Surah An-Naml - Sinhala Translation by Naseem Ismail And Masoor Maulana, Kaleel
طسٓۚ تِلۡكَ ءَايَٰتُ ٱلۡقُرۡءَانِ وَكِتَابٖ مُّبِينٍ
tā. sīn. mēvā śuddha vū kurānayē samahara āyāvan vannēya. tavada (mema śuddha vū kurānaya) pæhædili dharmaya vannēya
Surah An-Naml, Verse 1
هُدٗى وَبُشۡرَىٰ لِلۡمُؤۡمِنِينَ
viśvāsaya tæbūvanṭa (meya) ek ṛju mārgayak vaśayenda, śubhāraṁciyak vaśayenda ættēya
Surah An-Naml, Verse 2
ٱلَّذِينَ يُقِيمُونَ ٱلصَّلَوٰةَ وَيُؤۡتُونَ ٱلزَّكَوٰةَ وَهُم بِٱلۡأٓخِرَةِ هُمۡ يُوقِنُونَ
ovun salātaya nokaḍavā iṭu karannāha. sakātda gevamin siṭinnāha. tavada ovun paralovada sthīra vaśayen viśvāsa karannāha
Surah An-Naml, Verse 3
إِنَّ ٱلَّذِينَ لَا يُؤۡمِنُونَ بِٱلۡأٓخِرَةِ زَيَّنَّا لَهُمۡ أَعۡمَٰلَهُمۡ فَهُمۡ يَعۡمَهُونَ
kavurun paralova niyata vaśayenma viśvāsa nokaḷōda, ovunṭa (ovungē pratikṣēpayē hētuven) api ovungē (napuru) kāraṇāvan alaṁkāravat kara hæriyemu. ebævin ovun (ehi) maṁ muḷāvī ē mē ata særisarannāha
Surah An-Naml, Verse 4
أُوْلَـٰٓئِكَ ٱلَّذِينَ لَهُمۡ سُوٓءُ ٱلۡعَذَابِ وَهُمۡ فِي ٱلۡأٓخِرَةِ هُمُ ٱلۡأَخۡسَرُونَ
mevænnanṭa napuru dan̆ḍuvamama (balāporottuven) ættēya. viniścaya dinadī nam, ovun imahat parājitayin vaśayenma siṭinnāha
Surah An-Naml, Verse 5
وَإِنَّكَ لَتُلَقَّى ٱلۡقُرۡءَانَ مِن لَّدُنۡ حَكِيمٍ عَلِيمٍ
(nabiyē!) niyata vaśayenma itāmat gnānavanta hā (siyalla) hon̆din danna aya magin mema kurānaya obaṭa labā dena ladī
Surah An-Naml, Verse 6
إِذۡ قَالَ مُوسَىٰ لِأَهۡلِهِۦٓ إِنِّيٓ ءَانَسۡتُ نَارٗا سَـَٔاتِيكُم مِّنۡهَا بِخَبَرٍ أَوۡ ءَاتِيكُم بِشِهَابٖ قَبَسٖ لَّعَلَّكُمۡ تَصۡطَلُونَ
mūsā (tūr namæti kann̆da asaḷin yamin siṭiyadī) tama pavulē udaviyaṭa “niyata vaśayenma mā ek ginnak dakinnemi. (oba ṭikak nævatī siṭinu. mā gos apagē mārgaya gæna) yamkisi kāraṇāvak ehi siṭa dænagena ennemi. nætahot śītayaṭa gini tæpīmaṭa gini peṇellak hō gena ennemi” yayida kīvēya
Surah An-Naml, Verse 7
فَلَمَّا جَآءَهَا نُودِيَ أَنۢ بُورِكَ مَن فِي ٱلنَّارِ وَمَنۡ حَوۡلَهَا وَسُبۡحَٰنَ ٱللَّهِ رَبِّ ٱلۡعَٰلَمِينَ
ohu ē asaḷaṭa pæmiṇi avasthāvēdī “ginnehi siṭinnā (malāyikāvarayā) matada, ē asaḷa siṭinnā (mūsā) matada, imahat bhāgyaya labā dena ladī” yayi (deviyangē sannidhānayen śabda nagā pavasana) lada atara “lōkayan siyalla pōṣaṇaya kara, paripālanaya karana allāh itāmat pariśuddhavantayeki” yayi pavasana ladī
Surah An-Naml, Verse 8
يَٰمُوسَىٰٓ إِنَّهُۥٓ أَنَا ٱللَّهُ ٱلۡعَزِيزُ ٱلۡحَكِيمُ
(tavada) “ō mūsā! niyata vaśayenma mā allāhya. mā siyallanṭama balasampannayeki. (siyalla hon̆din dannā) gnānavantayeki”yayi pavasana ladī
Surah An-Naml, Verse 9
وَأَلۡقِ عَصَاكَۚ فَلَمَّا رَءَاهَا تَهۡتَزُّ كَأَنَّهَا جَآنّٞ وَلَّىٰ مُدۡبِرٗا وَلَمۡ يُعَقِّبۡۚ يَٰمُوسَىٰ لَا تَخَفۡ إِنِّي لَا يَخَافُ لَدَيَّ ٱلۡمُرۡسَلُونَ
(“oba, obagē særayaṭiya vīsi karanu” yayida, pavasana ladī. esē ohu eya vīsi kaḷa viṭa), nāgayeku men seḷavīma dæka (biya vī) ohu āpasu hærī nobalā (ugen) ǣt vī divvēya. (ebævin api mūsāṭa) “ō mūsā! oba biya novanu. niyata vaśayenma mā veta kisima dūtayeku biya novannāha
Surah An-Naml, Verse 10
إِلَّا مَن ظَلَمَ ثُمَّ بَدَّلَ حُسۡنَۢا بَعۡدَ سُوٓءٖ فَإِنِّي غَفُورٞ رَّحِيمٞ
ehet væradi kaḷa aya hæra. (ehet) ohuda (tamangē) værædda (vaṭahāgena eya) hon̆dak bavaṭa parivartanaya kara gatahot niyata vaśayenma mā (ohuvada) kṣamā kara karuṇāva dakvanneku vaśayenma siṭinnemi”
Surah An-Naml, Verse 11
وَأَدۡخِلۡ يَدَكَ فِي جَيۡبِكَ تَخۡرُجۡ بَيۡضَآءَ مِنۡ غَيۡرِ سُوٓءٖۖ فِي تِسۡعِ ءَايَٰتٍ إِلَىٰ فِرۡعَوۡنَ وَقَوۡمِهِۦٓۚ إِنَّهُمۡ كَانُواْ قَوۡمٗا فَٰسِقِينَ
“(ō mūsā!) oba, obagē ata, obagē lapættehi æti (kamisa sākkuvehi) damanu. eya napuren tora svēta varṇayen (ālōkamat vī dīptimatva) eḷiyaṭa enu æta. (mema sādhakayan dekama) firavnṭada, ohugē janatāvaṭada (oba gena yāmaṭa) ayat sādhakayan navayen æti ēvā vannēya. ættenma ovun pāpayan karana janatāva vaśayen siṭinnāha”yayi pavasana ladī
Surah An-Naml, Verse 12
فَلَمَّا جَآءَتۡهُمۡ ءَايَٰتُنَا مُبۡصِرَةٗ قَالُواْ هَٰذَا سِحۡرٞ مُّبِينٞ
(mūsāṭa labā dena lada) apagē pæhædili prātihāryayan ovun veta pæmiṇi viṭa, “meya pæhædili sūniyamaki” yayi ovun pævasūha
Surah An-Naml, Verse 13
وَجَحَدُواْ بِهَا وَٱسۡتَيۡقَنَتۡهَآ أَنفُسُهُمۡ ظُلۡمٗا وَعُلُوّٗاۚ فَٱنظُرۡ كَيۡفَ كَانَ عَٰقِبَةُ ٱلۡمُفۡسِدِينَ
ovungē hṛdayan eya (satyaya yayi) sthīravat vuvada, uṅan̆gū vī aparādhayak vaśayen eya pratikṣēpa kaḷaha. ebævin mema aparādhakaruvangē avasānaya kesē vūvēdæyi yanna (nabiyē!) oba avadhānaya kara balanu
Surah An-Naml, Verse 14
وَلَقَدۡ ءَاتَيۡنَا دَاوُۥدَ وَسُلَيۡمَٰنَ عِلۡمٗاۖ وَقَالَا ٱلۡحَمۡدُ لِلَّهِ ٱلَّذِي فَضَّلَنَا عَلَىٰ كَثِيرٖ مِّنۡ عِبَادِهِ ٱلۡمُؤۡمِنِينَ
dāvūdṭada, suleyimānṭada niyata vaśayenma api (melovadīda, paralovadīda prayōjanavat vana) adhyāpanaya labā dunnemu. eyaṭa ē dedenāma “praśaṁsā siyalla allāhṭama ayatya. ohuma viśvāsaya tæbū tamangē (hon̆da) vahalūngen bohomayak denāṭa vaḍā apava usas kara tæbuvēya” yayi pavasā (kṛtagna) vūha
Surah An-Naml, Verse 15
وَوَرِثَ سُلَيۡمَٰنُ دَاوُۥدَۖ وَقَالَ يَـٰٓأَيُّهَا ٱلنَّاسُ عُلِّمۡنَا مَنطِقَ ٱلطَّيۡرِ وَأُوتِينَا مِن كُلِّ شَيۡءٍۖ إِنَّ هَٰذَا لَهُوَ ٱلۡفَضۡلُ ٱلۡمُبِينُ
pasuva suleyimān, dāvūdṭa urumakkārayā kara, “minisunē! pakṣīngē bhāṣāva apiṭa uganvā denu læba ættēya. apaṭa (avaśya) siyalū vastūnda, (apramāṇavama) denu læba ættēya. niyata vaśayenma meya (deviyangē) itāmat pæhædili varaprasādayaki” yayi pavasā (kṛtagnada) vūvēya
Surah An-Naml, Verse 16
وَحُشِرَ لِسُلَيۡمَٰنَ جُنُودُهُۥ مِنَ ٱلۡجِنِّ وَٱلۡإِنسِ وَٱلطَّيۡرِ فَهُمۡ يُوزَعُونَ
jinvarun, minisun, pakṣīn ādīngen yut suleyimāngē yudha sēnāva ohu idiriyē ēkarāśī kara, vividha jātīnṭa anuva peḷagasvana ladī
Surah An-Naml, Verse 17
حَتَّىٰٓ إِذَآ أَتَوۡاْ عَلَىٰ وَادِ ٱلنَّمۡلِ قَالَتۡ نَمۡلَةٞ يَـٰٓأَيُّهَا ٱلنَّمۡلُ ٱدۡخُلُواْ مَسَٰكِنَكُمۡ لَا يَحۡطِمَنَّكُمۡ سُلَيۡمَٰنُ وَجُنُودُهُۥ وَهُمۡ لَا يَشۡعُرُونَ
ēvā kuhum̆buvan vāsaya karana ek æḷak asaḷin pæmiṇi avasthāvēdī (ēvāyehi) ek gæhænu kuhum̆buveku (anit kuhum̆buvanṭa) “ō kuhum̆buvaṇi! oba, obagē nives tuḷaṭa ætuḷu vanu. suleyimānda, ohugē yudha sēnāvada, (oba siṭinu) nodænuvatva obava (tamangē kakulvalin) pāgā nodæmiya yutuya” yayi pævasīya
Surah An-Naml, Verse 18
فَتَبَسَّمَ ضَاحِكٗا مِّن قَوۡلِهَا وَقَالَ رَبِّ أَوۡزِعۡنِيٓ أَنۡ أَشۡكُرَ نِعۡمَتَكَ ٱلَّتِيٓ أَنۡعَمۡتَ عَلَيَّ وَعَلَىٰ وَٰلِدَيَّ وَأَنۡ أَعۡمَلَ صَٰلِحٗا تَرۡضَىٰهُ وَأَدۡخِلۡنِي بِرَحۡمَتِكَ فِي عِبَادِكَ ٱلصَّـٰلِحِينَ
ugē vadanaṭa savan dun suleyimān mada sinahavak pāmin, “magē deviyanē! oba mā kerehida, magē demavpiyan kerehida, labā dun obagē varaprasādayanṭa (obaṭa) mā kṛtagna vīmaṭa dayāva pahaḷa karanu mænava! oba sǣhīmaṭa pat viya hæki dæhæmi kāraṇāvanda maṭa kaḷa (hæki bhāgyaya mā haṭa labā dī) dayāva pahaḷa kara, obagē dayāva magin obagē hon̆da vahalūngen māvada ekatu kara harinu mænava!” yayi prārthanā kaḷēya
Surah An-Naml, Verse 19
وَتَفَقَّدَ ٱلطَّيۡرَ فَقَالَ مَالِيَ لَآ أَرَى ٱلۡهُدۡهُدَ أَمۡ كَانَ مِنَ ٱلۡغَآئِبِينَ
ohu pakṣīnva piriksumaṭa lak kaḷa avasthāvēdī “kimekda kāraṇāva? mā haṭa hūd hūd (namæti pakṣiyāva) daknaṭa nættē! (eya pakṣīngē tada badayen) sæn̆gavī ættēda? (nætahot magē anumætiyen torava kohē hō giyēda)
Surah An-Naml, Verse 20
لَأُعَذِّبَنَّهُۥ عَذَابٗا شَدِيدًا أَوۡ لَأَاْذۡبَحَنَّهُۥٓ أَوۡ لَيَأۡتِيَنِّي بِسُلۡطَٰنٖ مُّبِينٖ
(esē nam) niyata vaśayenma mā ūṭa daruṇu lesa dan̆ḍuvam karannemi. nætahot ugē khella kapā damannemi. (meyaṭa) pæhædili nidahasaṭa karuṇak ū (mā idiriyē) nogenāvahot” yayi pævasuvēya
Surah An-Naml, Verse 21
فَمَكَثَ غَيۡرَ بَعِيدٖ فَقَالَ أَحَطتُ بِمَا لَمۡ تُحِطۡ بِهِۦ وَجِئۡتُكَ مِن سَبَإِۭ بِنَبَإٖ يَقِينٍ
(mesē pavasā) væḍi vēlāvak giyē næta. (ē atara hūd hūd namæti ema pakṣiyā idiriyaṭa vit) “oba nodat kāraṇāvak mā dæna gattemi. sabā gæna niyata vaśayenma (satya) puvata genævit ættemi”
Surah An-Naml, Verse 22
إِنِّي وَجَدتُّ ٱمۡرَأَةٗ تَمۡلِكُهُمۡ وَأُوتِيَتۡ مِن كُلِّ شَيۡءٖ وَلَهَا عَرۡشٌ عَظِيمٞ
“ættenma ovunva (ema raṭavæsiyanva) ek kāntāvak pālanaya karanu mā duṭuvemi. siyalū sæpa sampat ǣ labāgena ættīya. śrēṣṭha siṁhāsaṇayakda æyaṭa ættēya
Surah An-Naml, Verse 23
وَجَدتُّهَا وَقَوۡمَهَا يَسۡجُدُونَ لِلشَّمۡسِ مِن دُونِ ٱللَّهِ وَزَيَّنَ لَهُمُ ٱلشَّيۡطَٰنُ أَعۡمَٰلَهُمۡ فَصَدَّهُمۡ عَنِ ٱلسَّبِيلِ فَهُمۡ لَا يَهۡتَدُونَ
æyada, æyagē (raṭa)væsiyanda allāh hæra, sūyyayāṭa (naḷala bima tabā) sujūd kara namadinu mā duṭuvemi. ovungē mema kāraṇāva ṣeyitān ovunṭa alaṁkāravat kara penvā, ovunva ṛju mārgayen vaḷakvā dæmuvēya. ebævin ovun ṛju mārgaya at kara gattē næta”
Surah An-Naml, Verse 24
أَلَّاۤ يَسۡجُدُواْۤ لِلَّهِ ٱلَّذِي يُخۡرِجُ ٱلۡخَبۡءَ فِي ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ وَيَعۡلَمُ مَا تُخۡفُونَ وَمَا تُعۡلِنُونَ
“ahashida, bhūmiyehida, sæn̆gavī æti dæya eḷidarav kaḷa hæki allāhṭa ovun sujūd kara næmadiya yutu novēda? tavada ohu oba san̆gavā gannā dæyada, oba eḷidarav karana dæyada hon̆din dæna gannēya
Surah An-Naml, Verse 25
ٱللَّهُ لَآ إِلَٰهَ إِلَّا هُوَ رَبُّ ٱلۡعَرۡشِ ٱلۡعَظِيمِ۩
ema allāh hæra, næmadumaṭa yutu himiyeku vena kisit næta. ohuma śrēṣṭha arṣ valaṭa ayat deviyan” yayi pævasuvēya
Surah An-Naml, Verse 26
۞قَالَ سَنَنظُرُ أَصَدَقۡتَ أَمۡ كُنتَ مِنَ ٱلۡكَٰذِبِينَ
(eyaṭa suleyimān) “oba ætta kiyannehida? nætahot boru kiyannehidæyi yanna itā ikmanin dæka gannemu
Surah An-Naml, Verse 27
ٱذۡهَب بِّكِتَٰبِي هَٰذَا فَأَلۡقِهۡ إِلَيۡهِمۡ ثُمَّ تَوَلَّ عَنۡهُمۡ فَٱنظُرۡ مَاذَا يَرۡجِعُونَ
magē mema lipiya gena gos ovun idiriyē dæmīmen anaturuva, ǣt vī (sæn̆gavī siṭimin) ovun kumana tīraṇayakaṭa eḷam̆bennēdæyi oba avadhānaya (kara balā enu)” yayi pævasuvēya
Surah An-Naml, Verse 28
قَالَتۡ يَـٰٓأَيُّهَا ٱلۡمَلَؤُاْ إِنِّيٓ أُلۡقِيَ إِلَيَّ كِتَٰبٞ كَرِيمٌ
(ē andamaṭama ehi gos ovun idiriyē ema lipiya vīsi kaḷa viṭa, eya duṭu ema ræjiṇa tama pradhānīnṭa) “pradhāniyeṇi! (itāmat) gauravaṇīya lipiyak mā idiriyē damanu læba ættēya
Surah An-Naml, Verse 29
إِنَّهُۥ مِن سُلَيۡمَٰنَ وَإِنَّهُۥ بِسۡمِ ٱللَّهِ ٱلرَّحۡمَٰنِ ٱلرَّحِيمِ
ættenma eya suleyimāngen pæmiṇa æta. niyata vaśayenma ehi (ārambhayē) ‘bismillā hir rahmānirrahīm’ (yayi liyanu læba æti atara)
Surah An-Naml, Verse 30
أَلَّا تَعۡلُواْ عَلَيَّ وَأۡتُونِي مُسۡلِمِينَ
oba (uṅan̆gū vī) mā veta aḍambara bas nodoḍunu. (deviyanṭa) sampūrṇayenma avanata vūvan vaśayen mā veta enu’ yayi (liyanu læba) ættēya” yayi æya pævasuvāya
Surah An-Naml, Verse 31
قَالَتۡ يَـٰٓأَيُّهَا ٱلۡمَلَؤُاْ أَفۡتُونِي فِيٓ أَمۡرِي مَا كُنتُ قَاطِعَةً أَمۡرًا حَتَّىٰ تَشۡهَدُونِ
“pradhānīnvaruṇi! apagē (mema) kāraṇāvehi oba, (obagē) adahas udahas pavasanu. magē samūhayen oba (keḷinma) pæmiṇa (abhiprāyan) nopævasuvahot mā kisima kāraṇāvaka tīraṇayak ganneku novannemi” yayi æya pævasuvāya
Surah An-Naml, Verse 32
قَالُواْ نَحۡنُ أُوْلُواْ قُوَّةٖ وَأُوْلُواْ بَأۡسٖ شَدِيدٖ وَٱلۡأَمۡرُ إِلَيۡكِ فَٱنظُرِي مَاذَا تَأۡمُرِينَ
eyaṭa ovun “api balasampannayan vaśayenda, daruṇu yuddha karannaṭa hæki aya vaśayenda siṭinnemu. (yuddha karannēda, sāmaya rakinnēda yana) mema kāraṇāva (gæna tīraṇayak gænīma) oba satuya. ebævin oba niyōga kirīmehi (æti vāsi avāsiya) oba hon̆din avadhānaya kara balanu” yayi pavæsūha
Surah An-Naml, Verse 33
قَالَتۡ إِنَّ ٱلۡمُلُوكَ إِذَا دَخَلُواْ قَرۡيَةً أَفۡسَدُوهَا وَجَعَلُوٓاْ أَعِزَّةَ أَهۡلِهَآ أَذِلَّةٗۚ وَكَذَٰلِكَ يَفۡعَلُونَ
eyaṭa æya “rajavarun yamkisi raṭakaṭa ætuḷu vuvahot niyata vaśayenma eya vināśa kara damannāha. tavada ehi siṭina gauraṇīya aya (avaman kara) ninditayin bavaṭa pat karannāha. (ebævin) movunda, mesē karanu æta”
Surah An-Naml, Verse 34
وَإِنِّي مُرۡسِلَةٌ إِلَيۡهِم بِهَدِيَّةٖ فَنَاظِرَةُۢ بِمَ يَرۡجِعُ ٱلۡمُرۡسَلُونَ
“ebævin mā etumā veta (usas bhāṇḍavalin piri) ek tuṭu pan̆ḍurak yavā, (eya gena yana) dūtayin (etumā vetin) kumana piḷiturak gena ennēda yanna mā balāporottuven siṭinnemi” yayi pavasā (ē andamaṭama yævuvāya)
Surah An-Naml, Verse 35
فَلَمَّا جَآءَ سُلَيۡمَٰنَ قَالَ أَتُمِدُّونَنِ بِمَالٖ فَمَآ ءَاتَىٰنِۦَ ٱللَّهُ خَيۡرٞ مِّمَّآ ءَاتَىٰكُمۚ بَلۡ أَنتُم بِهَدِيَّتِكُمۡ تَفۡرَحُونَ
ovun (ema dūtayin) suleyimān veta pæmiṇi viṭa, (ovunṭa suleyimān) “oba bhāṇḍa magin maṭa udav (kirīmaṭa adahas) karannehuda? allāh maṭa labā dī æti dæya obaṭa labā dī æti dæyaṭa vaḍā (adhika vaśayen hā) usas dæya vaśayenma ættēya. obagē (mema) tuṭu pan̆ḍura magin obama satuṭaṭa pat vanu” yayida
Surah An-Naml, Verse 36
ٱرۡجِعۡ إِلَيۡهِمۡ فَلَنَأۡتِيَنَّهُم بِجُنُودٖ لَّا قِبَلَ لَهُم بِهَا وَلَنُخۡرِجَنَّهُم مِّنۡهَآ أَذِلَّةٗ وَهُمۡ صَٰغِرُونَ
“oba æya veta āpasu yanu. kisiveku visin viruddha viya nohæki yuda sēnāvak samaga niyata vaśayenma api ovun veta ennemu. ovunva avaman kara, ema raṭin pannā damannemu. æyada avamānayaṭa lak vanu æta” yayida pavasā (āpasu yævīmen anataruva)
Surah An-Naml, Verse 37
قَالَ يَـٰٓأَيُّهَا ٱلۡمَلَؤُاْ أَيُّكُمۡ يَأۡتِينِي بِعَرۡشِهَا قَبۡلَ أَن يَأۡتُونِي مُسۡلِمِينَ
(suleyimān tama pradhānīnṭa) “pradhānīnvaruni! ovun avanata vūvan vaśayen mā veta pæmiṇa sēndu vīmaṭa perama æyagē siṁhāsaṇaya mā veta gena ennā obagen kavarekda?”yi vimasuvēya
Surah An-Naml, Verse 38
قَالَ عِفۡرِيتٞ مِّنَ ٱلۡجِنِّ أَنَا۠ ءَاتِيكَ بِهِۦ قَبۡلَ أَن تَقُومَ مِن مَّقَامِكَۖ وَإِنِّي عَلَيۡهِ لَقَوِيٌّ أَمِينٞ
eyaṭa jinvarungen vū ifrīt (namæti vīrayeku) “oba, obagē sthānayen nægī siṭīmaṭa perātuvama eya mā gena ennemi. niyata vaśayenma mā meyaṭa śaktivantayeki. (itāmat) viśvāsayen yuttekuda vannemi” yayi pævasuvēya
Surah An-Naml, Verse 39
قَالَ ٱلَّذِي عِندَهُۥ عِلۡمٞ مِّنَ ٱلۡكِتَٰبِ أَنَا۠ ءَاتِيكَ بِهِۦ قَبۡلَ أَن يَرۡتَدَّ إِلَيۡكَ طَرۡفُكَۚ فَلَمَّا رَءَاهُ مُسۡتَقِرًّا عِندَهُۥ قَالَ هَٰذَا مِن فَضۡلِ رَبِّي لِيَبۡلُوَنِيٓ ءَأَشۡكُرُ أَمۡ أَكۡفُرُۖ وَمَن شَكَرَ فَإِنَّمَا يَشۡكُرُ لِنَفۡسِهِۦۖ وَمَن كَفَرَ فَإِنَّ رَبِّي غَنِيّٞ كَرِيمٞ
(ehet ovungen) dharma gnānaya læbū keneku (siṭiyēya. ohu suleyimān nabiṭa) “oba æs pillam gæsīma taram nimēṣayakin eya mā oba veta gena ennemi” yayi pavasā (esēma genævit tæbuvēya). eya taman idiriyē tabā tibīma (suleyimān) duṭu vahāma “meya magē deviyan, mā ohuṭa kṛtagna vanavāda, nædda yanuven māva piriksīma san̆dahā (mā haṭa) pahaḷa kaḷa imahat varaprasādayaki. kavurun (deviyanṭa) kṛtagna vannēda ohu, tamanṭama yahapatak kara gannēya. kavurun kṛtagna vīma pratakṣēpa karannēda, (ohu tamanṭama hāniyak soyā gannēya. ebævin deviyanṭa kisima pāḍuvak næta). niyata vaśayenma magē deviyan (kisivekugē) avaśyatāvayak novanneku hā itāmat gauravavanta-yeku vaśayen siṭinnēya” yayi pavasā, tamangē væḍakārayinṭa
Surah An-Naml, Verse 40
قَالَ نَكِّرُواْ لَهَا عَرۡشَهَا نَنظُرۡ أَتَهۡتَدِيٓ أَمۡ تَكُونُ مِنَ ٱلَّذِينَ لَا يَهۡتَدُونَ
“æyagē siṁhāsaṇaya venas kara nirmāṇaya kara harinu. æya eya (tamangēya yayi) dæna gannēda, nætahot dæna gannaṭa nohæki tænættiyak vaśayen siṭinnēdæyi balamu” yayi pævasuvēya
Surah An-Naml, Verse 41
فَلَمَّا جَآءَتۡ قِيلَ أَهَٰكَذَا عَرۡشُكِۖ قَالَتۡ كَأَنَّهُۥ هُوَۚ وَأُوتِينَا ٱلۡعِلۡمَ مِن قَبۡلِهَا وَكُنَّا مُسۡلِمِينَ
æya pæmiṇa sēndu vū viṭa, (æyaṭa) “obagē siṁhāsaṇaya mevænnak sē (ættēda)?”yi vimasuvēya. (eyaṭa) æya “meya sampūrṇayenma ē vāgēma ættēya. mīṭa perama (obagē śrēṣṭhatvaya gæna vū kāraṇāva) apaṭa dænum denu læbīya. api sampūrṇayenma (obaṭa) avanata vī pæmiṇa ættemu” yayi kīvāya
Surah An-Naml, Verse 42
وَصَدَّهَا مَا كَانَت تَّعۡبُدُ مِن دُونِ ٱللَّهِۖ إِنَّهَا كَانَتۡ مِن قَوۡمٖ كَٰفِرِينَ
(metek viśvāsa nokara) æyava vaḷakvā siṭiyē allāh hæra, æya namadimin siṭi (boru) deviyanya. mandayat æya (allāhva) pratikṣēpa karana janatāvagen vū keneku vaśayen siṭiyāya
Surah An-Naml, Verse 43
قِيلَ لَهَا ٱدۡخُلِي ٱلصَّرۡحَۖ فَلَمَّا رَأَتۡهُ حَسِبَتۡهُ لُجَّةٗ وَكَشَفَتۡ عَن سَاقَيۡهَاۚ قَالَ إِنَّهُۥ صَرۡحٞ مُّمَرَّدٞ مِّن قَوَارِيرَۗ قَالَتۡ رَبِّ إِنِّي ظَلَمۡتُ نَفۡسِي وَأَسۡلَمۡتُ مَعَ سُلَيۡمَٰنَ لِلَّهِ رَبِّ ٱلۡعَٰلَمِينَ
pasuva æyaṭa “mema māligāvaṭa ætuḷu vanu” yayi kiyanu læbuvāya. æya eya duṭu avasthāvēdī (polovehi patita kara tibū paḷin̆gū), jalaya yayi sitā æn̆duma (notemī siṭinu piṇisa) vaḷalūkaren (poḍiyak) osavā gattāya. (suleyimān “eya vatura nova) paḷin̆gū patita kara æti māligāvaki” yayi pævasuvēya. eyaṭa æya “magē deviyanē! niyata vaśayenma mā maṭama hāniyak kara ganimin siṭiyemi. lōkayanhi deviyan vana allāhṭa, suleyimān samaga mamat sampūrṇayenma avanata vannemi” yayi pævasuvāya
Surah An-Naml, Verse 44
وَلَقَدۡ أَرۡسَلۡنَآ إِلَىٰ ثَمُودَ أَخَاهُمۡ صَٰلِحًا أَنِ ٱعۡبُدُواْ ٱللَّهَ فَإِذَا هُمۡ فَرِيقَانِ يَخۡتَصِمُونَ
niyata vaśayenma api samūd (namæti janatāva veta) ovungē sahōdara sālihva yævvemu. ohu (ovunṭa) “oba allāh ek kenekuvama namadinu” (yayi pævasuvēya). ē atara ovun koṭas dekakaṭa khedī, taman tuḷa tarka kara gatha
Surah An-Naml, Verse 45
قَالَ يَٰقَوۡمِ لِمَ تَسۡتَعۡجِلُونَ بِٱلسَّيِّئَةِ قَبۡلَ ٱلۡحَسَنَةِۖ لَوۡلَا تَسۡتَغۡفِرُونَ ٱللَّهَ لَعَلَّكُمۡ تُرۡحَمُونَ
(eyaṭa sālih) “magē janatāveni! oba kumak nisā yahapataṭa vaḍā kaḷin dan̆ḍuvama soyā gannehuda? allāh vetin oba samāva illā siṭiya yutu novēda? obaṭa karuṇāva dakvanu labannehuya!” yayi pævasuvēya
Surah An-Naml, Verse 46
قَالُواْ ٱطَّيَّرۡنَا بِكَ وَبِمَن مَّعَكَۚ قَالَ طَـٰٓئِرُكُمۡ عِندَ ٱللَّهِۖ بَلۡ أَنتُمۡ قَوۡمٞ تُفۡتَنُونَ
eyaṭa ovun “obat, oba samaga siṭinnanvada api durnimiti vaśayen adahas karannemu”yayi pævasūha. eyaṭa ohu “allāhgē sannidhānaye-nma durnimiti pæmiṇiyēya. oba (itā ikmanin allāhgē) piriksumaṭa lak viya yutu janatāvak vaśayen siṭinnehuya” yayi pævasuvēya
Surah An-Naml, Verse 47
وَكَانَ فِي ٱلۡمَدِينَةِ تِسۡعَةُ رَهۡطٖ يُفۡسِدُونَ فِي ٱلۡأَرۡضِ وَلَا يُصۡلِحُونَ
eraṭē (aparādhayanṭa pradhānīn vaśayen) minisun nava deneku siṭiyaha. ovun ema raṭēda, (ē avaṭa pradēśayanhida) hon̆dak nokara aparādhayan karaminma særi særūha
Surah An-Naml, Verse 48
قَالُواْ تَقَاسَمُواْ بِٱللَّهِ لَنُبَيِّتَنَّهُۥ وَأَهۡلَهُۥ ثُمَّ لَنَقُولَنَّ لِوَلِيِّهِۦ مَا شَهِدۡنَا مَهۡلِكَ أَهۡلِهِۦ وَإِنَّا لَصَٰدِقُونَ
ovun “sālihvada, ohugē pavulē udaviyavada ‘api rātriyēdīma vināśa kara damannemu. (meya kisivekuṭat pavasannē næta)’ yayi allāh mata divrā ganu mænava! pasuva ‘ohugē puvalē udaviya kapā damana lada sthānayaṭa pæmiṇiyēma næta. niyata vaśayenma api ættama kiyannemu’ yayi ohugē ārakṣakayinṭa kiyamu” yayi (taman tuḷa) kiyā gatha
Surah An-Naml, Verse 49
وَمَكَرُواْ مَكۡرٗا وَمَكَرۡنَا مَكۡرٗا وَهُمۡ لَا يَشۡعُرُونَ
(mesē) ovun kumantraṇayak kaḷaha. apit kumantraṇayak kaḷemu. ovunṭa (eya) vaṭahā gata nohækiya viya
Surah An-Naml, Verse 50
فَٱنظُرۡ كَيۡفَ كَانَ عَٰقِبَةُ مَكۡرِهِمۡ أَنَّا دَمَّرۡنَٰهُمۡ وَقَوۡمَهُمۡ أَجۡمَعِينَ
ebævin ovungē kumantraṇayē avasānaya kesē vūvēda yanna (nabiyē!) oba avadhānaya kara balanu. niyata vaśayenma api ovunvada, ovungē janatāva siyallanvada sahamulinma vināśa kara dæmuvemu
Surah An-Naml, Verse 51
فَتِلۡكَ بُيُوتُهُمۡ خَاوِيَةَۢ بِمَا ظَلَمُوٓاْۚ إِنَّ فِي ذَٰلِكَ لَأٓيَةٗ لِّقَوۡمٖ يَعۡلَمُونَ
ovun karamin siṭi aparādhayanhi hētuven (vināśa vī giya) ovungē nivāsayan pāḷuvaṭa pat vī ættēya. vaṭahā gata hæki janatāvaṭa niyata vaśayenma mehi (hon̆da) pāḍamak ættēya
Surah An-Naml, Verse 52
وَأَنجَيۡنَا ٱلَّذِينَ ءَامَنُواْ وَكَانُواْ يَتَّقُونَ
(ovungen) kavurun viśvāsaya tabā, (allāhṭa) biya vī siṭiyōda, ovunva api bērā gattemu
Surah An-Naml, Verse 53
وَلُوطًا إِذۡ قَالَ لِقَوۡمِهِۦٓ أَتَأۡتُونَ ٱلۡفَٰحِشَةَ وَأَنتُمۡ تُبۡصِرُونَ
lutvada (api, apagē dūtayā vaśayen yævvemu). ohu tama janatāvaṭa “(pāpatara kriyāvan yayi) dænagenama avaman gena dena (kriyāvan kisi āvaraṇayakin torava) oba karannehuya
Surah An-Naml, Verse 54
أَئِنَّكُمۡ لَتَأۡتُونَ ٱلرِّجَالَ شَهۡوَةٗ مِّن دُونِ ٱلنِّسَآءِۚ بَلۡ أَنتُمۡ قَوۡمٞ تَجۡهَلُونَ
oba gæhænun atahæra pirimin mata kāma āśāven yutuva pæmiṇenavā noveda! oba sampūrṇayenma mōḍa janatāvak vaśayen siṭinnehuya” yayi pævasuvēya
Surah An-Naml, Verse 55
۞فَمَا كَانَ جَوَابَ قَوۡمِهِۦٓ إِلَّآ أَن قَالُوٓاْ أَخۡرِجُوٓاْ ءَالَ لُوطٖ مِّن قَرۡيَتِكُمۡۖ إِنَّهُمۡ أُنَاسٞ يَتَطَهَّرُونَ
eyaṭa ohugē janatāva (tama janatāvaṭa) “lutgē pavula sampūrṇayenma obagē raṭin oba eḷavā damanu. niyata vaśayenma ovun itāmat pariśuddha minisun (men katā karannāha)” yayi (samaccalayen men) pævasuvā misa, vena kisima piḷiturak dunnē næta
Surah An-Naml, Verse 56
فَأَنجَيۡنَٰهُ وَأَهۡلَهُۥٓ إِلَّا ٱمۡرَأَتَهُۥ قَدَّرۡنَٰهَا مِنَ ٱلۡغَٰبِرِينَ
ebævin ohuvada, ohugē pavulē udaviyada api bērā gattemu. ehet ohugē bhāryayāva hæra. (mandayat) æya (ema pāpatarayan samaga) ræn̆dī siṭiya yutuya yayi (dænaṭamat) tīnduvak dī tibuṇemu
Surah An-Naml, Verse 57
وَأَمۡطَرۡنَا عَلَيۡهِم مَّطَرٗاۖ فَسَآءَ مَطَرُ ٱلۡمُنذَرِينَ
ebævin ovun mata (gendagam) gal varusāvak api vasinnaṭa sælæssuvemu. biya ganvana lada (ovun mata vasinnaṭa sælæsvū gendagam) gal varusāva itāmat napuruya
Surah An-Naml, Verse 58
قُلِ ٱلۡحَمۡدُ لِلَّهِ وَسَلَٰمٌ عَلَىٰ عِبَادِهِ ٱلَّذِينَ ٱصۡطَفَىٰٓۗ ءَآللَّهُ خَيۡرٌ أَمَّا يُشۡرِكُونَ
ebævin (nabiyē!) “praśaṁsā siyalla allāhṭama ayatya. tamangē vahalūngen ohu tōrā gat aya kerehi śāntiya hā samādānaya at vēvā!” yayida “allāh usasvantayekda, nætahot ovun (ohuṭa) samānayan tabannanda?” yayida pavasanu mænava
Surah An-Naml, Verse 59
أَمَّنۡ خَلَقَ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَ وَأَنزَلَ لَكُم مِّنَ ٱلسَّمَآءِ مَآءٗ فَأَنۢبَتۡنَا بِهِۦ حَدَآئِقَ ذَاتَ بَهۡجَةٖ مَّا كَانَ لَكُمۡ أَن تُنۢبِتُواْ شَجَرَهَآۗ أَءِلَٰهٞ مَّعَ ٱللَّهِۚ بَلۡ هُمۡ قَوۡمٞ يَعۡدِلُونَ
(tavada) ahasda, bhūmiyada utpādanaya kara, valākuḷen oba venuven væssa vasinnaṭa salasvannā kavarekda? apima emagin (æs pinā yāma piṇisa) alaṁkāravat vatuda vævennaṭa salasvannemu. apagē (udavven tora) ehi tikheṇa gas vævennaṭa sælæsvīmaṭa obaṭa nohækiya. ebævin allāh samaga næmadumaṭa yutu (vena keneku) siṭinnehida? næta. (mesē tibiyadī) movun (tamangē manakkalpita devivarunva deviyanṭa) sama karana janatāvak vaśayen siṭinnāha
Surah An-Naml, Verse 60
أَمَّن جَعَلَ ٱلۡأَرۡضَ قَرَارٗا وَجَعَلَ خِلَٰلَهَآ أَنۡهَٰرٗا وَجَعَلَ لَهَا رَوَٰسِيَ وَجَعَلَ بَيۡنَ ٱلۡبَحۡرَيۡنِ حَاجِزًاۗ أَءِلَٰهٞ مَّعَ ٱللَّهِۚ بَلۡ أَكۡثَرُهُمۡ لَا يَعۡلَمُونَ
bhūmiya sthīra vū vāsasthānayak vaśayen nirmāṇaya kara ehi madhyayehi gaṁn̆gāvanda, ē san̆dahā sthīra vū kan̆duda nirmāṇaya kaḷē kavarekda? muhudu dekak atarē bādhakayak æti kaḷē kavarekda? (mēvā kaḷa) allāh samaga næmadumaṭa yutteku (vena keneku) siṭinnehida? (ættēma) næta. ovungen væḍi deneku (meyada) nodænuvat aya vaśayenma siṭinnāha
Surah An-Naml, Verse 61
أَمَّن يُجِيبُ ٱلۡمُضۡطَرَّ إِذَا دَعَاهُ وَيَكۡشِفُ ٱلسُّوٓءَ وَيَجۡعَلُكُمۡ خُلَفَآءَ ٱلۡأَرۡضِۗ أَءِلَٰهٞ مَّعَ ٱللَّهِۚ قَلِيلٗا مَّا تَذَكَّرُونَ
(vipataka pæṭaḷī) dan̆galamin siṭina aya (ārakṣāva patā) ārādhanā kaḷahot (ovunṭa) piḷituru dī, ovungē amārukam paha karannē kavarekda? bhūmiyehi obava (tamangē) niyōjitayin vaśayen pat kaḷē kavarekda? (mevæni) allāh samaga næmadumaṭa yutu (vena keneku) siṭinnehida? (ættēma næta). oba (mē gæna) sitannē itāmat alpayaki
Surah An-Naml, Verse 62
أَمَّن يَهۡدِيكُمۡ فِي ظُلُمَٰتِ ٱلۡبَرِّ وَٱلۡبَحۡرِ وَمَن يُرۡسِلُ ٱلرِّيَٰحَ بُشۡرَۢا بَيۡنَ يَدَيۡ رَحۡمَتِهِۦٓۗ أَءِلَٰهٞ مَّعَ ٱللَّهِۚ تَعَٰلَى ٱللَّهُ عَمَّا يُشۡرِكُونَ
muhudehi hō goḍa bimehi hō andhakārayehi hō obaṭa mārgaya penvannē kavarekda? ohugē varaprasādayanṭa pera (sisil) suḷan̆ga śubhāraṁciyak vaśayen yavannā kavarekda? allāh samaga næmadumaṭa yutu (vena keneku) siṭinnehida? (ættēma næta). ovun samānayan tæbīmen allāh itāmat usasvantayeki
Surah An-Naml, Verse 63
أَمَّن يَبۡدَؤُاْ ٱلۡخَلۡقَ ثُمَّ يُعِيدُهُۥ وَمَن يَرۡزُقُكُم مِّنَ ٱلسَّمَآءِ وَٱلۡأَرۡضِۗ أَءِلَٰهٞ مَّعَ ٱللَّهِۚ قُلۡ هَاتُواْ بُرۡهَٰنَكُمۡ إِن كُنتُمۡ صَٰدِقِينَ
ārambhayēdī (kisima nidasunak nomætivama) utpādanayan nirmāṇaya kaḷē kavarekda? (esēma nævata) nævatat utpādanaya karamin siṭinnē kavarekda? valākuḷen (væssa pahaḷa kara) bhūmiyehi (dhānya ādiya væḍīmaṭa salasvā) obaṭa āhāra labā dennē kavarekda? allāh samaga næmadumaṭa yutu (vena keneku) siṭinnēda? “oba ætta kiyannan vaśayen siṭinnehu nam, (meyaṭa) obagē sādhakayan gena enu” yayi (nabiyē!) oba pavasanu (mænava)
Surah An-Naml, Verse 64
قُل لَّا يَعۡلَمُ مَن فِي ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ ٱلۡغَيۡبَ إِلَّا ٱللَّهُۚ وَمَا يَشۡعُرُونَ أَيَّانَ يُبۡعَثُونَ
(tavada) oba mesē pavasanu: “ahashi hō bhūmiyehi hō sæn̆gavī æti dæya allāh hæra, vena kisiveku dæna gannē næta. (maraṇayaṭa pat vūvan) kavadā nægiṭṭavanu labannehuda yannada movun dæna gannē næta”
Surah An-Naml, Verse 65
بَلِ ٱدَّـٰرَكَ عِلۡمُهُمۡ فِي ٱلۡأٓخِرَةِۚ بَلۡ هُمۡ فِي شَكّٖ مِّنۡهَاۖ بَلۡ هُم مِّنۡهَا عَمُونَ
paralova gæna movungē dænuma nam, sampūrṇayenma śunya vī giyēya. ehi (ema kāraṇāvehi) nævatat ovun (imahat) sækayehima siṭinnāha. epamaṇakda! ovungē gnāna æs andhaya
Surah An-Naml, Verse 66
وَقَالَ ٱلَّذِينَ كَفَرُوٓاْ أَءِذَا كُنَّا تُرَٰبٗا وَءَابَآؤُنَآ أَئِنَّا لَمُخۡرَجُونَ
“(maraṇayaṭa pat vī dirāpatva) pas bavaṭa pat vū pasu apit apagē mutun mittanda (paṇa dī) nægiṭṭavanu labannemuda?”yi mema pratikṣēpa karannan pavasannāha
Surah An-Naml, Verse 67
لَقَدۡ وُعِدۡنَا هَٰذَا نَحۡنُ وَءَابَآؤُنَا مِن قَبۡلُ إِنۡ هَٰذَآ إِلَّآ أَسَٰطِيرُ ٱلۡأَوَّلِينَ
(tavada) “niyata vaśayenma apit mīṭa pera apagē mutun mittanda, mesē (porondu labā dī) biya ganvanu læbuvemu. meya pera visūvangē prabandha katā misa, vena kisivak næta” (yayi pavasannāha)
Surah An-Naml, Verse 68
قُلۡ سِيرُواْ فِي ٱلۡأَرۡضِ فَٱنظُرُواْ كَيۡفَ كَانَ عَٰقِبَةُ ٱلۡمُجۡرِمِينَ
(ebævin nabiyē!) oba mesē pavasanu: “bhūmiyehi saṁcāraya kaḷa (oba væni) væradikaruvangē avasānaya kesē vūyēdæyi yanna (avadhānaya kara) balanu”
Surah An-Naml, Verse 69
وَلَا تَحۡزَنۡ عَلَيۡهِمۡ وَلَا تَكُن فِي ضَيۡقٖ مِّمَّا يَمۡكُرُونَ
(nabiyē!) ovun gæna oba kaṇagāṭu novanu. ovungē kumantraṇa gænada obagē manasa bin̆dī noyāyutuya
Surah An-Naml, Verse 70
وَيَقُولُونَ مَتَىٰ هَٰذَا ٱلۡوَعۡدُ إِن كُنتُمۡ صَٰدِقِينَ
(viśvāsavantayinṭa, pratikṣēpa karana) ovun “ættenma oba ætta pavasannan vaśayen siṭinnehu nam mema poronduva (dan̆ḍuvama) kavadā ennēda?”yi vimasannāha
Surah An-Naml, Verse 71
قُلۡ عَسَىٰٓ أَن يَكُونَ رَدِفَ لَكُم بَعۡضُ ٱلَّذِي تَسۡتَعۡجِلُونَ
(eyaṭa nabiyē!) oba mesē pavasanu: “oba ikman vana dæyen samaharak dænmama oba pasupasa ennaṭada puḷuvana”
Surah An-Naml, Verse 72
وَإِنَّ رَبَّكَ لَذُو فَضۡلٍ عَلَى ٱلنَّاسِ وَلَٰكِنَّ أَكۡثَرَهُمۡ لَا يَشۡكُرُونَ
ehet niyata vaśayenma obagē deviyan minisun kerehi itāmat karuṇāvantayeku vaśayen siṭinnēya. (ebævin dan̆ḍuvama pramāda kara ættēya). ehet ovungen væḍi deneku (meyaṭa) kṛtagna vannē næta
Surah An-Naml, Verse 73
وَإِنَّ رَبَّكَ لَيَعۡلَمُ مَا تُكِنُّ صُدُورُهُمۡ وَمَا يُعۡلِنُونَ
niyata vaśayenma allāh minisungē hṛdayanhi san̆gavā æti dæyada, (īṭa venasva) ovun eḷidarav karana dæyada hon̆din dannēya
Surah An-Naml, Verse 74
وَمَا مِنۡ غَآئِبَةٖ فِي ٱلسَّمَآءِ وَٱلۡأَرۡضِ إِلَّا فِي كِتَٰبٖ مُّبِينٍ
ahashi hō bhūmiyehi hō sæn̆gavī æti kisivak (lavhul mahfūl namæti) ohugē pæhædili vū (saṭahan) pustakayehi saṭahan novī næta
Surah An-Naml, Verse 75
إِنَّ هَٰذَا ٱلۡقُرۡءَانَ يَقُصُّ عَلَىٰ بَنِيٓ إِسۡرَـٰٓءِيلَ أَكۡثَرَ ٱلَّذِي هُمۡ فِيهِ يَخۡتَلِفُونَ
niyata vaśayenma mema kurānaya, isrāyīla paramparāvē daruvan, kumana kāraṇāvanhi bhēda binna vī (tarka) karamin siṭinnōda, ēvāyen væḍi hariyak dæya ovunṭa vivaraṇaya kara pavasannēya
Surah An-Naml, Verse 76
وَإِنَّهُۥ لَهُدٗى وَرَحۡمَةٞ لِّلۡمُؤۡمِنِينَ
niyata vaśayenma meya viśvāsaya tæbūvanṭa ṛju mārgaya vaśayenda, varaprasādayak vaśayenda ættēya
Surah An-Naml, Verse 77
إِنَّ رَبَّكَ يَقۡضِي بَيۡنَهُم بِحُكۡمِهِۦۚ وَهُوَ ٱلۡعَزِيزُ ٱلۡعَلِيمُ
niyata vaśayenma obagē deviyan tamangē niyōgaya magin ovun atarē (æti vū siddhīn sambandhayen) viniścaya dennēya. ohu (siyallanṭama) balasampannayeku hā (siyalla) hon̆din danneku vaśayen siṭinnēya
Surah An-Naml, Verse 78
فَتَوَكَّلۡ عَلَى ٱللَّهِۖ إِنَّكَ عَلَى ٱلۡحَقِّ ٱلۡمُبِينِ
ebævin (nabiyē!) oba allāhvama viśvāsa karanu. niyata vaśayenma oba pæhædili satyaya matama siṭinnehiya
Surah An-Naml, Verse 79
إِنَّكَ لَا تُسۡمِعُ ٱلۡمَوۡتَىٰ وَلَا تُسۡمِعُ ٱلصُّمَّ ٱلدُّعَآءَ إِذَا وَلَّوۡاْ مُدۡبِرِينَ
(nabiyē!) maraṇayaṭa pat vuvanṭa æsennaṭa sælæsvīmaṭa obaṭa nohækiya. (esēma obaṭa) piṭupasa haravā yana bihiranṭada oba ārādhanā karana (obagē) śabdaya æsīmaṭa sælæsvīmaṭada obaṭa nohækiya
Surah An-Naml, Verse 80
وَمَآ أَنتَ بِهَٰدِي ٱلۡعُمۡيِ عَن ضَلَٰلَتِهِمۡۖ إِن تُسۡمِعُ إِلَّا مَن يُؤۡمِنُ بِـَٔايَٰتِنَا فَهُم مُّسۡلِمُونَ
andhayinvada, ovungē durmārgayen ṛju mārgayaṭa gena ēmaṭada obaṭa nohækiya. kavurun apagē āyāvan viśvāsa karannōda, ovunṭama oba (apagē āyāvanṭa) savan dīmaṭa sælæsviya hækiya. ovun (eyaṭa) sampūrṇayenma avanata vī kaṭayutu karannāha
Surah An-Naml, Verse 81
۞وَإِذَا وَقَعَ ٱلۡقَوۡلُ عَلَيۡهِمۡ أَخۡرَجۡنَا لَهُمۡ دَآبَّةٗ مِّنَ ٱلۡأَرۡضِ تُكَلِّمُهُمۡ أَنَّ ٱلنَّاسَ كَانُواْ بِـَٔايَٰتِنَا لَا يُوقِنُونَ
(avasāna dinaya gæna vū) poronduva ovunṭa ḷan̆gā vū avasthāvēdī ovun venuven bhūmiyen ek sateku api ikut karannemu. eya niyata vaśayenma (kumana) minisun apagē āyāvan viśvāsa nokaḷōda, yanna ovunṭa kiyā pānu æta
Surah An-Naml, Verse 82
وَيَوۡمَ نَحۡشُرُ مِن كُلِّ أُمَّةٖ فَوۡجٗا مِّمَّن يُكَذِّبُ بِـَٔايَٰتِنَا فَهُمۡ يُوزَعُونَ
sǣma samūhayakinma apagē āyāvan boru karamin siṭi ayava ek sēnāvaka kaṇḍāyam kaṇḍāyam vaśayen api ēkarāśī karana dinadī
Surah An-Naml, Verse 83
حَتَّىٰٓ إِذَا جَآءُو قَالَ أَكَذَّبۡتُم بِـَٔايَٰتِي وَلَمۡ تُحِيطُواْ بِهَا عِلۡمًا أَمَّاذَا كُنتُمۡ تَعۡمَلُونَ
ovun siyallanma (tamangē deviyan veta) pæmiṇena avasthāvēdī (ovunṭa deviyan) “oba apagē āyāvan vaṭahā nogena siṭiyadī eya boru kara dæmuvehuda? (esē novūvē nam), pasuvat oba kumak nam karamin siṭiyehuda?”yi vimasanu æta
Surah An-Naml, Verse 84
وَوَقَعَ ٱلۡقَوۡلُ عَلَيۡهِم بِمَا ظَلَمُواْ فَهُمۡ لَا يَنطِقُونَ
ovun karamin siṭi aparādhayanhi hētuven ovun mata (dan̆ḍuvama gæna vū) poronduva kriyātmaka viya. ē avasthāvēdī ovunṭa katā kirīmaṭada nohæka
Surah An-Naml, Verse 85
أَلَمۡ يَرَوۡاْ أَنَّا جَعَلۡنَا ٱلَّيۡلَ لِيَسۡكُنُواْ فِيهِ وَٱلنَّهَارَ مُبۡصِرًاۚ إِنَّ فِي ذَٰلِكَ لَأٓيَٰتٖ لِّقَوۡمٖ يُؤۡمِنُونَ
niyata vaśayenma apima ovunṭa sæpa pahasuva labā gænīmaṭa rātriyada, (siyalla) hon̆din dæka balā gænīmaṭa dahavalada, æti kaḷemu yanna ovun (avadhānaya kara) bælūvē nædda? niyata vaśayenma mehi viśvāsaya tæbū janatāvaṭa bohō sādhakayan ættēya
Surah An-Naml, Verse 86
وَيَوۡمَ يُنفَخُ فِي ٱلصُّورِ فَفَزِعَ مَن فِي ٱلسَّمَٰوَٰتِ وَمَن فِي ٱلۡأَرۡضِ إِلَّا مَن شَآءَ ٱللَّهُۚ وَكُلٌّ أَتَوۡهُ دَٰخِرِينَ
sūr (namæti horaṇǣva kavadā hō) pim̆binu labana dinadī, allāh (bērā gænīmaṭa) adahas karana aya hæra, ahashida, bhūmiyehida, siṭina siyallanma tigæssī vevlamin hisa navā gat aya vaśayen ohu veta pæmiṇa sēndu vanu æta
Surah An-Naml, Verse 87
وَتَرَى ٱلۡجِبَالَ تَحۡسَبُهَا جَامِدَةٗ وَهِيَ تَمُرُّ مَرَّ ٱلسَّحَابِۚ صُنۡعَ ٱللَّهِ ٱلَّذِيٓ أَتۡقَنَ كُلَّ شَيۡءٍۚ إِنَّهُۥ خَبِيرُۢ بِمَا تَفۡعَلُونَ
oba dakina kan̆du, ēvā itāmat sthīrava siṭina bavaṭa adahas karamin siṭinnehuya. (ehet edinadī) ēvā valākuḷu men (ahasehi) visirī piyām̆bā yanu æta. sǣma vastuvakma (utpādanaya kara), sthīra vaśayen piḷivelakaṭa tæbū allāhgē kalāvaṭa anuva (esē sidu vanu æta). niyata vaśayenma ohu, oba karamin siṭina siyalla hon̆din danneku vaśayenma siṭinnēya
Surah An-Naml, Verse 88
مَن جَآءَ بِٱلۡحَسَنَةِ فَلَهُۥ خَيۡرٞ مِّنۡهَا وَهُم مِّن فَزَعٖ يَوۡمَئِذٍ ءَامِنُونَ
kavurun hō hon̆dak kaḷahot eyaṭa sarilana (phalavipāka valaṭa vaḍā) usas dæyama ovunṭa lækhennēya. tavada edinadī tigæssīmenda ovungē biya paha vī yannēya
Surah An-Naml, Verse 89
وَمَن جَآءَ بِٱلسَّيِّئَةِ فَكُبَّتۡ وُجُوهُهُمۡ فِي ٱلنَّارِ هَلۡ تُجۡزَوۡنَ إِلَّا مَا كُنتُمۡ تَعۡمَلُونَ
kavurun hō pāpayan kaḷahot ovun nirayehi muṇin ataṭa tallū karanu læba “oba karamin siṭi dæyaṭa misa, (vena kisivakaṭa) obaṭa phalavipāka denu labayida?” (yayi vimasanu labanu æta)
Surah An-Naml, Verse 90
إِنَّمَآ أُمِرۡتُ أَنۡ أَعۡبُدَ رَبَّ هَٰذِهِ ٱلۡبَلۡدَةِ ٱلَّذِي حَرَّمَهَا وَلَهُۥ كُلُّ شَيۡءٖۖ وَأُمِرۡتُ أَنۡ أَكُونَ مِنَ ٱلۡمُسۡلِمِينَ
(nabiyē! oba mesē pavasanu): “itāmat gauravayen piri mema nirayē (adhipati vana) deviyanvama (deviyan ek kenekuvama) namadina men mā niyōga karanu læba ættemi. siyalū vastūn ohuṭama ayatya! tavada ohuṭama sampūrṇayenma avanata vūveku vaśayen siṭina menda mā niyōga karanu læba ættemi”
Surah An-Naml, Verse 91
وَأَنۡ أَتۡلُوَاْ ٱلۡقُرۡءَانَۖ فَمَنِ ٱهۡتَدَىٰ فَإِنَّمَا يَهۡتَدِي لِنَفۡسِهِۦۖ وَمَن ضَلَّ فَقُلۡ إِنَّمَآ أَنَا۠ مِنَ ٱلۡمُنذِرِينَ
tavada śuddha vū kurānaya mā (siyallanṭama) samudīraṇaya kara penvana menda (niyōga karanu læba ættemi. emagin) kavurun ṛju mārgaya at kara gannēda, ohu tama paudgalika vāsiya takāma ṛju mārgayehi yannēya. kavurun hō (meyin) ǣt vuvahot (nabiyē! oba ē gæna kaṇagāṭu novanu). “niyata vaśayenma mā biya ganvā anaturu an̆gavanneku pamaṇi. (bala karanneku nova)” yayi pavasanu
Surah An-Naml, Verse 92
وَقُلِ ٱلۡحَمۡدُ لِلَّهِ سَيُرِيكُمۡ ءَايَٰتِهِۦ فَتَعۡرِفُونَهَاۚ وَمَا رَبُّكَ بِغَٰفِلٍ عَمَّا تَعۡمَلُونَ
“siyalū praśaṁsā allāhṭama ayatya. (ohu viniścaya dina pæmiṇīmaṭa ayat) tamangē sādhakayan itāmat ikmanin obaṭa penvanu æta. ē atara ēvā oba (satyaya yayi) dæna gannehuya” yayi (nabiyē!) oba pavasanu mænava! (dænaṭa) oba karamin siṭina dæya gæna (nabiyē!) obagē deviyan nosælakilimatva novē
Surah An-Naml, Verse 93