Surah Al-Anaam - Sinhala Translation by Naseem Ismail And Masoor Maulana, Kaleel
ٱلۡحَمۡدُ لِلَّهِ ٱلَّذِي خَلَقَ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَ وَجَعَلَ ٱلظُّلُمَٰتِ وَٱلنُّورَۖ ثُمَّ ٱلَّذِينَ كَفَرُواْ بِرَبِّهِمۡ يَعۡدِلُونَ
siyalū praśaṁsā allāhṭama ayitiya! ohuma ahasda, bhūmiyada utpādanaya kaḷēya. andhakārayanda, dīptimat ālōkayanda æti kaḷēda ohuya. ehet pratikṣēpa karannan (allāh vana) tamangē deviyanṭa (boru devivarunva) sama karannāha
Surah Al-Anaam, Verse 1
هُوَ ٱلَّذِي خَلَقَكُم مِّن طِينٖ ثُمَّ قَضَىٰٓ أَجَلٗاۖ وَأَجَلٞ مُّسَمًّى عِندَهُۥۖ ثُمَّ أَنتُمۡ تَمۡتَرُونَ
ohuma obava kirimæṭiyen utpādanaya kara, (obaṭa himi) jīvita kālayada (san̆dahan kara), manakkalpita kaḷa tænættāya. ohu veta (obagē viniścaya san̆dahāda) ek niyamita kālayak æta. ehet oba (ohugē dēvatvaya) sæka karannehuya
Surah Al-Anaam, Verse 2
وَهُوَ ٱللَّهُ فِي ٱلسَّمَٰوَٰتِ وَفِي ٱلۡأَرۡضِ يَعۡلَمُ سِرَّكُمۡ وَجَهۡرَكُمۡ وَيَعۡلَمُ مَا تَكۡسِبُونَ
ahashida bhūmiyehida, (næmadumaṭa himi tænættā) ohuya. ohu obagē rahasda, obagē eḷidarav dæyada hon̆din dannēya. (hon̆da hō naraka hō kara), oba soyā gannā siyallada hon̆din dannēya
Surah Al-Anaam, Verse 3
وَمَا تَأۡتِيهِم مِّنۡ ءَايَةٖ مِّنۡ ءَايَٰتِ رَبِّهِمۡ إِلَّا كَانُواْ عَنۡهَا مُعۡرِضِينَ
(mesē tibiyadī pratikṣēpa karannan nam), tamangē deviyangē āyāvangen kumak ovun veta pæmiṇiyada, eya ovun pratikṣēpa nokara siṭinnē næta
Surah Al-Anaam, Verse 4
فَقَدۡ كَذَّبُواْ بِٱلۡحَقِّ لَمَّا جَآءَهُمۡ فَسَوۡفَ يَأۡتِيهِمۡ أَنۢبَـٰٓؤُاْ مَا كَانُواْ بِهِۦ يَسۡتَهۡزِءُونَ
namut ovun veta pæmiṇa tikhena mema satya (dharmaya)da ovun boru karannāha. ehet mema kāraṇāvan gæna (ēvā boru dæya yayi) ovun samaccal karamin siṭinnēda, ēvā (ættenma) ovun veta anivāryayenma pæmiṇennēya
Surah Al-Anaam, Verse 5
أَلَمۡ يَرَوۡاْ كَمۡ أَهۡلَكۡنَا مِن قَبۡلِهِم مِّن قَرۡنٖ مَّكَّنَّـٰهُمۡ فِي ٱلۡأَرۡضِ مَا لَمۡ نُمَكِّن لَّكُمۡ وَأَرۡسَلۡنَا ٱلسَّمَآءَ عَلَيۡهِم مِّدۡرَارٗا وَجَعَلۡنَا ٱلۡأَنۡهَٰرَ تَجۡرِي مِن تَحۡتِهِمۡ فَأَهۡلَكۡنَٰهُم بِذُنُوبِهِمۡ وَأَنشَأۡنَا مِنۢ بَعۡدِهِمۡ قَرۡنًا ءَاخَرِينَ
ovunṭa pera kopamaṇadō samūhayanva api vināśa kara ættemu yanna ovun duṭuvē nædda? bhūmiyehi obaṭa api kara nodun sæpa pahasukam ovunṭa api kara dī ættemu. ahashi siṭa ovun venuven ghana varṣāva vasinnaṭa salasvā, ohugē (pālanaya) yaṭatē diya daharāda sadākal galā basimin siṭina sē sælæssuvemu. (ehet ovun pāpayehima gælī giyaha). ebævin ovungē pāpayanhi hētuven ovunva vināśa kara dæmuvemu. ovungen pasu venat samūhayak utpādanaya kaḷemu
Surah Al-Anaam, Verse 6
وَلَوۡ نَزَّلۡنَا عَلَيۡكَ كِتَٰبٗا فِي قِرۡطَاسٖ فَلَمَسُوهُ بِأَيۡدِيهِمۡ لَقَالَ ٱلَّذِينَ كَفَرُوٓاْ إِنۡ هَٰذَآ إِلَّا سِحۡرٞ مُّبِينٞ
kaḍadāsiyehi liyana lada dharmayakma api oba kerehi pahaḷa kara, eya ovun tamangē atvalin sparśa kara balā tibuṇada “meya prakaṭa sūniyamak misa, vena kisivak næta” yayima niyata vaśayenma mema pratikṣēpa karannan pavasā ættāha
Surah Al-Anaam, Verse 7
وَقَالُواْ لَوۡلَآ أُنزِلَ عَلَيۡهِ مَلَكٞۖ وَلَوۡ أَنزَلۡنَا مَلَكٗا لَّقُضِيَ ٱلۡأَمۡرُ ثُمَّ لَا يُنظَرُونَ
tavada (‘mohu satya dūtayeki’ yayi sākṣi darannaṭa) ‘ek malāyikāvarayeku yæviya yutu novēda?’yi ovun pævasūha. (ovun kæmati vana andamaṭama) api ek malāyikāvarayeku yavā tibunē nam, (ovungē) kāraṇāva avasan vī tikhennaṭa iḍa tibuṇi! pasuva (ehi) ovunṭa kisima kāla avakāśayakda nolækhennaṭa iḍa tibuṇi. (evelēma ovun vināśa vī yannaṭa iḍa tibuṇi)
Surah Al-Anaam, Verse 8
وَلَوۡ جَعَلۡنَٰهُ مَلَكٗا لَّجَعَلۡنَٰهُ رَجُلٗا وَلَلَبَسۡنَا عَلَيۡهِم مَّا يَلۡبِسُونَ
(nætahot apagē) dūtayāva malāyikāvarayeku vaśayenma yævuvā vuvada, (ovunṭa, ovunva dakinnaṭa æti śaktiyak nomæti bævin) ohuvat ek minisekugē hæḍaruvenma yavannemu. (ē avasthāvēdīda) dæn æti sækayama ovunṭa api æti kaḷa ayekuma vannemu
Surah Al-Anaam, Verse 9
وَلَقَدِ ٱسۡتُهۡزِئَ بِرُسُلٖ مِّن قَبۡلِكَ فَحَاقَ بِٱلَّذِينَ سَخِرُواْ مِنۡهُم مَّا كَانُواْ بِهِۦ يَسۡتَهۡزِءُونَ
(nabiyē!) obaṭa pera pæmiṇi (apagē anit) dūtayinda, niyata vaśayenma (mē andamaṭama) samaccalayaṭa lak karanu læbūha. avasānayēdī ovun (kumana dan̆ḍuvamak gæna) samaccal karamin siṭiyōda, eya ovunva vaṭa kara gatha
Surah Al-Anaam, Verse 10
قُلۡ سِيرُواْ فِي ٱلۡأَرۡضِ ثُمَّ ٱنظُرُواْ كَيۡفَ كَانَ عَٰقِبَةُ ٱلۡمُكَذِّبِينَ
(nabiyē! oba ovunṭa) “oba bhūmiyehi ē mē ata maṁ muḷā vī ævida, (oba men) boru karamin siṭi ayagē avasānaya kumak vūyēdæyi oba avadhānaya kara balanu” yayi pavasanu (mænava)
Surah Al-Anaam, Verse 11
قُل لِّمَن مَّا فِي ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۖ قُل لِّلَّهِۚ كَتَبَ عَلَىٰ نَفۡسِهِ ٱلرَّحۡمَةَۚ لَيَجۡمَعَنَّكُمۡ إِلَىٰ يَوۡمِ ٱلۡقِيَٰمَةِ لَا رَيۡبَ فِيهِۚ ٱلَّذِينَ خَسِرُوٓاْ أَنفُسَهُمۡ فَهُمۡ لَا يُؤۡمِنُونَ
(tavada) “ahashida, bhūmiyehida æti siyalla kavurun haṭa ayitida?”yi oba (ovungen) vimasanu. (meyaṭa ovun dena piḷitura kumakda? obama ovunṭa “mē siyalla) allāhṭama ayatya!” yayi pavasanu mænava! ohu karuṇāva taman kerehi anivāryaya karagena siṭinnēya. (ebævin obagē væræddaṭa metek obaṭa dan̆ḍuvam nodī siṭinnēya. ehet) niyata vaśayenma oba siyalla viniścaya dinadī ēkarāśī karanu æta. ehi kisima sækayak næta. ovun (satyaya pratikṣēpa kara) tamanṭa tamanma pāḍuva æti kara gattōda, ovun (meya) viśvāsa karannēma næta
Surah Al-Anaam, Verse 12
۞وَلَهُۥ مَا سَكَنَ فِي ٱلَّيۡلِ وَٱلنَّهَارِۚ وَهُوَ ٱلسَّمِيعُ ٱلۡعَلِيمُ
(ahashida, bhūmiyehida), rātriyehida, dahavalehida, jīvat vana siyalla ohuṭa ayiti dæyayi! ohu savan denneku vaśayenda, (siyalla) hon̆din danneku vaśayenda siṭinnēya
Surah Al-Anaam, Verse 13
قُلۡ أَغَيۡرَ ٱللَّهِ أَتَّخِذُ وَلِيّٗا فَاطِرِ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ وَهُوَ يُطۡعِمُ وَلَا يُطۡعَمُۗ قُلۡ إِنِّيٓ أُمِرۡتُ أَنۡ أَكُونَ أَوَّلَ مَنۡ أَسۡلَمَۖ وَلَا تَكُونَنَّ مِنَ ٱلۡمُشۡرِكِينَ
(nabiyē!) oba mesē kiyanu: ahasda, bhūmiyada utpādanaya kaḷa allāh misa, (an kisivak māva) ārakṣā karanneku vaśayen mā æra gannemida? ohuma (apaṭa) āhāra labā dennēya. ohuṭa āhāra denu labannē næta”. (tavada) oba mesē pavasanu: “sampūrṇayenma ohuṭa avanata vūvangen paḷamuvænnā vaśayen mā siṭinneku bavaṭada, ‘(deviyanṭa) samānayan tabā namadinnangen (obat keneku bavaṭa) pat novanu (mænava!)’ yayida mā haṭa aṇa karanu læba ættemi”
Surah Al-Anaam, Verse 14
قُلۡ إِنِّيٓ أَخَافُ إِنۡ عَصَيۡتُ رَبِّي عَذَابَ يَوۡمٍ عَظِيمٖ
(nabiyē! tavada) oba mesē pavasanu (mænava!): “magē deviyanṭa mā venaskam kaḷahot imahat vū dina dan̆ḍuvama venuven mā biya vannemi”
Surah Al-Anaam, Verse 15
مَّن يُصۡرَفۡ عَنۡهُ يَوۡمَئِذٖ فَقَدۡ رَحِمَهُۥۚ وَذَٰلِكَ ٱلۡفَوۡزُ ٱلۡمُبِينُ
“edina kavurungē dan̆ḍuvama vaḷakvanu labannēda, ohuṭa niyata vaśayenma allāh dayāva pahaḷa karama hæriyēya. meya pæhædili jayagrahaṇayaki”
Surah Al-Anaam, Verse 16
وَإِن يَمۡسَسۡكَ ٱللَّهُ بِضُرّٖ فَلَا كَاشِفَ لَهُۥٓ إِلَّا هُوَۖ وَإِن يَمۡسَسۡكَ بِخَيۡرٖ فَهُوَ عَلَىٰ كُلِّ شَيۡءٖ قَدِيرٞ
(nabiyē!) allāh obaṭa yamkisi vipatak kaḷahot eya paha karanneku ohu misa, vena kisivekut næta. (esēma) obaṭa yamkisi yahapatak sidu vannē nam, (eya vaḷakvā hæriya hæki keneku kisivekut næta). ohu siyalū dæya kerehi itāmat balasampannayeki
Surah Al-Anaam, Verse 17
وَهُوَ ٱلۡقَاهِرُ فَوۡقَ عِبَادِهِۦۚ وَهُوَ ٱلۡحَكِيمُ ٱلۡخَبِيرُ
ohu tama vahalūn yaṭahat kara pālanaya karannēya. tavada ohu itāmat gnānavantayeku vaśayenda, (siyalla) hon̆din danneku vaśayenda siṭinnēya
Surah Al-Anaam, Verse 18
قُلۡ أَيُّ شَيۡءٍ أَكۡبَرُ شَهَٰدَةٗۖ قُلِ ٱللَّهُۖ شَهِيدُۢ بَيۡنِي وَبَيۡنَكُمۡۚ وَأُوحِيَ إِلَيَّ هَٰذَا ٱلۡقُرۡءَانُ لِأُنذِرَكُم بِهِۦ وَمَنۢ بَلَغَۚ أَئِنَّكُمۡ لَتَشۡهَدُونَ أَنَّ مَعَ ٱللَّهِ ءَالِهَةً أُخۡرَىٰۚ قُل لَّآ أَشۡهَدُۚ قُلۡ إِنَّمَا هُوَ إِلَٰهٞ وَٰحِدٞ وَإِنَّنِي بَرِيٓءٞ مِّمَّا تُشۡرِكُونَ
(nabiyē!) “sākṣivalin itāmat loku kumakda?”yi oba (ovungen) vimasanu. (ovunṭa kumak nam kiva hækida? obama ovunṭa) “allāhma (ati viśālaya. ohuma) maṭat obaṭat atarē sākṣi vaśayenda siṭinnēya. mema kurānaya magin obaṭada (eya) at kara gat ayaṭada, mā biya ganvā anaturu an̆gavanneku vaśayenma meya maṭa vahī magin dænum denu læba ættēya” (yayi pavasā) “niyata vaśayenma næmadumaṭa himi venat keneku allāh samaga siṭinnēya yayi (ættenma) oba sthīra vaśayen kiyannehuda?” yayida (ovungen) oba vimasanu. (meyaṭa ovun dena piḷitura kumakda? “esē) mā sākṣi darannē næta!” yayi oba pavasā, ‘niyata vaśayenma næmadumaṭa himi tænættā ohu pamaṇi. (ohuṭa) oba samānayan tæbīmen mā ǣt vūveki” yayida pavasanu mænava
Surah Al-Anaam, Verse 19
ٱلَّذِينَ ءَاتَيۡنَٰهُمُ ٱلۡكِتَٰبَ يَعۡرِفُونَهُۥ كَمَا يَعۡرِفُونَ أَبۡنَآءَهُمُۘ ٱلَّذِينَ خَسِرُوٓاْ أَنفُسَهُمۡ فَهُمۡ لَا يُؤۡمِنُونَ
kavurun hō tamangē daruvanva (sækayen torava) dæna gannāk men dharmaya denu læbūvan (kurānaya vana) meyada (‘meya deviyangē dharmayakma’ yayi) hon̆din dæna gannāha. (ehet ovungen) kavurun (meya san̆gavā) tamanṭa tamanma pāḍuvak æti kara gattōda, ovun (mema dharmayada, apagē dūtayā vana mohuvada) viśvāsa karannē næta
Surah Al-Anaam, Verse 20
وَمَنۡ أَظۡلَمُ مِمَّنِ ٱفۡتَرَىٰ عَلَى ٱللَّهِ كَذِبًا أَوۡ كَذَّبَ بِـَٔايَٰتِهِۦٓۚ إِنَّهُۥ لَا يُفۡلِحُ ٱلظَّـٰلِمُونَ
allāh gæna manakkalpitava boru gotā kiyannekuṭa vaḍā hō nætahot ohugē āyāvan boru karannanṭa vaḍā hō aparādhakaruvan kavarekuda? niyata vaśayenma mema aparādhakaruvan jayagrahaṇaya nokarannāha
Surah Al-Anaam, Verse 21
وَيَوۡمَ نَحۡشُرُهُمۡ جَمِيعٗا ثُمَّ نَقُولُ لِلَّذِينَ أَشۡرَكُوٓاْ أَيۡنَ شُرَكَآؤُكُمُ ٱلَّذِينَ كُنتُمۡ تَزۡعُمُونَ
api movun siyalla ēkarāśī karana dina (movungen) samānayan tabā namadinnanṭa “obagē devivarun yayi kumak (manakkalpita) karamin siṭiyehuda, ēvā kohida?”yi api vimasannemu
Surah Al-Anaam, Verse 22
ثُمَّ لَمۡ تَكُن فِتۡنَتُهُمۡ إِلَّآ أَن قَالُواْ وَٱللَّهِ رَبِّنَا مَا كُنَّا مُشۡرِكِينَ
(ē avasthāvēdī) ovun “allāhma apagē deviyanya. api (ohuṭa kisima dæyak) samānayan vaśayen tæbuvē næta!” yayi (boruvaṭa) praśaṁsā kirīma misa, vena kisi (piḷiturak) nomæta
Surah Al-Anaam, Verse 23
ٱنظُرۡ كَيۡفَ كَذَبُواْ عَلَىٰٓ أَنفُسِهِمۡۚ وَضَلَّ عَنۡهُم مَّا كَانُواْ يَفۡتَرُونَ
taman gænama ovun kesē nam boru pavasannehudæyi yanna (nabiyē!) oba avadhānaya karanu. (deviyanṭa samānayan vū dæya yayi) ovun boruvaṭa manakkalpita karamin siṭi siyalla ovungen ǣt vanu æta
Surah Al-Anaam, Verse 24
وَمِنۡهُم مَّن يَسۡتَمِعُ إِلَيۡكَۖ وَجَعَلۡنَا عَلَىٰ قُلُوبِهِمۡ أَكِنَّةً أَن يَفۡقَهُوهُ وَفِيٓ ءَاذَانِهِمۡ وَقۡرٗاۚ وَإِن يَرَوۡاْ كُلَّ ءَايَةٖ لَّا يُؤۡمِنُواْ بِهَاۖ حَتَّىٰٓ إِذَا جَآءُوكَ يُجَٰدِلُونَكَ يَقُولُ ٱلَّذِينَ كَفَرُوٓاْ إِنۡ هَٰذَآ إِلَّآ أَسَٰطِيرُ ٱلۡأَوَّلِينَ
(nabiyē! obava anugamanaya karannan men bhāvitā karamin oba pavasana dæya æsīmaṭa) obaṭa savan dena ayada ovungen æta. ehet ovun (tama napuru kriyāvangē hētuven) ēvā vaṭahā nogannā andamaṭa ovungē hṛdayanhi tirayakda, ovungē kaṇhi bihiribhāvayada api æti kara dæmuvemu. ebævin (mevænnan satyayaṭa ayat) sādhakayan siyalla (pratyakṣa lesa) duṭuvada, ēvā ovun (poḍiyak hō) viśvāsa nokarannāha. (nabiyē!) ovun oba veta pæmiṇiyada, oba samaga tarka kara “mēvā ādi kālayē visū ayagē prabandha katā misa, vena kisivak næta” yayima ema pratikṣēpa karannan pavasannāha
Surah Al-Anaam, Verse 25
وَهُمۡ يَنۡهَوۡنَ عَنۡهُ وَيَنۡـَٔوۡنَ عَنۡهُۖ وَإِن يُهۡلِكُونَ إِلَّآ أَنفُسَهُمۡ وَمَا يَشۡعُرُونَ
tavada ovun (anit ayavada) meyin (meyaṭa sarilana sē) vaḷakvā tamanda meya athæra damā duvannāha. (memagin) ovun tamanvama vināśa kara gannāha. (meya) ovun vaṭahā gannēma næta
Surah Al-Anaam, Verse 26
وَلَوۡ تَرَىٰٓ إِذۡ وُقِفُواْ عَلَى ٱلنَّارِ فَقَالُواْ يَٰلَيۡتَنَا نُرَدُّ وَلَا نُكَذِّبَ بِـَٔايَٰتِ رَبِّنَا وَنَكُونَ مِنَ ٱلۡمُؤۡمِنِينَ
(nirā) ginna idiriyē ovunva navatā tabanu labana viṭa, (nabiyē!) oba (ovunva) balannehi nam “apava (lovaṭa) āpasu yavannaṭa nohækida? (esē vuvahot) apagē deviyangē āyāvan api boru karannēma næta. viśvāsavantayingen vū aya bavaṭa pat vannemu” yayi ovun edāḍavanu æta
Surah Al-Anaam, Verse 27
بَلۡ بَدَا لَهُم مَّا كَانُواْ يُخۡفُونَ مِن قَبۡلُۖ وَلَوۡ رُدُّواْ لَعَادُواْ لِمَا نُهُواْ عَنۡهُ وَإِنَّهُمۡ لَكَٰذِبُونَ
(meyada ovun sita ætivama pavasana dæyak) nova! meyaṭa pera (ovun taman tuḷa) san̆gavā tæbū dæya (pratikṣēpaya)ma ovungen eḷidarav viya. (mandayat) ovun (melovaṭa) āpasu haravā yævūvada, ovunṭa tahanam karanu læba æti dæya desaṭama nævatat yanu æta. niyata vaśayenma ovun borukārayin vaśayenma siṭinnāha
Surah Al-Anaam, Verse 28
وَقَالُوٓاْ إِنۡ هِيَ إِلَّا حَيَاتُنَا ٱلدُّنۡيَا وَمَا نَحۡنُ بِمَبۡعُوثِينَ
tavada “melovehi api jīvat vanavā misa, (maraṇayaṭa pat vūvāyin pasu venat jīvitayak) næta. ebævin (maraṇayen pasu) apiṭa paṇa dī nægiṭṭavanu nolabannemu” yayida ovun pavasannāha
Surah Al-Anaam, Verse 29
وَلَوۡ تَرَىٰٓ إِذۡ وُقِفُواْ عَلَىٰ رَبِّهِمۡۚ قَالَ أَلَيۡسَ هَٰذَا بِٱلۡحَقِّۚ قَالُواْ بَلَىٰ وَرَبِّنَاۚ قَالَ فَذُوقُواْ ٱلۡعَذَابَ بِمَا كُنتُمۡ تَكۡفُرُونَ
(mesē pavasana) ovun (paṇa dī) tamangē deviyangē sannidhānayehi navatā tabanu labana viṭa, (nabiyē! ovunva) oba dakinnehi nam, (ē avasthāvēdī, deviyan ovunṭa “viniścaya dinaya vana) meya ætta noveda?”yi vimasanu æta. (eyaṭa) ovun “apagē deviyan mata sattakinma! ættaya” yayi pavasannāha. (eyaṭa) ovun “(meya) oba pratikṣēpa karamin siṭi bævin (nirā) dan̆ḍuvama oba (poḍiyak) vin̆da balanu” yayi pavasanu æta
Surah Al-Anaam, Verse 30
قَدۡ خَسِرَ ٱلَّذِينَ كَذَّبُواْ بِلِقَآءِ ٱللَّهِۖ حَتَّىٰٓ إِذَا جَآءَتۡهُمُ ٱلسَّاعَةُ بَغۡتَةٗ قَالُواْ يَٰحَسۡرَتَنَا عَلَىٰ مَا فَرَّطۡنَا فِيهَا وَهُمۡ يَحۡمِلُونَ أَوۡزَارَهُمۡ عَلَىٰ ظُهُورِهِمۡۚ أَلَا سَآءَ مَا يَزِرُونَ
(ebævin) kavurun (viniścaya kālayehi) allāhgē hamu vīma boru karannōda, ovun niyata vaśayenma parājitayin bavaṭa patva giyaha. (balāporottu novū andamaṭa) hadisiyē ovunṭa viniścaya kālaya pæmiṇiyahot, ovun tamangē pāpayanhi bara tamangē piṭa konda mata osavā gat aya vaśayen “meya (mema dinaya) api viśvāsa nokaḷa (værædden) apaṭa ætivū śōkaya!” yayi edāḍavannāha. ovun osavāgena æti dæya itāmat napuru ēvā noveda
Surah Al-Anaam, Verse 31
وَمَا ٱلۡحَيَوٰةُ ٱلدُّنۡيَآ إِلَّا لَعِبٞ وَلَهۡوٞۖ وَلَلدَّارُ ٱلۡأٓخِرَةُ خَيۡرٞ لِّلَّذِينَ يَتَّقُونَۚ أَفَلَا تَعۡقِلُونَ
melova jīvitaya puhu dæya hā vinōda keḷiyak misa, vena kisivak næta! ehet bhaya bhaktikayinṭa niyata vaśayenma paralova nivasama itāmat śrēṣṭhaya. (metaram dæyakvat) oba vaṭahā gata yutu novēda
Surah Al-Anaam, Verse 32
قَدۡ نَعۡلَمُ إِنَّهُۥ لَيَحۡزُنُكَ ٱلَّذِي يَقُولُونَۖ فَإِنَّهُمۡ لَا يُكَذِّبُونَكَ وَلَٰكِنَّ ٱلظَّـٰلِمِينَ بِـَٔايَٰتِ ٱللَّهِ يَجۡحَدُونَ
(nabiyē! obava borukārayeku yayi) ovun pævasīma ættenma obaṭa dukak gena dennēya yanna niyata vaśayenma api danimu. niyata vaśayenma ovun obava boru kaḷē næta. namut mema aparādhakaruvan allāhgē āyāvanvama (boru kara), pratikṣēpa karannāha
Surah Al-Anaam, Verse 33
وَلَقَدۡ كُذِّبَتۡ رُسُلٞ مِّن قَبۡلِكَ فَصَبَرُواْ عَلَىٰ مَا كُذِّبُواْ وَأُوذُواْ حَتَّىٰٓ أَتَىٰهُمۡ نَصۡرُنَاۚ وَلَا مُبَدِّلَ لِكَلِمَٰتِ ٱللَّهِۚ وَلَقَدۡ جَآءَكَ مِن نَّبَإِيْ ٱلۡمُرۡسَلِينَ
obaṭa pera visū (apagē) dūtayin bohomayak denāda, (mesē) borukārayin yayima kiyanu læbūha. ovunṭa apagē udavva pæmiṇena tek ovun borukārayin yayi duk vēdanā gena dīma ovun sthīravatva ivasā vin̆da darā gatha. (ebævin nabiyē! obat ē andamaṭama ivasā siṭinu). allāhgē porondu kisivekuṭat venas kaḷa nohæka. (obaṭa pera siṭi apagē) dūtayingē (mevæni) puvat, niyata vaśayenma oba veta pæmiṇa ættēya
Surah Al-Anaam, Verse 34
وَإِن كَانَ كَبُرَ عَلَيۡكَ إِعۡرَاضُهُمۡ فَإِنِ ٱسۡتَطَعۡتَ أَن تَبۡتَغِيَ نَفَقٗا فِي ٱلۡأَرۡضِ أَوۡ سُلَّمٗا فِي ٱلسَّمَآءِ فَتَأۡتِيَهُم بِـَٔايَةٖۚ وَلَوۡ شَآءَ ٱللَّهُ لَجَمَعَهُمۡ عَلَى ٱلۡهُدَىٰۚ فَلَا تَكُونَنَّ مِنَ ٱلۡجَٰهِلِينَ
(nabiyē!) ovun (obava) pratikṣēpa kirīma obaṭa itāmat amārukamak bavaṭa hæn̆guṇahot, obaṭa hæki nam bhūmiya hārā guhāvak nirmāṇaya kara (giyahot hō) nætahot ahashi ek inimagak tabā (næga gena hō ovungē kæmættaṭa anuva) ek sādhakayak oba ovunṭa gena enu! (ē avasthāvē vuvada, ovun obava pratikṣēpa karaminma siṭinu æta!) ehet allāh adahas kaḷahot ovun siyallanvama ṛju mārgayehi ēkarāśī kara damanu æta. ebævin niyata vaśayenma oba agnānayin samaga ekkāsu novanu
Surah Al-Anaam, Verse 35
۞إِنَّمَا يَسۡتَجِيبُ ٱلَّذِينَ يَسۡمَعُونَۘ وَٱلۡمَوۡتَىٰ يَبۡعَثُهُمُ ٱللَّهُ ثُمَّ إِلَيۡهِ يُرۡجَعُونَ
ovun (obaṭa) savan diya hæki (paṇa æti) aya vaśayen siṭinnōda, ovunma (obava) bāra ganu æta. (movun savan diya nohæki miya giya aya menma siṭinnāha), ebævin miya giya ayava (viniścaya dinadīma) allāh paṇa dennēya. pasuva ohu vetama gena enu labannāha
Surah Al-Anaam, Verse 36
وَقَالُواْ لَوۡلَا نُزِّلَ عَلَيۡهِ ءَايَةٞ مِّن رَّبِّهِۦۚ قُلۡ إِنَّ ٱللَّهَ قَادِرٌ عَلَىٰٓ أَن يُنَزِّلَ ءَايَةٗ وَلَٰكِنَّ أَكۡثَرَهُمۡ لَا يَعۡلَمُونَ
“(apagē kæmættaṭa anuva) ek sādhakayak ohugē deviyan ohu veta pahaḷa kaḷa yutu novēda?”yi ovun pavasannāha. (eyaṭa nabiyē!) oba mesē pavasanu: “(evæni) sādhakayak pahaḷa kara tæbīmaṭa niyata vaśayenma allāh śaktisampannayeki. (ē andamaṭa pahaḷa karada ættēya). ehet ovungen væḍi deneku (eya) vaṭahā gannē næta”
Surah Al-Anaam, Verse 37
وَمَا مِن دَآبَّةٖ فِي ٱلۡأَرۡضِ وَلَا طَـٰٓئِرٖ يَطِيرُ بِجَنَاحَيۡهِ إِلَّآ أُمَمٌ أَمۡثَالُكُمۚ مَّا فَرَّطۡنَا فِي ٱلۡكِتَٰبِ مِن شَيۡءٖۚ ثُمَّ إِلَىٰ رَبِّهِمۡ يُحۡشَرُونَ
bhūmiyehi baḍagā ævidiya hæki dæyada, tamangē taṭu magin (ahasehi) piyām̆biya hæki dæyada, oba men (jīvaya æti) oba væni utpādanayanma misa, vena kisivak næta. (mevāyen) kisivak (apagē saṭahan) pustakayehi (lavhul mahfūlhi) san̆dahan nokara mā athæra dæmuvē næta. pasuva (dinakadī) mēvāda tama deviyan veta gena enu læbē
Surah Al-Anaam, Verse 38
وَٱلَّذِينَ كَذَّبُواْ بِـَٔايَٰتِنَا صُمّٞ وَبُكۡمٞ فِي ٱلظُّلُمَٰتِۗ مَن يَشَإِ ٱللَّهُ يُضۡلِلۡهُ وَمَن يَشَأۡ يَجۡعَلۡهُ عَلَىٰ صِرَٰطٖ مُّسۡتَقِيمٖ
kavurun apagē āyāvan boru karannōda, ovunandhakārayanhi (dan̆galana) bihiran vaśayenda, goḷuvan vaśayenda siṭinnāha. allāh taman adahas kaḷa ayava durmārgayehi yāmaṭa athæra damannēya. ohu adahas kaḷa ayava ṛju mārgayehi ætuḷu karannēya
Surah Al-Anaam, Verse 39
قُلۡ أَرَءَيۡتَكُمۡ إِنۡ أَتَىٰكُمۡ عَذَابُ ٱللَّهِ أَوۡ أَتَتۡكُمُ ٱلسَّاعَةُ أَغَيۡرَ ٱللَّهِ تَدۡعُونَ إِن كُنتُمۡ صَٰدِقِينَ
(nabiyē! ovunṭa) mesē pavasanu: “obaṭa allāhgē dan̆ḍuvama pæmiṇiyahot, nætahot obaṭa viniścaya kālaya pæmiṇiyahot, allāh novana (mē) dæyada oba, (obagē udavvaṭa) ārādhanā karannēya yanna oba sitā bælūvehuda? (mema piḷirū obagē devivarun yayi pavasana) oba ætta kiyannan vaśayen siṭinnehu nam, (ēvāvama obagē udavvaṭa ārādhanā karanu)”
Surah Al-Anaam, Verse 40
بَلۡ إِيَّاهُ تَدۡعُونَ فَيَكۡشِفُ مَا تَدۡعُونَ إِلَيۡهِ إِن شَآءَ وَتَنسَوۡنَ مَا تُشۡرِكُونَ
“esē nova! (ē avasthāvēdī) ohuvama ārādhanā karannehuya. oba samānayan vaśayen tæbū siyalla amataka kara damā, oba kumak (kumana dan̆ḍuvamak paha kirīma) san̆dahā ohuva ārādhanā karannehuda, eya ohu adahas kaḷahot paha karada harinu æta”
Surah Al-Anaam, Verse 41
وَلَقَدۡ أَرۡسَلۡنَآ إِلَىٰٓ أُمَمٖ مِّن قَبۡلِكَ فَأَخَذۡنَٰهُم بِٱلۡبَأۡسَآءِ وَٱلضَّرَّآءِ لَعَلَّهُمۡ يَتَضَرَّعُونَ
(nabiyē!) obaṭa pera visū vividha samuhayanṭada api (apagē) dūtayinva niyata vaśayenma yavā tæbuvemu. (ehet ema dūtayinva ovun pratikṣēpa kara dæmūha. ebævin) ovun yaṭahat pahatva enu piṇisa asanīpaya maginda, dugībhāvaya maginda api ovunva allā gattemu
Surah Al-Anaam, Verse 42
فَلَوۡلَآ إِذۡ جَآءَهُم بَأۡسُنَا تَضَرَّعُواْ وَلَٰكِن قَسَتۡ قُلُوبُهُمۡ وَزَيَّنَ لَهُمُ ٱلشَّيۡطَٰنُ مَا كَانُواْ يَعۡمَلُونَ
apagē dan̆ḍuvama ovun veta pæmīṇīmaṭa perama ovun yaṭahat viya yutu novēda? namut ovungē hṛdayan ghana vī giyēya. hærat ovun karamin siṭi dæyama ṣeyitān ovunṭa alaṁkāravat lesa penvā hæriyēya
Surah Al-Anaam, Verse 43
فَلَمَّا نَسُواْ مَا ذُكِّرُواْ بِهِۦ فَتَحۡنَا عَلَيۡهِمۡ أَبۡوَٰبَ كُلِّ شَيۡءٍ حَتَّىٰٓ إِذَا فَرِحُواْ بِمَآ أُوتُوٓاْ أَخَذۡنَٰهُم بَغۡتَةٗ فَإِذَا هُم مُّبۡلِسُونَ
ovunṭa denu læbū hon̆da ovadan ovunṭa amataka vī giya viṭa, (ovunva piriksumaṭa lak kirīma piṇisa) sǣma dæyakama edāraṭu api ovunṭa vivara kara hæriyemu. (ovunṭa avaśya sǣma dæyakma ōnǣ taram lækhemin pævatuṇi). ovunṭa denu læbū dæya magin ovun satuṭaṭa pat vemin siṭiyadī, (apagē dan̆ḍuvama magin) api ovunva hadisiyēma allā gattemu. ē avasthāvēdī ovun (viśvāsaya bin̆dī gos) kriyā virahita vī giyaha
Surah Al-Anaam, Verse 44
فَقُطِعَ دَابِرُ ٱلۡقَوۡمِ ٱلَّذِينَ ظَلَمُواْۚ وَٱلۡحَمۡدُ لِلَّهِ رَبِّ ٱلۡعَٰلَمِينَ
ebævin aparādha karamin siṭi ema janatāvagē mul kæḍī bin̆dī giyēya. siyalū praśaṁsā allāhṭamaya! ohuma sakala lōkavāsīngēma ārakṣakayāya
Surah Al-Anaam, Verse 45
قُلۡ أَرَءَيۡتُمۡ إِنۡ أَخَذَ ٱللَّهُ سَمۡعَكُمۡ وَأَبۡصَٰرَكُمۡ وَخَتَمَ عَلَىٰ قُلُوبِكُم مَّنۡ إِلَٰهٌ غَيۡرُ ٱللَّهِ يَأۡتِيكُم بِهِۗ ٱنظُرۡ كَيۡفَ نُصَرِّفُ ٱلۡأٓيَٰتِ ثُمَّ هُمۡ يَصۡدِفُونَ
“allāh obagē savanēndriyada, bælmada, udurāgena obagē hṛdayan kerehi mudrā tabā dæmuvahot allāh misa, kumana himiyek nam ēvā obaṭa labā dennehida yanna oba sitā bælūvehida?”yi (nabiyē!) oba (ovungen) vimasanu. (apagē balamahimayaṭa ayat) sādhakayan kesē nam (vividha ākārayen) api vivaraṇaya karannemuda yanna oba avadhānaya kara balanu. (mesē tibiyadī) pasuvat ovun pratikṣēpa karaminma siṭinnāha
Surah Al-Anaam, Verse 46
قُلۡ أَرَءَيۡتَكُمۡ إِنۡ أَتَىٰكُمۡ عَذَابُ ٱللَّهِ بَغۡتَةً أَوۡ جَهۡرَةً هَلۡ يُهۡلَكُ إِلَّا ٱلۡقَوۡمُ ٱلظَّـٰلِمُونَ
(nabiyē! ovungen) oba mesē vimasanu: “hadisiyē hō anaturu æn̆gavīmakin yutuva hō allāhgē dan̆ḍuvama oba veta pæmiṇiyahot, (kumak sidu vēda yanna) oba sitā bælūvehuda? (ē avasthāvēdī mema) aparādhakāra janatāva hæra, (vena kisivekut) vināśa karanu labannehuda?”
Surah Al-Anaam, Verse 47
وَمَا نُرۡسِلُ ٱلۡمُرۡسَلِينَ إِلَّا مُبَشِّرِينَ وَمُنذِرِينَۖ فَمَنۡ ءَامَنَ وَأَصۡلَحَ فَلَا خَوۡفٌ عَلَيۡهِمۡ وَلَا هُمۡ يَحۡزَنُونَ
(hon̆dak magin) śubhāraṁci pavasannan vaśayenda, (pāpaya gæna) biyaganvā anaturu an̆gavannan vaśayenda misa, (apagē) dūtayinva api yævuvē næta. ebævin ovun (mema nabivarayāva ættenma) viśvāsa kara, (dæhæmi kriyāvan kara tamanva) piḷisakara kara gannōda, ovunṭa kisima biyak næta. ovun duk vannēda næta
Surah Al-Anaam, Verse 48
وَٱلَّذِينَ كَذَّبُواْ بِـَٔايَٰتِنَا يَمَسُّهُمُ ٱلۡعَذَابُ بِمَا كَانُواْ يَفۡسُقُونَ
namut (obagen) kavurun apagē āyāvan boru karannōda ovunva, ovun karana (mema) pāpayanhi hētuven dan̆ḍuvama allā ganu æta
Surah Al-Anaam, Verse 49
قُل لَّآ أَقُولُ لَكُمۡ عِندِي خَزَآئِنُ ٱللَّهِ وَلَآ أَعۡلَمُ ٱلۡغَيۡبَ وَلَآ أَقُولُ لَكُمۡ إِنِّي مَلَكٌۖ إِنۡ أَتَّبِعُ إِلَّا مَا يُوحَىٰٓ إِلَيَّۚ قُلۡ هَلۡ يَسۡتَوِي ٱلۡأَعۡمَىٰ وَٱلۡبَصِيرُۚ أَفَلَا تَتَفَكَّرُونَ
(nabiyē! ovunṭa) oba mesē pavasanu: “allāhgē nidhānayan mā veta ættēya yayi mā obaṭa pævasuvē næta. gupta dæya mā danneku nova. ættenma mā ek malāyikāvarayeku yayida mā oba veta pævasuvē næta. ehet mā haṭa vahī magin dænum denu læbū dæya misa, (vena kisivak) mā anugamanaya karannē næta”. (tavada nabiyē!) oba mesē vimasanu: “andhayāda, æs penuma ættāda sama vannēda? (metaram dæyakvat) oba sitā bæliya yutu novēda?”
Surah Al-Anaam, Verse 50
وَأَنذِرۡ بِهِ ٱلَّذِينَ يَخَافُونَ أَن يُحۡشَرُوٓاْ إِلَىٰ رَبِّهِمۡ لَيۡسَ لَهُم مِّن دُونِهِۦ وَلِيّٞ وَلَا شَفِيعٞ لَّعَلَّهُمۡ يَتَّقُونَ
(nabiyē!) kavurun (paralovadī) tamangē deviyan veta (viniścaya san̆dahā) ēkarāśī karanu labannemu yayi biya vannehuda, ovun (pāpayen ǣt vī) pariśuddhavantayin bavaṭa pat vīma piṇisa, ovunṭa oba anuturu an̆gavanu. ovunṭa (edina) udav karannekuda, ovun venuven mædihat vannekuda, ohu misa (vena kisivekut) næta
Surah Al-Anaam, Verse 51
وَلَا تَطۡرُدِ ٱلَّذِينَ يَدۡعُونَ رَبَّهُم بِٱلۡغَدَوٰةِ وَٱلۡعَشِيِّ يُرِيدُونَ وَجۡهَهُۥۖ مَا عَلَيۡكَ مِنۡ حِسَابِهِم مِّن شَيۡءٖ وَمَا مِنۡ حِسَابِكَ عَلَيۡهِم مِّن شَيۡءٖ فَتَطۡرُدَهُمۡ فَتَكُونَ مِنَ ٱلظَّـٰلِمِينَ
(nabiyē!) tama deviyangē śuddha vū somnasa takā udē savasa prārthanā karamin siṭinnanva oba eḷavā nodamanu. ovungē gaṇanayen kisivak obagē vagakīmak vannē næta. obagē gaṇanayen kisivak ovungē vagakīmak vannēda næta. ebævin oba ovunva eḷavuvahot obat aparādhakaruvangen keneku bavaṭa pat vannehiya
Surah Al-Anaam, Verse 52
وَكَذَٰلِكَ فَتَنَّا بَعۡضَهُم بِبَعۡضٖ لِّيَقُولُوٓاْ أَهَـٰٓؤُلَآءِ مَنَّ ٱللَّهُ عَلَيۡهِم مِّنۢ بَيۡنِنَآۗ أَلَيۡسَ ٱللَّهُ بِأَعۡلَمَ بِٱلشَّـٰكِرِينَ
(nabiyē!) mesēma ovungen samaharek samahareku magin piriksīmen “apa atarē (duppatun vana) movun kerehima allāh dayāva pahaḷa kaḷēya !” yayi (dhanavatun) pævasīmaṭa utsuka vūha. stūti karannanva allāh hon̆din danneku noveda
Surah Al-Anaam, Verse 53
وَإِذَا جَآءَكَ ٱلَّذِينَ يُؤۡمِنُونَ بِـَٔايَٰتِنَا فَقُلۡ سَلَٰمٌ عَلَيۡكُمۡۖ كَتَبَ رَبُّكُمۡ عَلَىٰ نَفۡسِهِ ٱلرَّحۡمَةَ أَنَّهُۥ مَنۡ عَمِلَ مِنكُمۡ سُوٓءَۢا بِجَهَٰلَةٖ ثُمَّ تَابَ مِنۢ بَعۡدِهِۦ وَأَصۡلَحَ فَأَنَّهُۥ غَفُورٞ رَّحِيمٞ
(nabiyē!) apagē āyāvan viśvāsa kaḷa aya, oba veta pæmiṇiyahot (oba ovunṭa “salāmun aleyikum) oba kerehi śāntiya hā samādānaya pavatina bava obagē deviyan (obaṭa) dayāva pahaḷa kirīma taman veta anivāryaya kara gattēya. niyata vaśayenma obagen kavurun hō nodænuvatkamē hētuven (yamkisi) pāpayak kirīmen anaturuva, pasuva ē venuven pasutævili vī (eyin ǣt vī) piḷisakara kara gatahot (ovungē væradi valaṭa samāva denu æta. mandayat) niyata vaśayenma ohu itāmat samāva denneku hā dayābaravantayeku vaśayenda siṭinnēya” yayi pavasanu (mænava)
Surah Al-Anaam, Verse 54
وَكَذَٰلِكَ نُفَصِّلُ ٱلۡأٓيَٰتِ وَلِتَسۡتَبِينَ سَبِيلُ ٱلۡمُجۡرِمِينَ
væradikaruvangē mārgaya (meya yayi sækayen torava) pæhædili vī yāma san̆dahā (apagē) āyāvan mesē vivaraṇaya kara ættemu
Surah Al-Anaam, Verse 55
قُلۡ إِنِّي نُهِيتُ أَنۡ أَعۡبُدَ ٱلَّذِينَ تَدۡعُونَ مِن دُونِ ٱللَّهِۚ قُل لَّآ أَتَّبِعُ أَهۡوَآءَكُمۡ قَدۡ ضَلَلۡتُ إِذٗا وَمَآ أَنَا۠ مِنَ ٱلۡمُهۡتَدِينَ
(nabiyē! ovunṭa) “allāh hæra kumak oba (devivarun yayi) ārādhanā karannehuda, ovunva næmadiya yutu nætæyi niyata vaśayenma mā vaḷakvanu læba ættemi” yayi pavasanu (mænava!). “(ebævin) obagē kæmætta mā anugamanaya nokarannemi. esē vuvahot niyata vaśayenma mamada mārgaya værada yanu æta. ṛju mārgaya atkara nogannemi” yayida kiyanu
Surah Al-Anaam, Verse 56
قُلۡ إِنِّي عَلَىٰ بَيِّنَةٖ مِّن رَّبِّي وَكَذَّبۡتُم بِهِۦۚ مَا عِندِي مَا تَسۡتَعۡجِلُونَ بِهِۦٓۚ إِنِ ٱلۡحُكۡمُ إِلَّا لِلَّهِۖ يَقُصُّ ٱلۡحَقَّۖ وَهُوَ خَيۡرُ ٱلۡفَٰصِلِينَ
(tavada) oba mesē kiyanu: “niyata vaśayenma mā deviyangē pæhædili sādhakayan matama siṭinnemi. ehet oba eya boru karannehuya. kumak venuven oba ikman vūvehuda, eya (dan̆ḍuvama) mā veta næta. (ehi) balaya siyalla allāhṭama misa, (vena) kisivekuṭat næta. ohu satyayama pavasannēya. ohu viniścaya dīmehi itāmat śrēṣṭhayeki”
Surah Al-Anaam, Verse 57
قُل لَّوۡ أَنَّ عِندِي مَا تَسۡتَعۡجِلُونَ بِهِۦ لَقُضِيَ ٱلۡأَمۡرُ بَيۡنِي وَبَيۡنَكُمۡۗ وَٱللَّهُ أَعۡلَمُ بِٱلظَّـٰلِمِينَ
(tavada) “oba ikman karana dæya mā veta tibuṇē nam obaṭat maṭat atara æti kāraṇāva (dænaṭamat) tīnduvak læbī tikhennaṭa iḍa æta. allāh aparādhakaruvanva hon̆din dænuvatvama siṭinnēya” yayida pavasanu
Surah Al-Anaam, Verse 58
۞وَعِندَهُۥ مَفَاتِحُ ٱلۡغَيۡبِ لَا يَعۡلَمُهَآ إِلَّا هُوَۚ وَيَعۡلَمُ مَا فِي ٱلۡبَرِّ وَٱلۡبَحۡرِۚ وَمَا تَسۡقُطُ مِن وَرَقَةٍ إِلَّا يَعۡلَمُهَا وَلَا حَبَّةٖ فِي ظُلُمَٰتِ ٱلۡأَرۡضِ وَلَا رَطۡبٖ وَلَا يَابِسٍ إِلَّا فِي كِتَٰبٖ مُّبِينٖ
gupta dæyehi yaturu ohu vetama ættēya. ēvā (ēvāyehi æti dæya) ohu misa, vena kisivekut dannē næta. goḍa bimehida, muhudehida æti dæyada ohu hon̆din dannēya. ohu nodænuvatva kisima koḷayak hō bima hæḷennē næta. bhūmiyē (gæm̆burehi) ghana andhakārayehi (væḷalī) æti (aba æṭayak væni kuḍā) bījayak vuvada, tetvada, viyaḷī yāmada (ohugē) pæhædili (saṭahan) pustakayehi nomættē novē
Surah Al-Anaam, Verse 59
وَهُوَ ٱلَّذِي يَتَوَفَّىٰكُم بِٱلَّيۡلِ وَيَعۡلَمُ مَا جَرَحۡتُم بِٱلنَّهَارِ ثُمَّ يَبۡعَثُكُمۡ فِيهِ لِيُقۡضَىٰٓ أَجَلٞ مُّسَمّٗىۖ ثُمَّ إِلَيۡهِ مَرۡجِعُكُمۡ ثُمَّ يُنَبِّئُكُم بِمَا كُنتُمۡ تَعۡمَلُونَ
(minisunē!) rātriyehi (oba nidā siṭina viṭadī) ohuma (obagē hæn̆gīm paha kara) obava miya giyāk (men) bavaṭa pat karannēya. oba dahavalehi karana dæyada, ohu hon̆din dannēya. (obaṭa) niyamita kālaya pūraṇaya vīma san̆dahā min pasuva (hæn̆gīm æti kara) obava nægiṭṭavannēya. pasuva oba ohu vetama āpasu yannehuya. oba (mehidī) karamin siṭi dæya (ehidī) obaṭa dænum denu æta
Surah Al-Anaam, Verse 60
وَهُوَ ٱلۡقَاهِرُ فَوۡقَ عِبَادِهِۦۖ وَيُرۡسِلُ عَلَيۡكُمۡ حَفَظَةً حَتَّىٰٓ إِذَا جَآءَ أَحَدَكُمُ ٱلۡمَوۡتُ تَوَفَّتۡهُ رُسُلُنَا وَهُمۡ لَا يُفَرِّطُونَ
ohu tama vahalūnva yaṭahat pahat kara pālanaya karannēya. tavada obaṭa ārakṣakayinvada æti karannēya. ovun obagen sǣma kenekuvama maraṇayaṭa pat kirīmē (kālaya) ḷan̆gā vanaturu ārakṣā kara, pasuva ohuva apagē (dēva) dūtayin maraṇayaṭa pat karannāha. ovun (niyamita kālayaṭa pera hō pasuva hō paṇa atpat kara), kisima væræddak karannē næta
Surah Al-Anaam, Verse 61
ثُمَّ رُدُّوٓاْ إِلَى ٱللَّهِ مَوۡلَىٰهُمُ ٱلۡحَقِّۚ أَلَا لَهُ ٱلۡحُكۡمُ وَهُوَ أَسۡرَعُ ٱلۡحَٰسِبِينَ
(min) pasuva ovun tamangē satya hāmputā vana allāh vetama gena enu labannāha. (ē avasthāvēdī) viniścaya labā dīmē balaya ohuṭama ayatya (yanna ovun dæna gata yutuya). tavada ohu gaṇanaya kirīmehida itāmat tīvraya
Surah Al-Anaam, Verse 62
قُلۡ مَن يُنَجِّيكُم مِّن ظُلُمَٰتِ ٱلۡبَرِّ وَٱلۡبَحۡرِ تَدۡعُونَهُۥ تَضَرُّعٗا وَخُفۡيَةٗ لَّئِنۡ أَنجَىٰنَا مِنۡ هَٰذِهِۦ لَنَكُونَنَّ مِنَ ٱلشَّـٰكِرِينَ
“oba goḍa bimehida, muhudehida æti andhakārayanhi pæṭalī (itāmat adhika amārukamehi ætuḷu vū avasthāvehidī) ‘apava eyin mudā gatahot niyata vaśayenma api stūti karannan bavaṭa pat vannemu’ yayi rahasinda yaṭahat pahatvada oba ohu veta prārthanā kaḷa avasthāvēdī obava bērā gannē kavarekda?”yi (nabiyē!) oba (ovungen) vimasā
Surah Al-Anaam, Verse 63
قُلِ ٱللَّهُ يُنَجِّيكُم مِّنۡهَا وَمِن كُلِّ كَرۡبٖ ثُمَّ أَنتُمۡ تُشۡرِكُونَ
“meyinda an siyalūma amārukam valin obava kherā gannā allāhya. (mesē siyalla tibiyadīda) pasuvat oba (ohuṭa) samānayan tabanavā noveda!”yi oba vimasanu mænava
Surah Al-Anaam, Verse 64
قُلۡ هُوَ ٱلۡقَادِرُ عَلَىٰٓ أَن يَبۡعَثَ عَلَيۡكُمۡ عَذَابٗا مِّن فَوۡقِكُمۡ أَوۡ مِن تَحۡتِ أَرۡجُلِكُمۡ أَوۡ يَلۡبِسَكُمۡ شِيَعٗا وَيُذِيقَ بَعۡضَكُم بَأۡسَ بَعۡضٍۗ ٱنظُرۡ كَيۡفَ نُصَرِّفُ ٱلۡأٓيَٰتِ لَعَلَّهُمۡ يَفۡقَهُونَ
(nabiyē! ovunṭa) oba mesē pavasanu: “obagē (his valaṭa) uḍin hō nætahot obagē pādayanṭa yaṭin hō obaṭa (yamkisi) vēdanāvak æti kirīmaṭa hō nætahot obava vividha samuhayan bavaṭa pat kara, oba atarē samaharek, samahareku samaga yuddha karana men (pat kara, emagin æti vana amārukama oba vin̆dina lesaṭa) patkirīmaṭada ohu balasampannayeku vaśayenma siṭinnēya”. ovun vaṭahā gænīma san̆dahā api (apagē) āyāvan kesē nam vividha andamin (pæhædili kara) pavasannemudæyi oba avadhānaya kara balanu
Surah Al-Anaam, Verse 65
وَكَذَّبَ بِهِۦ قَوۡمُكَ وَهُوَ ٱلۡحَقُّۚ قُل لَّسۡتُ عَلَيۡكُم بِوَكِيلٖ
(nabiyē! śuddha vū kurānaya vana) meya sampūrṇayenma satyayava tibiyadī, obagē janatāva meyada boru karannehuya. (ebævin ovunṭa) oba mesē pavasanu: “api obagē vagakīma (ārakṣāva) bāra ganneku nova”
Surah Al-Anaam, Verse 66
لِّكُلِّ نَبَإٖ مُّسۡتَقَرّٞۚ وَسَوۡفَ تَعۡلَمُونَ
“sǣma kāraṇāvakaṭama ek niyamita kālayak æta. (mā pavasana satyaya) pasuva (dan̆ḍuvama pæmiṇena viṭa) oba dæna gannehuya”
Surah Al-Anaam, Verse 67
وَإِذَا رَأَيۡتَ ٱلَّذِينَ يَخُوضُونَ فِيٓ ءَايَٰتِنَا فَأَعۡرِضۡ عَنۡهُمۡ حَتَّىٰ يَخُوضُواْ فِي حَدِيثٍ غَيۡرِهِۦۚ وَإِمَّا يُنسِيَنَّكَ ٱلشَّيۡطَٰنُ فَلَا تَقۡعُدۡ بَعۡدَ ٱلذِّكۡرَىٰ مَعَ ٱلۡقَوۡمِ ٱلظَّـٰلِمِينَ
(nabiyē!) apagē āyāvan gæna (puhu) vivādayanhi gælī siṭinnanva oba duṭuvahot ovun eyin væḷakī venat kāraṇāvehi ætuḷu vana turu oba ovunva pratikṣēpa kara damanu. (mema niyōga) ṣeyitān obaṭa amataka kara damā (ovun samaga obat ekatu) vuvahot eya matakayaṭa pæmiṇi pasu ema aparādhakāra janatāvat samaga vāḍi vī nosiṭinu
Surah Al-Anaam, Verse 68
وَمَا عَلَى ٱلَّذِينَ يَتَّقُونَ مِنۡ حِسَابِهِم مِّن شَيۡءٖ وَلَٰكِن ذِكۡرَىٰ لَعَلَّهُمۡ يَتَّقُونَ
(puhu vivādayehi gælī siṭina) ovungē (kriyāvangē) gaṇanayen kisivak pariśuddhavantayingē vagakīmak vannē næta. ehet ovun (meyin væḷakī) bhaya bhaktiyen yutu aya vaśayen ovunṭa hon̆da ovadan dīma (movun kerehi) anivāryaya yutukamak vannēya
Surah Al-Anaam, Verse 69
وَذَرِ ٱلَّذِينَ ٱتَّخَذُواْ دِينَهُمۡ لَعِبٗا وَلَهۡوٗا وَغَرَّتۡهُمُ ٱلۡحَيَوٰةُ ٱلدُّنۡيَاۚ وَذَكِّرۡ بِهِۦٓ أَن تُبۡسَلَ نَفۡسُۢ بِمَا كَسَبَتۡ لَيۡسَ لَهَا مِن دُونِ ٱللَّهِ وَلِيّٞ وَلَا شَفِيعٞ وَإِن تَعۡدِلۡ كُلَّ عَدۡلٖ لَّا يُؤۡخَذۡ مِنۡهَآۗ أُوْلَـٰٓئِكَ ٱلَّذِينَ أُبۡسِلُواْ بِمَا كَسَبُواْۖ لَهُمۡ شَرَابٞ مِّنۡ حَمِيمٖ وَعَذَابٌ أَلِيمُۢ بِمَا كَانُواْ يَكۡفُرُونَ
(nabiyē!) kavurun melova jīvitayen mat vī tamangē dharmaya puhu sellamak vaśayenda, (vihiḷuvak vaśayenda) æra gattōda, ovunva (ovungē gamanehi) athæra damanu. ehet ‘sǣma ātmayakma tama (napuru) kriyāvangē hētuven (viniścaya dinadī) vipataṭa ætuḷu vanu æta’ yana satyaya oba (ovunṭa) matak kara denu. (edina) eyaṭa mædihat vī katā karannan hō udav karannan hō allāh misa, kisivekut ættē næta. (pāpatarayan tamangē dan̆ḍuvamaṭa) vandi vaśayen (sarilana) siyallama labā dunnada, eya bāra ganu labannē næta. ovun tamangē (napuru) kriyāvanhi hētuvenma vipataṭa ætuḷu vūha. ovungē pratikṣēpayē hētuven itāmat vēdanā genadena dan̆ḍuvamat samaga (bīmaṭa) uturaṇa pānayakda labannāha
Surah Al-Anaam, Verse 70
قُلۡ أَنَدۡعُواْ مِن دُونِ ٱللَّهِ مَا لَا يَنفَعُنَا وَلَا يَضُرُّنَا وَنُرَدُّ عَلَىٰٓ أَعۡقَابِنَا بَعۡدَ إِذۡ هَدَىٰنَا ٱللَّهُ كَٱلَّذِي ٱسۡتَهۡوَتۡهُ ٱلشَّيَٰطِينُ فِي ٱلۡأَرۡضِ حَيۡرَانَ لَهُۥٓ أَصۡحَٰبٞ يَدۡعُونَهُۥٓ إِلَى ٱلۡهُدَى ٱئۡتِنَاۗ قُلۡ إِنَّ هُدَى ٱللَّهِ هُوَ ٱلۡهُدَىٰۖ وَأُمِرۡنَا لِنُسۡلِمَ لِرَبِّ ٱلۡعَٰلَمِينَ
(nabiyē!) oba mesē pavasanu: “apaṭa kisima hon̆dakda, narakakda kirīmaṭa śaktiyak næti allāh novana dæyada api ārādhanā karannē? allāh apava ṛju mārgayehi ætuḷu kirīmen pasuvada, (api) apagē passa pættaṭa hærennemuda? (esē tibiyadī) kenekuṭa ṛju mārgayehi ārādhanā kaḷa hæki mituran tibī, ohuva ovun taman veta ena men ārādhanā karamin siṭiyadī, ohu (ema mārgayehi nogos) ṣeyitānvarungē ugulehi pæṭaḷī bhūmiyehi ē mē ata maṁ muḷā vī hæsirenneku bavaṭa pat vūvēda, ohuṭa sama vana keneku bavaṭa pat vannemu”. (tavada) oba mesēda pavasanu: “niyata vaśayenma allāhgē mārgayama ṛju mārgayayi. lōkavāsī siyallangē deviyan vana ohuṭama sampūrṇayenma hisa næviya yutuya yayi apaṭa aṇa karanu læba ættemu”
Surah Al-Anaam, Verse 71
وَأَنۡ أَقِيمُواْ ٱلصَّلَوٰةَ وَٱتَّقُوهُۚ وَهُوَ ٱلَّذِيٓ إِلَيۡهِ تُحۡشَرُونَ
“tavada salātaya nokaḍavā salāt karana lesaṭada, ohuṭama biya viya yutuya lesaṭada (aṇa karanu læba ættemu). ohu vetama obava ēkarāśī karanu labannehuya” (yayida pavasanu mænava)
Surah Al-Anaam, Verse 72
وَهُوَ ٱلَّذِي خَلَقَ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَ بِٱلۡحَقِّۖ وَيَوۡمَ يَقُولُ كُن فَيَكُونُۚ قَوۡلُهُ ٱلۡحَقُّۚ وَلَهُ ٱلۡمُلۡكُ يَوۡمَ يُنفَخُ فِي ٱلصُّورِۚ عَٰلِمُ ٱلۡغَيۡبِ وَٱلشَّهَٰدَةِۚ وَهُوَ ٱلۡحَكِيمُ ٱلۡخَبِيرُ
ahasda, bhūmiyada utpādanaya kaḷa aya, ættenma ohuma, (yam kisivak utpādanaya kirīmaṭa adahas kara) “vanu!” yayi ohu kiyana davasē, evelēma eya sidu vannēya. ohugē vacanaya satyayayi. sūr pim̆binu labana dinadī, balaya ohuṭama ayat vanu æta. gupta dæyada, eḷidarav dæyada ohu hon̆din dannēya. ohu gnānavantayeku vaśayenda, (siyalla) hon̆din danneku vaśayenda siṭinnēya
Surah Al-Anaam, Verse 73
۞وَإِذۡ قَالَ إِبۡرَٰهِيمُ لِأَبِيهِ ءَازَرَ أَتَتَّخِذُ أَصۡنَامًا ءَالِهَةً إِنِّيٓ أَرَىٰكَ وَقَوۡمَكَ فِي ضَلَٰلٖ مُّبِينٖ
ibrāhīm tamangē piyā vana āsarṭa “piḷirū, devivarun vaśayen æra gattehida? niyata vaśayenma obada, obagē janatāvada prakaṭa durmārgayehi siṭinu mā dakinnemi” yayi pævasuvēya
Surah Al-Anaam, Verse 74
وَكَذَٰلِكَ نُرِيٓ إِبۡرَٰهِيمَ مَلَكُوتَ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ وَلِيَكُونَ مِنَ ٱلۡمُوقِنِينَ
ibrāhīm sthīra vanu piṇisa, ahashida, bhūmiyehida æti (apagē) utpādanayan api ohuṭa mē andamaṭa penvamin siṭiyemu
Surah Al-Anaam, Verse 75
فَلَمَّا جَنَّ عَلَيۡهِ ٱلَّيۡلُ رَءَا كَوۡكَبٗاۖ قَالَ هَٰذَا رَبِّيۖ فَلَمَّآ أَفَلَ قَالَ لَآ أُحِبُّ ٱلۡأٓفِلِينَ
(dinak) andhakārayen piri rātriyehi (bæbalemin tibū) ek tārakāvak dæka ohu, “meya magē deviyan (vannehida?)”yi (tama janatāvagen) vimasīmen anaturuva, eya sæn̆gavī giya viṭa “sæn̆gavena dæya (deviyan bavaṭa pat kara gænīmaṭa) mā kæmati novannemi” yayi pævasuvēya
Surah Al-Anaam, Verse 76
فَلَمَّا رَءَا ٱلۡقَمَرَ بَازِغٗا قَالَ هَٰذَا رَبِّيۖ فَلَمَّآ أَفَلَ قَالَ لَئِن لَّمۡ يَهۡدِنِي رَبِّي لَأَكُونَنَّ مِنَ ٱلۡقَوۡمِ ٱلضَّآلِّينَ
pasuva pāyana lada san̆da duṭu viṭa “meya magē deviyan (vannēda?)”yi vimasīmen anaturuva, eyada sæn̆gavunu viṭa (eyada pratikṣēpa kara) “magē deviyan māva ṛju mārgayehi ætuḷu nokaḷahot mārgaya værada giya janatāvagen keneku bavaṭa mamada pat vannemi” yayi pævasuvēya
Surah Al-Anaam, Verse 77
فَلَمَّا رَءَا ٱلشَّمۡسَ بَازِغَةٗ قَالَ هَٰذَا رَبِّي هَٰذَآ أَكۡبَرُۖ فَلَمَّآ أَفَلَتۡ قَالَ يَٰقَوۡمِ إِنِّي بَرِيٓءٞ مِّمَّا تُشۡرِكُونَ
pasuva pāyana lada, (dīptimat ālōkayen piri) sūryayā duṭu viṭa “meya itāmat viśālava ættēya. meya magē deviyan (vannēda?)”yi vimasīmen anaturuva, eyada sæn̆gavunu viṭa, ohu (tama janatāvaṭa) “magē janatāveni! oba (deviyanṭa) samānayan vaśayen tabana (mēvā) sǣma dæyakinma niyata vaśayenma mā ǣt vunemi” yayi pævasīmen anaturuva
Surah Al-Anaam, Verse 78
إِنِّي وَجَّهۡتُ وَجۡهِيَ لِلَّذِي فَطَرَ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضَ حَنِيفٗاۖ وَمَآ أَنَا۠ مِنَ ٱلۡمُشۡرِكِينَ
“ahasda, bhūmiyada kavurun nirmāṇaya kaḷēda, ohu (ema kenā) desama niyata vaśayenma mā sampūrṇayenma balannemi. mā (ohuṭa kisivak) samānayan tabanneku nova” (yayi pævasuvēya)
Surah Al-Anaam, Verse 79
وَحَآجَّهُۥ قَوۡمُهُۥۚ قَالَ أَتُحَـٰٓجُّوٓنِّي فِي ٱللَّهِ وَقَدۡ هَدَىٰنِۚ وَلَآ أَخَافُ مَا تُشۡرِكُونَ بِهِۦٓ إِلَّآ أَن يَشَآءَ رَبِّي شَيۡـٔٗاۚ وَسِعَ رَبِّي كُلَّ شَيۡءٍ عِلۡمًاۚ أَفَلَا تَتَذَكَّرُونَ
(mē sambandhayen) ohu samaga ohugē janatāva tarka kaḷaha. (eyaṭa) ohu (ovunṭa) mesē pævasīya: “oba (utpādakayā vana) allāh gænada mā samaga tarka karannē? niyata vaśayenma ohu mā haṭa ṛju mārgaya dænum dunnēya. magē deviyan yam kisivak kæmati vuvahot misa, oba samānayan tabā namadina dæya (mā haṭa kisima vipatak kirīmaṭa nohækiya. ebævin ēvāṭa) mā biya novannemi. magē deviyan siyalla (tama) gnānayen vaṭa karagena dæna gannēya. (metaram dæyakvat) oba sitā bæliya yutu novēda?”
Surah Al-Anaam, Verse 80
وَكَيۡفَ أَخَافُ مَآ أَشۡرَكۡتُمۡ وَلَا تَخَافُونَ أَنَّكُمۡ أَشۡرَكۡتُم بِٱللَّهِ مَا لَمۡ يُنَزِّلۡ بِهِۦ عَلَيۡكُمۡ سُلۡطَٰنٗاۚ فَأَيُّ ٱلۡفَرِيقَيۡنِ أَحَقُّ بِٱلۡأَمۡنِۖ إِن كُنتُمۡ تَعۡلَمُونَ
“obaṭa kisima sādhakayak ohu nodī tibiyadī oba allāhṭa samānayan tæbīma gæna (poḍiyak hō) oba biya novī siṭiyadī, oba samānayan tabana dæyaṭa mā kesē nam biya vannēda? biya novī siṭina (apa) depakṣayenma itāmat sudussā kavurundæyi yanna oba buddhimatun vaśayen siṭinnehu nam (pavasanu)”
Surah Al-Anaam, Verse 81
ٱلَّذِينَ ءَامَنُواْ وَلَمۡ يَلۡبِسُوٓاْ إِيمَٰنَهُم بِظُلۡمٍ أُوْلَـٰٓئِكَ لَهُمُ ٱلۡأَمۡنُ وَهُم مُّهۡتَدُونَ
“kavurun ættenma viśvāsaya tabā, tamangē viśvāsaya samaga kisima aparādhayak kaḷavam nokaḷōda, ovunṭa niyata vaśayenma ārakṣāva æta. ovunma ṛju mārgayehida siṭinnāha” (yayi pævasuvēya)
Surah Al-Anaam, Verse 82
وَتِلۡكَ حُجَّتُنَآ ءَاتَيۡنَٰهَآ إِبۡرَٰهِيمَ عَلَىٰ قَوۡمِهِۦۚ نَرۡفَعُ دَرَجَٰتٖ مَّن نَّشَآءُۗ إِنَّ رَبَّكَ حَكِيمٌ عَلِيمٞ
(ihata san̆dahan) mēvā apagē sādhāraṇa tarkayayi. ibrāhīm tama janatāva (vivādayen) jayagrahaṇaya kirīma san̆dahā api mēvā ohuṭa (uganvā) dunnemu. api adahas karannangē padavi usaskara harinnemu. (nabiyē!) niyata vaśayenma obagē deviyan itāmat gnānayenda, buddhiyenda piri keneku vaśayen siṭinnēya
Surah Al-Anaam, Verse 83
وَوَهَبۡنَا لَهُۥٓ إِسۡحَٰقَ وَيَعۡقُوبَۚ كُلًّا هَدَيۡنَاۚ وَنُوحًا هَدَيۡنَا مِن قَبۡلُۖ وَمِن ذُرِّيَّتِهِۦ دَاوُۥدَ وَسُلَيۡمَٰنَ وَأَيُّوبَ وَيُوسُفَ وَمُوسَىٰ وَهَٰرُونَۚ وَكَذَٰلِكَ نَجۡزِي ٱلۡمُحۡسِنِينَ
api (ibrāhīm vana) ohuṭa ishākvada, (ohugē put) yākūbvada, (paramparā daruvan vaśayen) labā dī dayāva pahaḷa kaḷemu. movun siyalla api ṛju mārgayehi ætuḷu kaḷemu. mīṭa pera nūhda, ohugē paramparā daruvan vaśayen dāvūd, suleyimān, ayiyūb, yūsuf, mūsā, hārūn ādīnvada api ṛju mārgayehi ætuḷu kaḷemu. hon̆dak karannanṭa mē andamaṭama api (hon̆da) phalavipāka dennemu
Surah Al-Anaam, Verse 84
وَزَكَرِيَّا وَيَحۡيَىٰ وَعِيسَىٰ وَإِلۡيَاسَۖ كُلّٞ مِّنَ ٱلصَّـٰلِحِينَ
sækarīyiyā, yahyā, īsā, ilyās (ādīnvada, ṛju mārgayehi ætuḷu kaḷemu). movun siyallanma dæhæmi gatiguṇa ættan vannāha
Surah Al-Anaam, Verse 85
وَإِسۡمَٰعِيلَ وَٱلۡيَسَعَ وَيُونُسَ وَلُوطٗاۚ وَكُلّٗا فَضَّلۡنَا عَلَى ٱلۡعَٰلَمِينَ
ismāyīl, alyasau (elisē), yūnus, lut (movunvada ṛju mārgayehi ætuḷu kaḷemu). movun siyallanvama lovehi æti siyallan kerehida usas kara tæbuvemu
Surah Al-Anaam, Verse 86
وَمِنۡ ءَابَآئِهِمۡ وَذُرِّيَّـٰتِهِمۡ وَإِخۡوَٰنِهِمۡۖ وَٱجۡتَبَيۡنَٰهُمۡ وَهَدَيۡنَٰهُمۡ إِلَىٰ صِرَٰطٖ مُّسۡتَقِيمٖ
movungē mutun mittangenda, movungē paramparā daruvangenda, (bohomayak denāva usas kara tæbū atara) movun siyallanvama tōrāgena, ṛju mārgayehida ætuḷu kaḷemu
Surah Al-Anaam, Verse 87
ذَٰلِكَ هُدَى ٱللَّهِ يَهۡدِي بِهِۦ مَن يَشَآءُ مِنۡ عِبَادِهِۦۚ وَلَوۡ أَشۡرَكُواْ لَحَبِطَ عَنۡهُم مَّا كَانُواْ يَعۡمَلُونَ
(movun siyalla gaman kaḷa) meyama allāhgē ṛju mārgaya vannēya. tama vahalūngen ohu adahas kaḷa ayava, ehi ætuḷu karannēya. ovun (meyin væḷakī allāhṭa) samānayan tæbuvahot nam, ovun karamin siṭi (dæhæmi) kāraṇāvan siyalla ovungen vināśa vī yanu æta
Surah Al-Anaam, Verse 88
أُوْلَـٰٓئِكَ ٱلَّذِينَ ءَاتَيۡنَٰهُمُ ٱلۡكِتَٰبَ وَٱلۡحُكۡمَ وَٱلنُّبُوَّةَۚ فَإِن يَكۡفُرۡ بِهَا هَـٰٓؤُلَآءِ فَقَدۡ وَكَّلۡنَا بِهَا قَوۡمٗا لَّيۡسُواْ بِهَا بِكَٰفِرِينَ
movunṭama dharmayada, pālana balayada, nabitvayada api dī tibuṇemu. ebævin ēvā (makkāvāsīn vana) movun pratikṣēpa kara dæmuvā vuvada, (movun venuvaṭa) ēvā pratikṣēpa nokarana (deviyanṭa avanata vana muslimvarun vana) janatāva, niyata vaśayenma æti kara harinnemu
Surah Al-Anaam, Verse 89
أُوْلَـٰٓئِكَ ٱلَّذِينَ هَدَى ٱللَّهُۖ فَبِهُدَىٰهُمُ ٱقۡتَدِهۡۗ قُل لَّآ أَسۡـَٔلُكُمۡ عَلَيۡهِ أَجۡرًاۖ إِنۡ هُوَ إِلَّا ذِكۡرَىٰ لِلۡعَٰلَمِينَ
(nabiyē!) movun siyallanvama allāh ṛju mārgayehi ætuḷu karannēya. ebævin ovungē ṛju mārgaya obat anugamanaya kara, (pasuva) oba mesē kiyanu: “mē san̆dahā (mema kurānaya obaṭa dænum dīmaṭa) mā obagen kisi kuliyak illūvē næta. lōkavāsī siyallanṭama meya ektarā hon̆da ovadanak vannēya”
Surah Al-Anaam, Verse 90
وَمَا قَدَرُواْ ٱللَّهَ حَقَّ قَدۡرِهِۦٓ إِذۡ قَالُواْ مَآ أَنزَلَ ٱللَّهُ عَلَىٰ بَشَرٖ مِّن شَيۡءٖۗ قُلۡ مَنۡ أَنزَلَ ٱلۡكِتَٰبَ ٱلَّذِي جَآءَ بِهِۦ مُوسَىٰ نُورٗا وَهُدٗى لِّلنَّاسِۖ تَجۡعَلُونَهُۥ قَرَاطِيسَ تُبۡدُونَهَا وَتُخۡفُونَ كَثِيرٗاۖ وَعُلِّمۡتُم مَّا لَمۡ تَعۡلَمُوٓاْ أَنتُمۡ وَلَآ ءَابَآؤُكُمۡۖ قُلِ ٱللَّهُۖ ثُمَّ ذَرۡهُمۡ فِي خَوۡضِهِمۡ يَلۡعَبُونَ
allāhgē sudusukama dæna gata hæki andamaṭa ovun dæna gattē næta. mandayat ‘minisungen kisivekuṭat (dharmayehi) kisivak allāh pahaḷa kaḷē næta’ yayi ovun pavasannāha. (ebævin nabiyē! ovunṭa) mesē kiyanu: “minisunṭa dīptimat ālōkayada, ṛju mārgayada labā diya hæki dæyak vana mūsā gena ā (tavrāt namæti) dharmaya pahaḷa kaḷē kavarekda? oba ema dharmaya ven ven vaśayen vū piṭu valaṭa ven kara, (ēvāyen samaharak) eḷidarav karannehuya. (obagē pratipatti valaṭa venas vū) væḍi hariyak dæya oba san̆gavā damannehuya. (emaginma) obada, obagē mutun mittanda, nodænuvatva tibū dæya obaṭa dænum dena ladī. (mevæni dharmayak obaṭa pahaḷa kaḷē kavarekda?” meyaṭa ovun dena piḷitura kumakda? obama ovunṭa) “allāhma (pahaḷa kaḷēya)” yayi pavasā, ovun (tamangē) puhu tarkayehima sellam karamin siṭina lesaṭada athæra damanu mænava
Surah Al-Anaam, Verse 91
وَهَٰذَا كِتَٰبٌ أَنزَلۡنَٰهُ مُبَارَكٞ مُّصَدِّقُ ٱلَّذِي بَيۡنَ يَدَيۡهِ وَلِتُنذِرَ أُمَّ ٱلۡقُرَىٰ وَمَنۡ حَوۡلَهَاۚ وَٱلَّذِينَ يُؤۡمِنُونَ بِٱلۡأٓخِرَةِ يُؤۡمِنُونَ بِهِۦۖ وَهُمۡ عَلَىٰ صَلَاتِهِمۡ يُحَافِظُونَ
(nabiyē!) meya ektarā dharmayaki. meya apima (oba kerehi) pahaḷa kaḷemu. (meya) itāmat bhāgyayen piri ekak vaśayenda, tamanṭa pera æti dæya satyaya kara tabannak vaśayenda ættēya. ebævin oba (memagin mavræṭiyan vana) makkāvāsīnṭada, ē vaṭā æti ayaṭada, biya ganvā anaturu an̆gavanu mænava! kavurun paralova viśvāsa karannōda, ovun me(ma dharma)yada, (anivāryayenma) viśvāsa karannāha. hærat ovun tamangē salātaya nokaḍavā kirīmehi sthīrava siṭinu æta
Surah Al-Anaam, Verse 92
وَمَنۡ أَظۡلَمُ مِمَّنِ ٱفۡتَرَىٰ عَلَى ٱللَّهِ كَذِبًا أَوۡ قَالَ أُوحِيَ إِلَيَّ وَلَمۡ يُوحَ إِلَيۡهِ شَيۡءٞ وَمَن قَالَ سَأُنزِلُ مِثۡلَ مَآ أَنزَلَ ٱللَّهُۗ وَلَوۡ تَرَىٰٓ إِذِ ٱلظَّـٰلِمُونَ فِي غَمَرَٰتِ ٱلۡمَوۡتِ وَٱلۡمَلَـٰٓئِكَةُ بَاسِطُوٓاْ أَيۡدِيهِمۡ أَخۡرِجُوٓاْ أَنفُسَكُمُۖ ٱلۡيَوۡمَ تُجۡزَوۡنَ عَذَابَ ٱلۡهُونِ بِمَا كُنتُمۡ تَقُولُونَ عَلَى ٱللَّهِ غَيۡرَ ٱلۡحَقِّ وَكُنتُمۡ عَنۡ ءَايَٰتِهِۦ تَسۡتَكۡبِرُونَ
(nabiyē!) manakkalpitava allāh mata boru gotā kiyannanṭa vaḍā, nætahot vahī magin ohuṭa kisivak dænum nodī tibiyadī “maṭat vahī pahaḷa viya” yayi pavasannāṭa vaḍā, nætahot “allāh pahaḷa kaḷa me(ma dharma)ya vænnak mamat pahaḷa karannemi” yayi pavasannāṭa vaḍā aparādhakārayā kavarekda? mema aparādhakārayin maraṇa maṁcakayehi siṭina avasthāvēdī oba ovunva dakinnehi nam, malāyikāvarun tamangē at digu kara, (ovunṭa) “obagē paṇa labā denu. ada dina avaman gena dena dan̆ḍuvamama obaṭa phalavipāka vaśayen denu labanu æta. oba satyaya novana dæya allāh kerehi (boru) kiyā ohugē āyāvanda u~gukama magin oba pratikṣēpa kirīmama meyaṭa hētu vē” (yayi pavasanu oba dakinnehiya)
Surah Al-Anaam, Verse 93
وَلَقَدۡ جِئۡتُمُونَا فُرَٰدَىٰ كَمَا خَلَقۡنَٰكُمۡ أَوَّلَ مَرَّةٖ وَتَرَكۡتُم مَّا خَوَّلۡنَٰكُمۡ وَرَآءَ ظُهُورِكُمۡۖ وَمَا نَرَىٰ مَعَكُمۡ شُفَعَآءَكُمُ ٱلَّذِينَ زَعَمۡتُمۡ أَنَّهُمۡ فِيكُمۡ شُرَكَـٰٓؤُاْۚ لَقَد تَّقَطَّعَ بَيۡنَكُمۡ وَضَلَّ عَنكُم مَّا كُنتُمۡ تَزۡعُمُونَ
hærat (deviyan paralovadī ovunṭa) “paḷamu vārayēdī api obava utpādanaya kaḷa andamaṭama (oba samaga kisivak nomætiva) oba niyata vaśayenma taniyenma apa veta pæmiṇa sēndu vī ættehuya. api obaṭa labā dī tibuṇu dæyada, obagē piṭa konda pætten athæra dæmuvā noveda! (obava utpādanaya kirīmehida, pōṣaṇaya kirīmehida, deviyanṭa) sahāyakayan vaśayen oba kavurunva sitāgena siṭinnehuda, ovun obaṭa mædihat vī katā kirīmaṭa oba samaga dakinnaṭa næta noveda! (ovunṭada), obaṭada atarē tibuṇu sambandhatāvayan siyalla paha vī obagē viśvāsayan siyalla værada giyēya” (yayi pavasanu æta)
Surah Al-Anaam, Verse 94
۞إِنَّ ٱللَّهَ فَالِقُ ٱلۡحَبِّ وَٱلنَّوَىٰۖ يُخۡرِجُ ٱلۡحَيَّ مِنَ ٱلۡمَيِّتِ وَمُخۡرِجُ ٱلۡمَيِّتِ مِنَ ٱلۡحَيِّۚ ذَٰلِكُمُ ٱللَّهُۖ فَأَنَّىٰ تُؤۡفَكُونَ
bījada, æṭada, niyata vaśayenma allāhma pælī (pæḷavennaṭa) salasvannēya. maraṇayaṭa pat vū dæyen paṇa æti dæya ohu ikut karannēya. paṇa æti dæyen maḷa dæyada ohuma ikut karannēya. (mē andamaṭa karana) ohuma, obagē allāhya. ebævin oba (ohu athæra damā) kohē nam duvannehuda
Surah Al-Anaam, Verse 95
فَالِقُ ٱلۡإِصۡبَاحِ وَجَعَلَ ٱلَّيۡلَ سَكَنٗا وَٱلشَّمۡسَ وَٱلۡقَمَرَ حُسۡبَانٗاۚ ذَٰلِكَ تَقۡدِيرُ ٱلۡعَزِيزِ ٱلۡعَلِيمِ
ohuma (sūryayā) pāyannaṭa salasvanneki. ohuma (obava nidannaṭa salasvā oba) suvaya labā gænīma san̆dahā rātriya æti karannēya. (oba kālayē) gaṇanaya dæna gænīma san̆dahā sūryayāvada, candrayāvada, (æti kaḷēya). mēvā siyallaṭa balasampannayeku vana atara itāmat dænuvat kenekuda (vana allāhgē) situvillaki
Surah Al-Anaam, Verse 96
وَهُوَ ٱلَّذِي جَعَلَ لَكُمُ ٱلنُّجُومَ لِتَهۡتَدُواْ بِهَا فِي ظُلُمَٰتِ ٱلۡبَرِّ وَٱلۡبَحۡرِۗ قَدۡ فَصَّلۡنَا ٱلۡأٓيَٰتِ لِقَوۡمٖ يَعۡلَمُونَ
oba venuven tārakāvan utpādanaya kaḷēda ohumaya. goḍa bimehida, muhudehida, æti andhakārayanhi ēvā magin oba mārgaya dæna yannehuya. (satyaya) dæna gata hæki janatāvaṭa (apagē) āyāvan niyata vaśayenma (mesē) vivaraṇaya karannemu
Surah Al-Anaam, Verse 97
وَهُوَ ٱلَّذِيٓ أَنشَأَكُم مِّن نَّفۡسٖ وَٰحِدَةٖ فَمُسۡتَقَرّٞ وَمُسۡتَوۡدَعٞۗ قَدۡ فَصَّلۡنَا ٱلۡأٓيَٰتِ لِقَوۡمٖ يَفۡقَهُونَ
(minisunē!) oba siyallanvama ekama ātmayakin utpādanaya kara, pasuva (obagē piyā veta) ræn̆dī siṭīmaṭa salasvā (obagē mavagē garbhayehi) bāra dennēda ohuya! sitā vaṭahā gata hæki janatāvaṭa (apagē) āyāvan niyata vaśayenma vivaraṇaya kaḷemu
Surah Al-Anaam, Verse 98
وَهُوَ ٱلَّذِيٓ أَنزَلَ مِنَ ٱلسَّمَآءِ مَآءٗ فَأَخۡرَجۡنَا بِهِۦ نَبَاتَ كُلِّ شَيۡءٖ فَأَخۡرَجۡنَا مِنۡهُ خَضِرٗا نُّخۡرِجُ مِنۡهُ حَبّٗا مُّتَرَاكِبٗا وَمِنَ ٱلنَّخۡلِ مِن طَلۡعِهَا قِنۡوَانٞ دَانِيَةٞ وَجَنَّـٰتٖ مِّنۡ أَعۡنَابٖ وَٱلزَّيۡتُونَ وَٱلرُّمَّانَ مُشۡتَبِهٗا وَغَيۡرَ مُتَشَٰبِهٍۗ ٱنظُرُوٓاْ إِلَىٰ ثَمَرِهِۦٓ إِذَآ أَثۡمَرَ وَيَنۡعِهِۦٓۚ إِنَّ فِي ذَٰلِكُمۡ لَأٓيَٰتٖ لِّقَوۡمٖ يُؤۡمِنُونَ
ohuma valākuḷen væssa pahaḷa kara tabannēya. emaginma siyalūma vargayē pæḷǣṭi api pæḷavīmaṭa salasvā, eyin sāravat talayanda api ikut kaḷemu. eyin ghanaṭa væḍuṇu dhānyayen (piri karalda) api ikut karannemu. in̆di gasē atuvalin næmī ellena palaturu valūda ættēya. (ēvāda apima ikut karannemu). midi vatuda (bælu bælmaṭa) ekama ākārayaṭada, (rasayen) vividhavada æti deḷum, seyitūn (oliv), ādiyada (apima ikut kaḷemu). ēvāyē palaturu balanu mænava! ēvā (mal pipī) geḍi haṭa gænīmada, pasuva idī, iduṇu palaturu bavaṭa peraḷena andamada (avadhānayen yutuva balanu mænava!) viśvāsaya tabana janatāvaṭa niyata vaśayenma mehi sādhakayan bohomayak æta
Surah Al-Anaam, Verse 99
وَجَعَلُواْ لِلَّهِ شُرَكَآءَ ٱلۡجِنَّ وَخَلَقَهُمۡۖ وَخَرَقُواْ لَهُۥ بَنِينَ وَبَنَٰتِۭ بِغَيۡرِ عِلۡمٖۚ سُبۡحَٰنَهُۥ وَتَعَٰلَىٰ عَمَّا يَصِفُونَ
(mē siyalla mesē tibiyadī) ovun jinvarungen bohomayak allāhṭa samānayan bavaṭa pat karannāha. ehet ema jinvarunvada, ohuma utpādanaya karannēya. movun (tamangē) nodænuvatkamin allāhṭa pirimi, gæhænu, paramparā daruvanvada ārōpaṇaya karannāha. ebævin movun (mesē) varṇanā kirīmen ohu itāmat pariśuddhavantayeku hā śrēṣṭhayeku vaśayen siṭinnēya
Surah Al-Anaam, Verse 100
بَدِيعُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۖ أَنَّىٰ يَكُونُ لَهُۥ وَلَدٞ وَلَمۡ تَكُن لَّهُۥ صَٰحِبَةٞۖ وَخَلَقَ كُلَّ شَيۡءٖۖ وَهُوَ بِكُلِّ شَيۡءٍ عَلِيمٞ
pera nidasuṇak nomætivama ahasda, bhūmiyada, ohu utpādanaya kaḷēya. ohuṭa kesē nam daruvan æti vannēda? ohuṭa birin̆dak ættē næta! siyalla ohuma utpādanaya kara ættēya. hærat ohu siyallama hon̆din danneku vaśayen siṭinnēya
Surah Al-Anaam, Verse 101
ذَٰلِكُمُ ٱللَّهُ رَبُّكُمۡۖ لَآ إِلَٰهَ إِلَّا هُوَۖ خَٰلِقُ كُلِّ شَيۡءٖ فَٱعۡبُدُوهُۚ وَهُوَ عَلَىٰ كُلِّ شَيۡءٖ وَكِيلٞ
mevæni allāhma obava pōṣaṇaya kara, vardhanaya karana deviyan; næmadumaṭa himi tænættā ohu misa, vena kisivekut næta. ohuma siyallehi utpādanaya kaḷa deviyāya. ebævin ohuvama (ohu ek kenekuvama) oba (siyallanma) namadinu. siyalū kāraṇāvan avadhānaya karamin siṭinnāda ohumaya
Surah Al-Anaam, Verse 102
لَّا تُدۡرِكُهُ ٱلۡأَبۡصَٰرُ وَهُوَ يُدۡرِكُ ٱلۡأَبۡصَٰرَۖ وَهُوَ ٱللَّطِيفُ ٱلۡخَبِيرُ
kisivekugē bælma ohuṭa ḷan̆gā vannē næta. ohuma siyalla balannēya. ohu (kisivekugē bælmaṭa hasu novana) sūkṣama hā pæhædilimat vūveki. (siyallanvama) danneki
Surah Al-Anaam, Verse 103
قَدۡ جَآءَكُم بَصَآئِرُ مِن رَّبِّكُمۡۖ فَمَنۡ أَبۡصَرَ فَلِنَفۡسِهِۦۖ وَمَنۡ عَمِيَ فَعَلَيۡهَاۚ وَمَآ أَنَا۠ عَلَيۡكُم بِحَفِيظٖ
obagē deviyangē sannidhānayen (satyayen piri bohō) sādhakayan oba veta pæmiṇa æta. kavurun (ēvā avadhānaya kara) balannehida, (eya) ohuṭama hon̆daki. ohu (ēvā nobalā) æs piyā gannēda, (eya) ohuṭama napurak vannēya. (nabiyē! oba ovunṭa) “mā obava bērā ganneku nova” (yayi pavasanu mænava)
Surah Al-Anaam, Verse 104
وَكَذَٰلِكَ نُصَرِّفُ ٱلۡأٓيَٰتِ وَلِيَقُولُواْ دَرَسۡتَ وَلِنُبَيِّنَهُۥ لِقَوۡمٖ يَعۡلَمُونَ
‘(meya) oba hon̆din (apaṭa) kiyavā penvā dænum dunnehiya’ yayi ovun pævasīma san̆dahāda, dæna gata hæki janatāvaṭa api meya pæhædili kara dīmaṭada, (apagē) āyāvan mesē bohoma vāra gaṇanin (viṭin viṭa) vistara karannemu
Surah Al-Anaam, Verse 105
ٱتَّبِعۡ مَآ أُوحِيَ إِلَيۡكَ مِن رَّبِّكَۖ لَآ إِلَٰهَ إِلَّا هُوَۖ وَأَعۡرِضۡ عَنِ ٱلۡمُشۡرِكِينَ
(nabiyē!) obagē deviyan visin obaṭa vahī magin dænum denu læbū dæyama oba anugamanaya karanu. ohu hæra venat himiyeku ættēma næta. ebævin (ohuṭa) samānayan tabannanva oba pratikṣēpa kara harinu mænava
Surah Al-Anaam, Verse 106
وَلَوۡ شَآءَ ٱللَّهُ مَآ أَشۡرَكُواْۗ وَمَا جَعَلۡنَٰكَ عَلَيۡهِمۡ حَفِيظٗاۖ وَمَآ أَنتَ عَلَيۡهِم بِوَكِيلٖ
allāh adahas kara tibuṇi nam, ovun samānayan tabā ættēma næta. ovun kerehi ārakṣakayin vaśayen api obava æti kaḷē næta. oba ovunva avadhānaya kaḷa yutu hā vagakiva yuttekuda nova
Surah Al-Anaam, Verse 107
وَلَا تَسُبُّواْ ٱلَّذِينَ يَدۡعُونَ مِن دُونِ ٱللَّهِ فَيَسُبُّواْ ٱللَّهَ عَدۡوَۢا بِغَيۡرِ عِلۡمٖۗ كَذَٰلِكَ زَيَّنَّا لِكُلِّ أُمَّةٍ عَمَلَهُمۡ ثُمَّ إِلَىٰ رَبِّهِم مَّرۡجِعُهُمۡ فَيُنَبِّئُهُم بِمَا كَانُواْ يَعۡمَلُونَ
(viśvāsavantayini!) allāh novana kumak hō ovun (devivarun yayi) ārādhanā karannehuda, ēvāṭa oba edās nokiyanu. emagin ovun nodænuvatkamē hētuven sīmāva ikmavā allāhṭada bæṇa vadinu æta. mesēma sǣma samūhayanṭama ovungē kriyāvan api alaṁkāravat kara tabā ættemu. pasuva ovun tamangē deviyan vetama yannehuya. ovun karamin siṭi kriyāvan gæna (ēvāyen hon̆da kumakda, pāpaya kumakda yanna) ohu, ovunṭa dænum dī harinu æta
Surah Al-Anaam, Verse 108
وَأَقۡسَمُواْ بِٱللَّهِ جَهۡدَ أَيۡمَٰنِهِمۡ لَئِن جَآءَتۡهُمۡ ءَايَةٞ لَّيُؤۡمِنُنَّ بِهَاۚ قُلۡ إِنَّمَا ٱلۡأٓيَٰتُ عِندَ ٱللَّهِۖ وَمَا يُشۡعِرُكُمۡ أَنَّهَآ إِذَا جَآءَتۡ لَا يُؤۡمِنُونَ
(ovun kæmati prakāra) yamkisi sādhakayak taman venuven lækhena viṭa “niyata vaśayenma api eya viśvāsa karamu” yayi ovun allāh kerehi sthīra vū divrumak kara, pavasannāha. (eyaṭa nabiyē! oba ovunṭa) “niyata vaśayenma sādhakayan siyalla allāhgē sannidhānayehima ættēya. (ēvā ohu kæmati ākārayaṭama ikut karannēya. oba kæmati ākārayaṭa nova)” yayi pavasanu mænava! (esēma) ovun veta (ovun kæmati prakāra) niyata vaśayenma eya pæmiṇena viṭa, eya ovun viśvāsa karannēma næta yanna (viśvāsavantayini!) oba dannehuda
Surah Al-Anaam, Verse 109
وَنُقَلِّبُ أَفۡـِٔدَتَهُمۡ وَأَبۡصَٰرَهُمۡ كَمَا لَمۡ يُؤۡمِنُواْ بِهِۦٓ أَوَّلَ مَرَّةٖ وَنَذَرُهُمۡ فِي طُغۡيَٰنِهِمۡ يَعۡمَهُونَ
pera ovun meya (mema dharmaya) viśvāsa nokara siṭi ākārayaṭama (mē avasthāvēdīda, viśvāsa nokara siṭīma san̆dahā) api ovungē hṛdayanda, bælmada peraḷā, ovungē durmārgayehima ovunva maṁ muḷāvī hæsirena lesaṭa athæra damā ættemu
Surah Al-Anaam, Verse 110
۞وَلَوۡ أَنَّنَا نَزَّلۡنَآ إِلَيۡهِمُ ٱلۡمَلَـٰٓئِكَةَ وَكَلَّمَهُمُ ٱلۡمَوۡتَىٰ وَحَشَرۡنَا عَلَيۡهِمۡ كُلَّ شَيۡءٖ قُبُلٗا مَّا كَانُواْ لِيُؤۡمِنُوٓاْ إِلَّآ أَن يَشَآءَ ٱللَّهُ وَلَٰكِنَّ أَكۡثَرَهُمۡ يَجۡهَلُونَ
ættenma (ovun kæmati prakāra) api ovun veta (keḷinma) malāyikāvarunva pahaḷa kara tæbuvā vuvada, miya giya ayava (nægiṭuvā) ovun veta katā karana sē æti kaḷā vuvada, (guptava æti) siyalla ovungē (æs) idiriyē genævit sēndu kaḷā vuvada, allāh adahas kaḷahot misa, ovun viśvāsama nokarannāha. ovungen væḍi deneku (dænumak næti) mōḍayin vaśayenma siṭinnāha
Surah Al-Anaam, Verse 111
وَكَذَٰلِكَ جَعَلۡنَا لِكُلِّ نَبِيٍّ عَدُوّٗا شَيَٰطِينَ ٱلۡإِنسِ وَٱلۡجِنِّ يُوحِي بَعۡضُهُمۡ إِلَىٰ بَعۡضٖ زُخۡرُفَ ٱلۡقَوۡلِ غُرُورٗاۚ وَلَوۡ شَآءَ رَبُّكَ مَا فَعَلُوهُۖ فَذَرۡهُمۡ وَمَا يَفۡتَرُونَ
mesēma sǣma nabivarayāṭama minisungenda, jinvarungenda æti ṣeyitānvarunva api saturan bavaṭa pat kara tibuṇemu. ovungen samaharek samaharekuva ravaṭanu piṇisa alaṁkāravat (boru) vadan (kaṇhi) rahasin pavasā (visuruvā harimin) siṭiyaha. obagē deviyan adahas kara tibunē nam, mesē ovun kara tikhennaṭa iḍa næta. ebævin (nabiyē!) oba ovunvada, ovungē boru kiyamanda hæra damanu
Surah Al-Anaam, Verse 112
وَلِتَصۡغَىٰٓ إِلَيۡهِ أَفۡـِٔدَةُ ٱلَّذِينَ لَا يُؤۡمِنُونَ بِٱلۡأٓخِرَةِ وَلِيَرۡضَوۡهُ وَلِيَقۡتَرِفُواْ مَا هُم مُّقۡتَرِفُونَ
paralova viśvāsa nokarannangē sit eyaṭa savan dī, eya ovun bāra gænīma san̆dahāda, ovun karana (napuru) kriyāvan movunda kirīma san̆dahāma (mesē movunva ovun ravaṭamin siṭiyaha)
Surah Al-Anaam, Verse 113
أَفَغَيۡرَ ٱللَّهِ أَبۡتَغِي حَكَمٗا وَهُوَ ٱلَّذِيٓ أَنزَلَ إِلَيۡكُمُ ٱلۡكِتَٰبَ مُفَصَّلٗاۚ وَٱلَّذِينَ ءَاتَيۡنَٰهُمُ ٱلۡكِتَٰبَ يَعۡلَمُونَ أَنَّهُۥ مُنَزَّلٞ مِّن رَّبِّكَ بِٱلۡحَقِّۖ فَلَا تَكُونَنَّ مِنَ ٱلۡمُمۡتَرِينَ
“allāh novana kenekuvada (apaṭada, obaṭada atarē tīnduvak dīmaṭa) pradhāniyeku vaśayen mā æra gannē? ohuma (sǣma dænumakma æti) pæhædili mema dharmaya obaṭa pahaḷa kara ættēya” (yayi nabiyē! oba pavasanu. meyaṭa pera) kavurun haṭa api dharmaya dī ættemuda, ovun meya ættenma obagē deviyan vetin satyaya maginma pahaḷa karanu læba ættēya yanna sthīra vaśayen dæna gannāha. ebævin sæka sitannangen obat keneku bavaṭa (kisi viṭekat) pat novanu
Surah Al-Anaam, Verse 114
وَتَمَّتۡ كَلِمَتُ رَبِّكَ صِدۡقٗا وَعَدۡلٗاۚ لَّا مُبَدِّلَ لِكَلِمَٰتِهِۦۚ وَهُوَ ٱلسَّمِيعُ ٱلۡعَلِيمُ
(nabiyē!) oba deviyangē poronduva satyayenda, sādhāraṇatvayenda pūraṇaya viya. ohugē porondu venas karannan kisivekut næta. ohu (siyalla) savan denneku vaśayenda, hon̆din danneku vaśayenda siṭinnēya
Surah Al-Anaam, Verse 115
وَإِن تُطِعۡ أَكۡثَرَ مَن فِي ٱلۡأَرۡضِ يُضِلُّوكَ عَن سَبِيلِ ٱللَّهِۚ إِن يَتَّبِعُونَ إِلَّا ٱلظَّنَّ وَإِنۡ هُمۡ إِلَّا يَخۡرُصُونَ
mema bhūmiyehi siṭinnangen anēka ayavaḷunva oba anugamanaya karannehi nam, ovun obava allāhgē mārgayen haravā yavanu æta. (sādhakayan kisit næti) puhu situvili misa, (satyaya) ovun anugamanaya nokarannāha. tavada (tanikara boru) situvillehima ovun gilī siṭinnāha
Surah Al-Anaam, Verse 116
إِنَّ رَبَّكَ هُوَ أَعۡلَمُ مَن يَضِلُّ عَن سَبِيلِهِۦۖ وَهُوَ أَعۡلَمُ بِٱلۡمُهۡتَدِينَ
(nabiyē!) niyata vaśayenma obagē deviyan tama mārgayen bērī giya aya kavurundæyi yanna hon̆din dannēya. (esēma) ṛju mārgayehi siṭinnanvada ohu hon̆din dannēya
Surah Al-Anaam, Verse 117
فَكُلُواْ مِمَّا ذُكِرَ ٱسۡمُ ٱللَّهِ عَلَيۡهِ إِن كُنتُم بِـَٔايَٰتِهِۦ مُؤۡمِنِينَ
(viśvāsavantayini!) oba ættenma allāhgē āyāvan viśvāsa kaḷa aya vaśayen siṭinnehu nam, (khella kapana viṭa) allāhgē nāmaya kiyanu læbū dæyama anubhava karanu
Surah Al-Anaam, Verse 118
وَمَا لَكُمۡ أَلَّا تَأۡكُلُواْ مِمَّا ذُكِرَ ٱسۡمُ ٱللَّهِ عَلَيۡهِ وَقَدۡ فَصَّلَ لَكُم مَّا حَرَّمَ عَلَيۡكُمۡ إِلَّا مَا ٱضۡطُرِرۡتُمۡ إِلَيۡهِۗ وَإِنَّ كَثِيرٗا لَّيُضِلُّونَ بِأَهۡوَآئِهِم بِغَيۡرِ عِلۡمٍۚ إِنَّ رَبَّكَ هُوَ أَعۡلَمُ بِٱلۡمُعۡتَدِينَ
(obaṭa anumætiya denu læbū dæyehi khella kapana viṭa) allāhgē nāmaya kiyanu læbū dæya oba āhārayaṭa nogena siṭīmaṭa obaṭa kumana (bādhāvakda)? obaṭa bala karanu læbuvot misa, (anubhavayaṭa) obaṭa tahanam karanu læbū dæya kumakda yanna ohu obaṭa vistara kara, pavasā ættēya. (ēvā hæra, obaṭa anumætiya denu læbū dæyen allāhgē nāmaya pavasā kurbān kaḷa siyalla obaṭa āhārayaṭa gata hækiya). ehet væḍi deneku nodænuvatkamē hētuven tamangē kæmættaṭa anuvama (janatāvaṭa) mārgaya værada yāmaṭa salasvannēya. (nabiyē!) niyata vaśayenma obagē deviyan sīmāva ikmavūvanva hon̆din dannēya
Surah Al-Anaam, Verse 119
وَذَرُواْ ظَٰهِرَ ٱلۡإِثۡمِ وَبَاطِنَهُۥٓۚ إِنَّ ٱلَّذِينَ يَكۡسِبُونَ ٱلۡإِثۡمَ سَيُجۡزَوۡنَ بِمَا كَانُواْ يَقۡتَرِفُونَ
(viśvāsavantayini!) oba prasiddhiyē karana pāpayanda, rahasē karana pāpayanda, athæra damanu. mandayat kavurun pāpayan upayā gannōda, ovun taman soyā gat (napuru) aparādhayanṭa sarilana phalavipāka (paralovadī) labā denu labannāha
Surah Al-Anaam, Verse 120
وَلَا تَأۡكُلُواْ مِمَّا لَمۡ يُذۡكَرِ ٱسۡمُ ٱللَّهِ عَلَيۡهِ وَإِنَّهُۥ لَفِسۡقٞۗ وَإِنَّ ٱلشَّيَٰطِينَ لَيُوحُونَ إِلَىٰٓ أَوۡلِيَآئِهِمۡ لِيُجَٰدِلُوكُمۡۖ وَإِنۡ أَطَعۡتُمُوهُمۡ إِنَّكُمۡ لَمُشۡرِكُونَ
(viśvāsavantayini! khella kapana avasthāvēdī) allāhgē nāmaya kiyanu nolæbū dæya oba āhārayaṭa noganu. niyata vaśayenma eya viśāla pāpayaki. (mehi) oba samaga tarka karana men niyata vaśayenma ṣeyitānvaru tamangē mituranva poḷam̆bavannāha. oba ovunṭa avanata vuvahot niyata vaśayenma obat (ovun men) samānayan tabā namadinneki
Surah Al-Anaam, Verse 121
أَوَمَن كَانَ مَيۡتٗا فَأَحۡيَيۡنَٰهُ وَجَعَلۡنَا لَهُۥ نُورٗا يَمۡشِي بِهِۦ فِي ٱلنَّاسِ كَمَن مَّثَلُهُۥ فِي ٱلظُّلُمَٰتِ لَيۡسَ بِخَارِجٖ مِّنۡهَاۚ كَذَٰلِكَ زُيِّنَ لِلۡكَٰفِرِينَ مَا كَانُواْ يَعۡمَلُونَ
(pahata væṭī) maraṇayaṭa pat vūvan vaśayen siṭinnangen kavurunva api paṇa dī minisun atarē særisærīmaṭa hæki dīptimat ālōkaya labā dī ættemuda, ohu andhakārayehi pæṭaḷī ēvāyen eḷiyaṭa ēmaṭa nohækiva siṭinnekuṭa sama vannēda? mesēma pratikṣēpa karannanṭa ovungē (napuru) kriyāvan alaṁkāravat karanu læbīya
Surah Al-Anaam, Verse 122
وَكَذَٰلِكَ جَعَلۡنَا فِي كُلِّ قَرۡيَةٍ أَكَٰبِرَ مُجۡرِمِيهَا لِيَمۡكُرُواْ فِيهَاۖ وَمَا يَمۡكُرُونَ إِلَّا بِأَنفُسِهِمۡ وَمَا يَشۡعُرُونَ
tavada sǣma raṭakama tænin tæna siṭina (viśāla) pāpatarayanva api pradhānīn bavaṭa pat kara ættemu. ehi ovun aparādha (kirīmaṭa kumantraṇa) karamin siṭinu æta. ehet ovun tamanṭama misa, (vena kisivekuṭat) kumantraṇa kara hærīmaṭa nohækiya. (meya) ovun vaṭahā nogannāha
Surah Al-Anaam, Verse 123
وَإِذَا جَآءَتۡهُمۡ ءَايَةٞ قَالُواْ لَن نُّؤۡمِنَ حَتَّىٰ نُؤۡتَىٰ مِثۡلَ مَآ أُوتِيَ رُسُلُ ٱللَّهِۘ ٱللَّهُ أَعۡلَمُ حَيۡثُ يَجۡعَلُ رِسَالَتَهُۥۗ سَيُصِيبُ ٱلَّذِينَ أَجۡرَمُواْ صَغَارٌ عِندَ ٱللَّهِ وَعَذَابٞ شَدِيدُۢ بِمَا كَانُواْ يَمۡكُرُونَ
ovun veta yamkisi sādhakayak pæmiṇiyahot “allāhgē dūtayinṭa denu læbū (nabitvaya) men dæyak apaṭa labā denu labana turu api (eya) viśvāsa karannēma næta” yayi pavasannāha. ohugē dūta mehevara kohē (kavurun haṭa) labā dennēda yanna allāhma hon̆din dannēya. væradi karana movunva -movun karana kumantraṇayē hētuven allāh vetin avamānayada, daruṇu dan̆ḍuvamada itāmat sīghrayen pæmiṇa sēndu vanu æta
Surah Al-Anaam, Verse 124
فَمَن يُرِدِ ٱللَّهُ أَن يَهۡدِيَهُۥ يَشۡرَحۡ صَدۡرَهُۥ لِلۡإِسۡلَٰمِۖ وَمَن يُرِدۡ أَن يُضِلَّهُۥ يَجۡعَلۡ صَدۡرَهُۥ ضَيِّقًا حَرَجٗا كَأَنَّمَا يَصَّعَّدُ فِي ٱلسَّمَآءِۚ كَذَٰلِكَ يَجۡعَلُ ٱللَّهُ ٱلرِّجۡسَ عَلَى ٱلَّذِينَ لَا يُؤۡمِنُونَ
allāh kavurun haṭa ṛju mārgaya penvīmaṭa adahas karannēda, ohugē hṛdaya islāmaya desaṭa (yāmaṭa) ohu vistīraṇaya kara harinnēya. kavurunva (ohugē) durmārgayēma athæra damannaṭa adahas karannēda, ohugē hṛdaya (bala kirīmakin) ahasaṭa naginnekugē (hṛdaya) men itāmat amāruven hakuḷuvā yana bavaṭa pat kara harinnēya. mesē viśvāsa nokaḷa ayaṭa allāh dan̆ḍuvam labā dennēya
Surah Al-Anaam, Verse 125
وَهَٰذَا صِرَٰطُ رَبِّكَ مُسۡتَقِيمٗاۗ قَدۡ فَصَّلۡنَا ٱلۡأٓيَٰتِ لِقَوۡمٖ يَذَّكَّرُونَ
(nabiyē!) meyama oba deviyangē ṛju mārgaya vannēya. matak kara kiyanu labana janatāvaṭa api (apagē) āyāvan niyata vaśayenma vivaraṇaya karannemu
Surah Al-Anaam, Verse 126
۞لَهُمۡ دَارُ ٱلسَّلَٰمِ عِندَ رَبِّهِمۡۖ وَهُوَ وَلِيُّهُم بِمَا كَانُواْ يَعۡمَلُونَ
ovun venuven ovungē deviyangē sannidhānayehi śāntiya hā samādānayen piri nives æta. ovun karamin siṭi (hon̆da) kriyāvanhi hētuven ohu ovunva ārakṣā karanneku vaśayenda siṭinnēya
Surah Al-Anaam, Verse 127
وَيَوۡمَ يَحۡشُرُهُمۡ جَمِيعٗا يَٰمَعۡشَرَ ٱلۡجِنِّ قَدِ ٱسۡتَكۡثَرۡتُم مِّنَ ٱلۡإِنسِۖ وَقَالَ أَوۡلِيَآؤُهُم مِّنَ ٱلۡإِنسِ رَبَّنَا ٱسۡتَمۡتَعَ بَعۡضُنَا بِبَعۡضٖ وَبَلَغۡنَآ أَجَلَنَا ٱلَّذِيٓ أَجَّلۡتَ لَنَاۚ قَالَ ٱلنَّارُ مَثۡوَىٰكُمۡ خَٰلِدِينَ فِيهَآ إِلَّا مَا شَآءَ ٱللَّهُۚ إِنَّ رَبَّكَ حَكِيمٌ عَلِيمٞ
(deviyan) ovun siyallanvama ēkarāśī karana (viniścaya) dinadī (jinvarunṭa) “ō jin vārgikayini! oba minisungen bohomayak denāva (værada yāmaṭa salasvā) oba samaga ekkāsu kara gattā (noveda?”yi vimasanu æta. eyaṭa) minisungen vū ovungē mituran “apagē deviyanē! apagen samaharek (venaskam kaḷa) samahareku magin prayōjana at karagena ættāha. apaṭa oba æti kaḷa kālaya api atkara gattemu. (apaṭa kumana niyōgayakda)?”yi vimasannāha. (eyaṭa deviyan) “obaṭa nirayama vāsasthānaya vē. (obagen) allāh (samāva dīmaṭa) adahas karannan hæra, (an siyallanma sadahaṭama) ehi ræn̆dī siṭinu æta” yayi pavasannēya. (nabiyē!) niyata vaśayenma obagē deviyan itāmat gnānavantayeku hā hon̆din danneku vaśayen siṭinnēya
Surah Al-Anaam, Verse 128
وَكَذَٰلِكَ نُوَلِّي بَعۡضَ ٱلظَّـٰلِمِينَ بَعۡضَۢا بِمَا كَانُواْ يَكۡسِبُونَ
mesē mema aparādhakārayin kaḷa (napuru) vinnæhiyē hētuven ovungen sǣma kenekuma (aparādhakārayin vana) anit aya samaga (nirayehi) ekaṭa ekkāsu kara harinnemu
Surah Al-Anaam, Verse 129
يَٰمَعۡشَرَ ٱلۡجِنِّ وَٱلۡإِنسِ أَلَمۡ يَأۡتِكُمۡ رُسُلٞ مِّنكُمۡ يَقُصُّونَ عَلَيۡكُمۡ ءَايَٰتِي وَيُنذِرُونَكُمۡ لِقَآءَ يَوۡمِكُمۡ هَٰذَاۚ قَالُواْ شَهِدۡنَا عَلَىٰٓ أَنفُسِنَاۖ وَغَرَّتۡهُمُ ٱلۡحَيَوٰةُ ٱلدُّنۡيَا وَشَهِدُواْ عَلَىٰٓ أَنفُسِهِمۡ أَنَّهُمۡ كَانُواْ كَٰفِرِينَ
(deviyan paralovadī minisunṭada, jinvarunṭada) “minisuni! hā jin samūhayini! obagen ikut vū (māgē) dūtayin oba veta pæmiṇa māgē āyāvan obaṭa samudīraṇaya kara penvā, oba (māva) hamu vana mema dinaya gænada obaṭa biya ganvā anaturu æn̆gavūvē nædda?”yi (vimasanu æta). eyaṭa ovun “(apagē deviyanē! ættaya). melova jīvitaya apava ravaṭā dæmīya” yayi tamanṭa viruddhavama sākṣi daraṇa atara ættenma taman pratikṣēpa karamin siṭi bavada, tamanṭa tamanma viruddhava ovun sākṣi daraṇu æta
Surah Al-Anaam, Verse 130
ذَٰلِكَ أَن لَّمۡ يَكُن رَّبُّكَ مُهۡلِكَ ٱلۡقُرَىٰ بِظُلۡمٖ وَأَهۡلُهَا غَٰفِلُونَ
(nabiyē! mesē nabivarunva yævīmē) hētuva nam, kisima raṭavæsiyeku apravēsamen siṭina avasthāvakadī (ovunṭa anaturu noan̆gavā) aparādhayē ovunva vināśa kara damanneku vaśayen obagē deviyan nosiṭi nisāya
Surah Al-Anaam, Verse 131
وَلِكُلّٖ دَرَجَٰتٞ مِّمَّا عَمِلُواْۚ وَمَا رَبُّكَ بِغَٰفِلٍ عَمَّا يَعۡمَلُونَ
(nabiyē! ovun) siyallanṭama ovungē kriyāvanṭa sarilana padavīn æta. ovungē kriyāvan gæna obagē deviyan nosalakilimatva næta
Surah Al-Anaam, Verse 132
وَرَبُّكَ ٱلۡغَنِيُّ ذُو ٱلرَّحۡمَةِۚ إِن يَشَأۡ يُذۡهِبۡكُمۡ وَيَسۡتَخۡلِفۡ مِنۢ بَعۡدِكُم مَّا يَشَآءُ كَمَآ أَنشَأَكُم مِّن ذُرِّيَّةِ قَوۡمٍ ءَاخَرِينَ
(nabiyē!) obagē deviyan (kisima) avaśyatāvayak nomætteku vaśayenda, karuṇāvantavada siṭinnēya. (minisunē!) ohu kæmati vuvahot obava ikut kara, taman adahas karana kavurunva hō obagē sthānayehi tænpat kara harinu æta. mesēma (ikutva giya) anit janatāvagē paramparā daruvangen obava utpādanaya kara ættēya
Surah Al-Anaam, Verse 133
إِنَّ مَا تُوعَدُونَ لَأٓتٖۖ وَمَآ أَنتُم بِمُعۡجِزِينَ
obaṭa labā dī æti porondu siyalla nam, niyata vaśayenma ennēya. eya obaṭa væḷækviya nohæka
Surah Al-Anaam, Verse 134
قُلۡ يَٰقَوۡمِ ٱعۡمَلُواْ عَلَىٰ مَكَانَتِكُمۡ إِنِّي عَامِلٞۖ فَسَوۡفَ تَعۡلَمُونَ مَن تَكُونُ لَهُۥ عَٰقِبَةُ ٱلدَّارِۚ إِنَّهُۥ لَا يُفۡلِحُ ٱلظَّـٰلِمُونَ
(nabiyē! ovunṭa) oba mesē kiyanu: “magē janatāveni! oba obagē sitū matē (obagē) kāraṇāvan karamin siṭinu. niyata vaśayenma mamada (magē sitū matayaṭa magē) kāraṇāvan karamin siṭinnemi. melova avasānaya kā haṭa pakṣakgrāhīva ættēda yanna pasuva oba dænagannehuya. niyata vaśayenma aparādhakaruvan jayagrahaṇaya karanu nolabannāha”
Surah Al-Anaam, Verse 135
وَجَعَلُواْ لِلَّهِ مِمَّا ذَرَأَ مِنَ ٱلۡحَرۡثِ وَٱلۡأَنۡعَٰمِ نَصِيبٗا فَقَالُواْ هَٰذَا لِلَّهِ بِزَعۡمِهِمۡ وَهَٰذَا لِشُرَكَآئِنَاۖ فَمَا كَانَ لِشُرَكَآئِهِمۡ فَلَا يَصِلُ إِلَى ٱللَّهِۖ وَمَا كَانَ لِلَّهِ فَهُوَ يَصِلُ إِلَىٰ شُرَكَآئِهِمۡۗ سَآءَ مَا يَحۡكُمُونَ
govitæna (eḷu, bæṭaḷu, gava, oṭuvan væni) satun ādiya allāh utpādanaya kaḷa dæyen ek koṭasak tamangē kæmættaṭa anuva san̆dahan kara, meya allāhṭa yayida, (tavat koṭasak) meya apagē devivarunṭa yayida pavasannāha. ovun tamangē devivarunṭa yayi san̆dahan kaḷa koṭasin kisivak allāhṭa at vannē næta. ehet allāhṭa yayi san̆dahan kaḷa dæya (hon̆da dæyak vaśayen tibuṇahot) ovungē devivarunṭama at vannēya! ovun karana mema tīraṇaya itāmat napuruya
Surah Al-Anaam, Verse 136
وَكَذَٰلِكَ زَيَّنَ لِكَثِيرٖ مِّنَ ٱلۡمُشۡرِكِينَ قَتۡلَ أَوۡلَٰدِهِمۡ شُرَكَآؤُهُمۡ لِيُرۡدُوهُمۡ وَلِيَلۡبِسُواْ عَلَيۡهِمۡ دِينَهُمۡۖ وَلَوۡ شَآءَ ٱللَّهُ مَا فَعَلُوهُۖ فَذَرۡهُمۡ وَمَا يَفۡتَرُونَ
mesēma samānayan tabā namadinnangen bohomayak denā (tamanma) tamangē daruvanva marā dæmīma ovun alaṁkāravat lesa dakina sē ovungē devivarun æti kara, ovunva pātālayehi tallū kara, ovungē dharmayada avul kara dæmūha. allāh adahas kara tibunē nam, ovun mesē karannaṭa iḍa notibiṇi. ebævin (nabiyē!) oba ovunvada ovungē boru kiyamanda vīsi kara damanu
Surah Al-Anaam, Verse 137
وَقَالُواْ هَٰذِهِۦٓ أَنۡعَٰمٞ وَحَرۡثٌ حِجۡرٞ لَّا يَطۡعَمُهَآ إِلَّا مَن نَّشَآءُ بِزَعۡمِهِمۡ وَأَنۡعَٰمٌ حُرِّمَتۡ ظُهُورُهَا وَأَنۡعَٰمٞ لَّا يَذۡكُرُونَ ٱسۡمَ ٱللَّهِ عَلَيۡهَا ٱفۡتِرَآءً عَلَيۡهِۚ سَيَجۡزِيهِم بِمَا كَانُواْ يَفۡتَرُونَ
(tavada ovun tamangē) gamē satungenda, govitænenda (samahara dæya san̆dahan kara bārahāra san̆dahā) “meya tahanam karanu læba ættēya. apagē pratipattīnṭa anuva api adahas karana (pūjakayin ādī) ayaṭa misa, (vena kisivekut) eya anubhava nokaḷa yutuya” yayi (tamangē mūḍa pratipattīnṭa anuva) ovun pavasannāha. tavada (ē ākārayaṭama venat) samahara gamē satungē piṭa kon̆du tahanam karanu læba ættēya. (ēvā mata nægīmada, bara pæṭavīmada nokaḷa yutuya) yayida, venat gamē satunva (san̆dahan kara ungē khella kapana viṭa) ēvā kerehi allāhgē śuddha vū nāmaya nopævasiya yutuya yayida, (allāh niyōga kara ættēya yayi) allāh mata boru gotā manakkalpita (kara) pavasannāha. ovungē mema boru kiyamanaṭa sarilana phalavipāka (deviyan) niyata vaśayenma ovunṭa denu æta
Surah Al-Anaam, Verse 138
وَقَالُواْ مَا فِي بُطُونِ هَٰذِهِ ٱلۡأَنۡعَٰمِ خَالِصَةٞ لِّذُكُورِنَا وَمُحَرَّمٌ عَلَىٰٓ أَزۡوَٰجِنَاۖ وَإِن يَكُن مَّيۡتَةٗ فَهُمۡ فِيهِ شُرَكَآءُۚ سَيَجۡزِيهِمۡ وَصۡفَهُمۡۚ إِنَّهُۥ حَكِيمٌ عَلِيمٞ
tavada ovun (venat samahara dæya gæna san̆dahan kara) “mema gamē satungē kusehi æti dæya apagē piriminṭa pamaṇak ayiti dæyayi. apagē gæhænunṭa ēvā tahanam karanu læba ættēya. ēvā mærī prasūta vuvahot ēvāyen ovunṭa paṁguvak æta. (eviṭa gæhænunṭada āhārayaṭa gata hækiya)” yayida pavasannāha. ebævin ovungē mema kiyamanaṭa ayat dan̆ḍuvama (allāh) ovunṭa anivāyyayenma labā dennēya. niyata vaśayenma ohu gnānayen piri keneku hā (siyallanvama) hon̆din danneku vaśayen siṭinnēya
Surah Al-Anaam, Verse 139
قَدۡ خَسِرَ ٱلَّذِينَ قَتَلُوٓاْ أَوۡلَٰدَهُمۡ سَفَهَۢا بِغَيۡرِ عِلۡمٖ وَحَرَّمُواْ مَا رَزَقَهُمُ ٱللَّهُ ٱفۡتِرَآءً عَلَى ٱللَّهِۚ قَدۡ ضَلُّواْ وَمَا كَانُواْ مُهۡتَدِينَ
kavurun dænumak nomætiva mōḍakamin tamangē daruvanva marā dæmuvōda ovunda, ovunṭa allāh tamanṭa (āhārayaṭa gænīmaṭa) labā dī tibuṇu (hon̆da) dæya (anumata nætæyi) allāh mata boru gotā vaḷakvā dæmuvōda ovunda, niyata vaśayenma pāḍuvak at kara gatha. (ebævin) ovun niyata vaśayenma napuru mārgayehima giyaha. ṛju mārgayehi giya aya novannāha
Surah Al-Anaam, Verse 140
۞وَهُوَ ٱلَّذِيٓ أَنشَأَ جَنَّـٰتٖ مَّعۡرُوشَٰتٖ وَغَيۡرَ مَعۡرُوشَٰتٖ وَٱلنَّخۡلَ وَٱلزَّرۡعَ مُخۡتَلِفًا أُكُلُهُۥ وَٱلزَّيۡتُونَ وَٱلرُّمَّانَ مُتَشَٰبِهٗا وَغَيۡرَ مُتَشَٰبِهٖۚ كُلُواْ مِن ثَمَرِهِۦٓ إِذَآ أَثۡمَرَ وَءَاتُواْ حَقَّهُۥ يَوۡمَ حَصَادِهِۦۖ وَلَا تُسۡرِفُوٓاْۚ إِنَّهُۥ لَا يُحِبُّ ٱلۡمُسۡرِفِينَ
(pandaḷamehi) vihidī tikhena vælda, vihidī noyana pæḷǣṭīnda æti uyan vatuda, in̆di gasda, āhārayaṭa gata hæki vividha (gasvæl, palā vargada), dhānya vargada, (bælu bælmaṭa) eka samānavada, (rasayen) vividha vū olivda, deḷum (hā tavada vividha vargayē palaturu) ādiyada, ohuma utpādanaya kara ættēya. ebævin ēvā prayōjanavat vannē nam, ēvā (ōnǣ taram) āhārayaṭa ganu. ēvā asvænna nelā gannā kālayehi (deviyanṭa stūti kirīma piṇisa) ehi ohugē koṭasada, (duppatunṭa) denu. sīmāva ikmavā (puhu) viyadam nokaranu. mandayat sīmāva ikmavā (puhu) viyadam karannanva niyata vaśayenma allāh priya karannē næta
Surah Al-Anaam, Verse 141
وَمِنَ ٱلۡأَنۡعَٰمِ حَمُولَةٗ وَفَرۡشٗاۚ كُلُواْ مِمَّا رَزَقَكُمُ ٱللَّهُ وَلَا تَتَّبِعُواْ خُطُوَٰتِ ٱلشَّيۡطَٰنِۚ إِنَّهُۥ لَكُمۡ عَدُوّٞ مُّبِينٞ
gamē satungen (samaharak obagē) bara osavāgena yāmaṭada, (venat samaharak obagē) āhāraya san̆dahāda, (ohuma utpādanaya kara ættēya. ebævin) allāh obaṭa labā dī æti mevāyen (āhārayaṭa gata hæki dæya) oba anubhava karanu. (mehidī) ṣeyitāngē pā saṭahan anugamanaya nokaranu. niyata vaśayenma ohu obaṭa prakaṭa satureku vannēya
Surah Al-Anaam, Verse 142
ثَمَٰنِيَةَ أَزۡوَٰجٖۖ مِّنَ ٱلضَّأۡنِ ٱثۡنَيۡنِ وَمِنَ ٱلۡمَعۡزِ ٱثۡنَيۡنِۗ قُلۡ ءَآلذَّكَرَيۡنِ حَرَّمَ أَمِ ٱلۡأُنثَيَيۡنِ أَمَّا ٱشۡتَمَلَتۡ عَلَيۡهِ أَرۡحَامُ ٱلۡأُنثَيَيۡنِۖ نَبِّـُٔونِي بِعِلۡمٍ إِن كُنتُمۡ صَٰدِقِينَ
(nabiyē! ema mōḍayinṭa) oba mesē pavasanu: “(āhārayaṭa gata hæki eḷu, gava, oṭuvan væni satun) vargayan aṭak æta. (ēvā nam) bæṭaḷuvangen (gæhænu pirimi) devargayaki; eḷuvangen (gæhænu pirimi) devargayak (æta). mema devargayen pirimida, nætahot gæhænuda; nætahot mē devargayen æti gæhænu satungē garbhayanhi æti dæyada (deviyan) tahanam kara ættē? ættenma oba ætta kiyannan vaśayen siṭinnehu nam, sādhakayan samaga (meya) oba mā haṭa dænum denu”
Surah Al-Anaam, Verse 143
وَمِنَ ٱلۡإِبِلِ ٱثۡنَيۡنِ وَمِنَ ٱلۡبَقَرِ ٱثۡنَيۡنِۗ قُلۡ ءَآلذَّكَرَيۡنِ حَرَّمَ أَمِ ٱلۡأُنثَيَيۡنِ أَمَّا ٱشۡتَمَلَتۡ عَلَيۡهِ أَرۡحَامُ ٱلۡأُنثَيَيۡنِۖ أَمۡ كُنتُمۡ شُهَدَآءَ إِذۡ وَصَّىٰكُمُ ٱللَّهُ بِهَٰذَاۚ فَمَنۡ أَظۡلَمُ مِمَّنِ ٱفۡتَرَىٰ عَلَى ٱللَّهِ كَذِبٗا لِّيُضِلَّ ٱلنَّاسَ بِغَيۡرِ عِلۡمٍۚ إِنَّ ٱللَّهَ لَا يَهۡدِي ٱلۡقَوۡمَ ٱلظَّـٰلِمِينَ
“oṭuvangenda (gæhænu pirimi) devargayaki. gavayangenda devargayak (æta). mē devargayē æti pirimi satunvada, nætahot mē devargayē æti gæhænu satunvada, nætahot mē devargayē gæhænu satungē garbhayanhi æti dæyada, (deviyan visin) tahanam kara ættē?” yayi (nabiyē!) oba vimasanu (mænava!). “mesē (tahanam kara) allāh obaṭa (aṇa karanu læbuvēya yayi pavasanavā noveda? esē ohu) niyōga kaḷa avasthāvēdī obat ē idiriyē siṭiyehuda?” (yayida nabiyē! oba ovungen vimasanu mænava!). manakkalpitava allāh mata boru gotā kisima sākṣiyak nomætiva (buddhiyak næti) janatāva, mārgaya værada yavannanṭa vaḍā aparādhakaruvan kavarekda? niyata vaśayenma allāh (mevæni) aparādhakāra janatāva ṛju mārgayehi ætuḷu karannē næta
Surah Al-Anaam, Verse 144
قُل لَّآ أَجِدُ فِي مَآ أُوحِيَ إِلَيَّ مُحَرَّمًا عَلَىٰ طَاعِمٖ يَطۡعَمُهُۥٓ إِلَّآ أَن يَكُونَ مَيۡتَةً أَوۡ دَمٗا مَّسۡفُوحًا أَوۡ لَحۡمَ خِنزِيرٖ فَإِنَّهُۥ رِجۡسٌ أَوۡ فِسۡقًا أُهِلَّ لِغَيۡرِ ٱللَّهِ بِهِۦۚ فَمَنِ ٱضۡطُرَّ غَيۡرَ بَاغٖ وَلَا عَادٖ فَإِنَّ رَبَّكَ غَفُورٞ رَّحِيمٞ
(nabiyē!) oba mesē pavasanu: “minisā āhārayaṭa gata hæki dæyen kisivak tahanam kara hæriyē yayi mā haṭa dænum dena lada vahī hi mā duṭuvē næta. ehet mæruṇu dæya, vǣhena lē, ūrangē mas māṁśa ādiya niyata vaśayenma apirisiduva æti bævin mēvāda; allāh novana dæyehi nāmayan pævasīma pāpayak vaśayen æti bævin eyada, (tahanam karanu læba ættēya)”. tavada sīmāva ikmavā pāpayak kirīmē adahasak nomætiva kavurunva hō bala karanu læba, (mēvā āhārayaṭa) gatahot (eya ovun kerehi varadak vannē næta). niyata vaśayenma obagē deviyan itāmat kṣamā karanneku hā dayābaravantayeku vaśayenda siṭinnēya
Surah Al-Anaam, Verse 145
وَعَلَى ٱلَّذِينَ هَادُواْ حَرَّمۡنَا كُلَّ ذِي ظُفُرٖۖ وَمِنَ ٱلۡبَقَرِ وَٱلۡغَنَمِ حَرَّمۡنَا عَلَيۡهِمۡ شُحُومَهُمَآ إِلَّا مَا حَمَلَتۡ ظُهُورُهُمَآ أَوِ ٱلۡحَوَايَآ أَوۡ مَا ٱخۡتَلَطَ بِعَظۡمٖۚ ذَٰلِكَ جَزَيۡنَٰهُم بِبَغۡيِهِمۡۖ وَإِنَّا لَصَٰدِقُونَ
(nabiyē!) niyapotu æti satun, (ven novuna kura æti oṭuvan, gini kukulan, pāttayin ādī) siyalla (āhārayaṭa nogata yutuya yayi) yudevvanṭa api tahanam kara tibuṇemu. tavada eḷu, gava ādiyehida, ēvāyē piṭa kondehida, nætahot kusehi hō nætahot iḷaæṭa samaga muhu vī hō æti dæya hæra, (anit koṭasvala æti) mēdayada, api ovunṭa tahanam kara tibuṇemu. ovun (apaṭa) veskam kirīma nisā dan̆ḍuvam vaśayen mesē ovunṭa (tahanam kara) dan̆ḍuvam kara tibuṇemu. niyata vaśayenma apima ætta kiyannemu. (meyaṭa venasva pavasana yudevvan borukārayinya)
Surah Al-Anaam, Verse 146
فَإِن كَذَّبُوكَ فَقُل رَّبُّكُمۡ ذُو رَحۡمَةٖ وَٰسِعَةٖ وَلَا يُرَدُّ بَأۡسُهُۥ عَنِ ٱلۡقَوۡمِ ٱلۡمُجۡرِمِينَ
(nabiyē! min) pasuvada ovun obava borukārayā yayi pævasuvahot (ovunṭa) “obagē deviyan itāmat vivṛta karuṇāvantayeki. ehet væradi karana janatāvaṭa ohu dan̆ḍuvam dīma kisivekuṭa væḷækviya nohæka” yayi pavasanu
Surah Al-Anaam, Verse 147
سَيَقُولُ ٱلَّذِينَ أَشۡرَكُواْ لَوۡ شَآءَ ٱللَّهُ مَآ أَشۡرَكۡنَا وَلَآ ءَابَآؤُنَا وَلَا حَرَّمۡنَا مِن شَيۡءٖۚ كَذَٰلِكَ كَذَّبَ ٱلَّذِينَ مِن قَبۡلِهِمۡ حَتَّىٰ ذَاقُواْ بَأۡسَنَاۗ قُلۡ هَلۡ عِندَكُم مِّنۡ عِلۡمٖ فَتُخۡرِجُوهُ لَنَآۖ إِن تَتَّبِعُونَ إِلَّا ٱلظَّنَّ وَإِنۡ أَنتُمۡ إِلَّا تَخۡرُصُونَ
“allāh adahas kaḷē nam apida, apagē mutun mittanda, (allāhṭa kisivak) samānayan vaśayen notabannemu. (āhārayaṭa gata hæki) kisivak (anumætiya nætæyi) api vaḷakvā harinnēda næta” yayi samānayan tabā namadinnan vana movun pavasannaṭa iḍa æta. (nabiyē! movun samaccal karana) mē andamaṭama, movunṭa pera visū ayada apagē dan̆ḍuvama vin̆dina turu (nabivarunva) borukārayin karaminma siṭiyaha. (ebævin oba ovunṭa “meyaṭa) oba veta kisiyam sākṣiyak ættēda? (esē tibuṇahot) eya mā veta gena enu. oba taman visinma manakkalpita kara gat (obagē) puhu situvillehi gælī siṭinnan misa, vena kisivak nætæyi kiyanu mænava
Surah Al-Anaam, Verse 148
قُلۡ فَلِلَّهِ ٱلۡحُجَّةُ ٱلۡبَٰلِغَةُۖ فَلَوۡ شَآءَ لَهَدَىٰكُمۡ أَجۡمَعِينَ
(tavada nabiyē!) oba mesē pavasanu: “(ivata dæmiya nohæki) pūraṇa vū sādhakayan allāhṭama ayatya! (ovungē sādhāraṇaya sampūrṇayenma væradiya). ohu adahas kara siṭiyē nam, oba siyallanvama ṛju mārgayehi ætuḷu karanṭa iḍa tibuṇi”
Surah Al-Anaam, Verse 149
قُلۡ هَلُمَّ شُهَدَآءَكُمُ ٱلَّذِينَ يَشۡهَدُونَ أَنَّ ٱللَّهَ حَرَّمَ هَٰذَاۖ فَإِن شَهِدُواْ فَلَا تَشۡهَدۡ مَعَهُمۡۚ وَلَا تَتَّبِعۡ أَهۡوَآءَ ٱلَّذِينَ كَذَّبُواْ بِـَٔايَٰتِنَا وَٱلَّذِينَ لَا يُؤۡمِنُونَ بِٱلۡأٓخِرَةِ وَهُم بِرَبِّهِمۡ يَعۡدِلُونَ
(tavada ovunṭa) “niyata vaśayenma allāh meya tahanam kara tibunē yayi oba sthīra kirīmaṭa obagē sākṣīn kæn̆davāgena enu” yayi oba pavasanu. (esē ovunva kæn̆davāgena vit) ovunda (ē andamaṭama boru) sākṣi pævasuvā vuvada, (ē venuven) obat ovun samaga ekatu vī (esē) nopævasiya yutuya. tavada apagē āyāvan boru yayi kiyannangē kæmætta oba anugamanaya nokaranu. kavurun avasāna dinaya viśvāsa nokaḷehuda, ovunma tamangē deviyanṭa (bohomayak devivarunva) samānayan karannāha
Surah Al-Anaam, Verse 150
۞قُلۡ تَعَالَوۡاْ أَتۡلُ مَا حَرَّمَ رَبُّكُمۡ عَلَيۡكُمۡۖ أَلَّا تُشۡرِكُواْ بِهِۦ شَيۡـٔٗاۖ وَبِٱلۡوَٰلِدَيۡنِ إِحۡسَٰنٗاۖ وَلَا تَقۡتُلُوٓاْ أَوۡلَٰدَكُم مِّنۡ إِمۡلَٰقٖ نَّحۡنُ نَرۡزُقُكُمۡ وَإِيَّاهُمۡۖ وَلَا تَقۡرَبُواْ ٱلۡفَوَٰحِشَ مَا ظَهَرَ مِنۡهَا وَمَا بَطَنَۖ وَلَا تَقۡتُلُواْ ٱلنَّفۡسَ ٱلَّتِي حَرَّمَ ٱللَّهُ إِلَّا بِٱلۡحَقِّۚ ذَٰلِكُمۡ وَصَّىٰكُم بِهِۦ لَعَلَّكُمۡ تَعۡقِلُونَ
(nabiyē! ovunṭa) oba mesē pavasanu: “enu! obagē deviyan obaṭa tahanam karanu læbū dæyada, (niyōga kara æti dæyada), mā obaṭa samudīraṇaya kara penvannemi. (ēvā nam), ohuṭa kisivak oba samānayan nokaranu. (obagē) demavpiyanṭa (ādarayen yutuva) stūti karanu. dugībhāvayaṭa (biyen) obagē daruvanva oba ghātanaya nokaranu. (mandayat) obaṭat ovunṭat apima āhāra labā dennemu. rahasin hō prasiddhiyē hō æti avaman gena dena kāraṇāvan kisivakaṭat ḷaṁ novanu. (ghātanaya nokaḷa yutuya yayi) allāh tahanam karana lada kisima miniseku asādhāraṇayē ghātanaya nokaranu. oba (væradi nokarana lesaṭa) vaṭahā ganu piṇisa, mēvā (deviyan) obaṭa (vistara kara) dēśanā karannēya
Surah Al-Anaam, Verse 151
وَلَا تَقۡرَبُواْ مَالَ ٱلۡيَتِيمِ إِلَّا بِٱلَّتِي هِيَ أَحۡسَنُ حَتَّىٰ يَبۡلُغَ أَشُدَّهُۥۚ وَأَوۡفُواْ ٱلۡكَيۡلَ وَٱلۡمِيزَانَ بِٱلۡقِسۡطِۖ لَا نُكَلِّفُ نَفۡسًا إِلَّا وُسۡعَهَاۖ وَإِذَا قُلۡتُمۡ فَٱعۡدِلُواْ وَلَوۡ كَانَ ذَا قُرۡبَىٰۖ وَبِعَهۡدِ ٱللَّهِ أَوۡفُواْۚ ذَٰلِكُمۡ وَصَّىٰكُم بِهِۦ لَعَلَّكُمۡ تَذَكَّرُونَ
“anāthayingē dēpaḷa -ovun væḍi viyaṭa pat vana turusādhāraṇa kramayakin misa, ata notabanu. mimma (niyamita mimmak magin) pūraṇa vaśayen maninu. bara sādhāraṇa lesa kirinu. kisima ātmayak ehi śaktiyaṭa vaḍā api bala karannēma næta. oba kumak pævasuvā vuvada, (emagin balapǣmaṭa lak vannan obagē) gnātīn vuvada (kam næta), sādhāraṇayama pavasanu. oba allāh veta dun poronduva pūraṇa vaśayen iṭu karanu. oba hon̆da hæn̆gīmak labā gænīma piṇisama mēvā ohu obaṭa ovadan vaśayen dennēya
Surah Al-Anaam, Verse 152
وَأَنَّ هَٰذَا صِرَٰطِي مُسۡتَقِيمٗا فَٱتَّبِعُوهُۖ وَلَا تَتَّبِعُواْ ٱلسُّبُلَ فَتَفَرَّقَ بِكُمۡ عَن سَبِيلِهِۦۚ ذَٰلِكُمۡ وَصَّىٰكُم بِهِۦ لَعَلَّكُمۡ تَتَّقُونَ
“niyata vaśayenma meyayi magē ṛju mārgaya vannē; eyama oba anugamanaya karanu. venat mārga anugamanaya nokaranu. ēvā ohugē mārgayen obava ven kara harinu æta. oba pariśuddha vīma san̆dahā deviyan mēvā obaṭa hon̆da ovadan vaśayen dennēya” (yayida pavasanu mænava)
Surah Al-Anaam, Verse 153
ثُمَّ ءَاتَيۡنَا مُوسَى ٱلۡكِتَٰبَ تَمَامًا عَلَى ٱلَّذِيٓ أَحۡسَنَ وَتَفۡصِيلٗا لِّكُلِّ شَيۡءٖ وَهُدٗى وَرَحۡمَةٗ لَّعَلَّهُم بِلِقَآءِ رَبِّهِمۡ يُؤۡمِنُونَ
hon̆dak kaḷa aya kerehi (apagē varaprasādayan) pūraṇa kara tæbīma piṇisa pasuvat api mūsāṭa ek dharmayak labā dunnemu. (ehi) sǣma kāraṇāvakma pæhædiliva vivaraṇaya karanu læba ættēya. tavada (eya) ṛju mārgayak vaśayenda, (deviyangē) varaprasādayak vaśayenda ættēya. ovun tamangē deviyanva hamu vannemu yayi sthīra vīma piṇisama (eya labā dunnemu)
Surah Al-Anaam, Verse 154
وَهَٰذَا كِتَٰبٌ أَنزَلۡنَٰهُ مُبَارَكٞ فَٱتَّبِعُوهُ وَٱتَّقُواْ لَعَلَّكُمۡ تُرۡحَمُونَ
(minisunē!) meyada dharma granthayak vē. meya apima pahaḷa kaḷemu. (meya) itāmat bhāgyayen yuktaya. ebævin meyama oba anugamanaya karanu. tavada (ohuṭa) biya vī (pāpayangen ǣt) vanu. emagin ohugē dayāvaṭa ætuḷu vannehuya
Surah Al-Anaam, Verse 155
أَن تَقُولُوٓاْ إِنَّمَآ أُنزِلَ ٱلۡكِتَٰبُ عَلَىٰ طَآئِفَتَيۡنِ مِن قَبۡلِنَا وَإِن كُنَّا عَن دِرَاسَتِهِمۡ لَغَٰفِلِينَ
(samānayan tabā namadina arābivaruni! “yudevvan hā kristiyānuvan ādī) samuhayan deka kerehi (pamaṇakma) apaṭa pera dharmaya pahaḷa karanu læbīya. ebævin (ovungē bhāṣāva apaṭa nodannā bævin) api eya kiyavīmaṭada (kiyavanu æsīmaṭada) nohækiva nosælakilimat vūvemu” yayi oba nokiyā siṭīmaṭada
Surah Al-Anaam, Verse 156
أَوۡ تَقُولُواْ لَوۡ أَنَّآ أُنزِلَ عَلَيۡنَا ٱلۡكِتَٰبُ لَكُنَّآ أَهۡدَىٰ مِنۡهُمۡۚ فَقَدۡ جَآءَكُم بَيِّنَةٞ مِّن رَّبِّكُمۡ وَهُدٗى وَرَحۡمَةٞۚ فَمَنۡ أَظۡلَمُ مِمَّن كَذَّبَ بِـَٔايَٰتِ ٱللَّهِ وَصَدَفَ عَنۡهَاۗ سَنَجۡزِي ٱلَّذِينَ يَصۡدِفُونَ عَنۡ ءَايَٰتِنَا سُوٓءَ ٱلۡعَذَابِ بِمَا كَانُواْ يَصۡدِفُونَ
nætahot “ættenma apa venuven ek dharmayak pahaḷa karanu læba tibuṇē nam, niyata vaśayenma api ovunṭa vaḍā itāmat dæhæmiyan vaśayen kaṭayutu kara ættemu” yayi oba nokiyā siṭīma piṇisada, (arābi basin mema dharmaya pahaḷa kaḷemu. ebævin) oba deviyangē sannidhānayen itāmat pæhædili (āyāvangen piri) dharmaya oba veta pæmiṇa ættēya. (eya) ṛju mārgayak vaśayenda, (deviyangē) varaprasādayak vaśayenda ættēya. ebævin kavurun allāhgē (mevæni) āyāvan boru kara, ēvāyen ǣt vannēda, ohuṭa vaḍā aparādhakaruvā kavarekda? apagē āyāvangen (mesē) ǣt vūvanṭa -ovun ǣt vīmē hētuven- api daruṇu dan̆ḍuvam phalavipāka vaśayen dennemu
Surah Al-Anaam, Verse 157
هَلۡ يَنظُرُونَ إِلَّآ أَن تَأۡتِيَهُمُ ٱلۡمَلَـٰٓئِكَةُ أَوۡ يَأۡتِيَ رَبُّكَ أَوۡ يَأۡتِيَ بَعۡضُ ءَايَٰتِ رَبِّكَۗ يَوۡمَ يَأۡتِي بَعۡضُ ءَايَٰتِ رَبِّكَ لَا يَنفَعُ نَفۡسًا إِيمَٰنُهَا لَمۡ تَكُنۡ ءَامَنَتۡ مِن قَبۡلُ أَوۡ كَسَبَتۡ فِيٓ إِيمَٰنِهَا خَيۡرٗاۗ قُلِ ٱنتَظِرُوٓاْ إِنَّا مُنتَظِرُونَ
(paṇa udurā gænīmaṭa) malāyikāvarun ovun veta pæmiṇīma hō nætahot oba deviyangē (dan̆ḍuvama) pæmiṇīma hō nætahot obagē sādhakayangen samaharak pæmiṇīma hō misa, (vena kisivak) ovun balāporottu vannehuda? oba deviyangē sādhakayan pæmiṇena (avasāna) dinadī, pera viśvāsa nokara siṭa, nætahot viśvāsa kara siṭiyadīda kisima hon̆da kriyāvak nokara siṭīmen anaturuva (edina) ovun tabana viśvāsaya kisima prayōjanayak at kara dennē næta. ebævin (ovunṭa “ema viśāla sādhakayan) obat balāporottuven siṭinu. niyata vaśayenma apit balāporottuven siṭinnemu” yayi (nabiyē!) oba pavasanu mænava
Surah Al-Anaam, Verse 158
إِنَّ ٱلَّذِينَ فَرَّقُواْ دِينَهُمۡ وَكَانُواْ شِيَعٗا لَّسۡتَ مِنۡهُمۡ فِي شَيۡءٍۚ إِنَّمَآ أَمۡرُهُمۡ إِلَى ٱللَّهِ ثُمَّ يُنَبِّئُهُم بِمَا كَانُواْ يَفۡعَلُونَ
kavurun tama dharmaya (tamangē kæmættaṭa anuva kihipa vatāvak) peraḷā (ovunda) vividha samūhayanṭa ven vī giyōda, ovun samaga obaṭa kisima sambandhayak næta. ovungē kāraṇāvan siyalla allāhgē sannidhānayēma ættēya. ovun karamin siṭi (mema napuru) dæya gæna pasuva ohu ovunṭa dænum denu æta
Surah Al-Anaam, Verse 159
مَن جَآءَ بِٱلۡحَسَنَةِ فَلَهُۥ عَشۡرُ أَمۡثَالِهَاۖ وَمَن جَآءَ بِٱلسَّيِّئَةِ فَلَا يُجۡزَىٰٓ إِلَّا مِثۡلَهَا وَهُمۡ لَا يُظۡلَمُونَ
kavurun hō ek dæhæmi dæyak kaḷahot ohuṭa evæni daha guṇayak (pin) æta. kavurun hō ek pāpayak kaḷahot evænima dæyak misa, (adhika vaśayen) ohuṭa phalavipāka denu labannē næta. (væræddaṭa adhika vaśayen dan̆ḍuvam labā dī hō nætahot pin æti dæyaṭa sarilana phalavipāka aḍu kara hō) ovunṭa aparādhayak karanu nolabannāha
Surah Al-Anaam, Verse 160
قُلۡ إِنَّنِي هَدَىٰنِي رَبِّيٓ إِلَىٰ صِرَٰطٖ مُّسۡتَقِيمٖ دِينٗا قِيَمٗا مِّلَّةَ إِبۡرَٰهِيمَ حَنِيفٗاۚ وَمَا كَانَ مِنَ ٱلۡمُشۡرِكِينَ
“niyata vaśayenma magē deviyan māva ṛju mārgayehi ætuḷu kara hæriyēya. (eya) itāmat sthīra vū dharmaya vannēya. (tavada meya) ibrāhīmgē ṛju mārgaya vannēya. ohu samānayan tabā namadinnangen (keneku vaśayen) siṭiyē næta” yayi (nabiyē!) oba pavasanu mænava
Surah Al-Anaam, Verse 161
قُلۡ إِنَّ صَلَاتِي وَنُسُكِي وَمَحۡيَايَ وَمَمَاتِي لِلَّهِ رَبِّ ٱلۡعَٰلَمِينَ
(tavada) oba mesē pavasanu: “niyata vaśayenma magē salātayada, magē parityāgayada, magē jīvitayada, magē maraṇayada, lōkavāsīnva utpādanaya kara, pōṣaṇaya kara, saṁvardhanaya karana allāhṭama ayatya”
Surah Al-Anaam, Verse 162
لَا شَرِيكَ لَهُۥۖ وَبِذَٰلِكَ أُمِرۡتُ وَأَنَا۠ أَوَّلُ ٱلۡمُسۡلِمِينَ
“ohuṭa kisima samānayak næta. (sahāyayekuda næta). mē ākārayaṭama mā aṇa karanu læba ættemi. ebævin (ohuṭa avanata vū) muslimvarungen paḷamuvænnā vannemi” (yayida pavasanu mænava)
Surah Al-Anaam, Verse 163
قُلۡ أَغَيۡرَ ٱللَّهِ أَبۡغِي رَبّٗا وَهُوَ رَبُّ كُلِّ شَيۡءٖۚ وَلَا تَكۡسِبُ كُلُّ نَفۡسٍ إِلَّا عَلَيۡهَاۚ وَلَا تَزِرُ وَازِرَةٞ وِزۡرَ أُخۡرَىٰۚ ثُمَّ إِلَىٰ رَبِّكُم مَّرۡجِعُكُمۡ فَيُنَبِّئُكُم بِمَا كُنتُمۡ فِيهِ تَخۡتَلِفُونَ
(tavada) “allāhma siyalla utpādanaya kara, pōṣaṇaya karamin siṭiyadī ohu misa, vena kisivekut mā haṭa deviyan vaśayen mā æra gannemida? pāpayan karana sǣma ātmayakma tamanṭama napura soyā gannēya. ebævin ek ātmayaka (pāpayanhi) bara, venat ātmayak usulannē næta. (maraṇayaṭa pat vīmen) pasu oba siyallanma oba deviyan vetama yannehuya. oba adahas udahas valin bhēda binna vī siṭīma gæna (ēvāyen kumak væradida, kumak harida yanna ē ataraturadī) ohu obaṭa dænum denu æta
Surah Al-Anaam, Verse 164
وَهُوَ ٱلَّذِي جَعَلَكُمۡ خَلَـٰٓئِفَ ٱلۡأَرۡضِ وَرَفَعَ بَعۡضَكُمۡ فَوۡقَ بَعۡضٖ دَرَجَٰتٖ لِّيَبۡلُوَكُمۡ فِي مَآ ءَاتَىٰكُمۡۗ إِنَّ رَبَّكَ سَرِيعُ ٱلۡعِقَابِ وَإِنَّهُۥ لَغَفُورٞ رَّحِيمُۢ
ohuma (tama) niyōjitayin vaśayen bhūmiyehi obava pat kara ættēya. tavada obagen samaharekuva anit ayaṭa vaḍā padavivalin usas kara ættēya. (memagin) obaṭa labā dī æti dæyen (oba kesē nam kaṭayutu karannēdæyi) obava pirikṣā karannēya. (nabiyē!) niyata vaśayenma obagē deviyan dan̆ḍuvam kirīmehi itāmat tīvravantayeki. ehet niyata vaśayenma ohu itāmat kṣamā karanneku hā imahat dayābaravantayeku vaśayenda siṭinnēya
Surah Al-Anaam, Verse 165