Surah Qaf - Sinhala Translation by Naseem Ismail And Masoor Maulana, Kaleel
قٓۚ وَٱلۡقُرۡءَانِ ٱلۡمَجِيدِ
kāf. (nabiyē!) gauravayen piri mema kurānaya mata sattakinma
Surah Qaf, Verse 1
بَلۡ عَجِبُوٓاْ أَن جَآءَهُم مُّنذِرٞ مِّنۡهُمۡ فَقَالَ ٱلۡكَٰفِرُونَ هَٰذَا شَيۡءٌ عَجِيبٌ
(oba apa visin yavana lada dūtayeki). ehet ovungenma ovunṭa biyaganvā anaturu an̆gavana keneku pæmiṇīma gæna ovun puduma vannāha. tavada mema pratikṣēpa karannan meya itāmat pudumākāra kāraṇāvak yayida pavasannāha
Surah Qaf, Verse 2
أَءِذَا مِتۡنَا وَكُنَّا تُرَابٗاۖ ذَٰلِكَ رَجۡعُۢ بَعِيدٞ
(tavada “mema dūtayā pavasana andamaṭa) api mærī (dirā gos) pas bavaṭa pat vīmen pasuva, (paṇa dī nægiṭṭavanu labannemuda)? mesē nævata pæmiṇīma itāmat (ǣta) epiṭaya. (nævata nægiṭavanu labannēma næta” yayida pavasannāha)
Surah Qaf, Verse 3
قَدۡ عَلِمۡنَا مَا تَنقُصُ ٱلۡأَرۡضُ مِنۡهُمۡۖ وَعِندَنَا كِتَٰبٌ حَفِيظُۢ
(maraṇayaṭa pat vū pasu) ovungē sirura pas (kā damā) vināśa vī yanu niyata vaśayenma api danimu. (ehet api kæmati vēlāvanhi maraṇayaṭa pat ovunṭa, paṇa dī nægiṭuvā harinnemu). tavada (ovun kaḷa napura saṭahan kara) ārakṣā kara tabā æti pustakaya apa veta ættēya. (ehi sǣma dæyakma liyā tabā ættēya)
Surah Qaf, Verse 4
بَلۡ كَذَّبُواْ بِٱلۡحَقِّ لَمَّا جَآءَهُمۡ فَهُمۡ فِيٓ أَمۡرٖ مَّرِيجٍ
mesē tibiyadī ovun veta pæmiṇi satyaya vū (dharmaya) ovun boru kara, imahat āravulakaṭa lak kaḷaha
Surah Qaf, Verse 5
أَفَلَمۡ يَنظُرُوٓاْ إِلَى ٱلسَّمَآءِ فَوۡقَهُمۡ كَيۡفَ بَنَيۡنَٰهَا وَزَيَّنَّـٰهَا وَمَا لَهَا مِن فُرُوجٖ
tamanṭa ihaḷin æti ahasa ovun avadhānaya kara bælūvē nædda? api eya kesē nam (sthīravatva) nirmāṇaya kara, eya (tārakā magin) alaṁkāravat kara tabā ættemu. ehi kisima pipirīmak hō næta. (bin̆dīmak, kæḍīmakda næta)
Surah Qaf, Verse 6
وَٱلۡأَرۡضَ مَدَدۡنَٰهَا وَأَلۡقَيۡنَا فِيهَا رَوَٰسِيَ وَأَنۢبَتۡنَا فِيهَا مِن كُلِّ زَوۡجِۭ بَهِيجٖ
tavada apima bhūmiya puḷul kara, ehi sthīra vū kan̆duda nirmāṇaya kara alaṁkāravat pæḷǣṭi, gas koḷan siyalla (pirimi, gæhænu magin vū) jōḍu jōḍu vaśayen ehi væḍennaṭa sælæssuvemu
Surah Qaf, Verse 7
تَبۡصِرَةٗ وَذِكۡرَىٰ لِكُلِّ عَبۡدٖ مُّنِيبٖ
(meya apa) desaṭa hærī siṭina siyalū vahalūnṭama hon̆da ovadanak vaśayenda, ek gnānālōkayak vaśayenda (ættēya)
Surah Qaf, Verse 8
وَنَزَّلۡنَا مِنَ ٱلسَّمَآءِ مَآءٗ مُّبَٰرَكٗا فَأَنۢبَتۡنَا بِهِۦ جَنَّـٰتٖ وَحَبَّ ٱلۡحَصِيدِ
valākuḷen itāmat bhāgyayen piri varṣāva, api væsīmaṭa salasvā emagin bohomayak uyan vatuda, (goviyan) kapā (pāgā) gannā dhānya bījayanda pæḷavennaṭa salasvannemu
Surah Qaf, Verse 9
وَٱلنَّخۡلَ بَاسِقَٰتٖ لَّهَا طَلۡعٞ نَّضِيدٞ
eka piṭa eka (palaturu valin) piri valūvalin yut usaṭa væḍena in̆di gasda (pæḷavennaṭa salasvā)
Surah Qaf, Verse 10
رِّزۡقٗا لِّلۡعِبَادِۖ وَأَحۡيَيۡنَا بِهِۦ بَلۡدَةٗ مَّيۡتٗاۚ كَذَٰلِكَ ٱلۡخُرُوجُ
(eya apagē) vahalūnṭa āhāra bavaṭa pat kara, emagin mærī giya bhūmiya api paṇa ganvannemu. mesēma (maraṇayaṭa pat vūvanva sohonvalin) ikut kirīmada vannēya
Surah Qaf, Verse 11
كَذَّبَتۡ قَبۡلَهُمۡ قَوۡمُ نُوحٖ وَأَصۡحَٰبُ ٱلرَّسِّ وَثَمُودُ
(mē siyalla) movunṭa pera siṭi nūhugē janayāda, rassu (namæti agal)vāsīnda, samūd (namæti janayāda) boru kaḷaha
Surah Qaf, Verse 12
وَعَادٞ وَفِرۡعَوۡنُ وَإِخۡوَٰنُ لُوطٖ
ād (namæti janayā)da, firavn da, lutgē sahōdarayinda (boru kaḷaha)
Surah Qaf, Verse 13
وَأَصۡحَٰبُ ٱلۡأَيۡكَةِ وَقَوۡمُ تُبَّعٖۚ كُلّٞ كَذَّبَ ٱلرُّسُلَ فَحَقَّ وَعِيدِ
tavada (madyan) vatu vāsīnda, (yeman dēśayaṭa ayat rāja vaṁśayē aya vana) tubbau namæti janayāda, ādī movun siyallanma (apagē) dūtayinva borukārayan kaḷaha. ebævin (ovunva vināśa kara damannemu yayi kaḷin api dænum dī tibunu apagē dan̆ḍuvama gæna) biyaganvā anaturu æn̆gavīma satyaya vī giyēya
Surah Qaf, Verse 14
أَفَعَيِينَا بِٱلۡخَلۡقِ ٱلۡأَوَّلِۚ بَلۡ هُمۡ فِي لَبۡسٖ مِّنۡ خَلۡقٖ جَدِيدٖ
(utpādanayan siyalla) paḷamu varaṭa utpādanaya kirīmēdī api āyāsayaṭa pat vūvemuda, (movunva nævata varak utpādanaya kirīma amārukamak yayi pævasīmaṭa)? næta. aḷutin (paḷamu varaṭa movunva) utpādanaya kaḷē kavurunda yannehida movun sækayen yutuva siṭinnāha
Surah Qaf, Verse 15
وَلَقَدۡ خَلَقۡنَا ٱلۡإِنسَٰنَ وَنَعۡلَمُ مَا تُوَسۡوِسُ بِهِۦ نَفۡسُهُۥۖ وَنَحۡنُ أَقۡرَبُ إِلَيۡهِ مِنۡ حَبۡلِ ٱلۡوَرِيدِ
niyata vaśayenma apima minisāva (paḷamu varaṭada) utpādanaya kaḷemu. ohugē manasehi æti vana situvillada, api hon̆din danimu. piṭi khellē æti paṇa naharayaṭa vaḍā api ohuṭa itāmat samīpayenma siṭinnemu
Surah Qaf, Verse 16
إِذۡ يَتَلَقَّى ٱلۡمُتَلَقِّيَانِ عَنِ ٱلۡيَمِينِ وَعَنِ ٱلشِّمَالِ قَعِيدٞ
dakuṇu pættē kenekuda, vam pættē kenekuda vaśayen dedeneku siṭimin (ohugē væḍa kaṭayutu) saṭahan karamin siṭinnāha
Surah Qaf, Verse 17
مَّا يَلۡفِظُ مِن قَوۡلٍ إِلَّا لَدَيۡهِ رَقِيبٌ عَتِيدٞ
(minisā) kumak pævasuvā vuvada, (eya livīmaṭa) balāporo-ttuven siṭina keneku, ohu veta nættē novē. (ohugē muvin piṭavena sǣma vacanayakma evele evelēma saṭahan karanu labannēya)
Surah Qaf, Verse 18
وَجَآءَتۡ سَكۡرَةُ ٱلۡمَوۡتِ بِٱلۡحَقِّۖ ذَٰلِكَ مَا كُنتَ مِنۡهُ تَحِيدُ
ættenma maraṇa maṁcakayē vēdanāva pæmiṇena mohotēdī (ohuṭa) “oba bērī yāmaṭa adahas kaḷē meyayi” (yayi kiyanu læbē)
Surah Qaf, Verse 19
وَنُفِخَ فِي ٱلصُّورِۚ ذَٰلِكَ يَوۡمُ ٱلۡوَعِيدِ
kumana kalakadī horaṇǣva pim̆binu labannēda, (eviṭa ohuṭa “obaṭa) biyaganvā anaturu an̆gavamin tibuṇu (viniścaya) dinaya meyayi” (yayi kiyanu læbē)
Surah Qaf, Verse 20
وَجَآءَتۡ كُلُّ نَفۡسٖ مَّعَهَا سَآئِقٞ وَشَهِيدٞ
(edinadī) sākṣi ætivada, (tamanva) tallū karagena pæmiṇennā samagada, sǣma ātmayakma enu æta
Surah Qaf, Verse 21
لَّقَدۡ كُنتَ فِي غَفۡلَةٖ مِّنۡ هَٰذَا فَكَشَفۡنَا عَنكَ غِطَآءَكَ فَبَصَرُكَ ٱلۡيَوۡمَ حَدِيدٞ
(ohuṭa) “niyata vaśayenma oba mē gæna nosælakilimatva siṭiyehiya. obagē (bælma vasāgena siṭi) tiraya obagen api paha kaḷemu. ada dina obagē bælma itāmat tiyuṇuva ættēya. (ebævin oba pratikṣēpa karamin siṭi meya, obagē æs æra balanu” yayi kiyanu læbē)
Surah Qaf, Verse 22
وَقَالَ قَرِينُهُۥ هَٰذَا مَا لَدَيَّ عَتِيدٌ
(sākṣi kīmaṭa) ohu samaga pæmiṇi aya, “menna! (ohugē saṭahan pota. ohugē væḍa kaṭayutu vala saṭahan) mā ḷan̆ga piḷiyela kara ættēya” yayi pavasanu æta
Surah Qaf, Verse 23
أَلۡقِيَا فِي جَهَنَّمَ كُلَّ كَفَّارٍ عَنِيدٖ
(evelēma ārakṣakayin dedenāṭa) “oba dedenāma pratikṣēpa karamin siṭi (ṣeyitān ādī) sǣma aparādhakārayekuvama nirayehi tallū kara damanu” (yayi kiyanu læbē)
Surah Qaf, Verse 24
مَّنَّاعٖ لِّلۡخَيۡرِ مُعۡتَدٖ مُّرِيبٍ
“(ohu) dæhæmi kāraṇāvan vaḷakvāgena (medina) sæka karagena (aparādha kirīmehi) sīmāva ikvaminda siṭiyēya
Surah Qaf, Verse 25
ٱلَّذِي جَعَلَ مَعَ ٱللَّهِ إِلَٰهًا ءَاخَرَ فَأَلۡقِيَاهُ فِي ٱلۡعَذَابِ ٱلشَّدِيدِ
“ohu allāh samaga venat devi kenekuva æti kaḷēya. ebævin oba dedenāma mohuva daruṇu dan̆ḍuvamehi æda damanu” (yayida kiyanu læbē)
Surah Qaf, Verse 26
۞قَالَ قَرِينُهُۥ رَبَّنَا مَآ أَطۡغَيۡتُهُۥ وَلَٰكِن كَانَ فِي ضَلَٰلِۭ بَعِيدٖ
(ē avasthāvēdī) ohugē (kisidā ven novana) yahaḷuvā (vaśayen siṭi ṣeyitān deviyanṭa) “apagē deviyanē! mā mohuva (bala kara) mārgaya værada yævuvē næta. namut ohuma (taman visinma) itāmat ǣta epiṭa durmārgayehi giyēya” yayi pavasanu æta
Surah Qaf, Verse 27
قَالَ لَا تَخۡتَصِمُواْ لَدَيَّ وَقَدۡ قَدَّمۡتُ إِلَيۡكُم بِٱلۡوَعِيدِ
(ebævin deviyan ovunṭa) “mā idiriyē oba tarka karamin nosiṭinu. dænaṭamat (mē gæna) obaṭa biyaganvā anaturu an̆gavā tibunemi
Surah Qaf, Verse 28
مَا يُبَدَّلُ ٱلۡقَوۡلُ لَدَيَّ وَمَآ أَنَا۠ بِظَلَّـٰمٖ لِّلۡعَبِيدِ
(magē) niyōgayan mā idiriyē venas karanu labannē næta. mā magē vahalūnṭa (kisi viṭekat) aparādha karanneku nova” yayida pavasanu æta
Surah Qaf, Verse 29
يَوۡمَ نَقُولُ لِجَهَنَّمَ هَلِ ٱمۡتَلَأۡتِ وَتَقُولُ هَلۡ مِن مَّزِيدٖ
(tavada) edinadī nirayaṭa “obagē baḍa pirī giyēda?” yayi api vimasannemu. eyaṭa eya “tavat adhika vaśayen mokut ættēda?”yi vimasanu æta
Surah Qaf, Verse 30
وَأُزۡلِفَتِ ٱلۡجَنَّةُ لِلۡمُتَّقِينَ غَيۡرَ بَعِيدٍ
(edinadī) bhaya bhaktikayinṭa-ǣtin nova- itāmat samīpayenma svargaya gena enu læba “meyayi obaṭa porondu vana laddē
Surah Qaf, Verse 31
هَٰذَا مَا تُوعَدُونَ لِكُلِّ أَوَّابٍ حَفِيظٖ
(sǣmaviṭama deviyan) desaṭama hærī siṭimin (deviyangē niyōgayanṭa) anukūlava kaṭayutu kaḷa siyallanṭama meya lækhenu æta” yayida
Surah Qaf, Verse 32
مَّنۡ خَشِيَ ٱلرَّحۡمَٰنَ بِٱلۡغَيۡبِ وَجَآءَ بِقَلۡبٖ مُّنِيبٍ
kavurun rahasinda rahmānṭa biya vī kaṭayutu kara, (rahmān desaṭama) sampūrṇayenma hæruṇu manasin yutuva pæmiṇennōda
Surah Qaf, Verse 33
ٱدۡخُلُوهَا بِسَلَٰمٖۖ ذَٰلِكَ يَوۡمُ ٱلۡخُلُودِ
(ovunṭa) “śāntiya hā samādānayen yutuvada, oba mehi ætuḷu vanu. meya sadājīvana dinaya vannēya” yayida (kiyanu læbē)
Surah Qaf, Verse 34
لَهُم مَّا يَشَآءُونَ فِيهَا وَلَدَيۡنَا مَزِيدٞ
ovun kæmati siyalla ehi ovunṭa lækhenu æta. tavada apagē sannidhānayenda (ovun noillu dæyada tavat) adhika vaśayen denu læbē
Surah Qaf, Verse 35
وَكَمۡ أَهۡلَكۡنَا قَبۡلَهُم مِّن قَرۡنٍ هُمۡ أَشَدُّ مِنۡهُم بَطۡشٗا فَنَقَّبُواْ فِي ٱلۡبِلَٰدِ هَلۡ مِن مَّحِيصٍ
movunṭat vaḍā itāmat śaktivantayin vaśayen siṭi kopamaṇadō samuhayanva movunṭa pera api vināśa kara ættemu. ovun (bērennaṭa ārakṣaka sthānayak) raṭa purā soyā æviddāha. (ehet) ovunṭa rakṣaṇasthānayak tibunēda? (næta. vināśa vī giyaha)
Surah Qaf, Verse 36
إِنَّ فِي ذَٰلِكَ لَذِكۡرَىٰ لِمَن كَانَ لَهُۥ قَلۡبٌ أَوۡ أَلۡقَى ٱلسَّمۡعَ وَهُوَ شَهِيدٞ
tavurun haṭa (pariśuddha vū) hṛdaya tibī, sthīra vū manasin yutuva savan dennēda, ohuṭa niyata vaśayenma mehi (hon̆da) pāḍamak ættēya
Surah Qaf, Verse 37
وَلَقَدۡ خَلَقۡنَا ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَ وَمَا بَيۡنَهُمَا فِي سِتَّةِ أَيَّامٖ وَمَا مَسَّنَا مِن لُّغُوبٖ
niyata vaśayenma apima ahasda, bhūmiyada, eyaṭa madhyayehi æti dæyada dina hayakin utpādanaya kaḷemu. (ebævin) apaṭa kisima mahansiyak hō (kammælikamak hō) æti vuvē næta
Surah Qaf, Verse 38
فَٱصۡبِرۡ عَلَىٰ مَا يَقُولُونَ وَسَبِّحۡ بِحَمۡدِ رَبِّكَ قَبۡلَ طُلُوعِ ٱلشَّمۡسِ وَقَبۡلَ ٱلۡغُرُوبِ
(nabiyē!) ovun (obaṭa edās) nægīma gæna (duk novanu). oba (ivasilimatva) vin̆da darāgena siṭinu. tavada sūrya udāvaṭa perada, (eya) asthamayaṭa perada, obagē deviyanṭa praśaṁsā kara, suviśuddha karamin siṭinu mænava
Surah Qaf, Verse 39
وَمِنَ ٱلَّيۡلِ فَسَبِّحۡهُ وَأَدۡبَٰرَ ٱلسُّجُودِ
rātriyehi ek koṭasakada, (sǣma vatāvakadīma) sujūd kara (salāt) kirīmen anaturuvada ohuva suviśuddha karamin siṭinu mænava
Surah Qaf, Verse 40
وَٱسۡتَمِعۡ يَوۡمَ يُنَادِ ٱلۡمُنَادِ مِن مَّكَانٖ قَرِيبٖ
(sohon valaṭa) samīpayehi (siṭimin “maraṇayaṭa pat vūveni! nægiṭinu!” yayi) ārādhanā karannan ārādhanā karana dinayayi
Surah Qaf, Verse 41
يَوۡمَ يَسۡمَعُونَ ٱلصَّيۡحَةَ بِٱلۡحَقِّۚ ذَٰلِكَ يَوۡمُ ٱلۡخُرُوجِ
(malāyikāvarun ovunva eḷavā damana) ati viśāla śabdaya ættenma ovunṭa æsena dinayayi. eya (maraṇayaṭa pat vūvan sohonvalin) ikut vana dinayayi. (nabiyē! mē gæna) oba savan denu (mænava)
Surah Qaf, Verse 42
إِنَّا نَحۡنُ نُحۡيِۦ وَنُمِيتُ وَإِلَيۡنَا ٱلۡمَصِيرُ
niyata vaśayenma apima paṇa dennemu. maraṇayaṭada pat karannemu. apa vetama (siyallanma) pæmiṇiya yutuva ættēya
Surah Qaf, Verse 43
يَوۡمَ تَشَقَّقُ ٱلۡأَرۡضُ عَنۡهُمۡ سِرَاعٗاۚ ذَٰلِكَ حَشۡرٌ عَلَيۡنَا يَسِيرٞ
(maraṇayaṭa pat vūvanva vasāgena siṭina) bhūmiya itāmat tīvra vaśayen (pupurā) ovungen ǣt vana dinayada (avadhānayen tabā ganu). eya (viniścaya san̆dahā siyallanvama) ēkarāśī karana dinayayi. (mesē ēkarāśī kirīma) apaṭa itāmat pahasu dæyaki
Surah Qaf, Verse 44
نَّحۡنُ أَعۡلَمُ بِمَا يَقُولُونَۖ وَمَآ أَنتَ عَلَيۡهِم بِجَبَّارٖۖ فَذَكِّرۡ بِٱلۡقُرۡءَانِ مَن يَخَافُ وَعِيدِ
(nabiyē! oba gæna) ovun pavasana dæya api hon̆din danimu. oba ovunva bala kaḷa hæki keneku nova. (apagē) dan̆ḍuvamaṭa biya vannanṭa mema kurānaya magin oba hon̆da ovadan denu mænava
Surah Qaf, Verse 45