Surah Saba - Sinhala Translation by Naseem Ismail And Masoor Maulana, Kaleel
ٱلۡحَمۡدُ لِلَّهِ ٱلَّذِي لَهُۥ مَا فِي ٱلسَّمَٰوَٰتِ وَمَا فِي ٱلۡأَرۡضِ وَلَهُ ٱلۡحَمۡدُ فِي ٱلۡأٓخِرَةِۚ وَهُوَ ٱلۡحَكِيمُ ٱلۡخَبِيرُ
praśaṁsā siyalla allāhṭama ayatya! ahashisada, bhūmiyehida ætisiyalla ohuṭama ayatya! (melovadīda), paralovadīda siyalū praśaṁsāohuṭama ayatya! ohu itāmat gnānavantayeku hā (siyalla) hon̆dindanneku vaśayen siṭinnēya
Surah Saba, Verse 1
يَعۡلَمُ مَا يَلِجُ فِي ٱلۡأَرۡضِ وَمَا يَخۡرُجُ مِنۡهَا وَمَا يَنزِلُ مِنَ ٱلسَّمَآءِ وَمَا يَعۡرُجُ فِيهَاۚ وَهُوَ ٱلرَّحِيمُ ٱلۡغَفُورُ
bhūmiyehi patita vana (bījayan ādī)dæyada, eyin ikut vana (gas kolan ādī) dæyada, ahasin pahaḷa vanadæyada, ē desaṭa nægena dæyada ohu hon̆din dannēya. ohu itāmatkaruṇāvantayeku hā itāmat kṣamā karanneku vaśayensiṭinnēya
Surah Saba, Verse 2
وَقَالَ ٱلَّذِينَ كَفَرُواْ لَا تَأۡتِينَا ٱلسَّاعَةُۖ قُلۡ بَلَىٰ وَرَبِّي لَتَأۡتِيَنَّكُمۡ عَٰلِمِ ٱلۡغَيۡبِۖ لَا يَعۡزُبُ عَنۡهُ مِثۡقَالُ ذَرَّةٖ فِي ٱلسَّمَٰوَٰتِ وَلَا فِي ٱلۡأَرۡضِ وَلَآ أَصۡغَرُ مِن ذَٰلِكَ وَلَآ أَكۡبَرُ إِلَّا فِي كِتَٰبٖ مُّبِينٖ
ehet pratikṣēpa karannan “viniścaya dinaya apaṭa (kisidāka) pæmiṇennē næta” yayi pavasannāha. (nabiyē!) oba mesēpavasanu: “esē nova. magē deviyan mata sattakinma! niyatavaśayenma (eya) oba veta anivāryayenma pæmiṇennēya. ohugupta dæya siyalla danneki. ohu nodænuvatva ahashi hō bhūmiyehihō æti dæyen ek anu pramāṇayak hō bērī yannē næta. īṭatvaḍā kuḍā hō loku hō (sǣma dæyakma lavhul mavfūl namæti)pæhædili (saṭahan) pustakayehi saṭahan novī næta”
Surah Saba, Verse 3
لِّيَجۡزِيَ ٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّـٰلِحَٰتِۚ أُوْلَـٰٓئِكَ لَهُم مَّغۡفِرَةٞ وَرِزۡقٞ كَرِيمٞ
“viśvāsaya tabā dæhæmi kāraṇāvan karannanṭa phalavipāka denupiṇisa, (esē ehi saṭahan karanu læba ættēya). mevænnanṭamasamāvada æta. gauravaṇīya āhārada, (jīvitayada) æta”
Surah Saba, Verse 4
وَٱلَّذِينَ سَعَوۡ فِيٓ ءَايَٰتِنَا مُعَٰجِزِينَ أُوْلَـٰٓئِكَ لَهُمۡ عَذَابٞ مِّن رِّجۡزٍ أَلِيمٞ
kavurun apagēāyāvan parājaya karannaṭa (apaṭa viruddhava) utsāha karannōda,evænnanṭa vēdanā gena dena daruṇu dan̆ḍuvam æta
Surah Saba, Verse 5
وَيَرَى ٱلَّذِينَ أُوتُواْ ٱلۡعِلۡمَ ٱلَّذِيٓ أُنزِلَ إِلَيۡكَ مِن رَّبِّكَ هُوَ ٱلۡحَقَّ وَيَهۡدِيٓ إِلَىٰ صِرَٰطِ ٱلۡعَزِيزِ ٱلۡحَمِيدِ
(nabiyē!) kavurun haṭa (dharma) gnānaya denu læbuvēda, ovun(ovungen vū satyavantayin) obaṭa, obagē deviyan visin pahaḷakarana lada (mema dharmaya) satya (dharmaya) yayida, siyallanṭama imahat vūitāmat praśaṁsāvaṭa ayat ayagē ṛju mārgaya dænum diya hæki dæyakyayida, dæna gannāha
Surah Saba, Verse 6
وَقَالَ ٱلَّذِينَ كَفَرُواْ هَلۡ نَدُلُّكُمۡ عَلَىٰ رَجُلٖ يُنَبِّئُكُمۡ إِذَا مُزِّقۡتُمۡ كُلَّ مُمَزَّقٍ إِنَّكُمۡ لَفِي خَلۡقٖ جَدِيدٍ
ehet kavurun pratikṣēpa karannōda, ovun(an ayaṭa) “oba (maraṇayaṭa pat vī dīrā gos itāmat kuḍā) anubavaṭa venkaranu læbuvāyin pasuda, niyata vaśayenma api (nævatatutpādanaya karanu læba), aḷut utpādanayak bavaṭa pat vanu ætæyiobaṭa (biya ganvā) pævasiya hæki minisekuva api obaṭa dænumdennada?”yi (samaccalayen men) pavasannāha
Surah Saba, Verse 7
أَفۡتَرَىٰ عَلَى ٱللَّهِ كَذِبًا أَم بِهِۦ جِنَّةُۢۗ بَلِ ٱلَّذِينَ لَا يُؤۡمِنُونَ بِٱلۡأٓخِرَةِ فِي ٱلۡعَذَابِ وَٱلضَّلَٰلِ ٱلۡبَعِيدِ
tavada (mesē pavasana ovun apagē nabi) “allāh kerehiboruvaṭa manakkalpita kara gattēda, nætahot ohuṭa pissu hædīættēdæ”yi (pavasannāha). esē nova. kavurun paralova viśvāsanokaḷōda, ovunma (imahat) dan̆ḍuvamehida, itāmat durastadurmārgayehida siṭinnāha
Surah Saba, Verse 8
أَفَلَمۡ يَرَوۡاْ إِلَىٰ مَا بَيۡنَ أَيۡدِيهِمۡ وَمَا خَلۡفَهُم مِّنَ ٱلسَّمَآءِ وَٱلۡأَرۡضِۚ إِن نَّشَأۡ نَخۡسِفۡ بِهِمُ ٱلۡأَرۡضَ أَوۡ نُسۡقِطۡ عَلَيۡهِمۡ كِسَفٗا مِّنَ ٱلسَّمَآءِۚ إِنَّ فِي ذَٰلِكَ لَأٓيَةٗ لِّكُلِّ عَبۡدٖ مُّنِيبٖ
ahashida, bhūmiyehida, ovunṭa idiriyenda,pasupasinda, æti dæya ovun avadhānaya kara bælūvē nædda? api kæmativuvahot ovunva bhūmiyehi gilagena sirakara gannaṭa salasvannemu.nætahot ahasin kæbællak ovun mata vīsi kara, (ovunva vināśakara) damannemu. niyata vaśayenma (allāh desama) balā siṭina sǣmavahalekuṭama mehi ek sādhakayak ættēya
Surah Saba, Verse 9
۞وَلَقَدۡ ءَاتَيۡنَا دَاوُۥدَ مِنَّا فَضۡلٗاۖ يَٰجِبَالُ أَوِّبِي مَعَهُۥ وَٱلطَّيۡرَۖ وَأَلَنَّا لَهُ ٱلۡحَدِيدَ
ættenma api dāvūdṭa apagē sannidhānayen (imahat vū)dayāva pahaḷa kara, (kan̆duvalaṭa katā kara) “ō kan̆du! oba ohu samaga(ekkāsu vī magē) dikr dōṁkāra denu. ō pakṣīṇī! (obat dikr karagāyanā karanu” yayi niyōga kaḷemu). tavada ohuṭa yakaḍa, (iṭi men)mṛdu kara dunnemu
Surah Saba, Verse 10
أَنِ ٱعۡمَلۡ سَٰبِغَٰتٖ وَقَدِّرۡ فِي ٱلسَّرۡدِۖ وَٱعۡمَلُواْ صَٰلِحًاۖ إِنِّي بِمَا تَعۡمَلُونَ بَصِيرٞ
(tavada “damvæl) puruk (sādā) piḷivelakaṭasambandha kara yuda æn̆dum sādanu” yayida (aṇa kaḷa atara ohuṭada, ohuṭalædi ayaṭada) “oba dæhæmi kriyāvanma karamin siṭinu. niyata vaśayenma mā oba karana dæya avadhānayen yutuva balanneku vaśayensiṭinnemi” (yayida pævasuvemu)
Surah Saba, Verse 11
وَلِسُلَيۡمَٰنَ ٱلرِّيحَ غُدُوُّهَا شَهۡرٞ وَرَوَاحُهَا شَهۡرٞۖ وَأَسَلۡنَا لَهُۥ عَيۡنَ ٱلۡقِطۡرِۖ وَمِنَ ٱلۡجِنِّ مَن يَعۡمَلُ بَيۡنَ يَدَيۡهِ بِإِذۡنِ رَبِّهِۦۖ وَمَن يَزِغۡ مِنۡهُمۡ عَنۡ أَمۡرِنَا نُذِقۡهُ مِنۡ عَذَابِ ٱلسَّعِيرِ
tavada suleyimānṭa suḷan̆ga (vasan̆ga kara dunnemu). ehi udēgamana māsayaka durakda, ehi savas gamana māsayaka durakda vaśayentibuṇi. tavada uṇu vū tam̆behi ulpatak (vatura men) api ohuvenuven galā basinnaṭa sælæssuvemu. tama deviyangēanumætiyaṭa anuva ohuṭa væḍa kara diya hæki jinvarunvada, (api ohuṭavasan̆ga kara dī, ohuṭa avanata vī kaṭayutu kirīmehi) ovungen kavurunapagē niyōgayan pratikṣēpa karannēda, ohuva daḷu lā dævena(nirā) dan̆ḍuvama vin̆dina lesaṭa api salasvannemu” (yayi kīvemu)
Surah Saba, Verse 12
يَعۡمَلُونَ لَهُۥ مَا يَشَآءُ مِن مَّحَٰرِيبَ وَتَمَٰثِيلَ وَجِفَانٖ كَٱلۡجَوَابِ وَقُدُورٖ رَّاسِيَٰتٍۚ ٱعۡمَلُوٓاْ ءَالَ دَاوُۥدَ شُكۡرٗاۚ وَقَلِيلٞ مِّنۡ عِبَادِيَ ٱلشَّكُورُ
(tavada) ēvā (jin ādiya) suleyimān kæmati vū (bayitul mukaddas)næmadumpaḷavalda, piḷirūda, (ati dævænta) jala taṭākayan væni imahatjala bēsamda, seḷavīmaṭa nohæki viśāla (kǣma pisina) ban̆dunda,sādamin siṭiyēya. (ohugē pavulē udaviyaṭa) “dāvūdgē daruvani!(mēvāṭa oba apaṭa) kṛtagna vima piṇisa, (dæhæmi) kriyāvan karaminsiṭinu. (mandayat) magē vahalūngen kṛtagna vannan (itāmat)alpayaki” (yayi kīvemu)
Surah Saba, Verse 13
فَلَمَّا قَضَيۡنَا عَلَيۡهِ ٱلۡمَوۡتَ مَا دَلَّهُمۡ عَلَىٰ مَوۡتِهِۦٓ إِلَّا دَآبَّةُ ٱلۡأَرۡضِ تَأۡكُلُ مِنسَأَتَهُۥۖ فَلَمَّا خَرَّ تَبَيَّنَتِ ٱلۡجِنُّ أَن لَّوۡ كَانُواْ يَعۡلَمُونَ ٱلۡغَيۡبَ مَا لَبِثُواْ فِي ٱلۡعَذَابِ ٱلۡمُهِينِ
(suleyimān vana) ohu kerehi api maraṇaya niyama kaḷa viṭa, ohu maraṇayaṭa pat vūvēya yanna ohu hānsi vī siṭi særayaṭiya vināśa karadæmū vēyan misa, (vena kisivekut) ema jinvarunṭa dænum dunnēnæta. (ohu hānsi vī siṭi særayaṭiya vēyan kā dæmūha. ebævin ē matahānsi vī siṭi suleyimān bimaṭa æda væṭunēya). ohu bima æda væṭunuvahāma (væḍa karamin siṭi) ovun gupta kāraṇāvan dæna gata hæki ayavaśayen siṭiyē nam, (rǣ daval tissē væḍa kara) avaman gena denamema dan̆ḍuvamehi sthīrava siṭiya yutu nætæyi jinvarun itāmatpæhædiliva dæna gatha
Surah Saba, Verse 14
لَقَدۡ كَانَ لِسَبَإٖ فِي مَسۡكَنِهِمۡ ءَايَةٞۖ جَنَّتَانِ عَن يَمِينٖ وَشِمَالٖۖ كُلُواْ مِن رِّزۡقِ رَبِّكُمۡ وَٱشۡكُرُواْ لَهُۥۚ بَلۡدَةٞ طَيِّبَةٞ وَرَبٌّ غَفُورٞ
ættenma sabā (namæti nagara)vāsīn vāsaya kaḷa sthānayehiovunṭa ek (hon̆da) sādhakayak tibuṇi. (ema mārgaya ossē gamankarannanṭa) dakuṇu pættenda, vam pættenda, uyan vatu dekaktibuṇi. (mēvā magin) obagē deviyan (obaṭa) pahaḷa karana ladavaraprasādayangen anubhava karamin, ohuṭa kṛtagnada vemin siṭinu.(melovadī) saubhāgyamat nagarada, (paralovadī) itāmat kṣamāvenpiri deviyanda, (obaṭa) æta” (yayida kiyana ladī)
Surah Saba, Verse 15
فَأَعۡرَضُواْ فَأَرۡسَلۡنَا عَلَيۡهِمۡ سَيۡلَ ٱلۡعَرِمِ وَبَدَّلۡنَٰهُم بِجَنَّتَيۡهِمۡ جَنَّتَيۡنِ ذَوَاتَيۡ أُكُلٍ خَمۡطٖ وَأَثۡلٖ وَشَيۡءٖ مِّن سِدۡرٖ قَلِيلٖ
ehet ovun (apagē niyōgayan) pratikṣēpa kara, (pāpayanhigælī) siṭiyaha. (ebævin ovun maārifhi idi karana lada imahat vū)arim (namæti bæmma bin̆diya hæki viśāla) jala gælma ovun kerehiyævvemu. ovungē (usas vū palaturu valin piri) uyan vatu dekatitta hā æm̆bul sahita palaturuvalin piri gasda, masan gassvalpayakda æti vatu bavaṭa venas kara dæmuvemu
Surah Saba, Verse 16
ذَٰلِكَ جَزَيۡنَٰهُم بِمَا كَفَرُواْۖ وَهَلۡ نُجَٰزِيٓ إِلَّا ٱلۡكَفُورَ
(apagē kaḷaguṇaamataka kaḷa) pratikṣēpayaṭa meya api ovunṭa phalavipāka vaśayendunnemu. pratikṣēpa karannanṭa misa, (vena kisivekuṭat mevæni)phalavipāka api dennemuda
Surah Saba, Verse 17
وَجَعَلۡنَا بَيۡنَهُمۡ وَبَيۡنَ ٱلۡقُرَى ٱلَّتِي بَٰرَكۡنَا فِيهَا قُرٗى ظَٰهِرَةٗ وَقَدَّرۡنَا فِيهَا ٱلسَّيۡرَۖ سِيرُواْ فِيهَا لَيَالِيَ وَأَيَّامًا ءَامِنِينَ
ovunṭada (ovungē raṭaṭada) api dayāva pahaḷa kaḷa (siriyāvehi æti saśrīka) nagarayanṭada, ē atara pahasuven dæka gata hæki bohomayak nagarayanda æti kara, ēvāyehi mārgayanda nirmāṇayakara “rǣ davālē ōnǣma vēlāvaka biya nomættan vaśayen ehi gaman karanu” (yayi pavasā ættemu)
Surah Saba, Verse 18
فَقَالُواْ رَبَّنَا بَٰعِدۡ بَيۡنَ أَسۡفَارِنَا وَظَلَمُوٓاْ أَنفُسَهُمۡ فَجَعَلۡنَٰهُمۡ أَحَادِيثَ وَمَزَّقۡنَٰهُمۡ كُلَّ مُمَزَّقٍۚ إِنَّ فِي ذَٰلِكَ لَأٓيَٰتٖ لِّكُلِّ صَبَّارٖ شَكُورٖ
namut ovun (mema kaḷaguṇa pratikṣēpa kara damā “digaṭama gamē siṭīma apagē saṁcārayanṭa satuṭakgena dunnē næta). apagē deviyanē! apagē saṁcārayan itāmatdīrgha ēvā vana sē pat kara gænīma (san̆dahā atara magadī piḷivelinæti mema nagarayan vināśa kara damanu) mænava!” yayi prārthanā kara,ovun tamanṭa tamanma hāniyak kara gatha. ebævin (ovunvada,ovungē nagarayanda vināśa kara), ovunvada vividha sthānayanṭa sīsīkaḍa kara damā (bohomayak denā avamānayen yutuva katākarana) katāvak bavaṭa pat kaḷemu. ivasilivantayin, kṛtagna vannanyana sǣma kenekuṭama niyata vaśayenma mehi (bohō) pāḍam ættēya
Surah Saba, Verse 19
وَلَقَدۡ صَدَّقَ عَلَيۡهِمۡ إِبۡلِيسُ ظَنَّهُۥ فَٱتَّبَعُوهُ إِلَّا فَرِيقٗا مِّنَ ٱلۡمُؤۡمِنِينَ
niyata vaśayenma (ovun tamanva anugamanaya karanu ætæyi) ovun gæna iblīs adahas kaḷa situvilla satyaya yayi ohu dækagattēya. ebævin viśvāsaya tæbū samahareku hæra, (anit) ovun siyalla ohuvama anugamanaya kaḷaha
Surah Saba, Verse 20
وَمَا كَانَ لَهُۥ عَلَيۡهِم مِّن سُلۡطَٰنٍ إِلَّا لِنَعۡلَمَ مَن يُؤۡمِنُ بِٱلۡأٓخِرَةِ مِمَّنۡ هُوَ مِنۡهَا فِي شَكّٖۗ وَرَبُّكَ عَلَىٰ كُلِّ شَيۡءٍ حَفِيظٞ
ehet (ovunṭa bala kirīmaṭa) ovunkerehi ohuṭa kisima balayak næta. ehet paralova viśvāsanokaḷa ovungen (paralova) viśvāsa karannan kavurundæyi yannaapi pæhædiliva dænum dī hærīmaṭama (mesē sidu viya). obagē deviyanma siyalū vastūn ārakṣā karanneku vaśayen siṭinnēya
Surah Saba, Verse 21
قُلِ ٱدۡعُواْ ٱلَّذِينَ زَعَمۡتُم مِّن دُونِ ٱللَّهِ لَا يَمۡلِكُونَ مِثۡقَالَ ذَرَّةٖ فِي ٱلسَّمَٰوَٰتِ وَلَا فِي ٱلۡأَرۡضِ وَمَا لَهُمۡ فِيهِمَا مِن شِرۡكٖ وَمَا لَهُۥ مِنۡهُم مِّن ظَهِيرٖ
(nabiyē!)oba mesē pavasanu: “allāh hæra, kumak oba (devivarun yayi)adahas karamin siṭiyēda, ēvā oba ārādhanā kara balanu. ahashi hōbhūmiyehi hō ēvāṭa ek anu pramāṇayakaṭa hō balayak næta. tavadaē deken (kisivak) hō (ēvā utpādanaya kirīmehi) mēvāṭa kisimahavulak næta. (mehi) ohuṭa udavkaruvanda ovungen kisivekutnæta”
Surah Saba, Verse 22
وَلَا تَنفَعُ ٱلشَّفَٰعَةُ عِندَهُۥٓ إِلَّا لِمَنۡ أَذِنَ لَهُۥۚ حَتَّىٰٓ إِذَا فُزِّعَ عَن قُلُوبِهِمۡ قَالُواْ مَاذَا قَالَ رَبُّكُمۡۖ قَالُواْ ٱلۡحَقَّۖ وَهُوَ ٱلۡعَلِيُّ ٱلۡكَبِيرُ
“ohugē anumætiya labā gat aya hæra, (an kisima malāyikāvarayekuṭa hō) ohu veta mædihat vī katā kirīmehi prayōjanayak at vannē næta. (allāhgē yamkisi niyōgayaknikmena viṭa, ovun biya vī vevlannāha). ovungē hṛdayanhi tibī vevlīma paha vī giya vahāma (ovungen keneku anit ayaṭa)“obagē deviyan kumana niyōgayak nikut kaḷēda?”yi vimasannāha.eyaṭa anit aya “(nikut kaḷa yutu) satyaya (vū niyōgayan)ma nikut kaḷēya. ohu nam, itāmat usasvantayeku hā itāmatviśālavantayekuda vannēya” yayi pavasannāha
Surah Saba, Verse 23
۞قُلۡ مَن يَرۡزُقُكُم مِّنَ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۖ قُلِ ٱللَّهُۖ وَإِنَّآ أَوۡ إِيَّاكُمۡ لَعَلَىٰ هُدًى أَوۡ فِي ضَلَٰلٖ مُّبِينٖ
(nabiyē! pratikṣēpa karana movunṭa) “ahasvalinda,bhūmiyenda obaṭa āhāra labā dennā kavarekda?”yi vimasanu. (eyaṭa ovun dena piḷitura kumakda?) “allāhya” yayi obama pavasanu.“ættenma ṛju mārgayehi nætahot prakaṭa vū durmārgayehi siṭinnan apida nætahot obalāda?” (yayida vimasanu)
Surah Saba, Verse 24
قُل لَّا تُسۡـَٔلُونَ عَمَّآ أَجۡرَمۡنَا وَلَا نُسۡـَٔلُ عَمَّا تَعۡمَلُونَ
(nabiyē!) obamesē pavasanu: “api karana væradi gæna obava vimasanu nolabannehuya. (esēma) oba karana dæya gæna apava vimasanu nolabannemu”
Surah Saba, Verse 25
قُلۡ يَجۡمَعُ بَيۡنَنَا رَبُّنَا ثُمَّ يَفۡتَحُ بَيۡنَنَا بِٱلۡحَقِّ وَهُوَ ٱلۡفَتَّاحُ ٱلۡعَلِيمُ
(tavada) oba mesē pavasanu: “avasānayēdī(viniścaya dinadī) apagē deviyan apa siyallanvama ēkarāśī kara, apaatarē sādhāraṇa lesaṭama tīndu denu æta. ohu tīndu dīmehiitāmat usasvantayeku hā (siyalla) hon̆din danneku vaśayensiṭinnēya”
Surah Saba, Verse 26
قُلۡ أَرُونِيَ ٱلَّذِينَ أَلۡحَقۡتُم بِهِۦ شُرَكَآءَۖ كَلَّاۚ بَلۡ هُوَ ٱللَّهُ ٱلۡعَزِيزُ ٱلۡحَكِيمُ
(tavada) “allāhṭa samānayan vū dæya yayi (pavasā) oba ohuṭa samakara harinavā noveda, ēvā oba maṭa penvanu” (yayi vimasā “ohuṭakisivekut samāna) næta. ohu nam, siyallanṭama balasampanyeku hāgnānavantayeku vana allāh vannēya” yayi pavasanu
Surah Saba, Verse 27
وَمَآ أَرۡسَلۡنَٰكَ إِلَّا كَآفَّةٗ لِّلنَّاسِ بَشِيرٗا وَنَذِيرٗا وَلَٰكِنَّ أَكۡثَرَ ٱلنَّاسِ لَا يَعۡلَمُونَ
(nabiyē!) apiobava (melovehi æti) siyalū minisunṭama śubhāraṁci pavasannekuvaśayenda, biya ganvā anaturu an̆gavanneku vaśayenda yavā ættemu. ehet minisungen væḍi deneku (meya) dæna gattē næta
Surah Saba, Verse 28
وَيَقُولُونَ مَتَىٰ هَٰذَا ٱلۡوَعۡدُ إِن كُنتُمۡ صَٰدِقِينَ
(nabiyē!) “oba ætta kiyanneku vaśayen siṭinnehi nam,(viniścaya kālaya yayi oba pavasana) ema poronduva kavadāennēda?”yi ovun vimasannāha
Surah Saba, Verse 29
قُل لَّكُم مِّيعَادُ يَوۡمٖ لَّا تَسۡتَـٔۡخِرُونَ عَنۡهُ سَاعَةٗ وَلَا تَسۡتَقۡدِمُونَ
eyaṭa oba mesē pavasanu: “obavenuven ek dinak san̆dahan kara ættēya. eya obaṭa pæyakin kaldæmīmaṭada nohækiya. idiriyaṭa gena ēmaṭada nohækiya”
Surah Saba, Verse 30
وَقَالَ ٱلَّذِينَ كَفَرُواْ لَن نُّؤۡمِنَ بِهَٰذَا ٱلۡقُرۡءَانِ وَلَا بِٱلَّذِي بَيۡنَ يَدَيۡهِۗ وَلَوۡ تَرَىٰٓ إِذِ ٱلظَّـٰلِمُونَ مَوۡقُوفُونَ عِندَ رَبِّهِمۡ يَرۡجِعُ بَعۡضُهُمۡ إِلَىٰ بَعۡضٍ ٱلۡقَوۡلَ يَقُولُ ٱلَّذِينَ ٱسۡتُضۡعِفُواْ لِلَّذِينَ ٱسۡتَكۡبَرُواْ لَوۡلَآ أَنتُمۡ لَكُنَّا مُؤۡمِنِينَ
“niyatavaśayenma api mema kurānayada viśvāsa nokaramu. meyaṭa peraæti (dharmaya)da (viśvāsa nokaramu)” yayida mema pratikṣēpa karannan pavasannāha. ebævin mema aparādhakārayin tamangē deviyan idiriyē siṭuvā tabā ovungen samaharek samaharekugē tarkaya pratikṣēpa kara, (ninditava siṭi) khelahīnayan, uṅan̆gū vū ayaṭa“oba nosiṭiyē nam, niyata vaśayenma api viśvāsa karamaættemu” yayi pævasīmada oba balannehi nam, (ovungē dīna vūtatvaya oba dæka gannehiya)
Surah Saba, Verse 31
قَالَ ٱلَّذِينَ ٱسۡتَكۡبَرُواْ لِلَّذِينَ ٱسۡتُضۡعِفُوٓاْ أَنَحۡنُ صَدَدۡنَٰكُمۡ عَنِ ٱلۡهُدَىٰ بَعۡدَ إِذۡ جَآءَكُمۖ بَلۡ كُنتُم مُّجۡرِمِينَ
eyaṭa (ovungen) uṅan̆gū vī siṭiyavunkhelahīnava siṭiyavunṭa “oba veta ṛju mārgaya pæmiṇi pasu (oba ehinogos) apida, obava eyin vaḷakvā gattē? (esē) nova. obama(ehi nogos) væradikaruvan bavaṭa pat vūvehuya” yayi pavasannāha
Surah Saba, Verse 32
وَقَالَ ٱلَّذِينَ ٱسۡتُضۡعِفُواْ لِلَّذِينَ ٱسۡتَكۡبَرُواْ بَلۡ مَكۡرُ ٱلَّيۡلِ وَٱلنَّهَارِ إِذۡ تَأۡمُرُونَنَآ أَن نَّكۡفُرَ بِٱللَّهِ وَنَجۡعَلَ لَهُۥٓ أَندَادٗاۚ وَأَسَرُّواْ ٱلنَّدَامَةَ لَمَّا رَأَوُاْ ٱلۡعَذَابَۚ وَجَعَلۡنَا ٱلۡأَغۡلَٰلَ فِيٓ أَعۡنَاقِ ٱلَّذِينَ كَفَرُواْۖ هَلۡ يُجۡزَوۡنَ إِلَّا مَا كَانُواْ يَعۡمَلُونَ
eyaṭa khelahīnayan vaśayen siṭiyavun uṅan̆gū vī siṭiyavunṭa“kimekda! api allāhva pratikṣēpa kara damā ohuṭa samānayan tabanamen oba apava poḷam̆bavamin, rǣ daval tissē kumantraṇa kaḷēnædda?”yi pavasannāha. ebævin movun (siyallanma) dan̆ḍuvama (dǣsin)dakina viṭa, tamangē duka san̆gavāgena (mesē) pavasannāha. namutpratikṣēpa karannangē khellehi api viḷaṁgu damannemu. movunkaramin tibū (napuru) kriyāvanṭa sarilana phalavipāka misa, vena kisivakdenu labannehuda
Surah Saba, Verse 33
وَمَآ أَرۡسَلۡنَا فِي قَرۡيَةٖ مِّن نَّذِيرٍ إِلَّا قَالَ مُتۡرَفُوهَآ إِنَّا بِمَآ أُرۡسِلۡتُم بِهِۦ كَٰفِرُونَ
biya ganvā anaturu an̆gavanneku api kumana raṭakaṭa yævvada,ehi siṭi dhanapatiyan (ohuṭa) “niyata vaśayenma api, oba gena ā dūtamehevara pratikṣēpa karannemu” yayi pavasā nosiṭiyē næta”
Surah Saba, Verse 34
وَقَالُواْ نَحۡنُ أَكۡثَرُ أَمۡوَٰلٗا وَأَوۡلَٰدٗا وَمَا نَحۡنُ بِمُعَذَّبِينَ
tavada “api adhika vaśayen vastuvada, daruvanda himi ayayi. ebævin(paralovadī) api dan̆ḍuvam karanu nolabannemu” yayi pævasūha
Surah Saba, Verse 35
قُلۡ إِنَّ رَبِّي يَبۡسُطُ ٱلرِّزۡقَ لِمَن يَشَآءُ وَيَقۡدِرُ وَلَٰكِنَّ أَكۡثَرَ ٱلنَّاسِ لَا يَعۡلَمُونَ
(eyaṭa nabiyē!) oba mesē pavasanu: “niyata vaśayenma magē deviyan taman kæmati ayaṭa vastuva vistīraṇa kara dennēya. (taman kæmati ayaṭa) sīmitavada dennēya. ehet minisungen væḍi deneku (ehiadahasa) dæna gannē næta”
Surah Saba, Verse 36
وَمَآ أَمۡوَٰلُكُمۡ وَلَآ أَوۡلَٰدُكُم بِٱلَّتِي تُقَرِّبُكُمۡ عِندَنَا زُلۡفَىٰٓ إِلَّا مَنۡ ءَامَنَ وَعَمِلَ صَٰلِحٗا فَأُوْلَـٰٓئِكَ لَهُمۡ جَزَآءُ ٱلضِّعۡفِ بِمَا عَمِلُواْ وَهُمۡ فِي ٱلۡغُرُفَٰتِ ءَامِنُونَ
obava apaṭa samīpastayan bavaṭa pat kirīma (oba sitana andamaṭa) obagē vastuva hō daruvan hō nova. namut viśvāsaya tabā dæhæmikriyāvan karannanma vannāha. mevænnanṭama ovun kaḷa (dæhæmi)kriyāvanhi hētuven phalavipāka deguṇayak vaśayen æta. tavadaovun (svargayehi æti) uḍumahal vala itāmat sit sæhællūvenvāsaya karanu æta
Surah Saba, Verse 37
وَٱلَّذِينَ يَسۡعَوۡنَ فِيٓ ءَايَٰتِنَا مُعَٰجِزِينَ أُوْلَـٰٓئِكَ فِي ٱلۡعَذَابِ مُحۡضَرُونَ
kavurun apagē āyāvan parājaya karannaṭa (apaṭaerehiva) utsāha karannōda, ovun dan̆ḍuvama at kara gænīma san̆dahā (apa idiriyaṭa) gena enu labannāha
Surah Saba, Verse 38
قُلۡ إِنَّ رَبِّي يَبۡسُطُ ٱلرِّزۡقَ لِمَن يَشَآءُ مِنۡ عِبَادِهِۦ وَيَقۡدِرُ لَهُۥۚ وَمَآ أَنفَقۡتُم مِّن شَيۡءٖ فَهُوَ يُخۡلِفُهُۥۖ وَهُوَ خَيۡرُ ٱلرَّـٰزِقِينَ
(nabiyē!) oba mesē pavasanu: “niyata vaśayenma magēdeviyan tama vahalūngen taman kæmati ayaṭa (jīvanōpāyaṭa avaśya)vastuva vistīraṇaya karannēya. (taman kæmættanṭa) sīmitavadennēya. ebævin oba kumak dānamāna vaśayen dunnada, eyaṭa anivāryayenma pratiphala labā dennēya. dānamāna karannangen itāmat usasvantayā ohuya”
Surah Saba, Verse 39
وَيَوۡمَ يَحۡشُرُهُمۡ جَمِيعٗا ثُمَّ يَقُولُ لِلۡمَلَـٰٓئِكَةِ أَهَـٰٓؤُلَآءِ إِيَّاكُمۡ كَانُواْ يَعۡبُدُونَ
(malāyikāvarunva namadimin siṭi)ovun siyallanvama ēkarāśī karana dinadī, malāyikāvarunṭa“movunda obava namadimin siṭi aya” yayi vimasanu læbē
Surah Saba, Verse 40
قَالُواْ سُبۡحَٰنَكَ أَنتَ وَلِيُّنَا مِن دُونِهِمۖ بَلۡ كَانُواْ يَعۡبُدُونَ ٱلۡجِنَّۖ أَكۡثَرُهُم بِهِم مُّؤۡمِنُونَ
eyaṭa ovun “(apagē deviyanē!) oba itāmat pariśuddhavantayeki.obamaya apagē deviyan. ovun nova. (movun apava) nova,jinvarunvama namadimin siṭiyaha. ovungen væḍi deneku ovunva(ema jinvarunva)ma viśvāsa karaminda siṭiyaha” yayi pavasannāha
Surah Saba, Verse 41
فَٱلۡيَوۡمَ لَا يَمۡلِكُ بَعۡضُكُمۡ لِبَعۡضٖ نَّفۡعٗا وَلَا ضَرّٗا وَنَقُولُ لِلَّذِينَ ظَلَمُواْ ذُوقُواْ عَذَابَ ٱلنَّارِ ٱلَّتِي كُنتُم بِهَا تُكَذِّبُونَ
“ebævin mema dinadī obagen keneku anit kenāṭa hon̆dakhō narakak hō kirīmaṭa śaktiyak nomættan vaśayensiṭinnehuya”. tavada ema aparādhakaruvanṭa “oba boru karamin siṭimema (nirā) ginnehi dan̆ḍuvama vin̆da balanu” yayi pavasannemu
Surah Saba, Verse 42
وَإِذَا تُتۡلَىٰ عَلَيۡهِمۡ ءَايَٰتُنَا بَيِّنَٰتٖ قَالُواْ مَا هَٰذَآ إِلَّا رَجُلٞ يُرِيدُ أَن يَصُدَّكُمۡ عَمَّا كَانَ يَعۡبُدُ ءَابَآؤُكُمۡ وَقَالُواْ مَا هَٰذَآ إِلَّآ إِفۡكٞ مُّفۡتَرٗىۚ وَقَالَ ٱلَّذِينَ كَفَرُواْ لِلۡحَقِّ لَمَّا جَآءَهُمۡ إِنۡ هَٰذَآ إِلَّا سِحۡرٞ مُّبِينٞ
ovunṭa apagē pæhædili āyāvan samudīraṇaya kara penvanulæbuvahot, eyaṭa ovun (apagē dūtayā gæna) “mohu ek (sāmānya)miniseku misa, vena kisiveku nova. obagē mutun mittannamadimin tibū dæyen obava vaḷakvā hærīmaṭama mohu adahaskarannēya. (ohu pavasana) meya nikamma nikam prabandha katāvak misa,vena kisivak nova” yayi pavasannāha. tavada (śuddha vū kurānaya vanamema) satyaya ovun veta pæmiṇi avasthāvēdī “meya prakaṭasūniyamak misa, vena kisivak nova” yayida mema pratikṣēpakarannan pavasannāha
Surah Saba, Verse 43
وَمَآ ءَاتَيۡنَٰهُم مِّن كُتُبٖ يَدۡرُسُونَهَاۖ وَمَآ أَرۡسَلۡنَآ إِلَيۡهِمۡ قَبۡلَكَ مِن نَّذِيرٖ
(nabiyē!) api (obava pratikṣēpa karana arābivarun vana)movunṭa (mīṭa pera) movun samudīraṇaya kaḷa hæki yamkisi dharmayaklabā dunnēda næta. biya ganvā anaturu æn̆gaviya hæki yamkisi dūtayeku obaṭa pera movun veta yævvēda næta. (mesē tibiyadī obava ovun pratikṣēpa karannāha)
Surah Saba, Verse 44
وَكَذَّبَ ٱلَّذِينَ مِن قَبۡلِهِمۡ وَمَا بَلَغُواْ مِعۡشَارَ مَآ ءَاتَيۡنَٰهُمۡ فَكَذَّبُواْ رُسُلِيۖ فَكَيۡفَ كَانَ نَكِيرِ
movunṭa pera siṭi (arābivarunnovana) ayada (ovun veta yavanu læbū apagē dūtayinva mē andamaṭama) boru kaḷaha. ovunṭa api labā dun dæyen dahayen paṁguvakda movun at kara gattē næta. (ē atarama movun obava boru karannaṭa idiripat vī siṭinnāha. movunṭa pera) magē dūtayinva (pratikṣēpa kara) boru kaḷa ayagē pratikṣēpaya kesēvūyēda (yanna movun avadhānaya karanu mænava)
Surah Saba, Verse 45
۞قُلۡ إِنَّمَآ أَعِظُكُم بِوَٰحِدَةٍۖ أَن تَقُومُواْ لِلَّهِ مَثۡنَىٰ وَفُرَٰدَىٰ ثُمَّ تَتَفَكَّرُواْۚ مَا بِصَاحِبِكُم مِّن جِنَّةٍۚ إِنۡ هُوَ إِلَّا نَذِيرٞ لَّكُم بَيۡنَ يَدَيۡ عَذَابٖ شَدِيدٖ
(nabiyē!) oba mesē pavasanu: “mā obaṭa ovadan dennē ekama eka kāraṇāvaki. oba ek ek keneku vaśayen hōdedena dedenā vaśayen hō allāh venuven poḍiyak taniyen hin̆da pasuva (oba tuḷa) sākacchā kara balanu”. obagē miturā(vana ohuṭa) kisima pissuvak næta. obaṭa daruṇu dan̆ḍuvama pæmiṇīmaṭa pera ohu (ē gæna) biya ganvā anaturu an̆gavannekuma misa, venakeneku nova
Surah Saba, Verse 46
قُلۡ مَا سَأَلۡتُكُم مِّنۡ أَجۡرٖ فَهُوَ لَكُمۡۖ إِنۡ أَجۡرِيَ إِلَّا عَلَى ٱللَّهِۖ وَهُوَ عَلَىٰ كُلِّ شَيۡءٖ شَهِيدٞ
(nabiyē! tavada) oba mesē pavasanu: “mā obavetin kisima kuliyak illūvē næta. eya obaṭama ayiti viya yutuya.magē kuliya allāh vetama misa, (oba veta) næta. ohu sǣmakāraṇāvakaṭama sākṣi vaśayen siṭinnēya”
Surah Saba, Verse 47
قُلۡ إِنَّ رَبِّي يَقۡذِفُ بِٱلۡحَقِّ عَلَّـٰمُ ٱلۡغُيُوبِ
(tavada) oba mesēpavasanu: “niyata vaśayenma magē deviyan (boruva vināśa kara dæmīmasan̆dahā) satyaya vīsi karannēya. gupta dæya siyalla ohu hon̆din danneki”
Surah Saba, Verse 48
قُلۡ جَآءَ ٱلۡحَقُّ وَمَا يُبۡدِئُ ٱلۡبَٰطِلُ وَمَا يُعِيدُ
(tavada) oba mesē pavasanu: “satyaya pæmiṇiyēya. boruva aḷutin kisivak (metek) kaḷē næta. min pasuvada karannaṭayannē næta”
Surah Saba, Verse 49
قُلۡ إِن ضَلَلۡتُ فَإِنَّمَآ أَضِلُّ عَلَىٰ نَفۡسِيۖ وَإِنِ ٱهۡتَدَيۡتُ فَبِمَا يُوحِيٓ إِلَيَّ رَبِّيٓۚ إِنَّهُۥ سَمِيعٞ قَرِيبٞ
(tavada) oba mesē pavasanu: “mā mārgaya værada gossiṭiyē nam, eya maṭama pāḍuvak vannēya. mā ṛju mārgaya atkaragena tibunē nam, (eya) magē deviyan mā haṭa vahī magin dænumdīmenma vannēya. niyata vaśayenma ohu (siyalla) savan dennekuvaśayenda, (siyallaṭa) samīpastayeku vaśayenda siṭinnēya”
Surah Saba, Verse 50
وَلَوۡ تَرَىٰٓ إِذۡ فَزِعُواْ فَلَا فَوۡتَ وَأُخِذُواْ مِن مَّكَانٖ قَرِيبٖ
(paralovadī) ovun tigæssī (bērī) duvannaṭa utsāha kaḷā vuvada,(kisivekuṭat) bērennaṭa nohækiva itāmat samīpayēdīma allāganu labannehuya yanna oba dakinnehi nam, (esēma vannēya)
Surah Saba, Verse 51
وَقَالُوٓاْ ءَامَنَّا بِهِۦ وَأَنَّىٰ لَهُمُ ٱلتَّنَاوُشُ مِن مَّكَانِۭ بَعِيدٖ
(ē avasthāvēdī) ovun (tigæssī) “api eya (ema dharmaya) viśvāsakaḷemu. (viśvāsa kaḷemu)’yayi viḷāpa nagannāha. (satya dharmayen)metaram dura giya ovun, (satya viśvāsaya) kesē nam at karagannehuda?”
Surah Saba, Verse 52
وَقَدۡ كَفَرُواْ بِهِۦ مِن قَبۡلُۖ وَيَقۡذِفُونَ بِٱلۡغَيۡبِ مِن مَّكَانِۭ بَعِيدٖ
mīṭa pera nam, ovun pratikṣēpa karaminda, ovunṭa itāmat ǣtin sæn̆gavī tibū dæya (boru yayi) ovun nindā karaminda siṭiyaha
Surah Saba, Verse 53
وَحِيلَ بَيۡنَهُمۡ وَبَيۡنَ مَا يَشۡتَهُونَ كَمَا فُعِلَ بِأَشۡيَاعِهِم مِّن قَبۡلُۚ إِنَّهُمۡ كَانُواْ فِي شَكّٖ مُّرِيبِۭ
ovunṭada, ovun kæmati dæyaṭada atarē bādhakayak æti vanu æta. ovunṭa pera siṭi ovungē vārgikayinṭada esē karanu læbīya. mandayat niyata vaśayenma ovunda imahat sækayehima gælī siṭiyaha
Surah Saba, Verse 54