Surah Ash-Shura - Sinhala Translation by Naseem Ismail And Masoor Maulana, Kaleel
حمٓ
hā. mīm
Surah Ash-Shura, Verse 1
عٓسٓقٓ
ayin. sīn. kāf
Surah Ash-Shura, Verse 2
كَذَٰلِكَ يُوحِيٓ إِلَيۡكَ وَإِلَى ٱلَّذِينَ مِن قَبۡلِكَ ٱللَّهُ ٱلۡعَزِيزُ ٱلۡحَكِيمُ
(nabiyē! mema paricchēdaya obaṭa pahaḷa karanu labannēya). mesēma (mīṭa pera) obaṭat, obaṭa pera siṭiyavunṭat, (allāh tamangē āyāvan) vahī magin dænum dennēya. allāh (siyallanṭama vaḍā) śrēṣṭhayeku hā gnānavantayeku vaśayen siṭinnēya
Surah Ash-Shura, Verse 3
لَهُۥ مَا فِي ٱلسَّمَٰوَٰتِ وَمَا فِي ٱلۡأَرۡضِۖ وَهُوَ ٱلۡعَلِيُّ ٱلۡعَظِيمُ
ahashi æti dæyada, bhūmiyehi æti dæyada, ohuṭa ayat dæyayi. (siyallanṭama vaḍā) ohuma itāmat usasvantayeku hā ati viśālavantayeku vannēya
Surah Ash-Shura, Verse 4
تَكَادُ ٱلسَّمَٰوَٰتُ يَتَفَطَّرۡنَ مِن فَوۡقِهِنَّۚ وَٱلۡمَلَـٰٓئِكَةُ يُسَبِّحُونَ بِحَمۡدِ رَبِّهِمۡ وَيَسۡتَغۡفِرُونَ لِمَن فِي ٱلۡأَرۡضِۗ أَلَآ إِنَّ ٱللَّهَ هُوَ ٱلۡغَفُورُ ٱلرَّحِيمُ
(minisun karana pāpayanhi hētuven) ihaḷa æti ahasa pupurā (æda væṭennaṭa)da iḍa æta. (namut) malāyikāvarun (biya vī) tamangē deviyanva praśaṁsā kara, suviśuddha kara, bhūmiyehi siṭinnan(gē væradi valaṭa) samāva dena men ayadimin siṭinnāha. (minisun pāpayangen ǣt vī samāva illā siṭiyahot) niyata vaśayenma allāhma imahat kṣamā karanneku hā karuṇāvantava siṭinnēya yanna (nabiyē! oba dæna ganu (mænava)
Surah Ash-Shura, Verse 5
وَٱلَّذِينَ ٱتَّخَذُواْ مِن دُونِهِۦٓ أَوۡلِيَآءَ ٱللَّهُ حَفِيظٌ عَلَيۡهِمۡ وَمَآ أَنتَ عَلَيۡهِم بِوَكِيلٖ
kavurun ohu hæra (an ayava tamanṭa) ārakṣakayin vaśayen æra gattōda, ovunva allāh avadhānaya karanneku vaśayen siṭinnēya. (nabiyē!) ovun kerehi oba vagakiva yutteku nova
Surah Ash-Shura, Verse 6
وَكَذَٰلِكَ أَوۡحَيۡنَآ إِلَيۡكَ قُرۡءَانًا عَرَبِيّٗا لِّتُنذِرَ أُمَّ ٱلۡقُرَىٰ وَمَنۡ حَوۡلَهَا وَتُنذِرَ يَوۡمَ ٱلۡجَمۡعِ لَا رَيۡبَ فِيهِۚ فَرِيقٞ فِي ٱلۡجَنَّةِ وَفَرِيقٞ فِي ٱلسَّعِيرِ
(nabiyē! meya tikhena) mē andamaṭama (mema) kurānaya arābi bhāṣāven api vahī magin obaṭa dænum dunnemu. “nagarayanhi mava (vana makkāvehi siṭinnan)da ē vaṭā siṭinnan (vana lōkavāsīn siyallanṭa)ma oba biya ganvā anaturu an̆gavana (viniścaya san̆dahā siyallanvama) ēkarāśī karanu labana -sækayen tora- dinaya gæna biya ganvā anaturu æn̆gavīmaṭada (mema kurānaya api obaṭa pahaḷa kaḷemu. edinadī) ek samuhayak svargayehida, ek samuhayak nirayehida (siṭinu æta)
Surah Ash-Shura, Verse 7
وَلَوۡ شَآءَ ٱللَّهُ لَجَعَلَهُمۡ أُمَّةٗ وَٰحِدَةٗ وَلَٰكِن يُدۡخِلُ مَن يَشَآءُ فِي رَحۡمَتِهِۦۚ وَٱلظَّـٰلِمُونَ مَا لَهُم مِّن وَلِيّٖ وَلَا نَصِيرٍ
allāh adahas kara tibunē nam, ovunva (ekama dharmayak anugamanaya karana) ekama samuhayak bavaṭa pat karannaṭa iḍa tibuṇi. (ehet siyallangēma gati guṇayan ekama ākārayakaṭa tibunē næta). ebævin (taman) kæmati (hon̆dak karana) ayavama tama dayāvehi ohu ætuḷu karannēya. (pāpayan karana) aparādhakārayinva (durmārgayehi athæra damannēya). ovunva ārakṣā karannanda næta. udav karannanda næta
Surah Ash-Shura, Verse 8
أَمِ ٱتَّخَذُواْ مِن دُونِهِۦٓ أَوۡلِيَآءَۖ فَٱللَّهُ هُوَ ٱلۡوَلِيُّ وَهُوَ يُحۡيِ ٱلۡمَوۡتَىٰ وَهُوَ عَلَىٰ كُلِّ شَيۡءٖ قَدِيرٞ
(nabiyē! allāh vana) ohu hæra (an dæya tamangē) ārakṣakayin vaśayen ovun gattehuda? (esē nam, eya sampūrṇayenma væradiya). namut allāh -ohu, (ek keneku)ma (satya) ārakṣakayāya. ohuma maraṇayaṭa pat vūvanva paṇa dennēya. ohu siyalla kerehi balaya ætteki
Surah Ash-Shura, Verse 9
وَمَا ٱخۡتَلَفۡتُمۡ فِيهِ مِن شَيۡءٖ فَحُكۡمُهُۥٓ إِلَى ٱللَّهِۚ ذَٰلِكُمُ ٱللَّهُ رَبِّي عَلَيۡهِ تَوَكَّلۡتُ وَإِلَيۡهِ أُنِيبُ
(nabiyē! ovunṭa oba mesē pavasanu): “mehidī oba kumana kāraṇāvaka (viśvāsavantayin samaga) bhēda vī siṭinnehuda, ehi tīnduva allāhgē sannidhānayehima ættēya. mema allāhma magē deviyāya. ohu matama mā sampurṇaye-nma viśvāsaya tabā ættemi. ohu desaṭama (avanata vī) mā hærennemi
Surah Ash-Shura, Verse 10
فَاطِرُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۚ جَعَلَ لَكُم مِّنۡ أَنفُسِكُمۡ أَزۡوَٰجٗا وَمِنَ ٱلۡأَنۡعَٰمِ أَزۡوَٰجٗا يَذۡرَؤُكُمۡ فِيهِۚ لَيۡسَ كَمِثۡلِهِۦ شَيۡءٞۖ وَهُوَ ٱلسَّمِيعُ ٱلۡبَصِيرُ
ohuma ahasda, bhūmiyada utpādanaya kaḷa ayayi. oba venuven obagenma ohu jōḍu vaśayenda (sæmiyā hā birin̆dada, eḷu, gava, oṭuvan væni) satungē jōḍuda utpādanaya kara, (memagin) ehi (vividha pradēśayanhi) obava visirī yāmaṭa salasvannēya. ohuṭa sama vana kisivak næta. ohu (siyallaṭa) savan denneku hā avadhānayen yutuva balanneku vaśayenda siṭinnēya
Surah Ash-Shura, Verse 11
لَهُۥ مَقَالِيدُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۖ يَبۡسُطُ ٱلرِّزۡقَ لِمَن يَشَآءُ وَيَقۡدِرُۚ إِنَّهُۥ بِكُلِّ شَيۡءٍ عَلِيمٞ
ahas hā bhūmiyehi vū (nidhānayangē) yaturu ohu vetama ættēya. ohu kæmattanṭa āhāra vistīraṇaya kara dennēya. (ohu kæmættanṭa hakuḷā) sīmā sahitava labā dennēya. niyata vaśayenma ohu siyallama (ēvāyē guṇāṁgayanda) hon̆din danneki
Surah Ash-Shura, Verse 12
۞شَرَعَ لَكُم مِّنَ ٱلدِّينِ مَا وَصَّىٰ بِهِۦ نُوحٗا وَٱلَّذِيٓ أَوۡحَيۡنَآ إِلَيۡكَ وَمَا وَصَّيۡنَا بِهِۦٓ إِبۡرَٰهِيمَ وَمُوسَىٰ وَعِيسَىٰٓۖ أَنۡ أَقِيمُواْ ٱلدِّينَ وَلَا تَتَفَرَّقُواْ فِيهِۚ كَبُرَ عَلَى ٱلۡمُشۡرِكِينَ مَا تَدۡعُوهُمۡ إِلَيۡهِۚ ٱللَّهُ يَجۡتَبِيٓ إِلَيۡهِ مَن يَشَآءُ وَيَهۡدِيٓ إِلَيۡهِ مَن يُنِيبُ
(viśvāsavantayini!) nūhuṭa ohu kumak dēśanā kaḷēda, eyama obaṭada ohu dharmayak bavaṭa kara ættēya. ebævin (nabiyē!) api obaṭa vahī magin dænum dīmada, ibrāhīm, mūsā, īsā ādīnṭa api dēśanā kaḷē kumakdayat “(oba ekama deviyan yana pratipattiyen yutu satya vū) dharmaya sthīrava at kara ganu. ehi (vividha koṭas valaṭa) khedā ven kara noganu” yannama vannēya. (ebævin) ovunṭa oba ārādhanā karana (ekama deviyan yana pratipattiya vana) meya, samānayan tabā namadinnanṭa itāmat bhāradūra kāryayak vaśayen dænenu æta. allāh taman kæmættanvama tama mārgayehi tōrā gannēya. ohu desa balannanṭama taman veta pæmiṇena mārgayada ohu dænum dennēya
Surah Ash-Shura, Verse 13
وَمَا تَفَرَّقُوٓاْ إِلَّا مِنۢ بَعۡدِ مَا جَآءَهُمُ ٱلۡعِلۡمُ بَغۡيَۢا بَيۡنَهُمۡۚ وَلَوۡلَا كَلِمَةٞ سَبَقَتۡ مِن رَّبِّكَ إِلَىٰٓ أَجَلٖ مُّسَمّٗى لَّقُضِيَ بَيۡنَهُمۡۚ وَإِنَّ ٱلَّذِينَ أُورِثُواْ ٱلۡكِتَٰبَ مِنۢ بَعۡدِهِمۡ لَفِي شَكّٖ مِّنۡهُ مُرِيبٖ
ovun taman veta dharmaya pæmiṇi pasuvada, taman atara æti īrṣyāvē hētuvenma misa, (satyayen) ovun ǣt vūyē næta. (ovunṭa tīndu dīma) ek niyamita kālayakadī yayi obagē deviyangē poronduva kaḷinma niyama vūyē nætinam ovun atarē (mē vana viṭat) tīnduva dī hamāraya. tavada ovungen pasu ema dharmaya kavurun uruma kara gattōda, ovunda niyata vaśayenma mehi imahat sækayehima gælī siṭinnāha
Surah Ash-Shura, Verse 14
فَلِذَٰلِكَ فَٱدۡعُۖ وَٱسۡتَقِمۡ كَمَآ أُمِرۡتَۖ وَلَا تَتَّبِعۡ أَهۡوَآءَهُمۡۖ وَقُلۡ ءَامَنتُ بِمَآ أَنزَلَ ٱللَّهُ مِن كِتَٰبٖۖ وَأُمِرۡتُ لِأَعۡدِلَ بَيۡنَكُمُۖ ٱللَّهُ رَبُّنَا وَرَبُّكُمۡۖ لَنَآ أَعۡمَٰلُنَا وَلَكُمۡ أَعۡمَٰلُكُمۡۖ لَا حُجَّةَ بَيۡنَنَا وَبَيۡنَكُمُۖ ٱللَّهُ يَجۡمَعُ بَيۡنَنَاۖ وَإِلَيۡهِ ٱلۡمَصِيرُ
ebævin (nabiyē!) ema (satyaya vū dharmaya) desaṭa (ovunva) oba ārādhanā karanu. obaṭa niyōga karana lada andamaṭa oba sthīrava siṭinu. ovungē kæmatta oba anugamanaya nokaranu. nævatat (ovunṭa) oba mesē pavasanu: “allāh dharmaya yayi kumak pahaḷa kara tæbuvēda, eyama mā viśvāsa karannemi. oba atarē (æti āravul valaṭa) sādhāraṇa lesa tīndu dena menda mā aṇa karanu læba ættemi. apagē kriyāvanṭa sarilana phalavipāka apaṭa lækhenu æta. obagē kriyāvanṭa sarilana phalavipāka obaṭa lækhenu æta. apaṭat obaṭat atarē kisima tarkayak avaśya næta. apa siyallanvama (paralovadī) allāh ēkarāśī karanu æta. ohu vetama (api siyallanma) yā yutuva ættēya
Surah Ash-Shura, Verse 15
وَٱلَّذِينَ يُحَآجُّونَ فِي ٱللَّهِ مِنۢ بَعۡدِ مَا ٱسۡتُجِيبَ لَهُۥ حُجَّتُهُمۡ دَاحِضَةٌ عِندَ رَبِّهِمۡ وَعَلَيۡهِمۡ غَضَبٞ وَلَهُمۡ عَذَابٞ شَدِيدٌ
kavurun (viśvāsaya tabā) allāhva bāra gat pasu ohu gæna (nikaruṇē) tarka kara (āravul æti karamin) siṭinnōda, ovungē tarkaya ovungē allāh veta prayōjanayak næti dæyak vannēya. ebævin ovun kerehi (ohugē) kōpayada æti vī, daruṇu dan̆ḍuvamada ovunṭa lækhenu æta
Surah Ash-Shura, Verse 16
ٱللَّهُ ٱلَّذِيٓ أَنزَلَ ٱلۡكِتَٰبَ بِٱلۡحَقِّ وَٱلۡمِيزَانَۗ وَمَا يُدۡرِيكَ لَعَلَّ ٱلسَّاعَةَ قَرِيبٞ
sampūrṇayenma satyaya hā sādhāraṇa vū mema dharmaya allāhma pahaḷa kaḷēya. (nabiyē! viniścaya) kālaya ḷan̆gā vī æta yanna oba dannehida
Surah Ash-Shura, Verse 17
يَسۡتَعۡجِلُ بِهَا ٱلَّذِينَ لَا يُؤۡمِنُونَ بِهَاۖ وَٱلَّذِينَ ءَامَنُواْ مُشۡفِقُونَ مِنۡهَا وَيَعۡلَمُونَ أَنَّهَا ٱلۡحَقُّۗ أَلَآ إِنَّ ٱلَّذِينَ يُمَارُونَ فِي ٱلسَّاعَةِ لَفِي ضَلَٰلِۭ بَعِيدٍ
eya viśvāsa nokaḷa aya, ē gæna (‘kavadā ennēda? kavadā ennēda?’yi) ikman karannāha. ehet kavurun (eya) viśvāsa karamin siṭinnōda, ovun ē gæna biya vemin siṭina atara, niyata vaśayenma eya (pæmiṇīma) ætta yayida, (sthīra vaśayenma) dannāha. kavurun (viniścaya) kālaya gæna sæka sitannōda, ovun niyata vaśayenma itāmat ǣta epiṭa durmārgayehima siṭinnāha yanna (nabiyē! oba) dæna ganu (mænava)
Surah Ash-Shura, Verse 18
ٱللَّهُ لَطِيفُۢ بِعِبَادِهِۦ يَرۡزُقُ مَن يَشَآءُۖ وَهُوَ ٱلۡقَوِيُّ ٱلۡعَزِيزُ
allāh tama vahalūnva itā ādarayen yutuva salakamin siṭina keneki. (ebævin) ohu adahas karana ayaṭa (avaśya) āhāra labā demin siṭinnēya. ohuma balasampannayeku hā (siyallanṭama vaḍā) śrēṣṭhayeku vaśayen siṭinnēya
Surah Ash-Shura, Verse 19
مَن كَانَ يُرِيدُ حَرۡثَ ٱلۡأٓخِرَةِ نَزِدۡ لَهُۥ فِي حَرۡثِهِۦۖ وَمَن كَانَ يُرِيدُ حَرۡثَ ٱلدُّنۡيَا نُؤۡتِهِۦ مِنۡهَا وَمَا لَهُۥ فِي ٱلۡأٓخِرَةِ مِن نَّصِيبٍ
kavurun paralovadī asvænna kæmati vannēda, ohugē asvænna (vagāva) api ohu venuven væḍi karannemu. kavurun melova asvænna (pamaṇak) kæmati vannēda, api ohuṭa eyin sāmānya pramāṇayak labā dennemu. ehet ohuṭa paralovadī kisima paṁguvak næta
Surah Ash-Shura, Verse 20
أَمۡ لَهُمۡ شُرَكَـٰٓؤُاْ شَرَعُواْ لَهُم مِّنَ ٱلدِّينِ مَا لَمۡ يَأۡذَنۢ بِهِ ٱللَّهُۚ وَلَوۡلَا كَلِمَةُ ٱلۡفَصۡلِ لَقُضِيَ بَيۡنَهُمۡۗ وَإِنَّ ٱلظَّـٰلِمِينَ لَهُمۡ عَذَابٌ أَلِيمٞ
allāh anumætiya nodun kisivak ovunṭa dharmayak vaśayen tabanu labana samānayan (devivarun)da ovunṭa ættēda? (napuraṭa sarilana phalavipāka dīma paralovadī yayi) tīnduva gæna vū (deviyangē) poronduva niyama novī tibunē nam, (mē vana viṭat) ovun atarē tīndu dī hamāraya. niyata vaśayenma (mevæni) aparādhakārayinṭa nam, ovunṭa itāmat vēdanā gena dena dan̆ḍuvam æta
Surah Ash-Shura, Verse 21
تَرَى ٱلظَّـٰلِمِينَ مُشۡفِقِينَ مِمَّا كَسَبُواْ وَهُوَ وَاقِعُۢ بِهِمۡۗ وَٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّـٰلِحَٰتِ فِي رَوۡضَاتِ ٱلۡجَنَّاتِۖ لَهُم مَّا يَشَآءُونَ عِندَ رَبِّهِمۡۚ ذَٰلِكَ هُوَ ٱلۡفَضۡلُ ٱلۡكَبِيرُ
(nabiyē!) sīmāva ikmavū movun taman soyā gat tama kāraṇāvan venuven (tamanṭa kumana dan̆ḍuvamak læbēvidō yayi edinadī) biya vemin siṭinu oba dakinnehiya. eya ovunṭa anivāryayenma lækhenu æta. kavurun viśvāsaya tabā dæhæmi kriyāvan karannōda, ovun svargayanhi æti udyānayanhi siṭinu æta. ovun kæmati siyalla ovungē deviyan vetin ovunṭa lækhenu æta. meyama ati viśāla varaprasādayak vannēya
Surah Ash-Shura, Verse 22
ذَٰلِكَ ٱلَّذِي يُبَشِّرُ ٱللَّهُ عِبَادَهُ ٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّـٰلِحَٰتِۗ قُل لَّآ أَسۡـَٔلُكُمۡ عَلَيۡهِ أَجۡرًا إِلَّا ٱلۡمَوَدَّةَ فِي ٱلۡقُرۡبَىٰۗ وَمَن يَقۡتَرِفۡ حَسَنَةٗ نَّزِدۡ لَهُۥ فِيهَا حُسۡنًاۚ إِنَّ ٱللَّهَ غَفُورٞ شَكُورٌ
viśvāsaya tabā dæhæmi kriyāvan kaḷa tamangē (hon̆da) vahalūnṭa allāh dena subhāraṁciyada meyayi. (nabiyē!) oba mesē pavasanu: “mē venuven mā oba vetin kisima kuliyak illūvē næta. gnātīnṭa ādaraya kirīma hæra, kavurun dæhæmi kāraṇāvan soyā gannēda, ohuṭa api in pasuvada pinma væḍi kara harinnemu. niyata vaśayenma allāh itāmat kṣamā karanneku hā (alpa) kṛtagna vīma (pavā) danneku vaśayen siṭinnēya”
Surah Ash-Shura, Verse 23
أَمۡ يَقُولُونَ ٱفۡتَرَىٰ عَلَى ٱللَّهِ كَذِبٗاۖ فَإِن يَشَإِ ٱللَّهُ يَخۡتِمۡ عَلَىٰ قَلۡبِكَۗ وَيَمۡحُ ٱللَّهُ ٱلۡبَٰطِلَ وَيُحِقُّ ٱلۡحَقَّ بِكَلِمَٰتِهِۦٓۚ إِنَّهُۥ عَلِيمُۢ بِذَاتِ ٱلصُّدُورِ
(nabiyē!) “ohu allāh kerehi boruva manakkalpita kara pavasannēya” yayi ovun (oba gæna) pavasannehuda? (esē nam apagē mema dharmaya ovunṭa oba kiyavā penvīmaṭa nohæki andamaṭa) allāh adahas kaḷē nam, obagē hṛdaya mata mudrā tabannaṭa iḍa tibuṇi. (ebævin ovungē mema kiyamana sampūrṇayenma væradi ekak vannēya). allāh nam, boruva vināśa kara, tamangē vadana maginma satyaya sthīra karanneku vaśayen siṭinnēya. niyata vaśayenma ohu hṛdayanhi (rahasin tabāgena) æti dæyada hon̆din danneku vaśayen siṭinnēya
Surah Ash-Shura, Verse 24
وَهُوَ ٱلَّذِي يَقۡبَلُ ٱلتَّوۡبَةَ عَنۡ عِبَادِهِۦ وَيَعۡفُواْ عَنِ ٱلسَّيِّـَٔاتِ وَيَعۡلَمُ مَا تَفۡعَلُونَ
ohuma tama vahalūngē samāva illīma bāra gena væradivalaṭada samāva dennēya. tavada oba karana dæyada ohu hon̆din dannēya
Surah Ash-Shura, Verse 25
وَيَسۡتَجِيبُ ٱلَّذِينَ ءَامَنُواْ وَعَمِلُواْ ٱلصَّـٰلِحَٰتِ وَيَزِيدُهُم مِّن فَضۡلِهِۦۚ وَٱلۡكَٰفِرُونَ لَهُمۡ عَذَابٞ شَدِيدٞ
tavada viśvāsaya tabā dæhæmi kriyāvan karannan(gē prārthanā)vanda bāra gena, ovunṭa tamangē varaprasādayan nævata (nævatat) væḍi karannēya. pratikṣēpa karannanṭa nam, ovunṭa daruṇu dan̆ḍuvam lækhenu æta
Surah Ash-Shura, Verse 26
۞وَلَوۡ بَسَطَ ٱللَّهُ ٱلرِّزۡقَ لِعِبَادِهِۦ لَبَغَوۡاْ فِي ٱلۡأَرۡضِ وَلَٰكِن يُنَزِّلُ بِقَدَرٖ مَّا يَشَآءُۚ إِنَّهُۥ بِعِبَادِهِۦ خَبِيرُۢ بَصِيرٞ
allāh tama vahalūnṭa (tarātiramak nobalā) vastūn vistīraṇaya (kara labā dunnahot) ovun bhūmiyehi aparādha karannaṭa idiripat vannāha. ebævin (ovungē tarātiramaṭa sarilana sē) taman kæmati pramāṇayaṭama (ovunṭa) labā demin siṭinnēya. niyata vaśayenma ohu tama vahalūnva hon̆din danneku hā (ovungē kriyāvan) avadhānayen yutuva balanneku vaśayen siṭinnēya
Surah Ash-Shura, Verse 27
وَهُوَ ٱلَّذِي يُنَزِّلُ ٱلۡغَيۡثَ مِنۢ بَعۡدِ مَا قَنَطُواْ وَيَنشُرُ رَحۡمَتَهُۥۚ وَهُوَ ٱلۡوَلِيُّ ٱلۡحَمِيدُ
ovungē viśvāsaya bin̆dī giya pasuda, ohuma væssa pahaḷa kara, nævatat tamangē varaprasādayan pahaḷa karannēya. ohuma praśaṁsāvaṭa himi ayayi. ārakṣakayāya
Surah Ash-Shura, Verse 28
وَمِنۡ ءَايَٰتِهِۦ خَلۡقُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِ وَمَا بَثَّ فِيهِمَا مِن دَآبَّةٖۚ وَهُوَ عَلَىٰ جَمۡعِهِمۡ إِذَا يَشَآءُ قَدِيرٞ
ahasda, bhūmiyada utpādanaya kara tibīmada, ēvāyehi satun (ādī bohomayak jīvīn)da (ē mē ata) visiruvā hæra tæbīmada, ohugē prātihāryayangen vū dæyayi. ebævin ohu kæmati avasthāvanhidī (ēvā maraṇayaṭa pat vū pasuda) ēvā ēkarāśī kirīmaṭa balasampannayeku vaśayen siṭinnēya
Surah Ash-Shura, Verse 29
وَمَآ أَصَٰبَكُم مِّن مُّصِيبَةٖ فَبِمَا كَسَبَتۡ أَيۡدِيكُمۡ وَيَعۡفُواْ عَن كَثِيرٖ
kumak hō vipatak oba veta pæmiṇa sēndu vannē, obagē at soyā gat (napuru) kriyāvanhi hētuvenmaya. ehet (ēvāyen) bohō dæya ohu kṣamā kara harinnēya
Surah Ash-Shura, Verse 30
وَمَآ أَنتُم بِمُعۡجِزِينَ فِي ٱلۡأَرۡضِۖ وَمَا لَكُم مِّن دُونِ ٱللَّهِ مِن وَلِيّٖ وَلَا نَصِيرٖ
oba bhūmiyehi (diva gos sæn̆gavī) ohuva parājaya kara damannaṭa nohæka. tavada allāh hæra, obaṭa udav karanneku hō bērā ganneku hō næta
Surah Ash-Shura, Verse 31
وَمِنۡ ءَايَٰتِهِ ٱلۡجَوَارِ فِي ٱلۡبَحۡرِ كَٱلۡأَعۡلَٰمِ
muhudehi yātrā karana kan̆du væni nævda ohugē prātihāryayangen vū dæyayi
Surah Ash-Shura, Verse 32
إِن يَشَأۡ يُسۡكِنِ ٱلرِّيحَ فَيَظۡلَلۡنَ رَوَاكِدَ عَلَىٰ ظَهۡرِهِۦٓۚ إِنَّ فِي ذَٰلِكَ لَأٓيَٰتٖ لِّكُلِّ صَبَّارٖ شَكُورٍ
ohu kæmati vuvahot suḷan̆ga navatā damannēya. ēvā ē mata pāvemin siṭina sēma (noseḷavī) nævatī yannēya. (evæni amārukam vin̆da) darāgena siṭinnanva (veraḷaṭa sēndu vū pasu itāmat satuṭaṭa pat vī deviyanṭa) kṛtagna vannanda ādī siyallanṭama niyata vaśayenma mehi bohō sādhakayan æta
Surah Ash-Shura, Verse 33
أَوۡ يُوبِقۡهُنَّ بِمَا كَسَبُواْ وَيَعۡفُ عَن كَثِيرٖ
ovun soyā gat (napuru) kriyāvangē hētuven ēvā (muhudehi) ohu gilvā damannēya. ehet (ovungē væradi valin) bohomayak dæya ohu kṣamā kara harinnēya
Surah Ash-Shura, Verse 34
وَيَعۡلَمَ ٱلَّذِينَ يُجَٰدِلُونَ فِيٓ ءَايَٰتِنَا مَا لَهُم مِّن مَّحِيصٖ
apagē prātihāryayan gæna (nikaruṇē) tarka karannan (apagē dan̆ḍuvam valin) bērennaṭa kisima mārgayak næta yanna ovun dæna ganitvā
Surah Ash-Shura, Verse 35
فَمَآ أُوتِيتُم مِّن شَيۡءٖ فَمَتَٰعُ ٱلۡحَيَوٰةِ ٱلدُّنۡيَاۚ وَمَا عِندَ ٱللَّهِ خَيۡرٞ وَأَبۡقَىٰ لِلَّذِينَ ءَامَنُواْ وَعَلَىٰ رَبِّهِمۡ يَتَوَكَّلُونَ
(mehi) obaṭa labā dī æti siyalla (sthīrayak næti) melova jīvitayaṭa ayat (alpa) suva pahasuvanya! viśvāsaya tabā tamangē deviyanvama sampūrṇayenma viśvāsa kara, siṭinnanṭa allāhgē sannidhānayehi ættē, imahat usas hā sthīravat dæyayi
Surah Ash-Shura, Verse 36
وَٱلَّذِينَ يَجۡتَنِبُونَ كَبَـٰٓئِرَ ٱلۡإِثۡمِ وَٱلۡفَوَٰحِشَ وَإِذَا مَا غَضِبُواْ هُمۡ يَغۡفِرُونَ
(allāhva viśvāsa kaḷa) ovun ati viśāla pāpayanda, avaman gena dena kāraṇāvanda, athæra ǣt vī (siṭina atara) tamanṭa kōpaya æti kaḷa avasthāvanhidī pavā (kōpaya æti kaḷa ayaṭa) samāva dī athæra damannāha
Surah Ash-Shura, Verse 37
وَٱلَّذِينَ ٱسۡتَجَابُواْ لِرَبِّهِمۡ وَأَقَامُواْ ٱلصَّلَوٰةَ وَأَمۡرُهُمۡ شُورَىٰ بَيۡنَهُمۡ وَمِمَّا رَزَقۡنَٰهُمۡ يُنفِقُونَ
tavada ovun tamangē deviyangē niyōgayan bāragena salātayada nokaḍavā salāt karannāha. ovungē sǣma kāraṇāvakma taman tuḷa ekkāsu vī sākacchā karannāha. api ovunṭa labā dun dæyen (dānamāna vaśayen) viyadam karannāha
Surah Ash-Shura, Verse 38
وَٱلَّذِينَ إِذَآ أَصَابَهُمُ ٱلۡبَغۡيُ هُمۡ يَنتَصِرُونَ
ovungen kavurunṭa hō aparādhayak karanu læbuvahot eyaṭa ovun (sīmāva ikmavā noyā) paḷi gannāha
Surah Ash-Shura, Verse 39
وَجَزَـٰٓؤُاْ سَيِّئَةٖ سَيِّئَةٞ مِّثۡلُهَاۖ فَمَنۡ عَفَا وَأَصۡلَحَ فَأَجۡرُهُۥ عَلَى ٱللَّهِۚ إِنَّهُۥ لَا يُحِبُّ ٱلظَّـٰلِمِينَ
napuraṭa phalavipāka (vaśayen) evæni napura(ma karannāha. īṭa væḍiyen nova). namut kavurun hō (an ayagē aparādhayaṭa) samāva dī (ohu samaga) samādāna vuvahot ohugē phalavipāka allāh kerehi (anivāryaya yutukamak vaśayen) ættēya. niyata vaśayenma ohu (meyaṭa venasva) sīmāva ikmavannanva priya karannē næta
Surah Ash-Shura, Verse 40
وَلَمَنِ ٱنتَصَرَ بَعۡدَ ظُلۡمِهِۦ فَأُوْلَـٰٓئِكَ مَا عَلَيۡهِم مِّن سَبِيلٍ
(ehet kavurun hō) aparādhayanṭa (ē pramāṇayaṭama) paḷi gatahot emagin ovunṭa viruddhava (edās pævarīmaṭa) kisima magak næta
Surah Ash-Shura, Verse 41
إِنَّمَا ٱلسَّبِيلُ عَلَى ٱلَّذِينَ يَظۡلِمُونَ ٱلنَّاسَ وَيَبۡغُونَ فِي ٱلۡأَرۡضِ بِغَيۡرِ ٱلۡحَقِّۚ أُوْلَـٰٓئِكَ لَهُمۡ عَذَابٌ أَلِيمٞ
namut (sīmāva ikmavā) minisun kerehi aparādhayan kara, asādhāraṇayē bhūmiyehi aparādha karannanṭa viruddhavama (edās pævarīmaṭa) mārgayak æta. mevænnanṭa itāmat vēdanā gena dena dan̆ḍuvam æta
Surah Ash-Shura, Verse 42
وَلَمَن صَبَرَ وَغَفَرَ إِنَّ ذَٰلِكَ لَمِنۡ عَزۡمِ ٱلۡأُمُورِ
kavurun hō (anun kaḷa aparādhaya) ivasilimatva vin̆da darāgena samāva dunnahot niyata vaśayenma eya itāmat vīra kriyāvangen vū kāraṇāvak vannēya
Surah Ash-Shura, Verse 43
وَمَن يُضۡلِلِ ٱللَّهُ فَمَا لَهُۥ مِن وَلِيّٖ مِّنۢ بَعۡدِهِۦۗ وَتَرَى ٱلظَّـٰلِمِينَ لَمَّا رَأَوُاْ ٱلۡعَذَابَ يَقُولُونَ هَلۡ إِلَىٰ مَرَدّٖ مِّن سَبِيلٖ
kavurunva hō (ohugē pāpayanhi hētuven) allāh durmārgayehi athæra dæmuvahot in pasuva ohuva bērā gannan kisivekut ættē næta. (nabiyē! sīmāva ikmavā) aparādha kaḷa aya, dan̆ḍuvama (dǣsin) dakina avasthāvēdī ‘(meyin) bērennaṭa kohē hō mārgayak ætda?’yi ovun vimasanu oba dakinnehiya
Surah Ash-Shura, Verse 44
وَتَرَىٰهُمۡ يُعۡرَضُونَ عَلَيۡهَا خَٰشِعِينَ مِنَ ٱلذُّلِّ يَنظُرُونَ مِن طَرۡفٍ خَفِيّٖۗ وَقَالَ ٱلَّذِينَ ءَامَنُوٓاْ إِنَّ ٱلۡخَٰسِرِينَ ٱلَّذِينَ خَسِرُوٓاْ أَنفُسَهُمۡ وَأَهۡلِيهِمۡ يَوۡمَ ٱلۡقِيَٰمَةِۗ أَلَآ إِنَّ ٱلظَّـٰلِمِينَ فِي عَذَابٖ مُّقِيمٖ
tavada avaman vin̆da hisa bimaṭa navā gat aya vaśayenda, (dan̆ḍuvama) horæhin balā gat vanama ovunva niraya idiriyaṭa gena enu læbīmada (nabiyē!) oba dakinnehiya. tavada viśvāsaya tæbūvan (ovunṭa) “kavurun tamanṭat, tama pavulē udaviyaṭat (melovadī) pāḍuva soyā gattōda, ovun viniścaya dinadī niyata vaśayenma sampurṇayenma parājaya at kara gat aya” yayi pavasannāha. niyata vaśayenma (mevæni) aparādhakārayin sthīravū dan̆ḍuvamehi ræn̆dī siṭinu æta yanna dæna ganu (mænava)
Surah Ash-Shura, Verse 45
وَمَا كَانَ لَهُم مِّنۡ أَوۡلِيَآءَ يَنصُرُونَهُم مِّن دُونِ ٱللَّهِۗ وَمَن يُضۡلِلِ ٱللَّهُ فَمَا لَهُۥ مِن سَبِيلٍ
allāh hæra, ovunṭa udav kaḷa hæki mituranda (edinadī) ovunṭa ættē næta. kavurunva allāh væradi mārgayehi athæra dæmuvēda, ohuṭa (bērennaṭa) kisima mārgayak næta
Surah Ash-Shura, Verse 46
ٱسۡتَجِيبُواْ لِرَبِّكُم مِّن قَبۡلِ أَن يَأۡتِيَ يَوۡمٞ لَّا مَرَدَّ لَهُۥ مِنَ ٱللَّهِۚ مَا لَكُم مِّن مَّلۡجَإٖ يَوۡمَئِذٖ وَمَا لَكُم مِّن نَّكِيرٖ
allāh vetin athæra damā bērennaṭa nohæki dinayak pæmiṇīmaṭa kaḷinma obagē deviyangē ārādhanāvaṭa piḷituru denu. edinadī obaṭa kisima bērena sthānayakda næta. (obagē værædda) obaṭa pratikṣēpa karannaṭada nohæka
Surah Ash-Shura, Verse 47
فَإِنۡ أَعۡرَضُواْ فَمَآ أَرۡسَلۡنَٰكَ عَلَيۡهِمۡ حَفِيظًاۖ إِنۡ عَلَيۡكَ إِلَّا ٱلۡبَلَٰغُۗ وَإِنَّآ إِذَآ أَذَقۡنَا ٱلۡإِنسَٰنَ مِنَّا رَحۡمَةٗ فَرِحَ بِهَاۖ وَإِن تُصِبۡهُمۡ سَيِّئَةُۢ بِمَا قَدَّمَتۡ أَيۡدِيهِمۡ فَإِنَّ ٱلۡإِنسَٰنَ كَفُورٞ
(nabiyē! metaram duraṭa vivaraṇaya kara pævasū pasuda) ovun (obava) pratikṣēpa kara hæriyahot (ē gæna oba kaṇagāṭu novanu. mandayat) ovunva ārakṣā karanneku vaśayen api obava yævvē næta. (ovunṭa apagē dūta mehevara) genahæra dækvīma misa, (vena kisivak) oba kerehi anivāryaya yutukamak nova. apagē varaprasādayan minisun vin̆dina lesaṭa sælæssuvahot ē gæna ohu ættenma satuṭaṭa pat vannēya. ohugē atma soyā gat (napuru) kriyāvangē hētuven ohuṭa yamkisi vipatak æti vū viṭa, niyata vaśayenma minisā guṇamaku aya bavaṭa pat vī (deviyanvama pratikṣēpa kirīmaṭada idiripat) vannēya
Surah Ash-Shura, Verse 48
لِّلَّهِ مُلۡكُ ٱلسَّمَٰوَٰتِ وَٱلۡأَرۡضِۚ يَخۡلُقُ مَا يَشَآءُۚ يَهَبُ لِمَن يَشَآءُ إِنَٰثٗا وَيَهَبُ لِمَن يَشَآءُ ٱلذُّكُورَ
ahas hā bhūmiyehi rājyaya allāhṭama ayitiya. (mē hæra), ohu kæmati dæyada utpādanaya karannēya. ebævin ohu kæmati ayaṭa gæhænu daruvanva pamaṇak dennēya. ohu kæmati ayaṭa pirimi daruvanva pamaṇak dennēya
Surah Ash-Shura, Verse 49
أَوۡ يُزَوِّجُهُمۡ ذُكۡرَانٗا وَإِنَٰثٗاۖ وَيَجۡعَلُ مَن يَشَآءُ عَقِيمًاۚ إِنَّهُۥ عَلِيمٞ قَدِيرٞ
nætahot pirimi gæhænu kaḷavam kara dennēya. tavada ohu kæmati ayaṭa (daruvan næti) van̆da bavaṭada pat kara harinnēya. niyata vaśayenma ohu (ovunovungē tarātirama) hon̆din danneku hā (taman kæmati ākārayakaṭa kirīmaṭa) balasampannayeku vaśayen siṭinnēya
Surah Ash-Shura, Verse 50
۞وَمَا كَانَ لِبَشَرٍ أَن يُكَلِّمَهُ ٱللَّهُ إِلَّا وَحۡيًا أَوۡ مِن وَرَآيِٕ حِجَابٍ أَوۡ يُرۡسِلَ رَسُولٗا فَيُوحِيَ بِإِذۡنِهِۦ مَا يَشَآءُۚ إِنَّهُۥ عَلِيٌّ حَكِيمٞ
allāh (keḷinma) katā kirīmaṭa ayat tarātiramak minisungen kisivekuṭat næta. ehet vahī magin hō tirayen pasupasa hō nætahot taman kæmati dæya tamangē anumætiyaṭa anuva vahī (labā gena) dænum diya hæki dūtayeku yavā hō (minisun samaga katā karannēya). niyata vaśayenma ohu usasvantayeku hā gnānavantayeku vannēya
Surah Ash-Shura, Verse 51
وَكَذَٰلِكَ أَوۡحَيۡنَآ إِلَيۡكَ رُوحٗا مِّنۡ أَمۡرِنَاۚ مَا كُنتَ تَدۡرِي مَا ٱلۡكِتَٰبُ وَلَا ٱلۡإِيمَٰنُ وَلَٰكِن جَعَلۡنَٰهُ نُورٗا نَّهۡدِي بِهِۦ مَن نَّشَآءُ مِنۡ عِبَادِنَاۚ وَإِنَّكَ لَتَهۡدِيٓ إِلَىٰ صِرَٰطٖ مُّسۡتَقِيمٖ
(nabiyē!) mē andamaṭama obaṭa apagē niyamayangen jīvamānava æti (kurānaya) vahī magin dænum dennemu. (mīṭa pera) oba dharmaya asaval dæya yayida, viśvāsaya asaval dæya yayida, danneku vaśayen siṭiyē næta. ehet (mema dharmaya obaṭa api vahī magin dænum dī) meya ālōkayak bavaṭada pat kara, apa vahalūngen api kæmati ayaṭa memagin ṛju mārgaya penvannemu. (nabiyē!) niyata vaśayenma oba (memagin janayāṭa) ṛju mārgaya penavannehiya
Surah Ash-Shura, Verse 52
صِرَٰطِ ٱللَّهِ ٱلَّذِي لَهُۥ مَا فِي ٱلسَّمَٰوَٰتِ وَمَا فِي ٱلۡأَرۡضِۗ أَلَآ إِلَى ٱللَّهِ تَصِيرُ ٱلۡأُمُورُ
meyayi allāhgē mārgaya. ahashida bhūmiyehida æti dæya (siyalla) ohuṭa ayat dæyayi. siyalū kāraṇāvanda ohu veta anivāryayenma pæmiṇennēya yanna (nabiyē! oba) dæna ganu mænava
Surah Ash-Shura, Verse 53