṭa hō rātriya hā dahavala vividhatvayen yutuva æti kaḷē ohuya
Surah Al-Furqan, Verse 62
وَعِبَادُ ٱلرَّحۡمَٰنِ ٱلَّذِينَ يَمۡشُونَ عَلَى ٱلۡأَرۡضِ هَوۡنٗا وَإِذَا خَاطَبَهُمُ ٱلۡجَٰهِلُونَ قَالُواْ سَلَٰمٗا
mahākaruṇānvitayāṇangē gættan vanāhi ovuhu mahapoḷova mata nihatamānī va gaman karati. agnānayō ovun samaga katā kaḷa viṭa sāmaya vēvā! yæyi pavasati
Surah Al-Furqan, Verse 63
وَٱلَّذِينَ يَبِيتُونَ لِرَبِّهِمۡ سُجَّدٗا وَقِيَٰمٗا
tavada ovuhu vanāhi tama paramādhipatiṭa sirasa pahat karamin da nægiṭa siṭimin da rātriya gata karannō veti
Surah Al-Furqan, Verse 64
وَٱلَّذِينَ يَقُولُونَ رَبَّنَا ٱصۡرِفۡ عَنَّا عَذَابَ جَهَنَّمَۖ إِنَّ عَذَابَهَا كَانَ غَرَامًا
tavada apeg paramādhipatiyāṇeni, nirayē dan̆ḍuvama apagen ivat karanu mænava! niyata vaśayenma ehi dan̆ḍuvama anivāryaya vannak viya
Surah Al-Furqan, Verse 65
إِنَّهَا سَآءَتۡ مُسۡتَقَرّٗا وَمُقَامٗا
niyata vaśayenma eya vāsasthānayen hā navātænin napuru viya
Surah Al-Furqan, Verse 66
وَٱلَّذِينَ إِذَآ أَنفَقُواْ لَمۡ يُسۡرِفُواْ وَلَمۡ يَقۡتُرُواْ وَكَانَ بَيۡنَ ذَٰلِكَ قَوَامٗا
tavada ovuhu vanāhi, ovun viyadam karana viṭa nāsti nokarati. tavada masuru da noveti. ē atara mæda māvataka eya viya
Surah Al-Furqan, Verse 67
وَٱلَّذِينَ لَا يَدۡعُونَ مَعَ ٱللَّهِ إِلَٰهًا ءَاخَرَ وَلَا يَقۡتُلُونَ ٱلنَّفۡسَ ٱلَّتِي حَرَّمَ ٱللَّهُ إِلَّا بِٱلۡحَقِّ وَلَا يَزۡنُونَۚ وَمَن يَفۡعَلۡ ذَٰلِكَ يَلۡقَ أَثَامٗا
tavada ovuhu vanāhi allāh samaga tavat deviyakuṭa ayada nosiṭiti. tavada allāh tahanam kaḷa ātmaya yuktiyen tora va misa ovuhu ghātanaya nokarati. tavada kāma apacārayē nirata noveti. tavada kavareku eya sidu karannē da ohu prativipākaya labanu æta
Surah Al-Furqan, Verse 68
يُضَٰعَفۡ لَهُ ٱلۡعَذَابُ يَوۡمَ ٱلۡقِيَٰمَةِ وَيَخۡلُدۡ فِيهِۦ مُهَانًا
maḷavun keren nægiṭuvanu labana dinayē ema dan̆ḍuvama ohuṭa guṇa karanu læbē. ohu ehi nindāvaṭa pat va sadākal vesenu æta
Surah Al-Furqan, Verse 69
إِلَّا مَن تَابَ وَءَامَنَ وَعَمِلَ عَمَلٗا صَٰلِحٗا فَأُوْلَـٰٓئِكَ يُبَدِّلُ ٱللَّهُ سَيِّـَٔاتِهِمۡ حَسَنَٰتٖۗ وَكَانَ ٱللَّهُ غَفُورٗا رَّحِيمٗا
namut paścāttāpa vī viśvāsa koṭa yahakam sidu kaḷa aya hæra. tama pāpakam yahakam bavaṭa allāh parivartanaya karana udaviya ovuhumaya. tavada allāh atikṣamāśīlī mahākaruṇānvitayāṇan viya
Surah Al-Furqan, Verse 70
وَمَن تَابَ وَعَمِلَ صَٰلِحٗا فَإِنَّهُۥ يَتُوبُ إِلَى ٱللَّهِ مَتَابٗا
tavada kavareku paścāttāpa vī yahakam sidu kaḷē da eviṭa niyata vaśayenma ohu pāpa kṣamāva piḷigata hæki ayurin allāh veta paścāttāpa vī yomuvanneku vanu æta
Surah Al-Furqan, Verse 71
وَٱلَّذِينَ لَا يَشۡهَدُونَ ٱلزُّورَ وَإِذَا مَرُّواْ بِٱللَّغۡوِ مَرُّواْ كِرَامٗا
tavada ovuhu vanāhi boruva ṭa sākṣi nodarati. tavada phalak næti dǣ asalin ovun gaman gat viṭa gauravānvita ayurin ovuhu gaman ganiti
Surah Al-Furqan, Verse 72
وَٱلَّذِينَ إِذَا ذُكِّرُواْ بِـَٔايَٰتِ رَبِّهِمۡ لَمۡ يَخِرُّواْ عَلَيۡهَا صُمّٗا وَعُمۡيَانٗا
tavada ovuhu vanāhi ovungē paramādhipatigē vadan menehi karanu labana viṭa bihiri bavin hō andha bavin hō ē mata novæṭeti
Surah Al-Furqan, Verse 73
وَٱلَّذِينَ يَقُولُونَ رَبَّنَا هَبۡ لَنَا مِنۡ أَزۡوَٰجِنَا وَذُرِّيَّـٰتِنَا قُرَّةَ أَعۡيُنٖ وَٱجۡعَلۡنَا لِلۡمُتَّقِينَ إِمَامًا
tavada ovuhu vanāhi ‘apagē paramādhipatiyāṇeni, apagē biriyangen da apagē daru parapuren da net pinavana sisila apaṭa æti karanu mænava ! tavada biya bætimatun meheyavannan bavaṭa apa pat karanu mænava ! yæyi pavasannan veti
Surah Al-Furqan, Verse 74
أُوْلَـٰٓئِكَ يُجۡزَوۡنَ ٱلۡغُرۡفَةَ بِمَا صَبَرُواْ وَيُلَقَّوۡنَ فِيهَا تَحِيَّةٗ وَسَلَٰمًا
ovun ivasā siṭi bævin (svarga) kuṭi pirinamanu labannō ovuhumaya. tavada ovuhu ehi suba pætum samaga hā (salām) samādānayen piḷiganu labati
Surah Al-Furqan, Verse 75
خَٰلِدِينَ فِيهَاۚ حَسُنَتۡ مُسۡتَقَرّٗا وَمُقَامٗا
ovuhu ehi sadātanikayin veti. vāsasthānayen hā navātænin eya yahapat viya
Surah Al-Furqan, Verse 76
قُلۡ مَا يَعۡبَؤُاْ بِكُمۡ رَبِّي لَوۡلَا دُعَآؤُكُمۡۖ فَقَدۡ كَذَّبۡتُمۡ فَسَوۡفَ يَكُونُ لِزَامَۢا
num̆balāgē kannalav novī nam māgē paramādhipati num̆balā va nosalakā harinu æta. namut num̆balā boru kaḷehuya. eheyin (dan̆ḍuvamē) niyamaya matu sidu vanu æta
Surah Al-Furqan, Verse 77