Surah Ya-Seen - Sinhala Translation by Naseem Ismail And Masoor Maulana, Kaleel
يسٓ
yā. sīn
Surah Ya-Seen, Verse 1
وَٱلۡقُرۡءَانِ ٱلۡحَكِيمِ
sampurṇayenma gnānayen piri mema kurānaya mata sattakinma
Surah Ya-Seen, Verse 2
إِنَّكَ لَمِنَ ٱلۡمُرۡسَلِينَ
(nabiyē!) niyata vaśayenma oba apagē dūtayingen keneki
Surah Ya-Seen, Verse 3
عَلَىٰ صِرَٰطٖ مُّسۡتَقِيمٖ
(oba) ṛju mārgayehi siṭinnehiya
Surah Ya-Seen, Verse 4
تَنزِيلَ ٱلۡعَزِيزِ ٱلرَّحِيمِ
(meya siyallanṭama) balasampannayeku hā karuṇāvantayeku visin pahaḷa kara ættēya
Surah Ya-Seen, Verse 5
لِتُنذِرَ قَوۡمٗا مَّآ أُنذِرَ ءَابَآؤُهُمۡ فَهُمۡ غَٰفِلُونَ
(yamkisi dūtayeku visin) tamangē mutun mittanṭa anaturu æn̆gavīma nokarana lada bævin (paralova gæna) sampurṇayenma dukak nætiva siṭina (arābivarun vana mema) janatāvaṭa biya ganvā anaturu an̆gavanu mænava
Surah Ya-Seen, Verse 6
لَقَدۡ حَقَّ ٱلۡقَوۡلُ عَلَىٰٓ أَكۡثَرِهِمۡ فَهُمۡ لَا يُؤۡمِنُونَ
niyata vaśayenma movungen væḍi deneku kerehi (ovun nirāvāsīnya yayi deviyangē) poronduva satyaya vī giyēya. ebævin ovun viśvāsa karannēma næta
Surah Ya-Seen, Verse 7
إِنَّا جَعَلۡنَا فِيٓ أَعۡنَٰقِهِمۡ أَغۡلَٰلٗا فَهِيَ إِلَى ٱلۡأَذۡقَانِ فَهُم مُّقۡمَحُونَ
niyata vaśayenma api ovungē khellehi nikaṭa dakvā damvæl viḷaṁgu dæmmemu. ebævin ovungē his (nævīmaṭa nohæki vana sē) keḷin vī giyēya
Surah Ya-Seen, Verse 8
وَجَعَلۡنَا مِنۢ بَيۡنِ أَيۡدِيهِمۡ سَدّٗا وَمِنۡ خَلۡفِهِمۡ سَدّٗا فَأَغۡشَيۡنَٰهُمۡ فَهُمۡ لَا يُبۡصِرُونَ
ovun idiriyen bādhakayakda, pasupasin bādhakayakda vaśayen æti kara api ovunva vasā dæmuvemu. ebævin ovunṭa (kisivak) bælīmaṭa nohækiya
Surah Ya-Seen, Verse 9
وَسَوَآءٌ عَلَيۡهِمۡ ءَأَنذَرۡتَهُمۡ أَمۡ لَمۡ تُنذِرۡهُمۡ لَا يُؤۡمِنُونَ
ovunṭa oba biya ganvā anaturu æn̆gavīmada, anaturu noan̆gavā siṭīmada, eka samānaya! ovun viśvāsa karannēma næta
Surah Ya-Seen, Verse 10
إِنَّمَا تُنذِرُ مَنِ ٱتَّبَعَ ٱلذِّكۡرَ وَخَشِيَ ٱلرَّحۡمَٰنَ بِٱلۡغَيۡبِۖ فَبَشِّرۡهُ بِمَغۡفِرَةٖ وَأَجۡرٖ كَرِيمٍ
oba biya ganvā anaturu an̆gavannē, kavurun hon̆da ovadan anugamanaya kara, rahasinda rahmānṭa biya vī kaṭayutu karannōda, ovunṭaya. ebævin mevænnanṭa samāva maginda, gauravaṇīya phalavipāka maginda, oba śubhāraṁci denu mænava
Surah Ya-Seen, Verse 11
إِنَّا نَحۡنُ نُحۡيِ ٱلۡمَوۡتَىٰ وَنَكۡتُبُ مَا قَدَّمُواْ وَءَاثَٰرَهُمۡۚ وَكُلَّ شَيۡءٍ أَحۡصَيۡنَٰهُ فِيٓ إِمَامٖ مُّبِينٖ
niyata vaśayenma apima maraṇayaṭa pat vūvanva (paralovadī) paṇa dī nægiṭṭavannemu. ovun karamin yævū dæyada, ovun athæra damā giya dæyada, api liyannemu. mēvā sǣma dæyakma (lavhul mavfūl namæti) pæhædili piṭuvehi saṭahan kara tabā ættemu
Surah Ya-Seen, Verse 12
وَٱضۡرِبۡ لَهُم مَّثَلًا أَصۡحَٰبَ ٱلۡقَرۡيَةِ إِذۡ جَآءَهَا ٱلۡمُرۡسَلُونَ
(nabiyē!) apagē dūtayin pæmiṇi ek raṭavæsiyanva ovunṭa udāharaṇayak vaśayen pavasanu. api ovun veta (yahyā, īsā, ādī) dūtayin dedeneku yævū avasthāvēdī ē dedenāvama ovun borukārayin kaḷaha. ebævin (ṣamaūn namæti) tunvæni dūtayā magin (ē dedenāṭama) udav kaḷemu
Surah Ya-Seen, Verse 13
إِذۡ أَرۡسَلۡنَآ إِلَيۡهِمُ ٱثۡنَيۡنِ فَكَذَّبُوهُمَا فَعَزَّزۡنَا بِثَالِثٖ فَقَالُوٓاْ إِنَّآ إِلَيۡكُم مُّرۡسَلُونَ
ebævin movun (tidenāma ovunṭa) “ættenma api oba veta yavana lada (deviyangē) dūtayin vannemu” yayi pævasūha
Surah Ya-Seen, Verse 14
قَالُواْ مَآ أَنتُمۡ إِلَّا بَشَرٞ مِّثۡلُنَا وَمَآ أَنزَلَ ٱلرَّحۡمَٰنُ مِن شَيۡءٍ إِنۡ أَنتُمۡ إِلَّا تَكۡذِبُونَ
eyaṭa ovun “oba apa væni minisunma (misa, deviyangē dūtayin nova). rahmān (oba kerehi) yamkisivak pahaḷa kaḷē næta. oba boru kiyannanma misa, vena kisiveku nova” yayi pævasūha
Surah Ya-Seen, Verse 15
قَالُواْ رَبُّنَا يَعۡلَمُ إِنَّآ إِلَيۡكُمۡ لَمُرۡسَلُونَ
eyaṭa ovun “niyata vaśayenma api oba veta yavana lada dūtayinma yanna apagē deviyanma hon̆din dannēya” yayi pævasū atara
Surah Ya-Seen, Verse 16
وَمَا عَلَيۡنَآ إِلَّا ٱلۡبَلَٰغُ ٱلۡمُبِينُ
“apagē dūta mehevara prasiddhiyēma genahæra dækvīma misa, (obaṭa bala kirīma) apa kerehi yutukamak nova” yayida pævasūha
Surah Ya-Seen, Verse 17
قَالُوٓاْ إِنَّا تَطَيَّرۡنَا بِكُمۡۖ لَئِن لَّمۡ تَنتَهُواْ لَنَرۡجُمَنَّكُمۡ وَلَيَمَسَّنَّكُم مِّنَّا عَذَابٌ أَلِيمٞ
eyaṭa ovun “niyata vaśayenma api obalāgē pæmiṇīma durnimittak vaśayenma gaṇan gannemu. oba (meyin) ǣt novuvahot niyata vaśayenma obaṭa gal gasā marā damannemu. tavada apagē vēdanā gena dena dan̆ḍuvamada obava allā ganu æta” yayi pævasūha
Surah Ya-Seen, Verse 18
قَالُواْ طَـٰٓئِرُكُم مَّعَكُمۡ أَئِن ذُكِّرۡتُمۚ بَلۡ أَنتُمۡ قَوۡمٞ مُّسۡرِفُونَ
eyaṭa (apagē dutayin) “obagē durnimiti oba vetama ættēya. obaṭa hon̆da buddhiya labā dīma nisāda (apava durnimiti yayi pavasannē?) obama sīmāva ikmavā giya janayā” yayi pævasūha
Surah Ya-Seen, Verse 19
وَجَآءَ مِنۡ أَقۡصَا ٱلۡمَدِينَةِ رَجُلٞ يَسۡعَىٰ قَالَ يَٰقَوۡمِ ٱتَّبِعُواْ ٱلۡمُرۡسَلِينَ
(mē atara) ema nagarayē kaḍamaṇḍiyē siṭi (habībun najjār namæti) miniseku divævit (ema nagaravāsīnṭa) mesē pævasīya: “magē janatāveni! oba mema dūtayinva (anivāryayenma) anugamanaya karanu
Surah Ya-Seen, Verse 20
ٱتَّبِعُواْ مَن لَّا يَسۡـَٔلُكُمۡ أَجۡرٗا وَهُم مُّهۡتَدُونَ
obagen kisima kuliyak noillu (movun ṛju mārgaya dēśanā karannan pamaṇak nova) movunma (deviyan visin) ṛju mārgayehi ætuḷu karanu læbūvanya
Surah Ya-Seen, Verse 21
وَمَالِيَ لَآ أَعۡبُدُ ٱلَّذِي فَطَرَنِي وَإِلَيۡهِ تُرۡجَعُونَ
“māva utpādanaya kaḷa ayava mā nonæmada siṭīmaṭa maṭa kumak nam (sidu vī ætda? viniścaya san̆dahā) ohu vetama obava āpasu gena enu labannehuya”
Surah Ya-Seen, Verse 22
ءَأَتَّخِذُ مِن دُونِهِۦٓ ءَالِهَةً إِن يُرِدۡنِ ٱلرَّحۡمَٰنُ بِضُرّٖ لَّا تُغۡنِ عَنِّي شَفَٰعَتُهُمۡ شَيۡـٔٗا وَلَا يُنقِذُونِ
“ohu hæra, (vena kisivak) mā deviyan vaśayen æra gannemida? rahmān maṭa yamkisi vipatak kirīmaṭa adahas kaḷahot mēvāyē mædihat vīma (ehi) kisivak magen vaḷakvā noharinu æta. (eyin) māva mēvā visin bērā gænīmaṭada nohæka”
Surah Ya-Seen, Verse 23
إِنِّيٓ إِذٗا لَّفِي ضَلَٰلٖ مُّبِينٍ
“(ohu kenekuvama mā nonæmaduvahot) eviṭa, niyata vaśayenma mā prakaṭa durmārgayehi yannemi”
Surah Ya-Seen, Verse 24
إِنِّيٓ ءَامَنتُ بِرَبِّكُمۡ فَٱسۡمَعُونِ
“niyata vaśayenma mā obava utpādanaya kara, pōṣaṇaya karannāvama viśvāsa kara ættemi. (vena kisivekut nova). ebævin oba mā haṭa savan denu” (yayi pævasuvēya)
Surah Ya-Seen, Verse 25
قِيلَ ٱدۡخُلِ ٱلۡجَنَّةَۖ قَالَ يَٰلَيۡتَ قَوۡمِي يَعۡلَمُونَ
(ehet janayā ohugē hon̆da dēśanāvanṭa kaṇ nodī ohuva ghātanaya kara dæmūha. ebævin deviyangē sannidhānayen ohuṭa) “oba svargayaṭa ætuḷu vanu mænava!” yayi kiyanu læbīya. (svargayaṭa ætuḷu vū) ohu “magē janatāva dæna gata yutu novēda?”
Surah Ya-Seen, Verse 26
بِمَا غَفَرَ لِي رَبِّي وَجَعَلَنِي مِنَ ٱلۡمُكۡرَمِينَ
“magē deviyan maṭa samāva dī itāmat gauravaṇīya ayagen keneku bavaṭa māva pat kirīma gæna” yayi pævasuvēya
Surah Ya-Seen, Verse 27
۞وَمَآ أَنزَلۡنَا عَلَىٰ قَوۡمِهِۦ مِنۢ بَعۡدِهِۦ مِن جُندٖ مِّنَ ٱلسَّمَآءِ وَمَا كُنَّا مُنزِلِينَ
eyaṭa (ohuva ghātanaya kaḷa) pasu ohugē janatāva (vināśa kara dæmīmaṭa ovunṭa) ahasin yamkisi sēnāvak api pahaḷa kaḷē næta. esē pahaḷa kirīmaṭa apaṭa avaśyatāvayak (æti vūvēda) næta
Surah Ya-Seen, Verse 28
إِن كَانَتۡ إِلَّا صَيۡحَةٗ وَٰحِدَةٗ فَإِذَا هُمۡ خَٰمِدُونَ
ekama eka śabdayakma æti viya! evelēma ovun (siyallanma miya gos vināśa vī siyalla) aḷu bavaṭa pat vūha
Surah Ya-Seen, Verse 29
يَٰحَسۡرَةً عَلَى ٱلۡعِبَادِۚ مَا يَأۡتِيهِم مِّن رَّسُولٍ إِلَّا كَانُواْ بِهِۦ يَسۡتَهۡزِءُونَ
(ahō! magē vahalūni! magē) vahalūn gæna vū śōkayayi! ovun veta (apagē) kumana dūtayeku pæmiṇiyā vuvada, ovun ohuva samaccal nokara siṭiyē næta
Surah Ya-Seen, Verse 30
أَلَمۡ يَرَوۡاْ كَمۡ أَهۡلَكۡنَا قَبۡلَهُم مِّنَ ٱلۡقُرُونِ أَنَّهُمۡ إِلَيۡهِمۡ لَا يَرۡجِعُونَ
ovunṭa pera kopamaṇadō samūhayanva api vināśa kara dæmuvemu yanna ovun avadhānaya kara bælūvē nædda? (vināśa vī giya) ovun, niyata vaśayenma ovun veta āpasu ennēma næta
Surah Ya-Seen, Verse 31
وَإِن كُلّٞ لَّمَّا جَمِيعٞ لَّدَيۡنَا مُحۡضَرُونَ
ovun siyallanma apa vetama ēkarāśī kara, gena enu labannehuya
Surah Ya-Seen, Verse 32
وَءَايَةٞ لَّهُمُ ٱلۡأَرۡضُ ٱلۡمَيۡتَةُ أَحۡيَيۡنَٰهَا وَأَخۡرَجۡنَا مِنۡهَا حَبّٗا فَمِنۡهُ يَأۡكُلُونَ
maraṇayaṭa pat vī væṭī siṭina (ovun vāsaya kaḷa) bhūmiyada movunṭa ek sādhakayak vannēya. eya apima (varṣāva magin) paṇa dī eyin dhānya ikut karannemu. eyinma movun anubhava karannāha
Surah Ya-Seen, Verse 33
وَجَعَلۡنَا فِيهَا جَنَّـٰتٖ مِّن نَّخِيلٖ وَأَعۡنَٰبٖ وَفَجَّرۡنَا فِيهَا مِنَ ٱلۡعُيُونِ
tavada ehi api in̆di, midi, uyan vatu nirmāṇaya kara, ehi ulpat uturā diya daharā galā basinnaṭa salasvannemu
Surah Ya-Seen, Verse 34
لِيَأۡكُلُواْ مِن ثَمَرِهِۦ وَمَا عَمِلَتۡهُ أَيۡدِيهِمۡۚ أَفَلَا يَشۡكُرُونَ
movungē anubhavaya sa`dahā ēvāyē palaturu (varga) yan (api utpādanaya karanavā misa), ovungē at meya karannē næta. (meyaṭa pavā) movun kṛtagna vannē nædda
Surah Ya-Seen, Verse 35
سُبۡحَٰنَ ٱلَّذِي خَلَقَ ٱلۡأَزۡوَٰجَ كُلَّهَا مِمَّا تُنۢبِتُ ٱلۡأَرۡضُ وَمِنۡ أَنفُسِهِمۡ وَمِمَّا لَا يَعۡلَمُونَ
bhūmiya væḍennaṭa salasvana (pælǣṭi, gas kolan) siyallada, movunvada, jōḍu jōḍu vaśayen utpādanaya kara, movun (mē dakvā) nodat (anit) dæyada, utpādanaya karannā itāmat pariśuddhavantayeki
Surah Ya-Seen, Verse 36
وَءَايَةٞ لَّهُمُ ٱلَّيۡلُ نَسۡلَخُ مِنۡهُ ٱلنَّهَارَ فَإِذَا هُم مُّظۡلِمُونَ
rātriyada movunṭa ek sādhakayaki. eyinma api dahavala ikut karannemu. esē nomæti nam movun andhakārayehi gilī yanu æta
Surah Ya-Seen, Verse 37
وَٱلشَّمۡسُ تَجۡرِي لِمُسۡتَقَرّٖ لَّهَاۚ ذَٰلِكَ تَقۡدِيرُ ٱلۡعَزِيزِ ٱلۡعَلِيمِ
tamangē sīmāva tuḷa (noværadī) gaman karana sūryayāda, (ek sādhakayaki)
Surah Ya-Seen, Verse 38
وَٱلۡقَمَرَ قَدَّرۡنَٰهُ مَنَازِلَ حَتَّىٰ عَادَ كَٱلۡعُرۡجُونِ ٱلۡقَدِيمِ
mēvā (siyalla) hon̆din danneku hā balasampannayā visin niyama karana lada dæyayi. (viyaḷī nævī giya) paraṇa in̆di attak men (tibī pūraṇa san̆dak vaśayen) pat vana turu, candrayāṭa api hæḍarū gaṇanāvak æti kara ættemu
Surah Ya-Seen, Verse 39
لَا ٱلشَّمۡسُ يَنۢبَغِي لَهَآ أَن تُدۡرِكَ ٱلۡقَمَرَ وَلَا ٱلَّيۡلُ سَابِقُ ٱلنَّهَارِۚ وَكُلّٞ فِي فَلَكٖ يَسۡبَحُونَ
sūryayā candrayāṭa ḷan̆gā viya nohæka. rātriya dahavala pasu karannaṭa nohæka. (mesēma grahayanda, tārakāvanda) sǣma ekakma (tamangē) sīmā vaṭayan tuḷa pihinā yannēya
Surah Ya-Seen, Verse 40
وَءَايَةٞ لَّهُمۡ أَنَّا حَمَلۡنَا ذُرِّيَّتَهُمۡ فِي ٱلۡفُلۡكِ ٱلۡمَشۡحُونِ
næva bohomayak minis saṁhatiyan osavāgena yāmaṭa api sælæsvīmada niyata vaśayenma ovunṭa ek sādhakayak vannēya
Surah Ya-Seen, Verse 41
وَخَلَقۡنَا لَهُم مِّن مِّثۡلِهِۦ مَا يَرۡكَبُونَ
ovun næga yāmaṭa evæni (ruval næv ādī) dæyada api ovun venuven utpādanaya kara ættemu
Surah Ya-Seen, Verse 42
وَإِن نَّشَأۡ نُغۡرِقۡهُمۡ فَلَا صَرِيخَ لَهُمۡ وَلَا هُمۡ يُنقَذُونَ
api kæmati vuvahot ovunva (muhudehi) gilvā damannemu. ē atara (ārakṣāva patā śabda nagana) ovunva bērā gænīmaṭa kisivekut nosiṭinu æta. ovunva bērā ganu nolabannāha
Surah Ya-Seen, Verse 43
إِلَّا رَحۡمَةٗ مِّنَّا وَمَتَٰعًا إِلَىٰ حِينٖ
(ehet) apagē dayāven ṭika kalak ovunṭa sæpa sampat vin̆dinnaṭa (athæra dæmuvot misa)
Surah Ya-Seen, Verse 44
وَإِذَا قِيلَ لَهُمُ ٱتَّقُواْ مَا بَيۡنَ أَيۡدِيكُمۡ وَمَا خَلۡفَكُمۡ لَعَلَّكُمۡ تُرۡحَمُونَ
“(deviyangē) karuṇāva, dayāva oba at kara gænīmaṭa oba pasupasinda, oba idiriyenda æti dæya (vana melova, paralova dan̆ḍuvam) valaṭa oba biya vanu” yayi ovunṭa kiyanu læbuvahot (eya ovun gaṇan gannē næta)
Surah Ya-Seen, Verse 45
وَمَا تَأۡتِيهِم مِّنۡ ءَايَةٖ مِّنۡ ءَايَٰتِ رَبِّهِمۡ إِلَّا كَانُواْ عَنۡهَا مُعۡرِضِينَ
tavada ovungē deviyangē sādhakayangen kumana sādhakayak ovun veta pæmiṇiyā vuvada, eya ovun pratikṣēpa nokara siṭinnē næta
Surah Ya-Seen, Verse 46
وَإِذَا قِيلَ لَهُمۡ أَنفِقُواْ مِمَّا رَزَقَكُمُ ٱللَّهُ قَالَ ٱلَّذِينَ كَفَرُواْ لِلَّذِينَ ءَامَنُوٓاْ أَنُطۡعِمُ مَن لَّوۡ يَشَآءُ ٱللَّهُ أَطۡعَمَهُۥٓ إِنۡ أَنتُمۡ إِلَّا فِي ضَلَٰلٖ مُّبِينٖ
“allāh obaṭa labā dun dæyen (duppatunṭa) dānamāna karanu” yayi ovunṭa kiyanu læbuvahot “allāh adahas kaḷahot ohuma āhāra labā diya yutu ayaṭa apaṭa āhāra diya hækida? oba prakaṭa durmārgayehi misa, vena kisivak næta” yayi viśvāsavantayinṭa mema pratikṣēpa karannan (samaccalayen) pavasannāha
Surah Ya-Seen, Verse 47
وَيَقُولُونَ مَتَىٰ هَٰذَا ٱلۡوَعۡدُ إِن كُنتُمۡ صَٰدِقِينَ
tavada “ættenma oba ætta kiyannan vaśayen siṭinnehu nam, (apaṭa ēvi yayi oba pavasana dan̆ḍuvama gæna) ema poronduva kavadā nam ennēda?” yayida (samaccalayen) vimasannāha
Surah Ya-Seen, Verse 48
مَا يَنظُرُونَ إِلَّا صَيۡحَةٗ وَٰحِدَةٗ تَأۡخُذُهُمۡ وَهُمۡ يَخِصِّمُونَ
ekama eka śabdayakaṭa misa, (vena kisivak gæna) ovun balāporottuven siṭiyē næta! (mē gæna samaccalayen) ovun tarka karamin siṭina viṭadīma (eya) ovunva allā ganu æta
Surah Ya-Seen, Verse 49
فَلَا يَسۡتَطِيعُونَ تَوۡصِيَةٗ وَلَآ إِلَىٰٓ أَهۡلِهِمۡ يَرۡجِعُونَ
ē avasthāvēdī ovun antima kæmætta kīmaṭa hō nætahot tamangē pavulē udaviya veta yannaṭa hō nohæki vanu æta. (ē atara vināśa vī yanu æta)
Surah Ya-Seen, Verse 50
وَنُفِخَ فِي ٱلصُّورِ فَإِذَا هُم مِّنَ ٱلۡأَجۡدَاثِ إِلَىٰ رَبِّهِمۡ يَنسِلُونَ
(anit vatāvēdī kavadā) sūr (namæti horaṇǣva) pim̆binu labannēda, evelēma ovun sohon valin ikut vī tamangē deviyan veta (itāmat) vēgayen diva ennāha
Surah Ya-Seen, Verse 51
قَالُواْ يَٰوَيۡلَنَا مَنۢ بَعَثَنَا مِن مَّرۡقَدِنَاۜۗ هَٰذَا مَا وَعَدَ ٱلرَّحۡمَٰنُ وَصَدَقَ ٱلۡمُرۡسَلُونَ
(tavada) “apagē śōkayayi! apava, apagē (sohon vana) nidana sthānayangen nægiṭṭevvē kavarekda?”yi vimasanu æta. (eyaṭa malāyikāvarun ovunṭa) “rahmān (obaṭa) dun poronduvada, nabivarun (obaṭa) satyaya yayi genahæra dækvūvēda meyayi” (yayi pavasannāha)
Surah Ya-Seen, Verse 52
إِن كَانَتۡ إِلَّا صَيۡحَةٗ وَٰحِدَةٗ فَإِذَا هُمۡ جَمِيعٞ لَّدَيۡنَا مُحۡضَرُونَ
eya ekama eka śabdayak misa, (vena kisivak) notikheṇu æta. ē atara ovun siyallanma apa veta ēkarāśī kara, gena enu labannāha
Surah Ya-Seen, Verse 53
فَٱلۡيَوۡمَ لَا تُظۡلَمُ نَفۡسٞ شَيۡـٔٗا وَلَا تُجۡزَوۡنَ إِلَّا مَا كُنتُمۡ تَعۡمَلُونَ
tavada edinadī kisima ātmayakaṭa (eyagē pin aḍu kara hō pāpaya væḍi kara hō) kisima aparādhayak karanu nolabannāha. oba kaḷa dæya misa, obaṭa phalavipāka denu nolæbē
Surah Ya-Seen, Verse 54
إِنَّ أَصۡحَٰبَ ٱلۡجَنَّةِ ٱلۡيَوۡمَ فِي شُغُلٖ فَٰكِهُونَ
edinadī niyata vaśayenma svargavāsīn satuṭin pirī itirī siṭinnāha
Surah Ya-Seen, Verse 55
هُمۡ وَأَزۡوَٰجُهُمۡ فِي ظِلَٰلٍ عَلَى ٱلۡأَرَآئِكِ مُتَّكِـُٔونَ
ovunda, ovungē bhāryayāvanda, sevanehi æti yahanāvanhi (itāmat satuṭin) hānsi vī (vāḍi vī) siṭinnāha
Surah Ya-Seen, Verse 56
لَهُمۡ فِيهَا فَٰكِهَةٞ وَلَهُم مَّا يَدَّعُونَ
ehi ovunṭa (vividha) palaturu varga samaga ovun illana siyalla lækhenu æta
Surah Ya-Seen, Verse 57
سَلَٰمٞ قَوۡلٗا مِّن رَّبّٖ رَّحِيمٖ
(ovunṭa) asamasama anukampāven yutu deviyan visin “śāntiya hā samādānaya at vēvā!” yayi kiyanu læbē
Surah Ya-Seen, Verse 58
وَٱمۡتَٰزُواْ ٱلۡيَوۡمَ أَيُّهَا ٱلۡمُجۡرِمُونَ
(anit pāpatarayanṭa) “væradikaruvani! ada dina oba (hon̆da ayagen) ven vī siṭinu” (yayi kiyanu læbē)
Surah Ya-Seen, Verse 59
۞أَلَمۡ أَعۡهَدۡ إِلَيۡكُمۡ يَٰبَنِيٓ ءَادَمَ أَن لَّا تَعۡبُدُواْ ٱلشَّيۡطَٰنَۖ إِنَّهُۥ لَكُمۡ عَدُوّٞ مُّبِينٞ
“ādamgē paramparāvē daruveni! oba ṣeyitānva nonæmadiya yutuya. niyata vaśayenma ohu obaṭa prakaṭa satureki yayi mā oba vetin sthīra vū poronduvak labā gattē nædda?”
Surah Ya-Seen, Verse 60
وَأَنِ ٱعۡبُدُونِيۚ هَٰذَا صِرَٰطٞ مُّسۡتَقِيمٞ
“oba māvama næmadiya yutuya. meyayi ṛju mārgaya’(yayida mā oba vetin sthīra vū poreronduvak labā gattē nædda?)”
Surah Ya-Seen, Verse 61
وَلَقَدۡ أَضَلَّ مِنكُمۡ جِبِلّٗا كَثِيرًاۖ أَفَلَمۡ تَكُونُواْ تَعۡقِلُونَ
“(esē tibiyadī) ohu obagen viśāla saṁkhyāvak, niyata vaśayenma mārgaya værada yævvēya. meya oba dæna gattē nædda?”
Surah Ya-Seen, Verse 62
هَٰذِهِۦ جَهَنَّمُ ٱلَّتِي كُنتُمۡ تُوعَدُونَ
“obaṭa porondu dena lada niraya meyayi”
Surah Ya-Seen, Verse 63
ٱصۡلَوۡهَا ٱلۡيَوۡمَ بِمَا كُنتُمۡ تَكۡفُرُونَ
“(meya) oba pratikṣēpa karamin siṭi hētuven ada dina mehi oba ætuḷu vanu” (yayida pavasannemu)
Surah Ya-Seen, Verse 64
ٱلۡيَوۡمَ نَخۡتِمُ عَلَىٰٓ أَفۡوَٰهِهِمۡ وَتُكَلِّمُنَآ أَيۡدِيهِمۡ وَتَشۡهَدُ أَرۡجُلُهُم بِمَا كَانُواْ يَكۡسِبُونَ
edina api ovungē kaṭehi mudrā tabā harinnemu. ovungē at apa veta katā karanu æta. ovun karamin siṭi (pāpatara) kāraṇāvan gæna ovungē kakulda sākṣi kiyanu æta
Surah Ya-Seen, Verse 65
وَلَوۡ نَشَآءُ لَطَمَسۡنَا عَلَىٰٓ أَعۡيُنِهِمۡ فَٱسۡتَبَقُواْ ٱلصِّرَٰطَ فَأَنَّىٰ يُبۡصِرُونَ
api adahas kara tibuṇē nam ovungē æs penīma næti kara ættemu. (ē atara ovun bērī yāmaṭa) mārgayak soyā duvannē nam, kumak nam bæliya hækida
Surah Ya-Seen, Verse 66
وَلَوۡ نَشَآءُ لَمَسَخۡنَٰهُمۡ عَلَىٰ مَكَانَتِهِمۡ فَمَا ٱسۡتَطَٰعُواْ مُضِيّٗا وَلَا يَرۡجِعُونَ
api adahas kara tibuṇē nam, ovungē ruva venas kara, ovun siṭi sthānayēma siṭina sē (galak vaśayen hō nonḍiyek vaśayen hō) kara ættemu. ē atara ovun visin idiriyaṭa yāmaṭada nohæki vannaṭa iḍa tibuṇi. pasupasaṭa yāmaṭada iḍa notibiṇi
Surah Ya-Seen, Verse 67
وَمَن نُّعَمِّرۡهُ نُنَكِّسۡهُ فِي ٱلۡخَلۡقِۚ أَفَلَا يَعۡقِلُونَ
api kavurunṭa hō dīrgha jīvitayak labā dunnē nam, ohugē tatvaya uḍa yaṭikuru kara, (kuḍā daruveku men pat kara) harinnemi. (meya) ovun dæna gata yutu novēda
Surah Ya-Seen, Verse 68
وَمَا عَلَّمۡنَٰهُ ٱلشِّعۡرَ وَمَا يَنۢبَغِي لَهُۥٓۚ إِنۡ هُوَ إِلَّا ذِكۡرٞ وَقُرۡءَانٞ مُّبِينٞ
(apagē dūtayā vana) ohuṭa api kavi (nirmāṇaya kirīmaṭa) igænvūvē næta. eya ohuṭa sudusu dæyakda nova. meya hon̆da ovadanda (hon̆da, naraka) pæhædili kara diya hæki kurānayakma misa, vena kisivak nova
Surah Ya-Seen, Verse 69
لِّيُنذِرَ مَن كَانَ حَيّٗا وَيَحِقَّ ٱلۡقَوۡلُ عَلَى ٱلۡكَٰفِرِينَ
(tavada meya) paṇa piṭin siṭinnanṭa biya ganvā anaturu an̆gavā, (maraṇayaṭa pat vūvan men) pratikṣēpa karannan veta (dan̆ḍuvama gæna vū) poronduva sthīra karannēya
Surah Ya-Seen, Verse 70
أَوَلَمۡ يَرَوۡاْ أَنَّا خَلَقۡنَا لَهُم مِّمَّا عَمِلَتۡ أَيۡدِينَآ أَنۡعَٰمٗا فَهُمۡ لَهَا مَٰلِكُونَ
apagē atinma nirmāṇaya kaḷa dæyen ovun ayitivāsikam dæriya hæki (eḷu, gava, oṭuvan væni) satunda ovun venuven apima utpādanaya kaḷemu yanna ovun duṭuvē nædda
Surah Ya-Seen, Verse 71
وَذَلَّلۡنَٰهَا لَهُمۡ فَمِنۡهَا رَكُوبُهُمۡ وَمِنۡهَا يَأۡكُلُونَ
ēvā ovunṭa yaṭat pahat vana sē api pat kaḷemu. ēvāyen ovun (vāhana vaśayen) næga gata hæki dæyada ættēya. ovun āhārayaṭa gata hæki dæyada ēvāyē ættēya
Surah Ya-Seen, Verse 72
وَلَهُمۡ فِيهَا مَنَٰفِعُ وَمَشَارِبُۚ أَفَلَا يَشۡكُرُونَ
ovunṭa pānaya kaḷa hæki (kiri væni) dæyada, tavat bohō prayōjanayanda ēvāyen ættēya. (mēvā siyallaṭa) ovun kṛtagna viya yutu novēda
Surah Ya-Seen, Verse 73
وَٱتَّخَذُواْ مِن دُونِ ٱللَّهِ ءَالِهَةٗ لَّعَلَّهُمۡ يُنصَرُونَ
ehet allāh novana dæyenma tamanṭa udav læbēvi yayi ēvā ovun devivarun vaśayen bāra gannāha
Surah Ya-Seen, Verse 74
لَا يَسۡتَطِيعُونَ نَصۡرَهُمۡ وَهُمۡ لَهُمۡ جُندٞ مُّحۡضَرُونَ
ēvā visin ovunṭa udav kaḷa nohæka. ehet ēvā movunṭa (erehiva) sēnāvak vaśayen gena enu læbē
Surah Ya-Seen, Verse 75
فَلَا يَحۡزُنكَ قَوۡلُهُمۡۘ إِنَّا نَعۡلَمُ مَا يُسِرُّونَ وَمَا يُعۡلِنُونَ
(nabiyē! oba gæna ‘oba borukārayeki’ yayida) ovungē kiyamana obava kaṇagāṭuvaṭa lak kaḷa yutu næta. niyata vaśayenma api ovun (tamangē manasehi) san̆gavā gannā dæyada, (īṭa venasva tamangē muvin) ovun eḷidarav karana dæyada hon̆din dannemu
Surah Ya-Seen, Verse 76
أَوَلَمۡ يَرَ ٱلۡإِنسَٰنُ أَنَّا خَلَقۡنَٰهُ مِن نُّطۡفَةٖ فَإِذَا هُوَ خَصِيمٞ مُّبِينٞ
niyata vaśayenma api minisāva ek inidriya bin̆dakin utpādanaya kaḷemu yanna ovun avadhānaya kaḷē nædda? esē tibiyadī ohu prakaṭa satureku bavaṭa pat vī (apaṭa venaskam kirīmaṭa idiripat) vannēya
Surah Ya-Seen, Verse 77
وَضَرَبَ لَنَا مَثَلٗا وَنَسِيَ خَلۡقَهُۥۖ قَالَ مَن يُحۡيِ ٱلۡعِظَٰمَ وَهِيَ رَمِيمٞ
ohu tamangē utpādanaya (tamanva kesē nirmāṇaya karanu læbuvēda) yanna amataka kara damā, ek udāharaṇayak apa veta genahæra dakvannēya. “dirā patva pas bavaṭa pat vū (mema) æṭasækiḷlaṭa paṇa dennē kavarekda?”yi ohu vimasanunēya
Surah Ya-Seen, Verse 78
قُلۡ يُحۡيِيهَا ٱلَّذِيٓ أَنشَأَهَآ أَوَّلَ مَرَّةٖۖ وَهُوَ بِكُلِّ خَلۡقٍ عَلِيمٌ
(nabiyē! eyaṭa) oba mesē pavasanu: “paḷamu varaṭa eya utpādanaya kaḷē kavarekda, ohuma meyaṭada paṇa dennēya. ohu nam siyalū ākārayaṭama utpādanaya kirīmaṭa itāmat danneki
Surah Ya-Seen, Verse 79
ٱلَّذِي جَعَلَ لَكُم مِّنَ ٱلشَّجَرِ ٱلۡأَخۡضَرِ نَارٗا فَإِذَآ أَنتُم مِّنۡهُ تُوقِدُونَ
“amu gasakin obaṭa gindara nipadavannāda ohuya. pasuva emagin oba (obaṭa avaśyaya gindara) moḷavā gannehuya”
Surah Ya-Seen, Verse 80
أَوَلَيۡسَ ٱلَّذِي خَلَقَ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَ بِقَٰدِرٍ عَلَىٰٓ أَن يَخۡلُقَ مِثۡلَهُمۚ بَلَىٰ وَهُوَ ٱلۡخَلَّـٰقُ ٱلۡعَلِيمُ
“ahasda bhūmiyada utpādanaya kaḷa aya, ovun væni ayava utpādanaya kirīmaṭa śaktiyak nomættekuda? esēya! niyata vaśayenma ohuma (siyalū ākārayenma) utpādanaya kirīmaṭa hon̆din danneki”
Surah Ya-Seen, Verse 81
إِنَّمَآ أَمۡرُهُۥٓ إِذَآ أَرَادَ شَيۡـًٔا أَن يَقُولَ لَهُۥ كُن فَيَكُونُ
kimekda! ohugē balasampannakamada! ohu yamkisi vastuvak (utpādanaya kirīmaṭa) adahas kaḷahot ohu aṇa karannē, “vanu!” yayi pævasīma pamaṇaki. (epamaṇayi pramādaya). evelēma eya sidu vannēya
Surah Ya-Seen, Verse 82
فَسُبۡحَٰنَ ٱلَّذِي بِيَدِهِۦ مَلَكُوتُ كُلِّ شَيۡءٖ وَإِلَيۡهِ تُرۡجَعُونَ
siyallehi balaya kavurun ata ættēda, ohu itāmat pariśuddhavantayeki. ohu vetama āpasu gena enu labannehuya
Surah Ya-Seen, Verse 83